|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}, {अष्टकः, अध्यायः, वर्गः, मन्त्रः}

[1] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | (१-१८) प्रथमाद्यष्टादशों विराट, (१९-२५) एकोनविंश्यादिसप्तानाञ्च त्रिष्टुप् छन्दसी ||
1 अ॒ग्निंनरो॒दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युतीजनयन्तप्रश॒स्तम् |

दू॒रे॒दृशं᳚गृ॒हप॑तिमथ॒र्युम् || {7.1.1}, {7.1.1.1}, {5.1.23.1}
2 तम॒ग्निमस्ते॒वस॑वो॒न्यृ᳚ण्वन्‌त्सुप्रति॒चक्ष॒मव॑से॒कुत॑श्चित् |

द॒क्षाय्यो॒योदम॒ऽ‌आस॒नित्यः॑ || {7.1.2}, {7.1.1.2}, {5.1.23.2}
3 प्रेद्धो᳚ऽ‌अग्नेदीदिहिपु॒रोनोऽज॑स्रयासू॒र्म्या᳚यविष्ठ |

त्वांशश्व᳚न्त॒ऽ‌उप॑यन्ति॒वाजाः᳚ || {7.1.3}, {7.1.1.3}, {5.1.23.3}
4 प्रतेऽ‌अ॒ग्नयो॒ऽ‌ग्निभ्यो॒वरं॒निःसु॒वीरा᳚सःशोशुचन्तद्यु॒मन्तः॑ |

यत्रा॒नरः॑स॒मास॑तेसुजा॒ताः || {7.1.4}, {7.1.1.4}, {5.1.23.4}
5 दानो᳚ऽ‌अग्नेधि॒यार॒यिंसु॒वीरं᳚स्वप॒त्यंस॑हस्यप्रश॒स्तम् |

यंयावा॒तर॑तियातु॒मावा॑न् || {7.1.5}, {7.1.1.5}, {5.1.23.5}
6 उप॒यमेति॑युव॒तिःसु॒दक्षं᳚दो॒षावस्तो᳚र्ह॒विष्म॑तीघृ॒ताची᳚ |

उप॒स्वैन॑म॒रम॑तिर्वसू॒युः || {7.1.6}, {7.1.1.6}, {5.1.24.1}
7 विश्वा᳚ऽ‌अ॒ग्नेऽप॑द॒हारा᳚ती॒र्येभि॒स्तपो᳚भि॒रद॑हो॒जरू᳚थम् |

प्रनि॑स्व॒रंचा᳚तय॒स्वामी᳚वाम् || {7.1.7}, {7.1.1.7}, {5.1.24.2}
8 यस्ते᳚ऽ‌अग्नऽ‌इध॒तेऽ‌अनी᳚कं॒वसि॑ष्ठ॒शुक्र॒दीदि॑वः॒पाव॑क |

उ॒तोन॑ऽ‌ए॒भिःस्त॒वथै᳚रि॒हस्याः᳚ || {7.1.8}, {7.1.1.8}, {5.1.24.3}
9 वियेते᳚ऽ‌अग्नेभेजि॒रेऽ‌अनी᳚कं॒मर्ता॒नरः॒पित्र्या᳚सःपुरु॒त्रा |

उ॒तोन॑ऽ‌ए॒भिःसु॒मना᳚ऽ‌इ॒हस्याः᳚ || {7.1.9}, {7.1.1.9}, {5.1.24.4}
10 इ॒मेनरो᳚वृत्र॒हत्ये᳚षु॒शूरा॒विश्वा॒ऽ‌अदे᳚वीर॒भिस᳚न्तुमा॒याः |

येमे॒धियं᳚प॒नय᳚न्तप्रश॒स्ताम् || {7.1.10}, {7.1.1.10}, {5.1.24.5}
11 माशूने᳚ऽ‌अग्ने॒निष॑दामनृ॒णांमाशेष॑सो॒ऽवीर॑ता॒परि॑त्वा |

प्र॒जाव॑तीषु॒दुर्या᳚सुदुर्य || {7.1.11}, {7.1.1.11}, {5.1.25.1}
12 यम॒श्वीनित्य॑मुप॒याति॑य॒ज्ञंप्र॒जाव᳚न्तंस्वप॒त्यंक्षयं᳚नः |

स्वज᳚न्मना॒शेष॑सावावृधा॒नम् || {7.1.12}, {7.1.1.12}, {5.1.25.2}
13 पा॒हिनो᳚ऽ‌अग्नेर॒क्षसो॒ऽ‌अजु॑ष्टात्‌पा॒हिधू॒र्तेरर॑रुषोऽ‌अघा॒योः |

त्वायु॒जापृ॑तना॒यूँर॒भिष्या᳚म् || {7.1.13}, {7.1.1.13}, {5.1.25.3}
14 सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑वा॒जीतन॑योवी॒ळुपा᳚णिः |

स॒हस्र॑पाथाऽ‌अ॒क्षरा᳚स॒मेति॑ || {7.1.14}, {7.1.1.14}, {5.1.25.4}
15 सेद॒ग्निर्योव॑नुष्य॒तोनि॒पाति॑समे॒द्धार॒मंह॑सऽ‌उरु॒ष्यात् |

सु॒जा॒तासः॒परि॑चरन्तिवी॒राः || {7.1.15}, {7.1.1.15}, {5.1.25.5}
16 अ॒यंसोऽ‌अ॒ग्निराहु॑तःपुरु॒त्रायमीशा᳚नः॒समिदि॒न्धेह॒विष्मा॑न् |

परि॒यमेत्य॑ध्व॒रेषु॒होता᳚ || {7.1.16}, {7.1.1.16}, {5.1.26.1}
17 त्वेऽ‌अ॑ग्नऽ‌आ॒हव॑नानि॒भूरी᳚शा॒नास॒ऽ‌जु॑हुयाम॒नित्या᳚ |

उ॒भाकृ॒ण्वन्तो᳚वह॒तूमि॒येधे᳚ || {7.1.17}, {7.1.1.17}, {5.1.26.2}
18 इ॒मोऽ‌अ॑ग्नेवी॒तत॑मानिह॒व्याज॑स्रोवक्षिदे॒वता᳚ति॒मच्छ॑ |

प्रति॑नऽ‌ईंसुर॒भीणि᳚व्यन्तु || {7.1.18}, {7.1.1.18}, {5.1.26.3}
19 मानो᳚ऽ‌अग्ने॒ऽवीर॑ते॒परा᳚दादु॒र्वास॒सेऽम॑तये॒मानो᳚ऽ‌अ॒स्यै |

मानः॑क्षु॒धेमार॒क्षस॑ऋतावो॒मानो॒दमे॒मावन॒ऽ‌जु॑हूर्थाः || {7.1.19}, {7.1.1.19}, {5.1.26.4}
20 नूमे॒ब्रह्मा᳚ण्यग्न॒ऽ‌उच्छ॑शाधि॒त्वंदे᳚वम॒घव॑द्भ्यःसुषूदः |

रा॒तौस्या᳚मो॒भया᳚स॒ऽ‌ते᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.1.20}, {7.1.1.20}, {5.1.26.5}
21 त्वम॑ग्नेसु॒हवो᳚र॒ण्वसं᳚दृक्सुदी॒तीसू᳚नोसहसोदिदीहि |

मात्वेसचा॒तन॑ये॒नित्य॒ऽ‌ध॒ङ्मावी॒रोऽ‌अ॒स्मन्नर्यो॒विदा᳚सीत् || {7.1.21}, {7.1.1.21}, {5.1.27.1}
22 मानो᳚ऽ‌अग्नेदुर्भृ॒तये॒सचै॒षुदे॒वेद्धे᳚ष्व॒ग्निषु॒प्रवो᳚चः |

माते᳚ऽ‌अ॒स्मान्दु᳚र्म॒तयो᳚भृ॒माच्चि॑द्‌दे॒वस्य॑सूनोसहसोनशन्त || {7.1.22}, {7.1.1.22}, {5.1.27.2}
23 मर्तो᳚ऽ‌अग्नेस्वनीकरे॒वानम॑र्त्ये॒यऽ‌आ᳚जु॒होति॑ह॒व्यम् |

दे॒वता᳚वसु॒वनिं᳚दधाति॒यंसू॒रिर॒र्थीपृ॒च्छमा᳚न॒ऽ‌एति॑ || {7.1.23}, {7.1.1.23}, {5.1.27.3}
24 म॒होनो᳚ऽ‌अग्नेसुवि॒तस्य॑वि॒द्वान्‌र॒यिंसू॒रिभ्य॒ऽ‌व॑हाबृ॒हन्त᳚म् |

येन॑व॒यंस॑हसाव॒न्मदे॒मावि॑क्षितास॒ऽ‌आयु॑षासु॒वीराः᳚ || {7.1.24}, {7.1.1.24}, {5.1.27.4}
25 नूमे॒ब्रह्मा᳚ण्यग्न॒ऽ‌उच्छ॑शाधि॒त्वंदे᳚वम॒घव॑द्भ्यःसुषूदः |

रा॒तौस्या᳚मो॒भया᳚स॒ऽ‌ते᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.1.25}, {7.1.1.25}, {5.1.27.5}
[2] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः, (२) द्वितीयाया नराशंसः, (३) तृतीयाया इळः, (४) चतुर्थ्या बर्हिः, (५) पञ्चम्या देवीर्द्वारः, (६) षष्ठ्या उषासानक्ता, (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ, (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः, (९) नवम्यास्त्वष्टा, (१०) दशम्या वनस्पतिः, (११) एकादश्याश्च स्वाहाकृतयो देवताः | त्रिष्टुप् छन्दः ||
26 जु॒षस्व॑नःस॒मिध॑मग्नेऽ‌अ॒द्यशोचा᳚बृ॒हद्य॑ज॒तंधू॒ममृ॒ण्वन् |

उप॑स्पृशदि॒व्यंसानु॒स्तूपैः॒संर॒श्मिभि॑स्ततनः॒सूर्य॑स्य || {7.2.1}, {7.1.2.1}, {5.2.1.1}
27 नरा॒शंस॑स्यमहि॒मान॑मेषा॒मुप॑स्तोषामयज॒तस्य॑य॒ज्ञैः |

येसु॒क्रत॑वः॒शुच॑योधियं॒धाःस्वद᳚न्तिदे॒वाऽ‌उ॒भया᳚निह॒व्या || {7.2.2}, {7.1.2.2}, {5.2.1.2}
28 ई॒ळेन्यं᳚वो॒ऽ‌असु॑रंसु॒दक्ष॑म॒न्तर्दू॒तंरोद॑सीसत्य॒वाच᳚म् |

म॒नु॒ष्वद॒ग्निंमनु॑ना॒समि॑द्धं॒सम॑ध्व॒राय॒सद॒मिन्म॑हेम || {7.2.3}, {7.1.2.3}, {5.2.1.3}
29 स॒प॒र्यवो॒भर॑माणाऽ‌अभि॒ज्ञुप्रवृ᳚ञ्जते॒नम॑साब॒र्हिर॒ग्नौ |

आ॒जुह्वा᳚नाघृ॒तपृ॑ष्ठं॒पृष॑द्व॒दध्व᳚र्यवोह॒विषा᳚मर्जयध्वम् || {7.2.4}, {7.1.2.4}, {5.2.1.4}
30 स्वा॒ध्यो॒३॑(ओ॒)विदुरो᳚देव॒यन्तोऽशि॑श्रयूरथ॒युर्दे॒वता᳚ता |

पू॒र्वीशिशुं॒मा॒तरा᳚रिहा॒णेसम॒ग्रुवो॒सम॑नेष्वञ्जन् || {7.2.5}, {7.1.2.5}, {5.2.1.5}
31 उ॒तयोष॑णेदि॒व्येम॒हीन॑ऽ‌उ॒षासा॒नक्ता᳚सु॒दुघे᳚वधे॒नुः |

ब॒र्हि॒षदा᳚पुरुहू॒तेम॒घोनी॒ऽ‌य॒ज्ञिये᳚सुवि॒ताय॑श्रयेताम् || {7.2.6}, {7.1.2.6}, {5.2.2.1}
32 विप्रा᳚य॒ज्ञेषु॒मानु॑षेषुका॒रूमन्ये᳚वांजा॒तवे᳚दसा॒यज॑ध्यै |

ऊ॒र्ध्वंनो᳚ऽ‌अध्व॒रंकृ॑तं॒हवे᳚षु॒तादे॒वेषु॑वनथो॒वार्या᳚णि || {7.2.7}, {7.1.2.7}, {5.2.2.2}
33 भार॑ती॒भार॑तीभिःस॒जोषा॒ऽ‌इळा᳚दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |

सर॑स्वतीसारस्व॒तेभि॑र॒र्वाक्ति॒स्रोदे॒वीर्ब॒र्हिरेदंस॑दन्तु || {7.2.8}, {7.1.2.8}, {5.2.2.3}
34 तन्न॑स्तु॒रीप॒मध॑पोषयि॒त्नुदेव॑त्वष्ट॒र्विर॑रा॒णःस्य॑स्व |

यतो᳚वी॒रःक᳚र्म॒ण्यः॑सु॒दक्षो᳚यु॒क्तग्रा᳚वा॒जाय॑तेदे॒वका᳚मः || {7.2.9}, {7.1.2.9}, {5.2.2.4}
35 वन॑स्प॒तेऽव॑सृ॒जोप॑दे॒वान॒ग्निर्ह॒विःश॑मि॒तासू᳚दयाति |

सेदु॒होता᳚स॒त्यत॑रोयजाति॒यथा᳚दे॒वानां॒जनि॑मानि॒वेद॑ || {7.2.10}, {7.1.2.10}, {5.2.2.5}
36 या᳚ह्यग्नेसमिधा॒नोऽ‌अ॒र्वाङिन्द्रे᳚णदे॒वैःस॒रथं᳚तु॒रेभिः॑ |

ब॒र्हिर्न॑ऽ‌आस्ता॒मदि॑तिःसुपु॒त्रास्वाहा᳚दे॒वाऽ‌अ॒मृता᳚मादयन्ताम् || {7.2.11}, {7.1.2.11}, {5.2.2.6}
[3] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
37 अ॒ग्निंवो᳚दे॒वम॒ग्निभिः॑स॒जोषा॒यजि॑ष्ठंदू॒तम॑ध्व॒रेकृ॑णुध्वम् |

योमर्त्ये᳚षु॒निध्रु॑विर्‌ऋ॒तावा॒तपु᳚र्मूर्धाघृ॒तान्नः॑पाव॒कः || {7.3.1}, {7.1.3.1}, {5.2.3.1}
38 प्रोथ॒दश्वो॒यव॑सेऽवि॒ष्यन्य॒दाम॒हःसं॒वर॑णा॒द्‌व्यस्था᳚त् |

आद॑स्य॒वातो॒ऽ‌अनु॑वातिशो॒चिरध॑स्मते॒व्रज॑नंकृ॒ष्णम॑स्ति || {7.3.2}, {7.1.3.2}, {5.2.3.2}
39 उद्यस्य॑ते॒नव॑जातस्य॒वृष्णोऽ‌ग्ने॒चर᳚न्त्य॒जरा᳚ऽ‌इधा॒नाः |

अच्छा॒द्याम॑रु॒षोधू॒मऽ‌ए᳚ति॒संदू॒तोऽ‌अ॑ग्न॒ऽ‌ईय॑से॒हिदे॒वान् || {7.3.3}, {7.1.3.3}, {5.2.3.3}
40 वियस्य॑तेपृथि॒व्यांपाजो॒ऽ‌अश्रे᳚त्तृ॒षुयदन्ना᳚स॒मवृ॑क्त॒जम्भैः᳚ |

सेने᳚वसृ॒ष्टाप्रसि॑तिष्टऽ‌एति॒यवं॒द॑स्मजु॒ह्वा᳚विवेक्षि || {7.3.4}, {7.1.3.4}, {5.2.3.4}
41 तमिद्दो॒षातमु॒षसि॒यवि॑ष्ठम॒ग्निमत्यं॒म॑र्जयन्त॒नरः॑ |

नि॒शिशा᳚ना॒ऽ‌अति॑थिमस्य॒योनौ᳚दी॒दाय॑शो॒चिराहु॑तस्य॒वृष्णः॑ || {7.3.5}, {7.1.3.5}, {5.2.3.5}
42 सु॒सं॒दृक्ते᳚स्वनीक॒प्रती᳚कं॒वियद्रु॒क्मोरोच॑सऽ‌उपा॒के |

दि॒वोते᳚तन्य॒तुरे᳚ति॒शुष्म॑श्चि॒त्रोसूरः॒प्रति॑चक्षिभा॒नुम् || {7.3.6}, {7.1.3.6}, {5.2.4.1}
43 यथा᳚वः॒स्वाहा॒ग्नये॒दाशे᳚म॒परीळा᳚भिर्घृ॒तव॑द्भिश्चह॒व्यैः |

तेभि᳚र्नोऽ‌अग्ने॒ऽ‌अमि॑तै॒र्महो᳚भिःश॒तंपू॒र्भिराय॑सीभि॒र्निपा᳚हि || {7.3.7}, {7.1.3.7}, {5.2.4.2}
44 यावा᳚ते॒सन्ति॑दा॒शुषे॒ऽ‌अधृ॑ष्टा॒गिरो᳚वा॒याभि᳚र्नृ॒वती᳚रुरु॒ष्याः |

ताभि᳚र्नःसूनोसहसो॒निपा᳚हि॒स्मत्सू॒रीञ्ज॑रि॒तॄञ्जा᳚तवेदः || {7.3.8}, {7.1.3.8}, {5.2.4.3}
45 निर्यत्‌पू॒तेव॒स्वधि॑तिः॒शुचि॒र्गात्स्वया᳚कृ॒पात॒न्वा॒३॑(आ॒)रोच॑मानः |

योमा॒त्रोरु॒शेन्यो॒जनि॑ष्टदेव॒यज्या᳚यसु॒क्रतुः॑पाव॒कः || {7.3.9}, {7.1.3.9}, {5.2.4.4}
46 ए॒तानो᳚ऽ‌अग्ने॒सौभ॑गादिदी॒ह्यपि॒क्रतुं᳚सु॒चेत॑संवतेम |

विश्वा᳚स्तो॒तृभ्यो᳚गृण॒तेच॑सन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.3.10}, {7.1.3.10}, {5.2.4.5}
[4] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
47 प्रवः॑शु॒क्राय॑भा॒नवे᳚भरध्वंह॒व्यंम॒तिंचा॒ग्नये॒सुपू᳚तम् |

योदैव्या᳚नि॒मानु॑षाज॒नूंष्य॒न्तर्विश्वा᳚निवि॒द्मना॒जिगा᳚ति || {7.4.1}, {7.1.4.1}, {5.2.5.1}
48 गृत्सो᳚ऽ‌अ॒ग्निस्तरु॑णश्चिदस्तु॒यतो॒यवि॑ष्ठो॒ऽ‌अज॑निष्टमा॒तुः |

संयोवना᳚यु॒वते॒शुचि॑द॒न्‌भूरि॑चि॒दन्ना॒समिद॑त्तिस॒द्यः || {7.4.2}, {7.1.4.2}, {5.2.5.2}
49 अ॒स्यदे॒वस्य॑सं॒सद्यनी᳚के॒यंमर्ता᳚सःश्ये॒तंज॑गृ॒भ्रे |

नियोगृभं॒पौरु॑षेयीमु॒वोच॑दु॒रोक॑म॒ग्निरा॒यवे᳚शुशोच || {7.4.3}, {7.1.4.3}, {5.2.5.3}
50 अ॒यंक॒विरक॑विषु॒प्रचे᳚ता॒मर्ते᳚ष्व॒ग्निर॒मृतो॒निधा᳚यि |

मानो॒ऽ‌अत्र॑जुहुरःसहस्वः॒सदा॒त्वेसु॒मन॑सःस्याम || {7.4.4}, {7.1.4.4}, {5.2.5.4}
51 योयोनिं᳚दे॒वकृ॑तंस॒साद॒क्रत्वा॒ह्य१॑(अ॒)ग्निर॒मृताँ॒ऽ‌अता᳚रीत् |

तमोष॑धीश्चव॒निन॑श्च॒गर्भं॒भूमि॑श्चवि॒श्वधा᳚यसंबिभर्ति || {7.4.5}, {7.1.4.5}, {5.2.5.5}
52 ईशे॒ह्य१॑(अ॒)ग्निर॒मृत॑स्य॒भूरे॒रीशे᳚रा॒यःसु॒वीर्य॑स्य॒दातोः᳚ |

मात्वा᳚व॒यंस॑हसावन्न॒वीरा॒माप्स॑वः॒परि॑षदाम॒मादु॑वः || {7.4.6}, {7.1.4.6}, {5.2.6.1}
53 प॒रि॒षद्यं॒ह्यर॑णस्य॒रेक्णो॒नित्य॑स्यरा॒यःपत॑यःस्याम |

शेषो᳚ऽ‌अग्नेऽ‌अ॒न्यजा᳚तम॒स्त्यचे᳚तानस्य॒माप॒थोविदु॑क्षः || {7.4.7}, {7.1.4.7}, {5.2.6.2}
54 न॒हिग्रभा॒यार॑णःसु॒शेवो॒ऽन्योद᳚र्यो॒मन॑सा॒मन्त॒वाऽ‌उ॑ |

अधा᳚चि॒दोकः॒पुन॒रित्सऽ‌ए॒त्यानो᳚वा॒ज्य॑भी॒षाळे᳚तु॒नव्यः॑ || {7.4.8}, {7.1.4.8}, {5.2.6.3}
55 त्वम॑ग्नेवनुष्य॒तोनिपा᳚हि॒त्वमु॑नःसहसावन्नव॒द्यात् |

संत्वा᳚ध्वस्म॒न्वद॒भ्ये᳚तु॒पाथः॒संर॒यिःस्पृ॑ह॒याय्यः॑सह॒स्री || {7.4.9}, {7.1.4.9}, {5.2.6.4}
56 ए॒तानो᳚ऽ‌अग्ने॒सौभ॑गादिदी॒ह्यपि॒क्रतुं᳚सु॒चेत॑संवतेम |

विश्वा᳚स्तो॒तृभ्यो᳚गृण॒तेच॑सन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.4.10}, {7.1.4.10}, {5.2.6.5}
[5] (१-९) नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वैश्वानरोऽग्निर्देवता | त्रिष्टुप् छन्दः ||
57 प्राग्नये᳚त॒वसे᳚भरध्वं॒गिरं᳚दि॒वोऽ‌अ॑र॒तये᳚पृथि॒व्याः |

योविश्वे᳚षाम॒मृता᳚नामु॒पस्थे᳚वैश्वान॒रोवा᳚वृ॒धेजा᳚गृ॒वद्भिः॑ || {7.5.1}, {7.1.5.1}, {5.2.7.1}
58 पृ॒ष्टोदि॒विधाय्य॒ग्निःपृ॑थि॒व्यांने॒तासिन्धू᳚नांवृष॒भःस्तिया᳚नाम् |

मानु॑षीर॒भिविशो॒विभा᳚तिवैश्वान॒रोवा᳚वृधा॒नोवरे᳚ण || {7.5.2}, {7.1.5.2}, {5.2.7.2}
59 त्वद्भि॒याविश॑ऽ‌आय॒न्नसि॑क्नीरसम॒नाजह॑ती॒र्भोज॑नानि |

वैश्वा᳚नरपू॒रवे॒शोशु॑चानः॒पुरो॒यद॑ग्नेद॒रय॒न्नदी᳚देः || {7.5.3}, {7.1.5.3}, {5.2.7.3}
60 तव॑त्रि॒धातु॑पृथि॒वीऽ‌उ॒तद्यौर्वैश्वा᳚नरव्र॒तम॑ग्नेसचन्त |

त्वंभा॒सारोद॑सी॒ऽ‌त॑त॒न्थाज॑स्रेणशो॒चिषा॒शोशु॑चानः || {7.5.4}, {7.1.5.4}, {5.2.7.4}
61 त्वाम॑ग्नेह॒रितो᳚वावशा॒नागिरः॑सचन्ते॒धुन॑योघृ॒ताचीः᳚ |

पतिं᳚कृष्टी॒नांर॒थ्यं᳚रयी॒णांवै᳚श्वान॒रमु॒षसां᳚के॒तुमह्ना᳚म् || {7.5.5}, {7.1.5.5}, {5.2.7.5}
62 त्वेऽ‌अ॑सु॒र्य१॑(अ॒)अंवस॑वो॒न्यृ᳚ण्व॒न्क्रतुं॒हिते᳚मित्रमहोजु॒षन्त॑ |

त्वंदस्यूँ॒रोक॑सोऽ‌अग्नऽ‌आजऽ‌उ॒रुज्योति॑र्ज॒नय॒न्नार्या᳚य || {7.5.6}, {7.1.5.6}, {5.2.8.1}
63 जाय॑मानःपर॒मेव्यो᳚मन्वा॒युर्नपाथः॒परि॑पासिस॒द्यः |

त्वंभुव॑नाज॒नय᳚न्न॒भिक्र॒न्नप॑त्यायजातवेदोदश॒स्यन् || {7.5.7}, {7.1.5.7}, {5.2.8.2}
64 ताम॑ग्नेऽ‌अ॒स्मेऽ‌इष॒मेर॑यस्व॒वैश्वा᳚नरद्यु॒मतीं᳚जातवेदः |

यया॒राधः॒पिन्व॑सिविश्ववारपृ॒थुश्रवो᳚दा॒शुषे॒मर्त्या᳚य || {7.5.8}, {7.1.5.8}, {5.2.8.3}
65 तंनो᳚ऽ‌अग्नेम॒घव॑द्भ्यःपुरु॒क्षुंर॒यिंनिवाजं॒श्रुत्यं᳚युवस्व |

वैश्वा᳚नर॒महि॑नः॒शर्म॑यच्छरु॒द्रेभि॑रग्ने॒वसु॑भिःस॒जोषाः᳚ || {7.5.9}, {7.1.5.9}, {5.2.8.4}
[6] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वैश्वानरोऽग्निर्देवता | त्रिष्टुप् छन्दः ||
66 प्रस॒म्राजो॒ऽ‌असु॑रस्य॒प्रश॑स्तिंपुं॒सःकृ॑ष्टी॒नाम॑नु॒माद्य॑स्य |

इन्द्र॑स्येव॒प्रत॒वस॑स्कृ॒तानि॒वन्दे᳚दा॒रुंवन्द॑मानोविवक्मि || {7.6.1}, {7.1.6.1}, {5.2.9.1}
67 क॒विंके॒तुंधा॒सिंभा॒नुमद्रे᳚र्हि॒न्वन्ति॒शंरा॒ज्यंरोद॑स्योः |

पु॒रं॒द॒रस्य॑गी॒र्भिरावि॑वासे॒ऽ‌ग्नेर्व्र॒तानि॑पू॒र्व्याम॒हानि॑ || {7.6.2}, {7.1.6.2}, {5.2.9.2}
68 न्य॑क्र॒तून्ग्र॒थिनो᳚मृ॒ध्रवा᳚चःप॒णीँर॑श्र॒द्धाँऽ‌अ॑वृ॒धाँऽ‌अ॑य॒ज्ञान् |

प्रप्र॒तान्दस्यूँ᳚र॒ग्निर्वि॑वाय॒पूर्व॑श्चका॒राप॑राँ॒ऽ‌अय॑ज्यून् || {7.6.3}, {7.1.6.3}, {5.2.9.3}
69 योऽ‌अ॑पा॒चीने॒तम॑सि॒मद᳚न्तीः॒प्राची᳚श्च॒कार॒नृत॑मः॒शची᳚भिः |

तमीशा᳚नं॒वस्वो᳚ऽ‌अ॒ग्निंगृ॑णी॒षेऽना᳚नतंद॒मय᳚न्तंपृत॒न्यून् || {7.6.4}, {7.1.6.4}, {5.2.9.4}
70 योदे॒ह्यो॒३॑(ओ॒)अन॑मयद्‌वध॒स्नैर्योऽ‌अ॒र्यप॑त्नीरु॒षस॑श्च॒कार॑ |

नि॒रुध्या॒नहु॑षोय॒ह्वोऽ‌अ॒ग्निर्विश॑श्चक्रेबलि॒हृतः॒सहो᳚भिः || {7.6.5}, {7.1.6.5}, {5.2.9.5}
71 यस्य॒शर्म॒न्नुप॒विश्वे॒जना᳚स॒ऽ‌एवै᳚स्त॒स्थुःसु॑म॒तिंभिक्ष॑माणाः |

वै॒श्वा॒न॒रोवर॒मारोद॑स्यो॒राग्निःस॑सादपि॒त्रोरु॒पस्थ᳚म् || {7.6.6}, {7.1.6.6}, {5.2.9.6}
72 दे॒वोद॑देबु॒ध्न्या॒३॑(आ॒)वसू᳚निवैश्वान॒रऽ‌उदि॑ता॒सूर्य॑स्य |

स॑मु॒द्रादव॑रा॒दापर॑स्मा॒दाग्निर्द॑देदि॒वऽ‌पृ॑थि॒व्याः || {7.6.7}, {7.1.6.7}, {5.2.9.7}
[7] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
73 प्रवो᳚दे॒वंचि॑त्सहसा॒नम॒ग्निमश्वं॒वा॒जिनं᳚हिषे॒नमो᳚भिः |

भवा᳚नोदू॒तोऽ‌अ॑ध्व॒रस्य॑वि॒द्वान्‌त्मना᳚दे॒वेषु॑विविदेमि॒तद्रुः॑ || {7.7.1}, {7.1.7.1}, {5.2.10.1}
74 या᳚ह्यग्नेप॒थ्या॒३॑(आ॒)अनु॒स्वाम॒न्द्रोदे॒वानां᳚स॒ख्यंजु॑षा॒णः |

सानु॒शुष्मै᳚र्न॒दय᳚न्‌पृथि॒व्याजम्भे᳚भि॒र्विश्व॑मु॒शध॒ग्वना᳚नि || {7.7.2}, {7.1.7.2}, {5.2.10.2}
75 प्रा॒चीनो᳚य॒ज्ञःसुधि॑तं॒हिब॒र्हिःप्री᳚णी॒तेऽ‌अ॒ग्निरी᳚ळि॒तोहोता᳚ |

मा॒तरा᳚वि॒श्ववा᳚रेहुवा॒नोयतो᳚यविष्ठजज्ञि॒षेसु॒शेवः॑ || {7.7.3}, {7.1.7.3}, {5.2.10.3}
76 स॒द्योऽ‌अ॑ध्व॒रेर॑थि॒रंज॑नन्त॒मानु॑षासो॒विचे᳚तसो॒यऽ‌ए᳚षाम् |

वि॒शाम॑धायिवि॒श्पति॑र्दुरो॒णे॒३॑(ए॒)ऽ‌ग्निर्म॒न्द्रोमधु॑वचाऋ॒तावा᳚ || {7.7.4}, {7.1.7.4}, {5.2.10.4}
77 असा᳚दिवृ॒तोवह्नि॑राजग॒न्वान॒ग्निर्ब्र॒ह्मानृ॒षद॑नेविध॒र्ता |

द्यौश्च॒यंपृ॑थि॒वीवा᳚वृ॒धाते॒ऽ‌यंहोता॒यज॑तिवि॒श्ववा᳚रम् || {7.7.5}, {7.1.7.5}, {5.2.10.5}
78 ए॒तेद्यु॒म्नेभि॒र्विश्व॒माति॑रन्त॒मन्त्रं॒येवारं॒नर्या॒ऽ‌अत॑क्षन् |

प्रयेविश॑स्ति॒रन्त॒श्रोष॑माणा॒ऽ‌येमे᳚ऽ‌अ॒स्यदीध॑यन्नृ॒तस्य॑ || {7.7.6}, {7.1.7.6}, {5.2.10.6}
79 नूत्वाम॑ग्नऽ‌ईमहे॒वसि॑ष्ठाऽ‌ईशा॒नंसू᳚नोसहसो॒वसू᳚नाम् |

इषं᳚स्तो॒तृभ्यो᳚म॒घव॑द्भ्यऽ‌आनड्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.7.7}, {7.1.7.7}, {5.2.10.7}
[8] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
80 इ॒न्धेराजा॒सम॒र्योनमो᳚भि॒र्यस्य॒प्रती᳚क॒माहु॑तंघृ॒तेन॑ |

नरो᳚ह॒व्येभि॑रीळतेस॒बाध॒ऽ‌आग्निरग्र॑ऽ‌उ॒षसा᳚मशोचि || {7.8.1}, {7.1.8.1}, {5.2.11.1}
81 अ॒यमु॒ष्यसुम॑हाँऽ‌अवेदि॒होता᳚म॒न्द्रोमनु॑षोय॒ह्वोऽ‌अ॒ग्निः |

विभाऽ‌अ॑कःससृजा॒नःपृ॑थि॒व्यांकृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे || {7.8.2}, {7.1.8.2}, {5.2.11.2}
82 कया᳚नोऽ‌अग्ने॒विव॑सःसुवृ॒क्तिंकामु॑स्व॒धामृ॑णवःश॒स्यमा᳚नः |

क॒दाभ॑वेम॒पत॑यःसुदत्ररा॒योव॒न्तारो᳚दु॒ष्टर॑स्यसा॒धोः || {7.8.3}, {7.1.8.3}, {5.2.11.3}
83 प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑शृण्वे॒वियत्सूर्यो॒रोच॑तेबृ॒हद्भाः |

अ॒भियःपू॒रुंपृत॑नासुत॒स्थौद्यु॑ता॒नोदैव्यो॒ऽ‌अति॑थिःशुशोच || {7.8.4}, {7.1.8.4}, {5.2.11.4}
84 अस॒न्नित्त्वेऽ‌आ॒हव॑नानि॒भूरि॒भुवो॒विश्वे᳚भिःसु॒मना॒ऽ‌अनी᳚कैः |

स्तु॒तश्चि॑दग्नेशृण्विषेगृणा॒नःस्व॒यंव॑र्धस्वत॒न्वं᳚सुजात || {7.8.5}, {7.1.8.5}, {5.2.11.5}
85 इ॒दंवचः॑शत॒साःसंस॑हस्र॒मुद॒ग्नये᳚जनिषीष्टद्वि॒बर्हाः᳚ |

शंयत्‌स्तो॒तृभ्य॑ऽ‌आ॒पये॒भवा᳚तिद्यु॒मद॑मीव॒चात॑नंरक्षो॒हा || {7.8.6}, {7.1.8.6}, {5.2.11.6}
86 नूत्वाम॑ग्नऽ‌ईमहे॒वसि॑ष्ठाऽ‌ईशा॒नंसू᳚नोसहसो॒वसू᳚नाम् |

इषं᳚स्तो॒तृभ्यो᳚म॒घव॑द्भ्यऽ‌आनड्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.8.7}, {7.1.8.7}, {5.2.11.7}
[9] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
87 अबो᳚धिजा॒रऽ‌उ॒षसा᳚मु॒पस्था॒द्धोता᳚म॒न्द्रःक॒वित॑मःपाव॒कः |

दधा᳚तिके॒तुमु॒भय॑स्यज॒न्तोर्ह॒व्यादे॒वेषु॒द्रवि॑णंसु॒कृत्सु॑ || {7.9.1}, {7.1.9.1}, {5.2.12.1}
88 सु॒क्रतु॒र्योविदुरः॑पणी॒नांपु॑ना॒नोऽ‌अ॒र्कंपु॑रु॒भोज॑संनः |

होता᳚म॒न्द्रोवि॒शांदमू᳚नास्ति॒रस्तमो᳚ददृशेरा॒म्याणा᳚म् || {7.9.2}, {7.1.9.2}, {5.2.12.2}
89 अमू᳚रःक॒विरदि॑तिर्वि॒वस्वा᳚न्‌त्सुसं॒सन्मि॒त्रोऽ‌अति॑थिःशि॒वोनः॑ |

चि॒त्रभा᳚नुरु॒षसां᳚भा॒त्यग्रे॒ऽपांगर्भः॑प्र॒स्व१॑(अ॒)वि॑वेश || {7.9.3}, {7.1.9.3}, {5.2.12.3}
90 ई॒ळेन्यो᳚वो॒मनु॑षोयु॒गेषु॑समन॒गाऽ‌अ॑शुचज्जा॒तवे᳚दाः |

सु॒सं॒दृशा᳚भा॒नुना॒योवि॒भाति॒प्रति॒गावः॑समिधा॒नंबु॑धन्त || {7.9.4}, {7.1.9.4}, {5.2.12.4}
91 अग्ने᳚या॒हिदू॒त्य१॑(अ॒)अंमारि॑षण्योदे॒वाँऽ‌अच्छा᳚ब्रह्म॒कृता᳚ग॒णेन॑ |

सर॑स्वतींम॒रुतो᳚ऽ‌अ॒श्विना॒पोयक्षि॑दे॒वान्‌र॑त्न॒धेया᳚य॒विश्वा॑न् || {7.9.5}, {7.1.9.5}, {5.2.12.5}
92 त्वाम॑ग्नेसमिधा॒नोवसि॑ष्ठो॒जरू᳚थंह॒न्यक्षि॑रा॒येपुरं᳚धिम् |

पु॒रु॒णी॒थाजा᳚तवेदोजरस्वयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.9.6}, {7.1.9.6}, {5.2.12.6}
[10] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
93 उ॒षोजा॒रःपृ॒थुपाजो᳚ऽ‌अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः |

वृषा॒हरिः॒शुचि॒राभा᳚तिभा॒साधियो᳚हिन्वा॒नऽ‌उ॑श॒तीर॑जीगः || {7.10.1}, {7.1.10.1}, {5.2.13.1}
94 स्व१॑(अ॒)'र्णवस्तो᳚रु॒षसा᳚मरोचिय॒ज्ञंत᳚न्वा॒नाऽ‌उ॒शिजो॒मन्म॑ |

अ॒ग्निर्जन्मा᳚निदे॒वऽ‌विवि॒द्वान्द्र॒वद्दू॒तोदे᳚व॒यावा॒वनि॑ष्ठः || {7.10.2}, {7.1.10.2}, {5.2.13.2}
95 अच्छा॒गिरो᳚म॒तयो᳚देव॒यन्ती᳚र॒ग्निंय᳚न्ति॒द्रवि॑णं॒भिक्ष॑माणाः |

सु॒सं॒दृशं᳚सु॒प्रती᳚कं॒स्वञ्चं᳚हव्य॒वाह॑मर॒तिंमानु॑षाणाम् || {7.10.3}, {7.1.10.3}, {5.2.13.3}
96 इन्द्रं᳚नोऽ‌अग्ने॒वसु॑भिःस॒जोषा᳚रु॒द्रंरु॒द्रेभि॒राव॑हाबृ॒हन्त᳚म् |

आ॒दि॒त्येभि॒रदि॑तिंवि॒श्वज᳚न्यां॒बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा᳚रम् || {7.10.4}, {7.1.10.4}, {5.2.13.4}
97 म॒न्द्रंहोता᳚रमु॒शिजो॒यवि॑ष्ठम॒ग्निंविश॑ऽ‌ईळतेऽ‌अध्व॒रेषु॑ |

हिक्षपा᳚वाँ॒ऽ‌अभ॑वद्रयी॒णामत᳚न्द्रोदू॒तोय॒जथा᳚यदे॒वान् || {7.10.5}, {7.1.10.5}, {5.2.13.5}
[11] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
98 म॒हाँऽ‌अ॑स्यध्व॒रस्य॑प्रके॒तोऋ॒तेत्वद॒मृता᳚मादयन्ते |

विश्वे᳚भिःस॒रथं᳚याहिदे॒वैर्न्य॑ग्ने॒होता᳚प्रथ॒मःस॑दे॒ह || {7.11.1}, {7.1.11.1}, {5.2.14.1}
99 त्वामी᳚ळतेऽ‌अजि॒रंदू॒त्या᳚यह॒विष्म᳚न्तः॒सद॒मिन्मानु॑षासः |

यस्य॑दे॒वैरास॑दोब॒र्हिर॒ग्नेऽहा᳚न्यस्मैसु॒दिना᳚भवन्ति || {7.11.2}, {7.1.11.2}, {5.2.14.2}
100 त्रिश्चि॑द॒क्तोःप्रचि॑कितु॒र्वसू᳚नि॒त्वेऽ‌अ॒न्तर्दा॒शुषे॒मर्त्या᳚य |

म॒नु॒ष्वद॑ग्नऽ‌इ॒हय॑क्षिदे॒वान्‌भवा᳚नोदू॒तोऽ‌अ॑भिशस्ति॒पावा᳚ || {7.11.3}, {7.1.11.3}, {5.2.14.3}
101 अ॒ग्निरी᳚शेबृह॒तोऽ‌अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्यह॒विषः॑कृ॒तस्य॑ |

क्रतुं॒ह्य॑स्य॒वस॑वोजु॒षन्ताथा᳚दे॒वाद॑धिरेहव्य॒वाह᳚म् || {7.11.4}, {7.1.11.4}, {5.2.14.4}
102 आग्ने᳚वहहवि॒रद्या᳚यदे॒वानिन्द्र॑ज्येष्ठासऽ‌इ॒हमा᳚दयन्ताम् |

इ॒मंय॒ज्ञंदि॒विदे॒वेषु॑धेहियू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.11.5}, {7.1.11.5}, {5.2.14.5}
[12] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
103 अग᳚न्मम॒हानम॑सा॒यवि॑ष्ठं॒योदी॒दाय॒समि॑द्धः॒स्वेदु॑रो॒णे |

चि॒त्रभा᳚नुं॒रोद॑सीऽ‌अ॒न्तरु॒र्वीस्वा᳚हुतंवि॒श्वतः॑प्र॒त्यञ्च᳚म् || {7.12.1}, {7.1.12.1}, {5.2.15.1}
104 म॒ह्नाविश्वा᳚दुरि॒तानि॑सा॒ह्वान॒ग्निःष्ट॑वे॒दम॒ऽ‌जा॒तवे᳚दाः |

नो᳚रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्गृ॑ण॒तऽ‌उ॒तनो᳚म॒घोनः॑ || {7.12.2}, {7.1.12.2}, {5.2.15.2}
105 त्वंवरु॑णऽ‌उ॒तमि॒त्रोऽ‌अ॑ग्ने॒त्वांव॑र्धन्तिम॒तिभि॒र्वसि॑ष्ठाः |

त्वेवसु॑सुषण॒नानि॑सन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.12.3}, {7.1.12.3}, {5.2.15.3}
[13] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वैश्वानरोऽग्निर्देवता | त्रिष्टुप् छन्दः ||
106 प्राग्नये᳚विश्व॒शुचे᳚धियं॒धे᳚ऽसुर॒घ्नेमन्म॑धी॒तिंभ॑रध्वम् |

भरे᳚ह॒विर्नब॒र्हिषि॑प्रीणा॒नोवै᳚श्वान॒राय॒यत॑येमती॒नाम् || {7.13.1}, {7.1.13.1}, {5.2.16.1}
107 त्वम॑ग्नेशो॒चिषा॒शोशु॑चान॒ऽ‌रोद॑सीऽ‌अपृणा॒जाय॑मानः |

त्वंदे॒वाँऽ‌अ॒भिश॑स्तेरमुञ्चो॒वैश्वा᳚नरजातवेदोमहि॒त्वा || {7.13.2}, {7.1.13.2}, {5.2.16.2}
108 जा॒तोयद॑ग्ने॒भुव॑ना॒व्यख्यः॑प॒शून्नगो॒पाऽ‌इर्यः॒परि॑ज्मा |

वैश्वा᳚नर॒ब्रह्म॑णेविन्दगा॒तुंयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.13.3}, {7.1.13.3}, {5.2.16.3}
[14] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | (१) प्रथम! बृहती, (२-३) द्वितीयातृतीययोश्च त्रिष्टुप् छन्दसी ||
109 स॒मिधा᳚जा॒तवे᳚दसेदे॒वाय॑दे॒वहू᳚तिभिः |

ह॒विर्भिः॑शु॒क्रशो᳚चिषेनम॒स्विनो᳚व॒यंदा᳚शेमा॒ग्नये᳚ || {7.14.1}, {7.1.14.1}, {5.2.17.1}
110 व॒यंते᳚ऽ‌अग्नेस॒मिधा᳚विधेमव॒यंदा᳚शेमसुष्टु॒तीय॑जत्र |

व॒यंघृ॒तेना᳚ध्वरस्यहोतर्व॒यंदे᳚वह॒विषा᳚भद्रशोचे || {7.14.2}, {7.1.14.2}, {5.2.17.2}
111 नो᳚दे॒वेभि॒रुप॑दे॒वहू᳚ति॒मग्ने᳚या॒हिवष॑ट्कृतिंजुषा॒णः |

तुभ्यं᳚दे॒वाय॒दाश॑तःस्यामयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.14.3}, {7.1.14.3}, {5.2.17.3}
[15] (१-१५) पञ्चदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
112 उ॒प॒सद्या᳚यमी॒ळ्हुष॑ऽ‌आ॒स्ये᳚जुहुताह॒विः |

योनो॒नेदि॑ष्ठ॒माप्य᳚म् || {7.15.1}, {7.1.15.1}, {5.2.18.1}
113 यःपञ्च॑चर्ष॒णीर॒भिनि॑ष॒साद॒दमे᳚दमे |

क॒विर्गृ॒हप॑ति॒र्युवा᳚ || {7.15.2}, {7.1.15.2}, {5.2.18.2}
114 नो॒वेदो᳚ऽ‌अ॒मात्य॑म॒ग्नीर॑क्षतुवि॒श्वतः॑ |

उ॒तास्मान्‌पा॒त्वंह॑सः || {7.15.3}, {7.1.15.3}, {5.2.18.3}
115 नवं॒नुस्तोम॑म॒ग्नये᳚दि॒वःश्ये॒नाय॑जीजनम् |

वस्वः॑कु॒विद्व॒नाति॑नः || {7.15.4}, {7.1.15.4}, {5.2.18.4}
116 स्पा॒र्हायस्य॒श्रियो᳚दृ॒शेर॒यिर्वी॒रव॑तोयथा |

अग्रे᳚य॒ज्ञस्य॒शोच॑तः || {7.15.5}, {7.1.15.5}, {5.2.18.5}
117 सेमांवे᳚तु॒वष॑ट्कृतिम॒ग्निर्जु॑षतनो॒गिरः॑ |

यजि॑ष्ठोहव्य॒वाह॑नः || {7.15.6}, {7.1.15.6}, {5.2.19.1}
118 नित्वा᳚नक्ष्यविश्पतेद्यु॒मन्तं᳚देवधीमहि |

सु॒वीर॑मग्नऽ‌आहुत || {7.15.7}, {7.1.15.7}, {5.2.19.2}
119 क्षप॑ऽ‌उ॒स्रश्च॑दीदिहिस्व॒ग्नय॒स्त्वया᳚व॒यम् |

सु॒वीर॒स्त्वम॑स्म॒युः || {7.15.8}, {7.1.15.8}, {5.2.19.3}
120 उप॑त्वासा॒तये॒नरो॒विप्रा᳚सोयन्तिधी॒तिभिः॑ |

उपाक्ष॑रासह॒स्रिणी᳚ || {7.15.9}, {7.1.15.9}, {5.2.19.4}
121 अ॒ग्नीरक्षां᳚सिसेधतिशु॒क्रशो᳚चि॒रम॑र्त्यः |

शुचिः॑पाव॒कऽ‌ईड्यः॑ || {7.15.10}, {7.1.15.10}, {5.2.19.5}
122 नो॒राधां॒स्याभ॒रेशा᳚नःसहसोयहो |

भग॑श्चदातु॒वार्य᳚म् || {7.15.11}, {7.1.15.11}, {5.2.20.1}
123 त्वम॑ग्नेवी॒रव॒द्यशो᳚दे॒वश्च॑सवि॒ताभगः॑ |

दिति॑श्चदाति॒वार्य᳚म् || {7.15.12}, {7.1.15.12}, {5.2.20.2}
124 अग्ने॒रक्षा᳚णो॒ऽ‌अंह॑सः॒प्रति॑ष्मदेव॒रीष॑तः |

तपि॑ष्ठैर॒जरो᳚दह || {7.15.13}, {7.1.15.13}, {5.2.20.3}
125 अधा᳚म॒हीन॒ऽ‌आय॒स्यना᳚धृष्टो॒नृपी᳚तये |

पूर्भ॑वाश॒तभु॑जिः || {7.15.14}, {7.1.15.14}, {5.2.20.4}
126 त्वंनः॑पा॒ह्यंह॑सो॒दोषा᳚वस्तरघाय॒तः |

दिवा॒नक्त॑मदाभ्य || {7.15.15}, {7.1.15.15}, {5.2.20.5}
[16] (१-१२) द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | प्रगाथः ( विषमर्ची बृहती समर्चाम् सतोबृहती ) छन्दः ||
127 ए॒नावो᳚ऽ‌अ॒ग्निंनम॑सो॒र्जोनपा᳚त॒माहु॑वे |

प्रि॒यंचेति॑ष्ठमर॒तिंस्व॑ध्व॒रंविश्व॑स्यदू॒तम॒मृत᳚म् || {7.16.1}, {7.1.16.1}, {5.2.21.1}
128 यो᳚जतेऽ‌अरु॒षावि॒श्वभो᳚जसा॒दु॑द्रव॒त्स्वा᳚हुतः |

सु॒ब्रह्मा᳚य॒ज्ञःसु॒शमी॒वसू᳚नांदे॒वंराधो॒जना᳚नाम् || {7.16.2}, {7.1.16.2}, {5.2.21.2}
129 उद॑स्यशो॒चिर॑स्थादा॒जुह्वा᳚नस्यमी॒ळ्हुषः॑ |

उद्धू॒मासो᳚ऽ‌अरु॒षासो᳚दिवि॒स्पृशः॒सम॒ग्निमि᳚न्धते॒नरः॑ || {7.16.3}, {7.1.16.3}, {5.2.21.3}
130 तंत्वा᳚दू॒तंकृ॑ण्महेय॒शस्त॑मंदे॒वाँऽ‌वी॒तये᳚वह |

विश्वा᳚सूनोसहसोमर्त॒भोज॑ना॒रास्व॒तद्यत्त्वेम॑हे || {7.16.4}, {7.1.16.4}, {5.2.21.4}
131 त्वम॑ग्नेगृ॒हप॑ति॒स्त्वंहोता᳚नोऽ‌अध्व॒रे |

त्वंपोता᳚विश्ववार॒प्रचे᳚ता॒यक्षि॒वेषि॑च॒वार्य᳚म् || {7.16.5}, {7.1.16.5}, {5.2.21.5}
132 कृ॒धिरत्नं॒यज॑मानायसुक्रतो॒त्वंहिर॑त्न॒धाऽ‌असि॑ |

न॑ऋ॒तेशि॑शीहि॒विश्व॑मृ॒त्विजं᳚सु॒शंसो॒यश्च॒दक्ष॑ते || {7.16.6}, {7.1.16.6}, {5.2.21.6}
133 त्वेऽ‌अ॑ग्नेस्वाहुतप्रि॒यासः॑सन्तुसू॒रयः॑ |

य॒न्तारो॒येम॒घवा᳚नो॒जना᳚नामू॒र्वान्‌दय᳚न्त॒गोना᳚म् || {7.16.7}, {7.1.16.7}, {5.2.22.1}
134 येषा॒मिळा᳚घृ॒तह॑स्तादुरो॒णऽ‌आँऽ‌अपि॑प्रा॒तानि॒षीद॑ति |

ताँस्त्रा᳚यस्वसहस्यद्रु॒होनि॒दोयच्छा᳚नः॒शर्म॑दीर्घ॒श्रुत् || {7.16.8}, {7.1.16.8}, {5.2.22.2}
135 म॒न्द्रया᳚जि॒ह्वया॒वह्नि॑रा॒सावि॒दुष्ट॑रः |

अग्ने᳚र॒यिंम॒घव॑द्भ्योन॒ऽ‌व॑हह॒व्यदा᳚तिंसूदय || {7.16.9}, {7.1.16.9}, {5.2.22.3}
136 येराधां᳚सि॒दद॒त्यश्व्या᳚म॒घाकामे᳚न॒श्रव॑सोम॒हः |

ताँऽ‌अंह॑सःपिपृहिप॒र्तृभि॒ष्ट्वंश॒तंपू॒र्भिर्य॑विष्ठ्य || {7.16.10}, {7.1.16.10}, {5.2.22.4}
137 दे॒वोवो᳚द्रविणो॒दाःपू॒र्णांवि॑वष्ट्या॒सिच᳚म् |

उद्वा᳚सि॒ञ्चध्व॒मुप॑वापृणध्व॒मादिद्वो᳚दे॒वऽ‌ओ᳚हते || {7.16.11}, {7.1.16.11}, {5.2.22.5}
138 तंहोता᳚रमध्व॒रस्य॒प्रचे᳚तसं॒वह्निं᳚दे॒वाऽ‌अ॑कृण्वत |

दधा᳚ति॒रत्नं᳚विध॒तेसु॒वीर्य॑म॒ग्निर्जना᳚यदा॒शुषे᳚ || {7.16.12}, {7.1.16.12}, {5.2.22.6}
[17] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | द्विपदा त्रिष्टुप् छन्दः ||
139 अग्ने॒भव॑सुष॒मिधा॒समि॑द्धऽ‌उ॒तब॒र्हिरु᳚र्वि॒याविस्तृ॑णीताम् || {7.17.1}, {7.1.17.1}, {5.2.23.1}
140 उ॒तद्वार॑ऽ‌उश॒तीर्विश्र॑यन्तामु॒तदे॒वाँऽ‌उ॑श॒तऽ‌व॑हे॒ह || {7.17.2}, {7.1.17.2}, {5.2.23.2}
141 अग्ने᳚वी॒हिह॒विषा॒यक्षि॑दे॒वान्‌त्स्व॑ध्व॒राकृ॑णुहिजातवेदः || {7.17.3}, {7.1.17.3}, {5.2.23.3}
142 स्व॒ध्व॒राक॑रतिजा॒तवे᳚दा॒यक्ष॑द्‌दे॒वाँऽ‌अ॒मृता᳚न्‌पि॒प्रय॑च्च || {7.17.4}, {7.1.17.4}, {5.2.23.4}
143 वंस्व॒विश्वा॒वार्या᳚णिप्रचेतःस॒त्याभ॑वन्त्वा॒शिषो᳚नोऽ‌अ॒द्य || {7.17.5}, {7.1.17.5}, {5.2.23.5}
144 त्वामु॒तेद॑धिरेहव्य॒वाहं᳚दे॒वासो᳚ऽ‌अग्नऽ‌ऊ॒र्जऽ‌नपा᳚तम् || {7.17.6}, {7.1.17.6}, {5.2.23.6}
145 तेते᳚दे॒वाय॒दाश॑तःस्यामम॒होनो॒रत्ना॒विद॑धऽ‌इया॒नः || {7.17.7}, {7.1.17.7}, {5.2.23.7}
[18] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-२१) प्रथमायेकविंशत्र्यचामिन्द्रः, (२२-२५) द्वाविंश्यादिचतसृणाञ्च पैजवनस्य सुदासो दानस्तुतिदेवते | त्रिष्टुप् छन्दः ||
146 त्वेह॒यत्‌पि॒तर॑श्चिन्नऽ‌इन्द्र॒विश्वा᳚वा॒माज॑रि॒तारो॒ऽ‌अस᳚न्वन् |

त्वेगावः॑सु॒दुघा॒स्त्वेह्यश्वा॒स्त्वंवसु॑देवय॒तेवनि॑ष्ठः || {7.18.1}, {7.2.1.1}, {5.2.24.1}
147 राजे᳚व॒हिजनि॑भिः॒क्षेष्ये॒वाव॒द्युभि॑र॒भिवि॒दुष्क॒विःसन् |

पि॒शागिरो᳚मघव॒न्गोभि॒रश्वै᳚स्त्वाय॒तःशि॑शीहिरा॒येऽ‌अ॒स्मान् || {7.18.2}, {7.2.1.2}, {5.2.24.2}
148 इ॒माऽ‌उ॑त्वापस्पृधा॒नासो॒ऽ‌अत्र॑म॒न्द्रागिरो᳚देव॒यन्ती॒रुप॑स्थुः |

अ॒र्वाची᳚तेप॒थ्या᳚रा॒यऽ‌ए᳚तु॒स्याम॑तेसुम॒तावि᳚न्द्र॒शर्म॑न् || {7.18.3}, {7.2.1.3}, {5.2.24.3}
149 धे॒नुंत्वा᳚सू॒यव॑से॒दुदु॑क्ष॒न्नुप॒ब्रह्मा᳚णिससृजे॒वसि॑ष्ठः |

त्वामिन्मे॒गोप॑तिं॒विश्व॑ऽ‌आ॒हान॒ऽ‌इन्द्रः॑सुम॒तिंग॒न्त्वच्छ॑ || {7.18.4}, {7.2.1.4}, {5.2.24.4}
150 अर्णां᳚सिचित्‌पप्रथा॒नासु॒दास॒ऽ‌इन्द्रो᳚गा॒धान्य॑कृणोत्सुपा॒रा |

शर्ध᳚न्तंशि॒म्युमु॒चथ॑स्य॒नव्यः॒शापं॒सिन्धू᳚नामकृणो॒दश॑स्तीः || {7.18.5}, {7.2.1.5}, {5.2.24.5}
151 पु॒रो॒ळाऽ‌इत्तु॒र्वशो॒यक्षु॑रासीद्रा॒येमत्स्या᳚सो॒निशि॑ता॒ऽ‌अपी᳚व |

श्रु॒ष्टिंच॑क्रु॒र्भृग॑वोद्रु॒ह्यव॑श्च॒सखा॒सखा᳚यमतर॒द्विषू᳚चोः || {7.18.6}, {7.2.1.6}, {5.2.25.1}
152 प॒क्थासो᳚भला॒नसो᳚भन॒न्तालि॑नासोविषा॒णिनः॑शि॒वासः॑ |

योऽन॑यत्सध॒माऽ‌आर्य॑स्यग॒व्यातृत्सु॑भ्योऽ‌अजगन्यु॒धानॄन् || {7.18.7}, {7.2.1.7}, {5.2.25.2}
153 दु॒रा॒ध्यो॒३॑(ओ॒)अदि॑तिंस्रे॒वय᳚न्तोऽचे॒तसो॒विज॑गृभ्रे॒परु॑ष्णीम् |

म॒ह्नावि᳚व्यक्पृथि॒वींपत्य॑मानःप॒शुष्क॒विर॑शय॒च्चाय॑मानः || {7.18.8}, {7.2.1.8}, {5.2.25.3}
154 ई॒युरर्थं॒न्य॒र्थंपरु॑ष्णीमा॒शुश्च॒नेद॑भिपि॒त्वंज॑गाम |

सु॒दास॒ऽ‌इन्द्रः॑सु॒तुकाँ᳚ऽ‌अ॒मित्रा॒नर᳚न्धय॒न्मानु॑षे॒वध्रि॑वाचः || {7.18.9}, {7.2.1.9}, {5.2.25.4}
155 ई॒युर्गावो॒यव॑सा॒दगो᳚पायथाकृ॒तम॒भिमि॒त्रंचि॒तासः॑ |

पृश्नि॑गावः॒पृश्नि॑निप्रेषितासःश्रु॒ष्टिंच॑क्रुर्नि॒युतो॒रन्त॑यश्च || {7.18.10}, {7.2.1.10}, {5.2.25.5}
156 एकं᳚च॒योविं᳚श॒तिंच॑श्रव॒स्यावै᳚क॒र्णयो॒र्जना॒न्राजा॒न्यस्तः॑ |

द॒स्मोसद्म॒न्निशि॑शातिब॒र्हिःशूरः॒सर्ग॑मकृणो॒दिन्द्र॑ऽ‌एषाम् || {7.18.11}, {7.2.1.11}, {5.2.26.1}
157 अध॑श्रु॒तंक॒वषं᳚वृ॒द्धम॒प्स्वनु॑द्रु॒ह्युंनिवृ॑ण॒ग्वज्र॑बाहुः |

वृ॒णा॒नाऽ‌अत्र॑स॒ख्याय॑स॒ख्यंत्वा॒यन्तो॒येऽ‌अम॑द॒न्ननु॑त्वा || {7.18.12}, {7.2.1.12}, {5.2.26.2}
158 विस॒द्योविश्वा᳚दृंहि॒तान्ये᳚षा॒मिन्द्रः॒पुरः॒सह॑सास॒प्तद॑र्दः |

व्यान॑वस्य॒तृत्स॑वे॒गयं᳚भा॒ग्जेष्म॑पू॒रुंवि॒दथे᳚मृ॒ध्रवा᳚चम् || {7.18.13}, {7.2.1.13}, {5.2.26.3}
159 निग॒व्यवोऽन॑वोद्रु॒ह्यव॑श्चष॒ष्टिःश॒तासु॑षुपुः॒षट्स॒हस्रा᳚ |

ष॒ष्टिर्वी॒रासो॒ऽ‌अधि॒षड्दु॑वो॒युविश्वेदिन्द्र॑स्यवी॒र्या᳚कृ॒तानि॑ || {7.18.14}, {7.2.1.14}, {5.2.26.4}
160 इन्द्रे᳚णै॒तेतृत्स॑वो॒वेवि॑षाणा॒ऽ‌आपो॒सृ॒ष्टाऽ‌अ॑धवन्त॒नीचीः᳚ |

दु॒र्मि॒त्रासः॑प्रकल॒विन्मिमा᳚नाज॒हुर्विश्वा᳚नि॒भोज॑नासु॒दासे᳚ || {7.18.15}, {7.2.1.15}, {5.2.26.5}
161 अ॒र्धंवी॒रस्य॑शृत॒पाम॑नि॒न्द्रंपरा॒शर्ध᳚न्तंनुनुदेऽ‌अ॒भिक्षाम् |

इन्द्रो᳚म॒न्युंम᳚न्यु॒म्यो᳚मिमायभे॒जेप॒थोव॑र्त॒निंपत्य॑मानः || {7.18.16}, {7.2.1.16}, {5.2.27.1}
162 आ॒ध्रेण॑चि॒त्तद्‌वेकं᳚चकारसिं॒ह्यं᳚चि॒त्‌पेत्वे᳚नाजघान |

अव॑स्र॒क्तीर्वे॒श्या᳚वृश्च॒दिन्द्रः॒प्राय॑च्छ॒द्विश्वा॒भोज॑नासु॒दासे᳚ || {7.18.17}, {7.2.1.17}, {5.2.27.2}
163 शश्व᳚न्तो॒हिशत्र॑वोरार॒धुष्टे᳚भे॒दस्य॑चि॒च्छर्ध॑तोविन्द॒रन्धि᳚म् |

मर्ताँ॒ऽ‌एनः॑स्तुव॒तोयःकृ॒णोति॑ति॒ग्मंतस्मि॒न्निज॑हि॒वज्र॑मिन्द्र || {7.18.18}, {7.2.1.18}, {5.2.27.3}
164 आव॒दिन्द्रं᳚य॒मुना॒तृत्स॑वश्च॒प्रात्र॑भे॒दंस॒र्वता᳚तामुषायत् |

अ॒जास॑श्च॒शिग्र॑वो॒यक्ष॑वश्चब॒लिंशी॒र्षाणि॑जभ्रु॒रश्व्या᳚नि || {7.18.19}, {7.2.1.19}, {5.2.27.4}
165 त॑ऽ‌इन्द्रसुम॒तयो॒रायः॑सं॒चक्षे॒पूर्वा᳚ऽ‌उ॒षसो॒नूत्नाः᳚ |

देव॑कंचिन्मान्यमा॒नंज॑घ॒न्थाव॒त्मना᳚बृह॒तःशम्ब॑रंभेत् || {7.18.20}, {7.2.1.20}, {5.2.27.5}
166 प्रयेगृ॒हादम॑मदुस्त्वा॒याप॑राश॒रःश॒तया᳚तु॒र्वसि॑ष्ठः |

ते᳚भो॒जस्य॑स॒ख्यंमृ॑ष॒न्ताधा᳚सू॒रिभ्यः॑सु॒दिना॒व्यु॑च्छान् || {7.18.21}, {7.2.1.21}, {5.2.28.1}
167 द्वेनप्तु॑र्दे॒वव॑तःश॒तेगोर्द्वारथा᳚व॒धूम᳚न्तासु॒दासः॑ |

अर्ह᳚न्नग्नेपैजव॒नस्य॒दानं॒होते᳚व॒सद्म॒पर्ये᳚मि॒रेभ॑न् || {7.18.22}, {7.2.1.22}, {5.2.28.2}
168 च॒त्वारो᳚मापैजव॒नस्य॒दानाः॒स्मद्दि॑ष्टयःकृश॒निनो᳚निरे॒के |

ऋ॒ज्रासो᳚मापृथिवि॒ष्ठाःसु॒दास॑स्तो॒कंतो॒काय॒श्रव॑सेवहन्ति || {7.18.23}, {7.2.1.23}, {5.2.28.3}
169 यस्य॒श्रवो॒रोद॑सीऽ‌अ॒न्तरु॒र्वीशी॒र्ष्णेशी᳚र्ष्णेविब॒भाजा᳚विभ॒क्ता |

स॒प्तेदिन्द्रं॒स्र॒वतो᳚गृणन्ति॒नियु॑ध्याम॒धिम॑शिशाद॒भीके᳚ || {7.18.24}, {7.2.1.24}, {5.2.28.4}
170 इ॒मंन॑रोमरुतःसश्च॒तानु॒दिवो᳚दासं॒पि॒तरं᳚सु॒दासः॑ |

अ॒वि॒ष्टना᳚पैजव॒नस्य॒केतं᳚दू॒णाशं᳚क्ष॒त्रम॒जरं᳚दुवो॒यु || {7.18.25}, {7.2.1.25}, {5.2.28.5}
[19] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
171 यस्ति॒ग्मशृ᳚ङ्गोवृष॒भोभी॒मऽ‌एकः॑कृ॒ष्टीश्च्या॒वय॑ति॒प्रविश्वाः᳚ |

यःशश्व॑तो॒ऽ‌अदा᳚शुषो॒गय॑स्यप्रय॒न्तासि॒सुष्वि॑तराय॒वेदः॑ || {7.19.1}, {7.2.2.1}, {5.2.29.1}
172 त्वंह॒त्यदि᳚न्द्र॒कुत्स॑मावः॒शुश्रू᳚षमाणस्त॒न्वा᳚सम॒र्ये |

दासं॒यच्छुष्णं॒कुय॑वं॒न्य॑स्मा॒ऽ‌अर᳚न्धयऽ‌आर्जुने॒याय॒शिक्ष॑न् || {7.19.2}, {7.2.2.2}, {5.2.29.2}
173 त्वंधृ॑ष्णोधृष॒तावी॒तह᳚व्यं॒प्रावो॒विश्वा᳚भिरू॒तिभिः॑सु॒दास᳚म् |

प्रपौरु॑कुत्सिंत्र॒सद॑स्युमावः॒क्षेत्र॑सातावृत्र॒हत्ये᳚षुपू॒रुम् || {7.19.3}, {7.2.2.3}, {5.2.29.3}
174 त्वंनृभि᳚र्नृमणोदे॒ववी᳚तौ॒भूरी᳚णिवृ॒त्राह᳚र्यश्वहंसि |

त्वंनिदस्युं॒चुमु॑रिं॒धुनिं॒चास्वा᳚पयोद॒भीत॑येसु॒हन्तु॑ || {7.19.4}, {7.2.2.4}, {5.2.29.4}
175 तव॑च्यौ॒त्नानि॑वज्रहस्त॒तानि॒नव॒यत्‌पुरो᳚नव॒तिंच॑स॒द्यः |

नि॒वेश॑नेशतत॒मावि॑वेषी॒रह᳚ञ्चवृ॒त्रंनमु॑चिमु॒ताह॑न् || {7.19.5}, {7.2.2.5}, {5.2.29.5}
176 सना॒तात॑ऽ‌इन्द्र॒भोज॑नानिरा॒तह᳚व्यायदा॒शुषे᳚सु॒दासे᳚ |

वृष्णे᳚ते॒हरी॒वृष॑णायुनज्मि॒व्यन्तु॒ब्रह्मा᳚णिपुरुशाक॒वाज᳚म् || {7.19.6}, {7.2.2.6}, {5.2.30.1}
177 माते᳚ऽ‌अ॒स्यांस॑हसाव॒न्‌परि॑ष्टाव॒घाय॑भूमहरिवःपरा॒दै |

त्राय॑स्वनोऽवृ॒केभि॒र्वरू᳚थै॒स्तव॑प्रि॒यासः॑सू॒रिषु॑स्याम || {7.19.7}, {7.2.2.7}, {5.2.30.2}
178 प्रि॒यास॒ऽ‌इत्ते᳚मघवन्न॒भिष्टौ॒नरो᳚मदेमशर॒णेसखा᳚यः |

नितु॒र्वशं॒नियाद्वं᳚शिशीह्यतिथि॒ग्वाय॒शंस्यं᳚करि॒ष्यन् || {7.19.8}, {7.2.2.8}, {5.2.30.3}
179 स॒द्यश्चि॒न्नुतेम॑घवन्न॒भिष्टौ॒नरः॑शंसन्त्युक्थ॒शास॑ऽ‌उ॒क्था |

येते॒हवे᳚भि॒र्विप॒णीँरदा᳚शन्न॒स्मान्‌वृ॑णीष्व॒युज्या᳚य॒तस्मै᳚ || {7.19.9}, {7.2.2.9}, {5.2.30.4}
180 ए॒तेस्तोमा᳚न॒रांनृ॑तम॒तुभ्य॑मस्म॒द्र्य᳚ञ्चो॒दद॑तोम॒घानि॑ |

तेषा᳚मिन्द्रवृत्र॒हत्ये᳚शि॒वोभूः॒सखा᳚च॒शूरो᳚ऽवि॒ताच॑नृ॒णाम् || {7.19.10}, {7.2.2.10}, {5.2.30.5}
181 नूऽ‌इ᳚न्द्रशूर॒स्तव॑मानऽ‌ऊ॒तीब्रह्म॑जूतस्त॒न्वा᳚वावृधस्व |

उप॑नो॒वाजा᳚न्मिमी॒ह्युप॒स्तीन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.19.11}, {7.2.2.11}, {5.2.30.6}
[20] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
182 उ॒ग्रोज॑ज्ञेवी॒र्या᳚यस्व॒धावा॒ञ्चक्रि॒रपो॒नर्यो॒यत्क॑रि॒ष्यन् |

जग्मि॒र्युवा᳚नृ॒षद॑न॒मवो᳚भिस्त्रा॒तान॒ऽ‌इन्द्र॒ऽ‌एन॑सोम॒हश्चि॑त् || {7.20.1}, {7.2.3.1}, {5.3.1.1}
183 हन्ता᳚वृ॒त्रमिन्द्रः॒शूशु॑वानः॒प्रावी॒न्नुवी॒रोज॑रि॒तार॑मू॒ती |

कर्ता᳚सु॒दासे॒ऽ‌अह॒वाऽ‌उ॑लो॒कंदाता॒वसु॒मुहु॒रादा॒शुषे᳚भूत् || {7.20.2}, {7.2.3.2}, {5.3.1.2}
184 यु॒ध्मोऽ‌अ॑न॒र्वाख॑ज॒कृत्स॒मद्वा॒शूरः॑सत्रा॒षाड्ज॒नुषे॒मषा᳚ळ्हः |

व्या᳚स॒ऽ‌इन्द्रः॒पृत॑नाः॒स्वोजा॒ऽ‌अधा॒विश्वं᳚शत्रू॒यन्तं᳚जघान || {7.20.3}, {7.2.3.3}, {5.3.1.3}
185 उ॒भेचि॑दिन्द्र॒रोद॑सीमहि॒त्वाप॑प्राथ॒तवि॑षीभिस्तुविष्मः |

निवज्र॒मिन्द्रो॒हरि॑वा॒न्मिमि॑क्ष॒न्‌त्समन्ध॑सा॒मदे᳚षु॒वाऽ‌उ॑वोच || {7.20.4}, {7.2.3.4}, {5.3.1.4}
186 वृषा᳚जजान॒वृष॑णं॒रणा᳚य॒तमु॑चि॒न्नारी॒नर्यं᳚ससूव |

प्रयःसे᳚ना॒नीरध॒नृभ्यो॒ऽ‌अस्ती॒नःसत्वा᳚ग॒वेष॑णः॒धृ॒ष्णुः || {7.20.5}, {7.2.3.5}, {5.3.1.5}
187 नूचि॒त्सभ्रे᳚षते॒जनो॒रे᳚ष॒न्मनो॒योऽ‌अ॑स्यघो॒रमा॒विवा᳚सात् |

य॒ज्ञैर्यऽ‌इन्द्रे॒दध॑ते॒दुवां᳚सि॒क्षय॒त्सरा॒यऋ॑त॒पाऋ॑ते॒जाः || {7.20.6}, {7.2.3.6}, {5.3.2.1}
188 यदि᳚न्द्र॒पूर्वो॒ऽ‌अप॑राय॒शिक्ष॒न्नय॒ज्ज्याया॒न्कनी᳚यसोदे॒ष्णम् |

अ॒मृत॒ऽ‌इत्‌पर्या᳚सीतदू॒रमाचि॑त्र॒चित्र्यं᳚भरार॒यिंनः॑ || {7.20.7}, {7.2.3.7}, {5.3.2.2}
189 यस्त॑ऽ‌इन्द्रप्रि॒योजनो॒ददा᳚श॒दस᳚न्निरे॒केऽ‌अ॑द्रिवः॒सखा᳚ते |

व॒यंते᳚ऽ‌अ॒स्यांसु॑म॒तौचनि॑ष्ठाः॒स्याम॒वरू᳚थे॒ऽ‌अघ्न॑तो॒नृपी᳚तौ || {7.20.8}, {7.2.3.8}, {5.3.2.3}
190 ए॒षस्तोमो᳚ऽ‌अचिक्रद॒द्वृषा᳚तऽ‌उ॒तस्ता॒मुर्म॑घवन्नक्रपिष्ट |

रा॒यस्कामो᳚जरि॒तारं᳚त॒ऽ‌आग॒न्त्वम॒ङ्गश॑क्र॒वस्व॒ऽ‌श॑कोनः || {7.20.9}, {7.2.3.9}, {5.3.2.4}
191 न॑ऽ‌इन्द्र॒त्वय॑तायाऽ‌इ॒षेधा॒स्त्मना᳚च॒येम॒घवा᳚नोजु॒नन्ति॑ |

वस्वी॒षुते᳚जरि॒त्रेऽ‌अ॑स्तुश॒क्तिर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.20.10}, {7.2.3.10}, {5.3.2.5}
[21] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
192 असा᳚विदे॒वंगोऋ॑जीक॒मन्धो॒न्य॑स्मि॒न्निन्द्रो᳚ज॒नुषे᳚मुवोच |

बोधा᳚मसित्वाहर्यश्वय॒ज्ञैर्बोधा᳚नः॒स्तोम॒मन्ध॑सो॒मदे᳚षु || {7.21.1}, {7.2.4.1}, {5.3.3.1}
193 प्रय᳚न्तिय॒ज्ञंवि॒पय᳚न्तिब॒र्हिःसो᳚म॒मादो᳚वि॒दथे᳚दु॒ध्रवा᳚चः |

न्यु॑भ्रियन्तेय॒शसो᳚गृ॒भादादू॒र‌उ॑पब्दो॒वृष॑णोनृ॒षाचः॑ || {7.21.2}, {7.2.4.2}, {5.3.3.2}
194 त्वमि᳚न्द्र॒स्रवि॑त॒वाऽ‌अ॒पस्कः॒परि॑ष्ठिता॒ऽ‌अहि॑नाशूरपू॒र्वीः |

त्वद्वा᳚वक्रेर॒थ्यो॒३॑(ओ॒)धेना॒रेज᳚न्ते॒विश्वा᳚कृ॒त्रिमा᳚णिभी॒षा || {7.21.3}, {7.2.4.3}, {5.3.3.3}
195 भी॒मोवि॑वे॒षायु॑धेभिरेषा॒मपां᳚सि॒विश्वा॒नर्या᳚णिवि॒द्वान् |

इन्द्रः॒पुरो॒जर्हृ॑षाणो॒विदू᳚धो॒द्विवज्र॑हस्तोमहि॒नाज॑घान || {7.21.4}, {7.2.4.4}, {5.3.3.4}
196 या॒तव॑ऽ‌इन्द्रजूजुवुर्नो॒वन्द॑नाशविष्ठवे॒द्याभिः॑ |

श॑र्धद॒र्योविषु॑णस्यज॒न्तोर्माशि॒श्नदे᳚वा॒ऽ‌अपि॑गुर्‌ऋ॒तंनः॑ || {7.21.5}, {7.2.4.5}, {5.3.3.5}
197 अ॒भिक्रत्वे᳚न्द्रभू॒रध॒ज्मन्नते᳚विव्यङ्महि॒मानं॒रजां᳚सि |

स्वेना॒हिवृ॒त्रंशव॑साज॒घन्थ॒शत्रु॒रन्तं᳚विविदद्यु॒धाते᳚ || {7.21.6}, {7.2.4.6}, {5.3.4.1}
198 दे॒वाश्चि॑त्तेऽ‌असु॒र्या᳚य॒पूर्वेऽनु॑क्ष॒त्राय॑ममिरे॒सहां᳚सि |

इन्द्रो᳚म॒घानि॑दयतेवि॒षह्येन्द्रं॒वाज॑स्यजोहुवन्तसा॒तौ || {7.21.7}, {7.2.4.7}, {5.3.4.2}
199 की॒रिश्चि॒द्धित्वामव॑सेजु॒हावेशा᳚नमिन्द्र॒सौभ॑गस्य॒भूरेः᳚ |

अवो᳚बभूथशतमूतेऽ‌अ॒स्मेऽ‌अ॑भिक्ष॒त्तुस्त्वाव॑तोवरू॒ता || {7.21.8}, {7.2.4.8}, {5.3.4.3}
200 सखा᳚यस्तऽ‌इन्द्रवि॒श्वह॑स्यामनमोवृ॒धासो᳚महि॒नात॑रुत्र |

व॒न्वन्तु॑स्मा॒तेऽव॑सासमी॒के॒३॑(ए॒)ऽभी᳚तिम॒र्योव॒नुषां॒शवां᳚सि || {7.21.9}, {7.2.4.9}, {5.3.4.4}
201 न॑ऽ‌इन्द्र॒त्वय॑तायाऽ‌इ॒षेधा॒स्त्मना᳚च॒येम॒घवा᳚नोजु॒नन्ति॑ |

वस्वी॒षुते᳚जरि॒त्रेऽ‌अ॑स्तुश॒क्तिर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.21.10}, {7.2.4.10}, {5.3.4.5}
[22] (१-९) नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | (१-८) प्रथमाद्यष्टर्चाम् विराट्, (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
202 पिबा॒सोम॑मिन्द्र॒मन्द॑तुत्वा॒यंते᳚सु॒षाव॑हर्य॒श्वाद्रिः॑ |

सो॒तुर्बा॒हुभ्यां॒सुय॑तो॒नार्वा᳚ || {7.22.1}, {7.2.5.1}, {5.3.5.1}
203 यस्ते॒मदो॒युज्य॒श्चारु॒रस्ति॒येन॑वृ॒त्राणि॑हर्यश्व॒हंसि॑ |

त्वामि᳚न्द्रप्रभूवसोममत्तु || {7.22.2}, {7.2.5.2}, {5.3.5.2}
204 बोधा॒सुमे᳚मघव॒न्वाच॒मेमांयांते॒वसि॑ष्ठो॒ऽ‌अर्च॑ति॒प्रश॑स्तिम् |

इ॒माब्रह्म॑सध॒मादे᳚जुषस्व || {7.22.3}, {7.2.5.3}, {5.3.5.3}
205 श्रु॒धीहवं᳚विपिपा॒नस्याद्रे॒र्बोधा॒विप्र॒स्यार्च॑तोमनी॒षाम् |

कृ॒ष्वादुवां॒स्यन्त॑मा॒सचे॒मा || {7.22.4}, {7.2.5.4}, {5.3.5.4}
206 ते॒गिरो॒ऽ‌अपि॑मृष्येतु॒रस्य॒सु॑ष्टु॒तिम॑सु॒र्य॑स्यवि॒द्वान् |

सदा᳚ते॒नाम॑स्वयशोविवक्मि || {7.22.5}, {7.2.5.5}, {5.3.5.5}
207 भूरि॒हिते॒सव॑ना॒मानु॑षेषु॒भूरि॑मनी॒षीह॑वते॒त्वामित् |

मारेऽ‌अ॒स्मन्म॑घव॒ञ्ज्योक्कः॑ || {7.22.6}, {7.2.5.6}, {5.3.6.1}
208 तुभ्येदि॒मासव॑नाशूर॒विश्वा॒तुभ्यं॒ब्रह्मा᳚णि॒वर्ध॑नाकृणोमि |

त्वंनृभि॒र्हव्यो᳚वि॒श्वधा᳚सि || {7.22.7}, {7.2.5.7}, {5.3.6.2}
209 नूचि॒न्नुते॒मन्य॑मानस्यद॒स्मोद॑श्नुवन्तिमहि॒मान॑मुग्र |

वी॒र्य॑मिन्द्रते॒राधः॑ || {7.22.8}, {7.2.5.8}, {5.3.6.3}
210 येच॒पूर्व॒ऋष॑यो॒येच॒नूत्ना॒ऽ‌इन्द्र॒ब्रह्मा᳚णिज॒नय᳚न्त॒विप्राः᳚ |

अ॒स्मेते᳚सन्तुस॒ख्याशि॒वानि॑यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.22.9}, {7.2.5.9}, {5.3.6.4}
[23] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
211 उदु॒ब्रह्मा᳚ण्यैरतश्रव॒स्येन्द्रं᳚सम॒र्येम॑हयावसिष्ठ |

योविश्वा᳚नि॒शव॑सात॒तानो᳚पश्रो॒ताम॒ऽ‌ईव॑तो॒वचां᳚सि || {7.23.1}, {7.2.6.1}, {5.3.7.1}
212 अया᳚मि॒घोष॑ऽ‌इन्द्रदे॒वजा᳚मिरिर॒ज्यन्त॒यच्छु॒रुधो॒विवा᳚चि |

न॒हिस्वमायु॑श्चिकि॒तेजने᳚षु॒तानीदंहां॒स्यति॑पर्ष्य॒स्मान् || {7.23.2}, {7.2.6.2}, {5.3.7.2}
213 यु॒जेरथं᳚ग॒वेष॑णं॒हरि॑भ्या॒मुप॒ब्रह्मा᳚णिजुजुषा॒णम॑स्थुः |

विबा᳚धिष्ट॒स्यरोद॑सीमहि॒त्वेन्द्रो᳚वृ॒त्राण्य॑प्र॒तीज॑घ॒न्वान् || {7.23.3}, {7.2.6.3}, {5.3.7.3}
214 आप॑श्चित्‌पिप्युःस्त॒र्यो॒३॑(ओ॒)गावो॒नक्ष᳚न्नृ॒तंज॑रि॒तार॑स्तऽ‌इन्द्र |

या॒हिवा॒युर्ननि॒युतो᳚नो॒ऽ‌अच्छा॒त्वंहिधी॒भिर्दय॑से॒विवाजा॑न् || {7.23.4}, {7.2.6.4}, {5.3.7.4}
215 तेत्वा॒मदा᳚ऽ‌इन्द्रमादयन्तुशु॒ष्मिणं᳚तुवि॒राध॑संजरि॒त्रे |

एको᳚देव॒त्रादय॑से॒हिमर्ता᳚न॒स्मिञ्छू᳚र॒सव॑नेमादयस्व || {7.23.5}, {7.2.6.5}, {5.3.7.5}
216 ए॒वेदिन्द्रं॒वृष॑णं॒वज्र॑बाहुं॒वसि॑ष्ठासोऽ‌अ॒भ्य॑र्चन्त्य॒र्कैः |

नः॑स्तु॒तोवी॒रव॑द्धातु॒गोम॑द्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.23.6}, {7.2.6.6}, {5.3.7.6}
[24] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
217 योनि॑ष्टऽ‌इन्द्र॒सद॑नेऽ‌अकारि॒तमानृभिः॑पुरुहूत॒प्रया᳚हि |

असो॒यथा᳚नोऽवि॒तावृ॒धेच॒ददो॒वसू᳚निम॒मद॑श्च॒सोमैः᳚ || {7.24.1}, {7.2.7.1}, {5.3.8.1}
218 गृ॒भी॒तंते॒मन॑ऽ‌इन्द्रद्वि॒बर्हाः᳚सु॒तःसोमः॒परि॑षिक्ता॒मधू᳚नि |

विसृ॑ष्टधेनाभरतेसुवृ॒क्तिरि॒यमिन्द्रं॒जोहु॑वतीमनी॒षा || {7.24.2}, {7.2.7.2}, {5.3.8.2}
219 नो᳚दि॒वऽ‌पृ॑थि॒व्याऋ॑जीषिन्नि॒दंब॒र्हिःसो᳚म॒पेया᳚ययाहि |

वह᳚न्तुत्वा॒हर॑योम॒द्र्य᳚ञ्चमाङ्गू॒षमच्छा᳚त॒वसं॒मदा᳚य || {7.24.3}, {7.2.7.3}, {5.3.8.3}
220 नो॒विश्वा᳚भिरू॒तिभिः॑स॒जोषा॒ब्रह्म॑जुषा॒णोह᳚र्यश्वयाहि |

वरी᳚वृज॒त्‌स्थवि॑रेभिःसुशिप्रा॒स्मेदध॒द्वृष॑णं॒शुष्म॑मिन्द्र || {7.24.4}, {7.2.7.4}, {5.3.8.4}
221 ए॒षस्तोमो᳚म॒हऽ‌उ॒ग्राय॒वाहे᳚धु॒री॒३॑(ई॒)वात्यो॒वा॒जय᳚न्नधायि |

इन्द्र॑त्वा॒यम॒र्कऽ‌ई᳚ट्टे॒वसू᳚नांदि॒वी᳚व॒द्यामधि॑नः॒श्रोम॑तंधाः || {7.24.5}, {7.2.7.5}, {5.3.8.5}
222 ए॒वान॑ऽ‌इन्द्र॒वार्य॑स्यपूर्धि॒प्रते᳚म॒हींसु॑म॒तिंवे᳚विदाम |

इषं᳚पिन्वम॒घव॑द्भ्यःसु॒वीरां᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.24.6}, {7.2.7.6}, {5.3.8.6}
[25] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
223 ते᳚म॒हऽ‌इ᳚न्द्रो॒त्यु॑ग्र॒सम᳚न्यवो॒यत्स॒मर᳚न्त॒सेनाः᳚ |

पता᳚तिदि॒द्युन्नर्य॑स्यबा॒ह्वोर्माते॒मनो᳚विष्व॒द्र्य१॑(अ॒)ग्विचा᳚रीत् || {7.25.1}, {7.2.8.1}, {5.3.9.1}
224 निदु॒र्गऽ‌इ᳚न्द्रश्नथिह्य॒मित्राँ᳚ऽ‌अ॒भियेनो॒मर्ता᳚सोऽ‌अ॒मन्ति॑ |

आ॒रेतंशंसं᳚कृणुहिनिनि॒त्सोरानो᳚भरस॒म्भर॑णं॒वसू᳚नाम् || {7.25.2}, {7.2.8.2}, {5.3.9.2}
225 श॒तंते᳚शिप्रिन्नू॒तयः॑सु॒दासे᳚स॒हस्रं॒शंसा᳚ऽ‌उ॒तरा॒तिर॑स्तु |

ज॒हिवध᳚र्व॒नुषो॒मर्त्य॑स्या॒स्मेद्यु॒म्नमधि॒रत्नं᳚धेहि || {7.25.3}, {7.2.8.3}, {5.3.9.3}
226 त्वाव॑तो॒ही᳚न्द्र॒क्रत्वे॒ऽ‌अस्मि॒त्वाव॑तोऽवि॒तुःशू᳚ररा॒तौ |

विश्वेदहा᳚नितविषीवऽ‌उग्रँ॒ऽ‌ओकः॑कृणुष्वहरिवो॒म॑र्धीः || {7.25.4}, {7.2.8.4}, {5.3.9.4}
227 कुत्सा᳚ऽ‌ए॒तेहर्य॑श्वायशू॒षमिन्द्रे॒सहो᳚दे॒वजू᳚तमिया॒नाः |

स॒त्राकृ॑धिसु॒हना᳚शूरवृ॒त्राव॒यंतरु॑त्राःसनुयाम॒वाज᳚म् || {7.25.5}, {7.2.8.5}, {5.3.9.5}
228 ए॒वान॑ऽ‌इन्द्र॒वार्य॑स्यपूर्धि॒प्रते᳚म॒हींसु॑म॒तिंवे᳚विदाम |

इषं᳚पिन्वम॒घव॑द्भ्यःसु॒वीरां᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.25.6}, {7.2.8.6}, {5.3.9.6}
[26] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
229 सोम॒ऽ‌इन्द्र॒मसु॑तोममाद॒नाब्र᳚ह्माणोम॒घवा᳚नंसु॒तासः॑ |

तस्मा᳚ऽ‌उ॒क्थंज॑नये॒यज्जुजो᳚षन्नृ॒वन्नवी᳚यःशृ॒णव॒द्यथा᳚नः || {7.26.1}, {7.2.9.1}, {5.3.10.1}
230 उ॒क्थौ᳚क्थे॒सोम॒ऽ‌इन्द्रं᳚ममादनी॒थेनी᳚थेम॒घवा᳚नंसु॒तासः॑ |

यदीं᳚स॒बाधः॑पि॒तरं॒पु॒त्राःस॑मा॒नद॑क्षा॒ऽ‌अव॑से॒हव᳚न्ते || {7.26.2}, {7.2.9.2}, {5.3.10.2}
231 च॒कार॒ताकृ॒णव᳚न्नू॒नम॒न्यायानि॑ब्रु॒वन्ति॑वे॒धसः॑सु॒तेषु॑ |

जनी᳚रिव॒पति॒रेकः॑समा॒नोनिमा᳚मृजे॒पुर॒ऽ‌इन्द्रः॒सुसर्वाः᳚ || {7.26.3}, {7.2.9.3}, {5.3.10.3}
232 ए॒वातमा᳚हुरु॒तशृ᳚ण्व॒ऽ‌इन्द्र॒ऽ‌एको᳚विभ॒क्तात॒रणि᳚र्म॒घाना᳚म् |

मि॒थ॒स्तुर॑ऽ‌ऊ॒तयो॒यस्य॑पू॒र्वीर॒स्मेभ॒द्राणि॑सश्चतप्रि॒याणि॑ || {7.26.4}, {7.2.9.4}, {5.3.10.4}
233 ए॒वावसि॑ष्ठ॒ऽ‌इन्द्र॑मू॒तये॒नॄन्कृ॑ष्टी॒नांवृ॑ष॒भंसु॒तेगृ॑णाति |

स॒ह॒स्रिण॒ऽ‌उप॑नोमाहि॒वाजा᳚न्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.26.5}, {7.2.9.5}, {5.3.10.5}
[27] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
234 इन्द्रं॒नरो᳚ने॒मधि॑ताहवन्ते॒यत्‌पार्या᳚यु॒नज॑ते॒धिय॒स्ताः |

शूरो॒नृषा᳚ता॒शव॑सश्चका॒नऽ‌गोम॑तिव्र॒जेभ॑जा॒त्वंनः॑ || {7.27.1}, {7.2.10.1}, {5.3.11.1}
235 यऽ‌इ᳚न्द्र॒शुष्मो᳚मघवन्ते॒ऽ‌अस्ति॒शिक्षा॒सखि॑भ्यःपुरुहूत॒नृभ्यः॑ |

त्वंहिदृ॒ळ्हाम॑घव॒न्‌विचे᳚ता॒ऽ‌अपा᳚वृधि॒परि॑वृतं॒राधः॑ || {7.27.2}, {7.2.10.2}, {5.3.11.2}
236 इन्द्रो॒राजा॒जग॑तश्चर्षणी॒नामधि॒क्षमि॒विषु॑रूपं॒यदस्ति॑ |

ततो᳚ददातिदा॒शुषे॒वसू᳚नि॒चोद॒द्राध॒ऽ‌उप॑स्तुतश्चिद॒र्वाक् || {7.27.3}, {7.2.10.3}, {5.3.11.3}
237 नूचि᳚न्न॒ऽ‌इन्द्रो᳚म॒घवा॒सहू᳚तीदा॒नोवाजं॒निय॑मतेनऽ‌ऊ॒ती |

अनू᳚ना॒यस्य॒दक्षि॑णापी॒पाय॑वा॒मंनृभ्यो᳚ऽ‌अ॒भिवी᳚ता॒सखि॑भ्यः || {7.27.4}, {7.2.10.4}, {5.3.11.4}
238 नूऽ‌इ᳚न्द्ररा॒येवरि॑वस्कृधीन॒ऽ‌ते॒मनो᳚ववृत्यामम॒घाय॑ |

गोम॒दश्वा᳚व॒द्रथ॑व॒द्‌व्यन्तो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.27.5}, {7.2.10.5}, {5.3.11.5}
[28] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
239 ब्रह्मा᳚णऽ‌इ॒न्द्रोप॑याहिवि॒द्वान॒र्वाञ्च॑स्ते॒हर॑यःसन्तुयु॒क्ताः |

विश्वे᳚चि॒द्धित्वा᳚वि॒हव᳚न्त॒मर्ता᳚ऽ‌अ॒स्माक॒मिच्छृ॑णुहिविश्वमिन्व || {7.28.1}, {7.2.11.1}, {5.3.12.1}
240 हवं᳚तऽ‌इन्द्रमहि॒माव्या᳚न॒ड्ब्रह्म॒यत्‌पासि॑शवसि॒न्नृषी᳚णाम् |

यद्‌वज्रं᳚दधि॒षेहस्त॑ऽ‌उग्रघो॒रःसन्क्रत्वा᳚जनिष्ठा॒ऽ‌अषा᳚ळ्हः || {7.28.2}, {7.2.11.2}, {5.3.12.2}
241 तव॒प्रणी᳚तीन्द्र॒जोहु॑वाना॒न्‌त्संयन्नॄन्नरोद॑सीनि॒नेथ॑ |

म॒हेक्ष॒त्राय॒शव॑से॒हिज॒ज्ञेऽतू᳚तुजिंचि॒त्तूतु॑जिरशिश्नत् || {7.28.3}, {7.2.11.3}, {5.3.12.3}
242 ए॒भिर्न॑ऽ‌इ॒न्द्राह॑भिर्दशस्यदुर्मि॒त्रासो॒हिक्षि॒तयः॒पव᳚न्ते |

प्रति॒यच्चष्टे॒ऽ‌अनृ॑तमने॒नाऽ‌अव॑द्वि॒तावरु॑णोमा॒यीनः॑सात् || {7.28.4}, {7.2.11.4}, {5.3.12.4}
243 वो॒चेमेदिन्द्रं᳚म॒घवा᳚नमेनंम॒होरा॒योराध॑सो॒यद्दद᳚न्नः |

योऽ‌अर्च॑तो॒ब्रह्म॑कृति॒मवि॑ष्ठोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.28.5}, {7.2.11.5}, {5.3.12.5}
[29] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
244 अ॒यंसोम॑ऽ‌इन्द्र॒तुभ्यं᳚सुन्व॒ऽ‌तुप्रया᳚हिहरिव॒स्तदो᳚काः |

पिबा॒त्व१॑(अ॒)स्यसुषु॑तस्य॒चारो॒र्ददो᳚म॒घानि॑मघवन्निया॒नः || {7.29.1}, {7.2.12.1}, {5.3.13.1}
245 ब्रह्म᳚न्वीर॒ब्रह्म॑कृतिंजुषा॒णो᳚ऽर्वाची॒नोहरि॑भिर्याहि॒तूय᳚म् |

अ॒स्मिन्नू॒षुसव॑नेमादय॒स्वोप॒ब्रह्मा᳚णिशृणवऽ‌इ॒मानः॑ || {7.29.2}, {7.2.12.2}, {5.3.13.2}
246 काते᳚ऽ‌अ॒स्त्यरं᳚कृतिःसू॒क्तैःक॒दानू॒नंते᳚मघवन्दाशेम |

विश्वा᳚म॒तीरात॑तनेत्वा॒याधा᳚मऽ‌इन्द्रशृणवो॒हवे॒मा || {7.29.3}, {7.2.12.3}, {5.3.13.3}
247 उ॒तोघा॒तेपु॑रु॒ष्या॒३॑(आ॒)इदा᳚स॒न्येषां॒पूर्वे᳚षा॒मशृ॑णो॒र्‌ऋषी᳚णाम् |

अधा॒हंत्वा᳚मघवञ्जोहवीमि॒त्वंन॑ऽ‌इन्द्रासि॒प्रम॑तिःपि॒तेव॑ || {7.29.4}, {7.2.12.4}, {5.3.13.4}
248 वो॒चेमेदिन्द्रं᳚म॒घवा᳚नमेनंम॒होरा॒योराध॑सो॒यद्दद᳚न्नः |

योऽ‌अर्च॑तो॒ब्रह्म॑कृति॒मवि॑ष्ठोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.29.5}, {7.2.12.5}, {5.3.13.5}
[30] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
249 नो᳚देव॒शव॑सायाहिशुष्मि॒न्‌भवा᳚वृ॒धऽ‌इ᳚न्द्ररा॒योऽ‌अ॒स्य |

म॒हेनृ॒म्णाय॑नृपतेसुवज्र॒महि॑क्ष॒त्राय॒पौंस्या᳚यशूर || {7.30.1}, {7.2.13.1}, {5.3.14.1}
250 हव᳚न्तऽ‌त्वा॒हव्यं॒विवा᳚चित॒नूषु॒शूराः॒सूर्य॑स्यसा॒तौ |

त्वंविश्वे᳚षु॒सेन्यो॒जने᳚षु॒त्वंवृ॒त्राणि॑रन्धयासु॒हन्तु॑ || {7.30.2}, {7.2.13.2}, {5.3.14.2}
251 अहा॒यदि᳚न्द्रसु॒दिना᳚व्यु॒च्छान्दधो॒यत्के॒तुमु॑प॒मंस॒मत्सु॑ |

न्य१॑(अ॒)ग्निःसी᳚द॒दसु॑रो॒होता᳚हुवा॒नोऽ‌अत्र॑सु॒भगा᳚यदे॒वान् || {7.30.3}, {7.2.13.3}, {5.3.14.3}
252 व॒यंतेत॑ऽ‌इन्द्र॒येच॑देव॒स्तव᳚न्तशूर॒दद॑तोम॒घानि॑ |

यच्छा᳚सू॒रिभ्य॑ऽ‌उप॒मंवरू᳚थंस्वा॒भुवो᳚जर॒णाम॑श्नवन्त || {7.30.4}, {7.2.13.4}, {5.3.14.4}
253 वो॒चेमेदिन्द्रं᳚म॒घवा᳚नमेनंम॒होरा॒योराध॑सो॒यद्दद᳚न्नः |

योऽ‌अर्च॑तो॒ब्रह्म॑कृति॒मवि॑ष्ठोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.30.5}, {7.2.13.5}, {5.3.14.5}
[31] (१-१२) द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | (१-९) प्रथमादिनवों गायत्री, (१०-१२) दशम्यादितृचस्य च विराट् छन्दसी ||
254 प्रव॒ऽ‌इन्द्रा᳚य॒माद॑नं॒हर्य॑श्वायगायत |

सखा᳚यःसोम॒पाव्ने᳚ || {7.31.1}, {7.2.14.1}, {5.3.15.1}
255 शंसेदु॒क्थंसु॒दान॑वऽ‌उ॒तद्यु॒क्षंयथा॒नरः॑ |

च॒कृ॒मास॒त्यरा᳚धसे || {7.31.2}, {7.2.14.2}, {5.3.15.2}
256 त्वंन॑ऽ‌इन्द्रवाज॒युस्त्वंग॒व्युःश॑तक्रतो |

त्वंहि॑रण्य॒युर्व॑सो || {7.31.3}, {7.2.14.3}, {5.3.15.3}
257 व॒यमि᳚न्द्रत्वा॒यवो॒ऽभिप्रणो᳚नुमोवृषन् |

वि॒द्धीत्व१॑(अ॒)स्यनो᳚वसो || {7.31.4}, {7.2.14.4}, {5.3.15.4}
258 मानो᳚नि॒देच॒वक्त॑वे॒ऽर्योर᳚न्धी॒ररा᳚व्णे |

त्वेऽ‌अपि॒क्रतु॒र्मम॑ || {7.31.5}, {7.2.14.5}, {5.3.15.5}
259 त्वंवर्मा᳚सिस॒प्रथः॑पुरोयो॒धश्च॑वृत्रहन् |

त्वया॒प्रति॑ब्रुवेयु॒जा || {7.31.6}, {7.2.14.6}, {5.3.15.6}
260 म॒हाँऽ‌उ॒तासि॒यस्य॒तेऽनु॑स्व॒धाव॑री॒सहः॑ |

म॒म्नाते᳚ऽ‌इन्द्र॒रोद॑सी || {7.31.7}, {7.2.14.7}, {5.3.16.1}
261 तंत्वा᳚म॒रुत्व॑ती॒परि॒भुव॒द्वाणी᳚स॒याव॑री |

नक्ष॑माणास॒हद्युभिः॑ || {7.31.8}, {7.2.14.8}, {5.3.16.2}
262 ऊ॒र्ध्वास॒स्त्वान्‌विन्द॑वो॒भुव᳚न्द॒स्ममुप॒द्यवि॑ |

संते᳚नमन्तकृ॒ष्टयः॑ || {7.31.9}, {7.2.14.9}, {5.3.16.3}
263 प्रवो᳚म॒हेम॑हि॒वृधे᳚भरध्वं॒प्रचे᳚तसे॒प्रसु॑म॒तिंकृ॑णुध्वम् |

विशः॑पू॒र्वीःप्रच॑राचर्षणि॒प्राः || {7.31.10}, {7.2.14.10}, {5.3.16.4}
264 उ॒रु॒व्यच॑सेम॒हिने᳚सुवृ॒क्तिमिन्द्रा᳚य॒ब्रह्म॑जनयन्त॒विप्राः᳚ |

तस्य᳚व्र॒तानि॒मि॑नन्ति॒धीराः᳚ || {7.31.11}, {7.2.14.11}, {5.3.16.5}
265 इन्द्रं॒वाणी॒रनु॑त्तमन्युमे॒वस॒त्राराजा᳚नंदधिरे॒सह॑ध्यै |

हर्य॑श्वायबर्हया॒समा॒पीन् || {7.31.12}, {7.2.14.12}, {5.3.16.6}
[32] (१-२७) सप्तविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः, (२६) षड्विशं या ऋचः पूर्वार्धस्य वासिष्ठः शक्तिर्वा ऋषिः | इन्द्रो देवता | (१-२, ४-२७) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादिचतुर्विशतेश्च प्रगाथः ( विषमर्चाम् बृहती, समर्चाम् सतोबृहती ), (३) तृतीयायाश्च द्विपदा विराट् छन्दसी ||
266 मोषुत्वा᳚वा॒घत॑श्च॒नारेऽ‌अ॒स्मन्निरी᳚रमन् |

आ॒रात्ता᳚च्चित्सध॒मादं᳚न॒ऽ‌ग॑ही॒हवा॒सन्नुप॑श्रुधि || {7.32.1}, {7.2.15.1}, {5.3.17.1}
267 इ॒मेहिते᳚ब्रह्म॒कृतः॑सु॒तेसचा॒मधौ॒मक्ष॒ऽ‌आस॑ते |

इन्द्रे॒कामं᳚जरि॒तारो᳚वसू॒यवो॒रथे॒पाद॒माद॑धुः || {7.32.2}, {7.2.15.2}, {5.3.17.2}
268 रा॒यस्का᳚मो॒वज्र॑हस्तंसु॒दक्षि॑णंपु॒त्रोपि॒तरं᳚हुवे || {7.32.3}, {7.2.15.3}, {5.3.17.3}
269 इ॒मऽ‌इन्द्रा᳚यसुन्‌विरे॒सोमा᳚सो॒दध्या᳚शिरः |

ताँऽ‌मदा᳚यवज्रहस्तपी॒तये॒हरि॑भ्यांया॒ह्योक॒ऽ‌ || {7.32.4}, {7.2.15.4}, {5.3.17.4}
270 श्रव॒च्छ्रुत्क᳚र्णऽ‌ईयते॒वसू᳚नां॒नूचि᳚न्नोमर्धिष॒द्गिरः॑ |

स॒द्यश्चि॒द्यःस॒हस्रा᳚णिश॒तादद॒न्नकि॒र्दित्स᳚न्त॒मामि॑नत् || {7.32.5}, {7.2.15.5}, {5.3.17.5}
271 वी॒रोऽ‌अप्र॑तिष्कुत॒ऽ‌इन्द्रे᳚णशूशुवे॒नृभिः॑ |

यस्ते᳚गभी॒रासव॑नानिवृत्रहन्‌त्सु॒नोत्याच॒धाव॑ति || {7.32.6}, {7.2.15.6}, {5.3.18.1}
272 भवा॒वरू᳚थंमघवन्म॒घोनां॒यत्स॒मजा᳚सि॒शर्ध॑तः |

वित्वाह॑तस्य॒वेद॑नंभजेम॒ह्यादू॒णाशो᳚भरा॒गय᳚म् || {7.32.7}, {7.2.15.7}, {5.3.18.2}
273 सु॒नोता᳚सोम॒पाव्ने॒सोम॒मिन्द्रा᳚यव॒ज्रिणे᳚ |

पच॑ताप॒क्तीरव॑सेकृणु॒ध्वमित्‌पृ॒णन्नित्‌पृ॑ण॒तेमयः॑ || {7.32.8}, {7.2.15.8}, {5.3.18.3}
274 मास्रे᳚धतसोमिनो॒दक्ष॑ताम॒हेकृ॑णु॒ध्वंरा॒यऽ‌आ॒तुजे᳚ |

त॒रणि॒रिज्ज॑यति॒क्षेति॒पुष्य॑ति॒दे॒वासः॑कव॒त्नवे᳚ || {7.32.9}, {7.2.15.9}, {5.3.18.4}
275 नकिः॑सु॒दासो॒रथं॒पर्या᳚स॒री᳚रमत् |

इन्द्रो॒यस्या᳚वि॒तायस्य॑म॒रुतो॒गम॒त्सगोम॑तिव्र॒जे || {7.32.10}, {7.2.15.10}, {5.3.18.5}
276 गम॒द्वाजं᳚वा॒जय᳚न्निन्द्र॒मर्त्यो॒यस्य॒त्वम॑वि॒ताभुवः॑ |

अ॒स्माकं᳚बोध्यवि॒तारथा᳚नाम॒स्माकं᳚शूरनृ॒णाम् || {7.32.11}, {7.2.15.11}, {5.3.19.1}
277 उदिन्न्व॑स्यरिच्य॒तेंऽशो॒धनं॒जि॒ग्युषः॑ |

यऽ‌इन्द्रो॒हरि॑वा॒न्नद॑भन्ति॒तंरिपो॒दक्षं᳚दधातिसो॒मिनि॑ || {7.32.12}, {7.2.15.12}, {5.3.19.2}
278 मन्त्र॒मख᳚र्वं॒सुधि॑तंसु॒पेश॑सं॒दधा᳚तय॒ज्ञिये॒ष्वा |

पू॒र्वीश्च॒नप्रसि॑तयस्तरन्ति॒तंयऽ‌इन्द्रे॒कर्म॑णा॒भुव॑त् || {7.32.13}, {7.2.15.13}, {5.3.19.3}
279 कस्तमि᳚न्द्र॒त्वाव॑सु॒मामर्त्यो᳚दधर्षति |

श्र॒द्धाऽ‌इत्ते᳚मघव॒न्‌पार्ये᳚दि॒विवा॒जीवाजं᳚सिषासति || {7.32.14}, {7.2.15.14}, {5.3.19.4}
280 म॒घोनः॑स्मवृत्र॒हत्ये᳚षुचोदय॒येदद॑तिप्रि॒यावसु॑ |

तव॒प्रणी᳚तीहर्यश्वसू॒रिभि॒र्विश्वा᳚तरेमदुरि॒ता || {7.32.15}, {7.2.15.15}, {5.3.19.5}
281 तवेदि᳚न्द्राव॒मंवसु॒त्वंपु॑ष्यसिमध्य॒मम् |

स॒त्राविश्व॑स्यपर॒मस्य॑राजसि॒नकि॑ष्ट्वा॒गोषु॑वृण्वते || {7.32.16}, {7.2.15.16}, {5.3.20.1}
282 त्वंविश्व॑स्यधन॒दाऽ‌अ॑सिश्रु॒तोयऽ‌ईं॒भव᳚न्त्या॒जयः॑ |

तवा॒यंविश्वः॑पुरुहूत॒पार्थि॑वोऽव॒स्युर्नाम॑भिक्षते || {7.32.17}, {7.2.15.17}, {5.3.20.2}
283 यदि᳚न्द्र॒याव॑त॒स्त्वमे॒ताव॑द॒हमीशी᳚य |

स्तो॒तार॒मिद्दि॑धिषेयरदावसो॒पा᳚प॒त्वाय॑रासीय || {7.32.18}, {7.2.15.18}, {5.3.20.3}
284 शिक्षे᳚य॒मिन्म॑हय॒तेदि॒वेदि॑वेरा॒यऽ‌कु॑हचि॒द्विदे᳚ |

न॒हित्वद॒न्यन्म॑घवन्न॒ऽ‌आप्यं॒वस्यो॒ऽ‌अस्ति॑पि॒ताच॒न || {7.32.19}, {7.2.15.19}, {5.3.20.4}
285 त॒रणि॒रित्सि॑षासति॒वाजं॒पुरं᳚ध्यायु॒जा |

व॒ऽ‌इन्द्रं᳚पुरुहू॒तंन॑मेगि॒राने॒मिंतष्टे᳚वसु॒द्र्व᳚म् || {7.32.20}, {7.2.15.20}, {5.3.20.5}
286 दु॑ष्टु॒तीमर्त्यो᳚विन्दते॒वसु॒स्रेध᳚न्तंर॒यिर्न॑शत् |

सु॒शक्ति॒रिन्म॑घव॒न्तुभ्यं॒माव॑तेदे॒ष्णंयत्‌पार्ये᳚दि॒वि || {7.32.21}, {7.2.15.21}, {5.3.21.1}
287 अ॒भित्वा᳚शूरनोनु॒मोऽदु॑ग्धाऽ‌इवधे॒नवः॑ |

ईशा᳚नम॒स्यजग॑तःस्व॒र्दृश॒मीशा᳚नमिन्द्रत॒स्थुषः॑ || {7.32.22}, {7.2.15.22}, {5.3.21.2}
288 त्वावाँ᳚ऽ‌अ॒न्योदि॒व्योपार्थि॑वो॒जा॒तोज॑निष्यते |

अ॒श्वा॒यन्तो᳚मघवन्निन्द्रवा॒जिनो᳚ग॒व्यन्त॑स्त्वाहवामहे || {7.32.23}, {7.2.15.23}, {5.3.21.3}
289 अ॒भीष॒तस्तदाभ॒रेन्द्र॒ज्यायः॒कनी᳚यसः |

पु॒रू॒वसु॒र्हिम॑घवन्‌त्स॒नादसि॒भरे᳚भरेच॒हव्यः॑ || {7.32.24}, {7.2.15.24}, {5.3.21.4}
290 परा᳚णुदस्वमघवन्न॒मित्रा᳚न्‌त्सु॒वेदा᳚नो॒वसू᳚कृधि |

अ॒स्माकं᳚बोध्यवि॒ताम॑हाध॒नेभवा᳚वृ॒धःसखी᳚नाम् || {7.32.25}, {7.2.15.25}, {5.3.21.5}
291 इन्द्र॒क्रतुं᳚न॒ऽ‌भ॑रपि॒तापु॒त्रेभ्यो॒यथा᳚ |

शिक्षा᳚णोऽ‌अ॒स्मिन्‌पु॑रुहूत॒याम॑निजी॒वाज्योति॑रशीमहि || {7.32.26}, {7.2.15.26}, {5.3.21.6}
292 मानो॒ऽ‌अज्ञा᳚तावृ॒जना᳚दुरा॒ध्यो॒३॑(ओ॒)माशि॑वासो॒ऽ‌अव॑क्रमुः |

त्वया᳚व॒यंप्र॒वतः॒शश्व॑तीर॒पोऽति॑शूरतरामसि || {7.32.27}, {7.2.15.27}, {5.3.21.7}
[33] (१-१४) चतुर्दश चस्य सूक्तस्य (१-९) प्रथमादिनवर्चाम् मैत्रावरुणिर्वसिष्ठः, (१०-१४) दशम्यादिपञ्चानाञ्च वसिष्ठपत्रा इन्द्रो वा ऋषयः (१-९) प्रथमादिनवर्चाम् वसिष्ठपत्राः, (१०-१४) दशम्यादिपञ्चानाञ्च वसिष्ठो देवताः | त्रिष्टुप् छन्दः ||
293 श्वि॒त्यञ्चो᳚मादक्षिण॒तस्क॑पर्दाधियंजि॒न्वासो᳚ऽ‌अ॒भिहिप्र॑म॒न्दुः |

उ॒त्तिष्ठ᳚न्वोचे॒परि॑ब॒र्हिषो॒नॄन्नमे᳚दू॒रादवि॑तवे॒वसि॑ष्ठाः || {7.33.1}, {7.2.16.1}, {5.3.22.1}
294 दू॒रादिन्द्र॑मनय॒न्नासु॒तेन॑ति॒रोवै᳚श॒न्तमति॒पान्त॑मु॒ग्रम् |

पाश॑द्युम्नस्यवाय॒तस्य॒सोमा᳚त्सु॒तादिन्द्रो᳚ऽवृणीता॒वसि॑ष्ठान् || {7.33.2}, {7.2.16.2}, {5.3.22.2}
295 ए॒वेन्नुकं॒सिन्धु॑मेभिस्ततारे॒वेन्नुकं᳚भे॒दमे᳚भिर्जघान |

ए॒वेन्नुकं᳚दाशरा॒ज्ञेसु॒दासं॒प्राव॒दिन्द्रो॒ब्रह्म॑णावोवसिष्ठाः || {7.33.3}, {7.2.16.3}, {5.3.22.3}
296 जुष्टी᳚नरो॒ब्रह्म॑णावःपितॄ॒णामक्ष॑मव्ययं॒किला᳚रिषाथ |

यच्छक्व॑रीषुबृह॒तारवे॒णेन्द्रे॒शुष्म॒मद॑धातावसिष्ठाः || {7.33.4}, {7.2.16.4}, {5.3.22.4}
297 उद्द्यामि॒वेत्तृ॒ष्णजो᳚नाथि॒तासोऽदी᳚धयुर्दाशरा॒ज्ञेवृ॒तासः॑ |

वसि॑ष्ठस्यस्तुव॒तऽ‌इन्द्रो᳚ऽ‌अश्रोदु॒रुंतृत्सु॑भ्योऽ‌अकृणोदुलो॒कम् || {7.33.5}, {7.2.16.5}, {5.3.22.5}
298 द॒ण्डाऽ‌इ॒वेद्गो॒अज॑नासऽ‌आस॒न्‌परि॑च्छिन्नाभर॒ताऽ‌अ॑र्भ॒कासः॑ |

अभ॑वच्चपुरए॒तावसि॑ष्ठ॒ऽ‌आदित्तृत्सू᳚नां॒विशो᳚ऽ‌अप्रथन्त || {7.33.6}, {7.2.16.6}, {5.3.23.1}
299 त्रयः॑कृण्वन्ति॒भुव॑नेषु॒रेत॑स्ति॒स्रःप्र॒जाऽ‌आर्या॒ज्योति॑रग्राः |

त्रयो᳚घ॒र्मास॑ऽ‌उ॒षसं᳚सचन्ते॒सर्वाँ॒ऽ‌इत्ताँऽ‌अनु॑विदु॒र्वसि॑ष्ठाः || {7.33.7}, {7.2.16.7}, {5.3.23.2}
300 सूर्य॑स्येवव॒क्षथो॒ज्योति॑रेषांसमु॒द्रस्ये᳚वमहि॒माग॑भी॒रः |

वात॑स्येवप्रज॒वोनान्येन॒स्तोमो᳚वसिष्ठा॒ऽ‌अन्वे᳚तवेवः || {7.33.8}, {7.2.16.8}, {5.3.23.3}
301 तऽ‌इन्नि॒ण्यंहृद॑यस्यप्रके॒तैःस॒हस्र॑वल्शम॒भिसंच॑रन्ति |

य॒मेन॑त॒तंप॑रि॒धिंवय᳚न्तोऽप्स॒रस॒ऽ‌उप॑सेदु॒र्वसि॑ष्ठाः || {7.33.9}, {7.2.16.9}, {5.3.23.4}
302 वि॒द्युतो॒ज्योतिः॒परि॑सं॒जिहा᳚नंमि॒त्रावरु॑णा॒यदप॑श्यतांत्वा |

तत्ते॒जन्मो॒तैकं᳚वसिष्ठा॒गस्त्यो॒यत्त्वा᳚वि॒शऽ‌आ᳚ज॒भार॑ || {7.33.10}, {7.2.16.10}, {5.3.23.5}
303 उ॒तासि॑मैत्रावरु॒णोव॑सिष्ठो॒र्वश्या᳚ब्रह्म॒न्मन॒सोऽधि॑जा॒तः |

द्र॒प्संस्क॒न्नंब्रह्म॑णा॒दैव्ये᳚न॒विश्वे᳚दे॒वाःपुष्क॑रेत्वाददन्त || {7.33.11}, {7.2.16.11}, {5.3.24.1}
304 प्र॑के॒तऽ‌उ॒भय॑स्यप्रवि॒द्वान्‌त्स॒हस्र॑दानऽ‌उ॒तवा॒सदा᳚नः |

य॒मेन॑त॒तंप॑रि॒धिंव॑यि॒ष्यन्न॑प्स॒रसः॒परि॑जज्ञे॒वसि॑ष्ठः || {7.33.12}, {7.2.16.12}, {5.3.24.2}
305 स॒त्रेह॑जा॒तावि॑षि॒तानमो᳚भिःकु॒म्भेरेतः॑सिषिचतुःसमा॒नम् |

ततो᳚ह॒मान॒ऽ‌उदि॑याय॒मध्या॒त्ततो᳚जा॒तमृषि॑माहु॒र्वसि॑ष्ठम् || {7.33.13}, {7.2.16.13}, {5.3.24.3}
306 उ॒क्थ॒भृतं᳚साम॒भृतं᳚बिभर्ति॒ग्रावा᳚णं॒बिभ्र॒त्‌प्रव॑दा॒त्यग्रे᳚ |

उपै᳚नमाध्वंसुमन॒स्यमा᳚ना॒ऽ‌वो᳚गच्छातिप्रतृदो॒वसि॑ष्ठः || {7.33.14}, {7.2.16.14}, {5.3.24.4}
[34] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-१५, १८-२५) प्रथमादिपञ्चदशर्चामष्टादश्याद्यष्टानाञ्च विश्वे देवाः, (१६) षोडश्या अहिः, (१७) सप्तदश्याश्चाहिब, यो देवताः | (१-२१) प्रथमाद्येकविंशत्र्यचां द्विपदा विराट् (२२-२५) द्वाविंश्यादिचतसृणाञ्च त्रिष्टुप् छन्दसी ||
307 प्रशु॒क्रैतु॑दे॒वीम॑नी॒षाऽ‌अ॒स्मत्सुत॑ष्टो॒रथो॒वा॒जी || {7.34.1}, {7.3.1.1}, {5.3.25.1}
308 वि॒दुःपृ॑थि॒व्यादि॒वोज॒नित्रं᳚शृ॒ण्वन्त्यापो॒ऽ‌अध॒क्षर᳚न्तीः || {7.34.2}, {7.3.1.2}, {5.3.25.2}
309 आप॑श्चिदस्मै॒पिन्व᳚न्तपृ॒थ्वीर्वृ॒त्रेषु॒शूरा॒मंस᳚न्तऽ‌उ॒ग्राः || {7.34.3}, {7.3.1.3}, {5.3.25.3}
310 धू॒र्ष्व॑स्मै॒दधा॒ताश्वा॒निन्द्रो॒व॒ज्रीहिर᳚ण्यबाहुः || {7.34.4}, {7.3.1.4}, {5.3.25.4}
311 अ॒भिप्रस्था॒ताहे᳚वय॒ज्ञंयाते᳚व॒पत्म॒न्त्मना᳚हिनोत || {7.34.5}, {7.3.1.5}, {5.3.25.5}
312 त्मना᳚स॒मत्सु॑हि॒नोत॑य॒ज्ञंदधा᳚तके॒तुंजना᳚यवी॒रम् || {7.34.6}, {7.3.1.6}, {5.3.25.6}
313 उद॑स्य॒शुष्मा᳚द्भा॒नुर्नार्त॒बिभ॑र्तिभा॒रंपृ॑थि॒वीभूम॑ || {7.34.7}, {7.3.1.7}, {5.3.25.7}
314 ह्वया᳚मिदे॒वाँऽ‌अया᳚तुरग्ने॒साध᳚न्नृ॒तेन॒धियं᳚दधामि || {7.34.8}, {7.3.1.8}, {5.3.25.8}
315 अ॒भिवो᳚दे॒वींधियं᳚दधिध्वं॒प्रवो᳚देव॒त्रावाचं᳚कृणुध्वम् || {7.34.9}, {7.3.1.9}, {5.3.25.9}
316 च॑ष्टऽ‌आसां॒पाथो᳚न॒दीनां॒वरु॑णऽ‌उ॒ग्रःस॒हस्र॑चक्षाः || {7.34.10}, {7.3.1.10}, {5.3.25.10}
317 राजा᳚रा॒ष्ट्रानां॒पेशो᳚न॒दीना॒मनु॑त्तमस्मैक्ष॒त्रंवि॒श्वायु॑ || {7.34.11}, {7.3.1.11}, {5.3.26.1}
318 अवि॑ष्टोऽ‌अ॒स्मान्‌विश्वा᳚सुवि॒क्ष्वद्युं᳚कृणोत॒शंसं᳚निनि॒त्सोः || {7.34.12}, {7.3.1.12}, {5.3.26.2}
319 व्ये᳚तुदि॒द्युद्द्वि॒षामशे᳚वायु॒योत॒विष्व॒ग्रप॑स्त॒नूना᳚म् || {7.34.13}, {7.3.1.13}, {5.3.26.3}
320 अवी᳚न्नोऽ‌अ॒ग्निर्ह॒व्यान्नमो᳚भिः॒प्रेष्ठो᳚ऽ‌अस्माऽ‌अधायि॒स्तोमः॑ || {7.34.14}, {7.3.1.14}, {5.3.26.4}
321 स॒जूर्दे॒वेभि॑र॒पांनपा᳚तं॒सखा᳚यंकृध्वंशि॒वोनो᳚ऽ‌अस्तु || {7.34.15}, {7.3.1.15}, {5.3.26.5}
322 अ॒ब्जामु॒क्थैरहिं᳚गृणीषेबु॒ध्नेन॒दीनां॒रज॑स्सु॒षीद॑न् || {7.34.16}, {7.3.1.16}, {5.3.26.6}
323 मानोऽहि॑र्बु॒ध्न्यो᳚रि॒षेधा॒न्माय॒ज्ञोऽ‌अ॑स्यस्रिधदृता॒योः || {7.34.17}, {7.3.1.17}, {5.3.26.7}
324 उ॒तन॑ऽ‌ए॒षुनृषु॒श्रवो᳚धुः॒प्ररा॒येय᳚न्तु॒शर्ध᳚न्तोऽ‌अ॒र्यः || {7.34.18}, {7.3.1.18}, {5.3.26.8}
325 तप᳚न्ति॒शत्रुं॒स्व१॑(अ॒)'र्णभूमा᳚म॒हासे᳚नासो॒ऽ‌अमे᳚भिरेषाम् || {7.34.19}, {7.3.1.19}, {5.3.26.9}
326 यन्नः॒पत्नी॒र्गम॒न्त्यच्छा॒त्वष्टा᳚सुपा॒णिर्दधा᳚तुवी॒रान् || {7.34.20}, {7.3.1.20}, {5.3.26.10}
327 प्रति॑नः॒स्तोमं॒त्वष्टा᳚जुषेत॒स्याद॒स्मेऽ‌अ॒रम॑तिर्वसू॒युः || {7.34.21}, {7.3.1.21}, {5.3.27.1}
328 तानो᳚रासन्राति॒षाचो॒वसू॒न्यारोद॑सीवरुणा॒नीशृ॑णोतु |

वरू᳚त्रीभिःसुशर॒णोनो᳚ऽ‌अस्तु॒त्वष्टा᳚सु॒दत्रो॒विद॑धातु॒रायः॑ || {7.34.22}, {7.3.1.22}, {5.3.27.2}
329 तन्नो॒रायः॒पर्व॑ता॒स्तन्न॒ऽ‌आप॒स्तद्रा᳚ति॒षाच॒ऽ‌ओष॑धीरु॒तद्यौः |

वन॒स्पति॑भिःपृथि॒वीस॒जोषा᳚ऽ‌उ॒भेरोद॑सी॒परि॑पासतोनः || {7.34.23}, {7.3.1.23}, {5.3.27.3}
330 अनु॒तदु॒र्वीरोद॑सीजिहाता॒मनु॑द्यु॒क्षोवरु॑ण॒ऽ‌इन्द्र॑सखा |

अनु॒विश्वे᳚म॒रुतो॒येस॒हासो᳚रा॒यःस्या᳚मध॒रुणं᳚धि॒यध्यै᳚ || {7.34.24}, {7.3.1.24}, {5.3.27.4}
331 तन्न॒ऽ‌इन्द्रो॒वरु॑णोमि॒त्रोऽ‌अ॒ग्निराप॒ऽ‌ओष॑धीर्व॒निनो᳚जुषन्त |

शर्म᳚न्‌त्स्यामम॒रुता᳚मु॒पस्थे᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.34.25}, {7.3.1.25}, {5.3.27.5}
[35] (१-१५) पञ्चदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | विश्वे देवा देवता | त्रिष्टुप् छन्दः ||
332 शंन॑ऽ‌इन्द्रा॒ग्नीभ॑वता॒मवो᳚भिः॒शंन॒ऽ‌इन्द्रा॒वरु॑णारा॒तह᳚व्या |

शमिन्द्रा॒सोमा᳚सुवि॒ताय॒शंयोःशंन॒ऽ‌इन्द्रा᳚पू॒षणा॒वाज॑सातौ || {7.35.1}, {7.3.2.1}, {5.3.28.1}
333 शंनो॒भगः॒शमु॑नः॒शंसो᳚ऽ‌अस्तु॒शंनः॒पुरं᳚धिः॒शमु॑सन्तु॒रायः॑ |

शंनः॑स॒त्यस्य॑सु॒यम॑स्य॒शंसः॒शंनो᳚ऽ‌अर्य॒मापु॑रुजा॒तोऽ‌अ॑स्तु || {7.35.2}, {7.3.2.2}, {5.3.28.2}
334 शंनो᳚धा॒ताशमु॑ध॒र्तानो᳚ऽ‌अस्तु॒शंन॑ऽ‌उरू॒चीभ॑वतुस्व॒धाभिः॑ |

शंरोद॑सीबृह॒तीशंनो॒ऽ‌अद्रिः॒शंनो᳚दे॒वानां᳚सु॒हवा᳚निसन्तु || {7.35.3}, {7.3.2.3}, {5.3.28.3}
335 शंनो᳚ऽ‌अ॒ग्निर्ज्योति॑रनीकोऽ‌अस्तु॒शंनो᳚मि॒त्रावरु॑णाव॒श्विना॒शम् |

शंनः॑सु॒कृतां᳚सुकृ॒तानि॑सन्तु॒शंन॑ऽ‌इषि॒रोऽ‌अ॒भिवा᳚तु॒वातः॑ || {7.35.4}, {7.3.2.4}, {5.3.28.4}
336 शंनो॒द्यावा᳚पृथि॒वीपू॒र्वहू᳚तौ॒शम॒न्तरि॑क्षंदृ॒शये᳚नोऽ‌अस्तु |

शंन॒ऽ‌ओष॑धीर्व॒निनो᳚भवन्तु॒शंनो॒रज॑स॒स्पति॑रस्तुजि॒ष्णुः || {7.35.5}, {7.3.2.5}, {5.3.28.5}
337 शंन॒ऽ‌इन्द्रो॒वसु॑भिर्दे॒वोऽ‌अ॑स्तु॒शमा᳚दि॒त्येभि॒र्वरु॑णःसु॒शंसः॑ |

शंनो᳚रु॒द्रोरु॒द्रेभि॒र्जला᳚षः॒शंन॒स्त्वष्टा॒ग्नाभि॑रि॒हशृ॑णोतु || {7.35.6}, {7.3.2.6}, {5.3.29.1}
338 शंनः॒सोमो᳚भवतु॒ब्रह्म॒शंनः॒शंनो॒ग्रावा᳚णः॒शमु॑सन्तुय॒ज्ञाः |

शंनः॒स्वरू᳚णांमि॒तयो᳚भवन्तु॒शंनः॑प्र॒स्व१॑(अ॒)ःशम्व॑स्तु॒वेदिः॑ || {7.35.7}, {7.3.2.7}, {5.3.29.2}
339 शंनः॒सूर्य॑ऽ‌उरु॒चक्षा॒ऽ‌उदे᳚तु॒शंन॒श्चत॑स्रःप्र॒दिशो᳚भवन्तु |

शंनः॒पर्व॑ताध्रु॒वयो᳚भवन्तु॒शंनः॒सिन्ध॑वः॒शमु॑स॒न्त्वापः॑ || {7.35.8}, {7.3.2.8}, {5.3.29.3}
340 शंनो॒ऽ‌अदि॑तिर्भवतुव्र॒तेभिः॒शंनो᳚भवन्तुम॒रुतः॑स्व॒र्काः |

शंनो॒विष्णुः॒शमु॑पू॒षानो᳚ऽ‌अस्तु॒शंनो᳚भ॒वित्रं॒शम्व॑स्तुवा॒युः || {7.35.9}, {7.3.2.9}, {5.3.29.4}
341 शंनो᳚दे॒वःस॑वि॒तात्राय॑माणः॒शंनो᳚भवन्तू॒षसो᳚विभा॒तीः |

शंनः॑प॒र्जन्यो᳚भवतुप्र॒जाभ्यः॒शंनः॒क्षेत्र॑स्य॒पति॑रस्तुश॒म्भुः || {7.35.10}, {7.3.2.10}, {5.3.29.5}
342 शंनो᳚दे॒वावि॒श्वदे᳚वाभवन्तु॒शंसर॑स्वतीस॒हधी॒भिर॑स्तु |

शम॑भि॒षाचः॒शमु॑राति॒षाचः॒शंनो᳚दि॒व्याःपार्थि॑वाः॒शंनो॒ऽ‌अप्याः᳚ || {7.35.11}, {7.3.2.11}, {5.3.30.1}
343 शंनः॑स॒त्यस्य॒पत॑योभवन्तु॒शंनो॒ऽ‌अर्व᳚न्तः॒शमु॑सन्तु॒गावः॑ |

शंन॑ऋ॒भवः॑सु॒कृतः॑सु॒हस्ताः॒शंनो᳚भवन्तुपि॒तरो॒हवे᳚षु || {7.35.12}, {7.3.2.12}, {5.3.30.2}
344 शंनो᳚ऽ‌अ॒जऽ‌एक॑पाद्‌दे॒वोऽ‌अ॑स्तु॒शंनोऽहि॑र्बु॒ध्न्य१॑(अ॒)ःशंस॑मु॒द्रः |

शंनो᳚ऽ‌अ॒पांनपा᳚त्‌पे॒रुर॑स्तु॒शंनः॒पृश्नि॑र्भवतुदे॒वगो᳚पा || {7.35.13}, {7.3.2.13}, {5.3.30.3}
345 आ॒दि॒त्यारु॒द्रावस॑वोजुषन्ते॒दंब्रह्म॑क्रि॒यमा᳚णं॒नवी᳚यः |

शृ॒ण्वन्तु॑नोदि॒व्याःपार्थि॑वासो॒गोजा᳚ताऽ‌उ॒तयेय॒ज्ञिया᳚सः || {7.35.14}, {7.3.2.14}, {5.3.30.4}
346 येदे॒वानां᳚य॒ज्ञिया᳚य॒ज्ञिया᳚नां॒मनो॒र्यज॑त्राऽ‌अ॒मृता᳚ऋत॒ज्ञाः |

तेनो᳚रासन्तामुरुगा॒यम॒द्ययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.35.15}, {7.3.2.15}, {5.3.30.5}
[36] (१-९) नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
347 प्रब्रह्मै᳚तु॒सद॑नादृ॒तस्य॒विर॒श्मिभिः॑ससृजे॒सूर्यो॒गाः |

विसानु॑नापृथि॒वीस॑स्रऽ‌उ॒र्वीपृ॒थुप्रती᳚क॒मध्येधे᳚ऽ‌अ॒ग्निः || {7.36.1}, {7.3.3.1}, {5.4.1.1}
348 इ॒मांवां᳚मित्रावरुणासुवृ॒क्तिमिषं॒कृ᳚ण्वेऽ‌असुरा॒नवी᳚यः |

इ॒नोवा᳚म॒न्यःप॑द॒वीरद॑ब्धो॒जनं᳚मि॒त्रोय॑ततिब्रुवा॒णः || {7.36.2}, {7.3.3.2}, {5.4.1.2}
349 वात॑स्य॒ध्रज॑तोरन्तऽ‌इ॒त्याऽ‌अपी᳚पयन्तधे॒नवो॒सूदाः᳚ |

म॒होदि॒वःसद॑ने॒जाय॑मा॒नोऽचि॑क्रदद्वृष॒भःसस्मि॒न्नूध॑न् || {7.36.3}, {7.3.3.3}, {5.4.1.3}
350 गि॒रायऽ‌ए॒तायु॒नज॒द्धरी᳚त॒ऽ‌इन्द्र॑प्रि॒यासु॒रथा᳚शूरधा॒यू |

प्रयोम॒न्युंरिरि॑क्षतोमि॒नात्यासु॒क्रतु॑मर्य॒मणं᳚ववृत्याम् || {7.36.4}, {7.3.3.4}, {5.4.1.4}
351 यज᳚न्तेऽ‌अस्यस॒ख्यंवय॑श्चनम॒स्विनः॒स्वऋ॒तस्य॒धाम॑न् |

विपृक्षो᳚बाबधे॒नृभिः॒स्तवा᳚नऽ‌इ॒दंनमो᳚रु॒द्राय॒प्रेष्ठ᳚म् || {7.36.5}, {7.3.3.5}, {5.4.1.5}
352 यत्सा॒कंय॒शसो᳚वावशा॒नाःसर॑स्वतीस॒प्तथी॒सिन्धु॑माता |

याःसु॒ष्वय᳚न्तसु॒दुघाः᳚सुधा॒राऽ‌अ॒भिस्वेन॒पय॑सा॒पीप्या᳚नाः || {7.36.6}, {7.3.3.6}, {5.4.2.1}
353 उ॒तत्येनो᳚म॒रुतो᳚मन्दसा॒नाधियं᳚तो॒कंच॑वा॒जिनो᳚ऽवन्तु |

मानः॒परि॑ख्य॒दक्ष॑रा॒चर॒न्त्यवी᳚वृध॒न्युज्यं॒तेर॒यिंनः॑ || {7.36.7}, {7.3.3.7}, {5.4.2.2}
354 प्रवो᳚म॒हीम॒रम॑तिंकृणुध्वं॒प्रपू॒षणं᳚विद॒थ्य१॑(अ॒)अंनवी॒रम् |

भगं᳚धि॒यो᳚ऽवि॒तारं᳚नोऽ‌अ॒स्याःसा॒तौवाजं᳚राति॒षाचं॒पुरं᳚धिम् || {7.36.8}, {7.3.3.8}, {5.4.2.3}
355 अच्छा॒यंवो᳚मरुतः॒श्लोक॑ऽ‌ए॒त्वच्छा॒विष्णुं᳚निषिक्त॒पामवो᳚भिः |

उ॒तप्र॒जायै᳚गृण॒तेवयो᳚धुर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.36.9}, {7.3.3.9}, {5.4.2.4}
[37] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
356 वो॒वाहि॑ष्ठोवहतुस्त॒वध्यै॒रथो᳚वाजाऋभुक्षणो॒ऽ‌अमृ॑क्तः |

अ॒भित्रि॑पृ॒ष्ठैःसव॑नेषु॒सोमै॒र्मदे᳚सुशिप्राम॒हभिः॑पृणध्वम् || {7.37.1}, {7.3.4.1}, {5.4.3.1}
357 यू॒यंह॒रत्नं᳚म॒घव॑त्सुधत्थस्व॒र्दृश॑ऋभुक्षणो॒ऽ‌अमृ॑क्तम् |

संय॒ज्ञेषु॑स्वधावन्तःपिबध्वं॒विनो॒राधां᳚सिम॒तिभि॑र्दयध्वम् || {7.37.2}, {7.3.4.2}, {5.4.3.2}
358 उ॒वोचि॑थ॒हिम॑घवन्दे॒ष्णंम॒होऽ‌अर्भ॑स्य॒वसु॑नोविभा॒गे |

उ॒भाते᳚पू॒र्णावसु॑ना॒गभ॑स्ती॒सू॒नृता॒निय॑मतेवस॒व्या᳚ || {7.37.3}, {7.3.4.3}, {5.4.3.3}
359 त्वमि᳚न्द्र॒स्वय॑शाऋभु॒क्षावाजो॒सा॒धुरस्त॑मे॒ष्यृक्वा᳚ |

व॒यंनुते᳚दा॒श्वांसः॑स्याम॒ब्रह्म॑कृ॒ण्वन्तो᳚हरिवो॒वसि॑ष्ठाः || {7.37.4}, {7.3.4.4}, {5.4.3.4}
360 सनि॑तासिप्र॒वतो᳚दा॒शुषे᳚चि॒द्याभि॒र्विवे᳚षोहर्यश्वधी॒भिः |

व॒व॒न्मानुते॒युज्या᳚भिरू॒तीक॒दान॑ऽ‌इन्द्ररा॒यऽ‌द॑शस्येः || {7.37.5}, {7.3.4.5}, {5.4.3.5}
361 वा॒सय॑सीववे॒धस॒स्त्वंनः॑क॒दान॑ऽ‌इन्द्र॒वच॑सोबुबोधः |

अस्तं᳚ता॒त्याधि॒यार॒यिंसु॒वीरं᳚पृ॒क्षोनो॒ऽ‌अर्वा॒न्यु॑हीतवा॒जी || {7.37.6}, {7.3.4.6}, {5.4.4.1}
362 अ॒भियंदे॒वीनिर्‌ऋ॑तिश्चि॒दीशे॒नक्ष᳚न्त॒ऽ‌इन्द्रं᳚श॒रदः॑सु॒पृक्षः॑ |

उप॑त्रिब॒न्धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒यंकृ॒णव᳚न्त॒मर्ताः᳚ || {7.37.7}, {7.3.4.7}, {5.4.4.2}
363 नो॒राधां᳚सिसवितःस्त॒वध्या॒ऽ‌रायो᳚यन्तु॒पर्व॑तस्यरा॒तौ |

सदा᳚नोदि॒व्यःपा॒युःसि॑षक्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.37.8}, {7.3.4.8}, {5.4.4.3}
[38] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-६) प्रथमादिषण्णां सविता, (६) षष्ठ्या उत्तरार्धस्य भगो वा, (७-८) सप्तम्यष्टम्योश्च वाजिनो देवताः | त्रिष्टुप् छन्दः ||
364 उदु॒ष्यदे॒वःस॑वि॒ताय॑यामहिर॒ण्ययी᳚म॒मतिं॒यामशि॑श्रेत् |

नू॒नंभगो॒हव्यो॒मानु॑षेभि॒र्वियोरत्ना᳚पुरू॒वसु॒र्दधा᳚ति || {7.38.1}, {7.3.5.1}, {5.4.5.1}
365 उदु॑तिष्ठसवितःश्रु॒ध्य१॑(अ॒)स्यहिर᳚ण्यपाणे॒प्रभृ॑तावृ॒तस्य॑ |

व्यु१॑(उ॒)'र्वींपृ॒थ्वीम॒मतिं᳚सृजा॒नऽ‌नृभ्यो᳚मर्त॒भोज॑नंसुवा॒नः || {7.38.2}, {7.3.5.2}, {5.4.5.2}
366 अपि॑ष्टु॒तःस॑वि॒तादे॒वोऽ‌अ॑स्तु॒यमाचि॒द्विश्वे॒वस॑वोगृ॒णन्ति॑ |

नः॒स्तोमा᳚न्नम॒स्य१॑(अ॒)श्चनो᳚धा॒द्विश्वे᳚भिःपातुपा॒युभि॒र्निसू॒रीन् || {7.38.3}, {7.3.5.3}, {5.4.5.3}
367 अ॒भियंदे॒व्यदि॑तिर्गृ॒णाति॑स॒वंदे॒वस्य॑सवि॒तुर्जु॑षा॒णा |

अ॒भिस॒म्राजो॒वरु॑णोगृणन्त्य॒भिमि॒त्रासो᳚ऽ‌अर्य॒मास॒जोषाः᳚ || {7.38.4}, {7.3.5.4}, {5.4.5.4}
368 अ॒भियेमि॒थोव॒नुषः॒सप᳚न्तेरा॒तिंदि॒वोरा᳚ति॒षाचः॑पृथि॒व्याः |

अहि॑र्बु॒ध्न्य॑ऽ‌उ॒तनः॑शृणोतु॒वरू॒त्र्येक॑धेनुभि॒र्निपा᳚तु || {7.38.5}, {7.3.5.5}, {5.4.5.5}
369 अनु॒तन्नो॒जास्पति᳚र्मंसीष्ट॒रत्नं᳚दे॒वस्य॑सवि॒तुरि॑या॒नः |

भग॑मु॒ग्रोऽव॑से॒जोह॑वीति॒भग॒मनु॑ग्रो॒ऽ‌अध॑याति॒रत्न᳚म् || {7.38.6}, {7.3.5.6}, {5.4.5.6}
370 शंनो᳚भवन्तुवा॒जिनो॒हवे᳚षुदे॒वता᳚तामि॒तद्र॑वःस्व॒र्काः |

ज॒म्भय॒न्तोऽहिं॒वृकं॒रक्षां᳚सि॒सने᳚म्य॒स्मद्यु॑यव॒न्नमी᳚वाः || {7.38.7}, {7.3.5.7}, {5.4.5.7}
371 वाजे᳚वाजेऽवतवाजिनोनो॒धने᳚षुविप्राऽ‌अमृताऋतज्ञाः |

अ॒स्यमध्वः॑पिबतमा॒दय॑ध्वंतृ॒प्ताया᳚तप॒थिभि॑र्देव॒यानैः᳚ || {7.38.8}, {7.3.5.8}, {5.4.5.8}
[39] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
372 ऊ॒र्ध्वोऽ‌अ॒ग्निःसु॑म॒तिंवस्वो᳚ऽ‌अश्रेत्‌प्रती॒चीजू॒र्णिर्दे॒वता᳚तिमेति |

भे॒जाते॒ऽ‌अद्री᳚र॒थ्ये᳚व॒पन्था᳚मृ॒तंहोता᳚नऽ‌इषि॒तोय॑जाति || {7.39.1}, {7.3.6.1}, {5.4.6.1}
373 प्रवा᳚वृजेसुप्र॒याब॒र्हिरे᳚षा॒मावि॒श्पती᳚व॒बीरि॑टऽ‌इयाते |

वि॒शाम॒क्तोरु॒षसः॑पू॒र्वहू᳚तौवा॒युःपू॒षास्व॒स्तये᳚नि॒युत्वा॑न् || {7.39.2}, {7.3.6.2}, {5.4.6.2}
374 ज्म॒याऽ‌अत्र॒वस॑वोरन्तदे॒वाऽ‌उ॒राव॒न्तरि॑क्षेमर्जयन्तशु॒भ्राः |

अ॒र्वाक्प॒थऽ‌उ॑रुज्रयःकृणुध्वं॒श्रोता᳚दू॒तस्य॑ज॒ग्मुषो᳚नोऽ‌अ॒स्य || {7.39.3}, {7.3.6.3}, {5.4.6.3}
375 तेहिय॒ज्ञेषु॑य॒ज्ञिया᳚स॒ऽ‌ऊमाः᳚स॒धस्थं॒विश्वे᳚ऽ‌अ॒भिसन्ति॑दे॒वाः |

ताँऽ‌अ॑ध्व॒रऽ‌उ॑श॒तोय॑क्ष्यग्नेश्रु॒ष्टीभगं॒नास॑त्या॒पुरं᳚धिम् || {7.39.4}, {7.3.6.4}, {5.4.6.4}
376 आग्ने॒गिरो᳚दि॒वऽ‌पृ॑थि॒व्यामि॒त्रंव॑ह॒वरु॑ण॒मिन्द्र॑म॒ग्निम् |

आर्य॒मण॒मदि॑तिं॒विष्णु॑मेषां॒सर॑स्वतीम॒रुतो᳚मादयन्ताम् || {7.39.5}, {7.3.6.5}, {5.4.6.5}
377 र॒रेह॒व्यंम॒तिभि᳚र्य॒ज्ञिया᳚नां॒नक्ष॒त्कामं॒मर्त्या᳚ना॒मसि᳚न्वन् |

धाता᳚र॒यिम॑विद॒स्यंस॑दा॒सांस॑क्षी॒महि॒युज्ये᳚भि॒र्नुदे॒वैः || {7.39.6}, {7.3.6.6}, {5.4.6.6}
378 नूरोद॑सीऽ‌अ॒भिष्टु॑ते॒वसि॑ष्ठैर्‌ऋ॒तावा᳚नो॒वरु॑णोमि॒त्रोऽ‌अ॒ग्निः |

यच्छ᳚न्तुच॒न्द्राऽ‌उ॑प॒मंनो᳚ऽ‌अ॒र्कंयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.39.7}, {7.3.6.7}, {5.4.6.7}
[40] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
379 श्रु॒ष्टिर्वि॑द॒थ्या॒३॑(आ॒)समे᳚तु॒प्रति॒स्तोमं᳚दधीमहितु॒राणा᳚म् |

यद॒द्यदे॒वःस॑वि॒तासु॒वाति॒स्यामा᳚स्यर॒त्निनो᳚विभा॒गे || {7.40.1}, {7.3.7.1}, {5.4.7.1}
380 मि॒त्रस्तन्नो॒वरु॑णो॒रोद॑सीच॒द्युभ॑क्त॒मिन्द्रो᳚ऽ‌अर्य॒माद॑दातु |

दिदे᳚ष्टुदे॒व्यदि॑ती॒रेक्णो᳚वा॒युश्च॒यन्नि॑यु॒वैते॒भग॑श्च || {7.40.2}, {7.3.7.2}, {5.4.7.2}
381 सेदु॒ग्रोऽ‌अ॑स्तुमरुतः॒शु॒ष्मीयंमर्त्यं᳚पृषदश्वा॒ऽ‌अवा᳚थ |

उ॒तेम॒ग्निःसर॑स्वतीजु॒नन्ति॒तस्य॑रा॒यःप᳚र्ये॒तास्ति॑ || {7.40.3}, {7.3.7.3}, {5.4.7.3}
382 अ॒यंहिने॒तावरु॑णऋ॒तस्य॑मि॒त्रोराजा᳚नोऽ‌अर्य॒मापो॒धुः |

सु॒हवा᳚दे॒व्यदि॑तिरन॒र्वातेनो॒ऽ‌अंहो॒ऽ‌अति॑पर्ष॒न्नरि॑ष्टान् || {7.40.4}, {7.3.7.4}, {5.4.7.4}
383 अ॒स्यदे॒वस्य॑मी॒ळ्हुषो᳚व॒याविष्णो᳚रे॒षस्य॑प्रभृ॒थेह॒विर्भिः॑ |

वि॒देहिरु॒द्रोरु॒द्रियं᳚महि॒त्वंया᳚सि॒ष्टंव॒र्तिर॑श्विना॒विरा᳚वत् || {7.40.5}, {7.3.7.5}, {5.4.7.5}
384 मात्र॑पूषन्नाघृणऽ‌इरस्यो॒वरू᳚त्री॒यद्रा᳚ति॒षाच॑श्च॒रास॑न् |

म॒यो॒भुवो᳚नो॒ऽ‌अर्व᳚न्तो॒निपा᳚न्तुवृ॒ष्टिंपरि॑ज्मा॒वातो᳚ददातु || {7.40.6}, {7.3.7.6}, {5.4.7.6}
385 नूरोद॑सीऽ‌अ॒भिष्टु॑ते॒वसि॑ष्ठैर्‌ऋ॒तावा᳚नो॒वरु॑णोमि॒त्रोऽ‌अ॒ग्निः |

यच्छ᳚न्तुच॒न्द्राऽ‌उ॑प॒मंनो᳚ऽ‌अ॒र्कंयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.40.7}, {7.3.7.7}, {5.4.7.7}
[41] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१) प्रथमर्चोऽग्नीन्द्रमित्रावरुणाश्विभगपूषब्रह्मणस्पतिसोमरुद्राः, (२-६) द्वितीयादिपञ्चानां भगः, (७) सप्तम्याश्चोषसो देवताः | (१) प्रथम] जगती, (२-७) द्वितीयादिषण्णाञ्च त्रिष्टुप् छन्दसी ||
386 प्रा॒तर॒ग्निंप्रा॒तरिन्द्रं᳚हवामहेप्रा॒तर्मि॒त्रावरु॑णाप्रा॒तर॒श्विना᳚ |

प्रा॒तर्भगं᳚पू॒षणं॒ब्रह्म॑ण॒स्पतिं᳚प्रा॒तःसोम॑मु॒तरु॒द्रंहु॑वेम || {7.41.1}, {7.3.8.1}, {5.4.8.1}
387 प्रा॒त॒र्जितं॒भग॑मु॒ग्रंहु॑वेमव॒यंपु॒त्रमदि॑ते॒र्योवि॑ध॒र्ता |

आ॒ध्रश्चि॒द्यंमन्य॑मानस्तु॒रश्चि॒द्राजा᳚चि॒द्यंभगं᳚भ॒क्षीत्याह॑ || {7.41.2}, {7.3.8.2}, {5.4.8.2}
388 भग॒प्रणे᳚त॒र्भग॒सत्य॑राधो॒भगे॒मांधिय॒मुद॑वा॒दद᳚न्नः |

भग॒प्रणो᳚जनय॒गोभि॒रश्वै॒र्भग॒प्रनृभि᳚र्नृ॒वन्तः॑स्याम || {7.41.3}, {7.3.8.3}, {5.4.8.3}
389 उ॒तेदानीं॒भग॑वन्तःस्यामो॒तप्र॑पि॒त्वऽ‌उ॒तमध्ये॒ऽ‌अह्ना᳚म् |

उ॒तोदि॑तामघव॒न्‌त्सूर्य॑स्यव॒यंदे॒वानां᳚सुम॒तौस्या᳚म || {7.41.4}, {7.3.8.4}, {5.4.8.4}
390 भग॑ऽ‌ए॒वभग॑वाँऽ‌अस्तुदेवा॒स्तेन॑व॒यंभग॑वन्तःस्याम |

तंत्वा᳚भग॒सर्व॒ऽ‌इज्जो᳚हवीति॒नो᳚भगपुरए॒ताभ॑वे॒ह || {7.41.5}, {7.3.8.5}, {5.4.8.5}
391 सम॑ध्व॒रायो॒षसो᳚नमन्तदधि॒क्रावे᳚व॒शुच॑येप॒दाय॑ |

अ॒र्वा॒ची॒नंव॑सु॒विदं॒भगं᳚नो॒रथ॑मि॒वाश्वा᳚वा॒जिन॒ऽ‌व॑हन्तु || {7.41.6}, {7.3.8.6}, {5.4.8.6}
392 अश्वा᳚वती॒र्गोम॑तीर्नऽ‌उ॒षासो᳚वी॒रव॑तीः॒सद॑मुच्छन्तुभ॒द्राः |

घृ॒तंदुहा᳚नावि॒श्वतः॒प्रपी᳚तायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.41.7}, {7.3.8.7}, {5.4.8.7}
[42] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
393 प्रब्र॒ह्माणो॒ऽ‌अङ्गि॑रसोनक्षन्त॒प्रक्र᳚न्द॒नुर्न॑भ॒न्य॑स्यवेतु |

प्रधे॒नव॑ऽ‌उद॒प्रुतो᳚नवन्तयु॒ज्याता॒मद्री᳚ऽ‌अध्व॒रस्य॒पेशः॑ || {7.42.1}, {7.3.9.1}, {5.4.9.1}
394 सु॒गस्ते᳚ऽ‌अग्ने॒सन॑वित्तो॒ऽ‌अध्वा᳚यु॒क्ष्वासु॒तेह॒रितो᳚रो॒हित॑श्च |

येवा॒सद्म᳚न्नरु॒षावी᳚र॒वाहो᳚हु॒वेदे॒वानां॒जनि॑मानिस॒त्तः || {7.42.2}, {7.3.9.2}, {5.4.9.2}
395 समु॑वोय॒ज्ञंम॑हय॒न्नमो᳚भिः॒प्रहोता᳚म॒न्द्रोरि॑रिचऽ‌उपा॒के |

यज॑स्व॒सुपु᳚र्वणीकदे॒वानाय॒ज्ञिया᳚म॒रम॑तिंववृत्याः || {7.42.3}, {7.3.9.3}, {5.4.9.3}
396 य॒दावी॒रस्य॑रे॒वतो᳚दुरो॒णेस्यो᳚न॒शीरति॑थिरा॒चिके᳚तत् |

सुप्री᳚तोऽ‌अ॒ग्निःसुधि॑तो॒दम॒ऽ‌वि॒शेदा᳚ति॒वार्य॒मिय॑त्यै || {7.42.4}, {7.3.9.4}, {5.4.9.4}
397 इ॒मंनो᳚ऽ‌अग्नेऽ‌अध्व॒रंजु॑षस्वम॒रुत्स्विन्द्रे᳚य॒शसं᳚कृधीनः |

नक्ता᳚ब॒र्हिःस॑दतामु॒षासो॒शन्ता᳚मि॒त्रावरु॑णायजे॒ह || {7.42.5}, {7.3.9.5}, {5.4.9.5}
398 ए॒वाग्निंस॑ह॒स्य१॑(अ॒)अंवसि॑ष्ठोरा॒यस्का᳚मोवि॒श्वप्स्न्य॑स्यस्तौत् |

इषं᳚र॒यिंप॑प्रथ॒द्वाज॑म॒स्मेयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.42.6}, {7.3.9.6}, {5.4.9.6}
[43] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
399 प्रवो᳚य॒ज्ञेषु॑देव॒यन्तो᳚ऽ‌अर्च॒न्द्यावा॒नमो᳚भिःपृथि॒वीऽ‌इ॒षध्यै᳚ |

येषां॒ब्रह्मा॒ण्यस॑मानि॒विप्रा॒विष्व॑ग्वि॒यन्ति॑व॒निनो॒शाखाः᳚ || {7.43.1}, {7.3.10.1}, {5.4.10.1}
400 प्रय॒ज्ञऽ‌ए᳚तु॒हेत्वो॒सप्ति॒रुद्य॑च्छध्वं॒सम॑नसोघृ॒ताचीः᳚ |

स्तृ॒णी॒तब॒र्हिर॑ध्व॒राय॑सा॒धूर्ध्वाशो॒चींषि॑देव॒यून्य॑स्थुः || {7.43.2}, {7.3.10.2}, {5.4.10.2}
401 पु॒त्रासो॒मा॒तरं॒विभृ॑त्राः॒सानौ᳚दे॒वासो᳚ब॒र्हिषः॑सदन्तु |

वि॒श्वाची᳚विद॒थ्या᳚मन॒क्त्वग्ने॒मानो᳚दे॒वता᳚ता॒मृध॑स्कः || {7.43.3}, {7.3.10.3}, {5.4.10.3}
402 तेसी᳚षपन्त॒जोष॒मायज॑त्राऋ॒तस्य॒धाराः᳚सु॒दुघा॒दुहा᳚नाः |

ज्येष्ठं᳚वोऽ‌अ॒द्यमह॒ऽ‌वसू᳚ना॒माग᳚न्तन॒सम॑नसो॒यति॒ष्ठ || {7.43.4}, {7.3.10.4}, {5.4.10.4}
403 ए॒वानो᳚ऽ‌अग्नेवि॒क्ष्वाद॑शस्य॒त्वया᳚व॒यंस॑हसाव॒न्नास्क्राः᳚ |

रा॒यायु॒जास॑ध॒मादो॒ऽ‌अरि॑ष्टायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.43.5}, {7.3.10.5}, {5.4.10.5}
[44] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१) प्रथम! दधिक्राश्व्युषोऽग्निभगेन्द्रविष्णपषं ब्रह्मणस्पत्यादित्यद्यावापृथिव्यापः, (२-५) द्वितीयादिचतसृणाञ्च दधिक्रा देवताः | (१) प्रथम! जगती, (२-५) द्वितीयादिचतसृणाञ्च त्रिष्टुप् छन्दसी ||
404 द॒धि॒क्रांवः॑प्रथ॒मम॒श्विनो॒षस॑म॒ग्निंसमि॑द्धं॒भग॑मू॒तये᳚हुवे |

इन्द्रं॒विष्णुं᳚पू॒षणं॒ब्रह्म॑ण॒स्पति॑मादि॒त्यान्द्यावा᳚पृथि॒वीऽ‌अ॒पःस्वः॑ || {7.44.1}, {7.3.11.1}, {5.4.11.1}
405 द॒धि॒क्रामु॒नम॑साबो॒धय᳚न्तऽ‌उ॒दीरा᳚णाय॒ज्ञमु॑पप्र॒यन्तः॑ |

इळां᳚दे॒वींब॒र्हिषि॑सा॒दय᳚न्तो॒ऽश्विना॒विप्रा᳚सु॒हवा᳚हुवेम || {7.44.2}, {7.3.11.2}, {5.4.11.2}
406 द॒धि॒क्रावा᳚णंबुबुधा॒नोऽ‌अ॒ग्निमुप॑ब्रुवऽ‌उ॒षसं॒सूर्यं॒गाम् |

ब्र॒ध्नंमाँ᳚श्च॒तोर्वरु॑णस्यब॒भ्रुंतेविश्वा॒स्मद्दु॑रि॒ताया᳚वयन्तु || {7.44.3}, {7.3.11.3}, {5.4.11.3}
407 द॒धि॒क्रावा᳚प्रथ॒मोवा॒ज्यर्वाग्रे॒रथा᳚नांभवतिप्रजा॒नन् |

सं॒वि॒दा॒नऽ‌उ॒षसा॒सूर्ये᳚णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः || {7.44.4}, {7.3.11.4}, {5.4.11.4}
408 नो᳚दधि॒क्राःप॒थ्या᳚मनक्त्वृ॒तस्य॒पन्था॒मन्वे᳚त॒वाऽ‌उ॑ |

शृ॒णोतु॑नो॒दैव्यं॒शर्धो᳚ऽ‌अ॒ग्निःशृ॒ण्वन्तु॒विश्वे᳚महि॒षाऽ‌अमू᳚राः || {7.44.5}, {7.3.11.5}, {5.4.11.5}
[45] (१-४) चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | सविता देवता | त्रिष्टुप् छन्दः ||
409 दे॒वोया᳚तुसवि॒तासु॒रत्नो᳚ऽन्तरिक्ष॒प्रावह॑मानो॒ऽ‌अश्वैः᳚ |

हस्ते॒दधा᳚नो॒नर्या᳚पु॒रूणि॑निवे॒शय᳚ञ्चप्रसु॒वञ्च॒भूम॑ || {7.45.1}, {7.3.12.1}, {5.4.12.1}
410 उद॑स्यबा॒हूशि॑थि॒राबृ॒हन्ता᳚हिर॒ण्यया᳚दि॒वोऽ‌अन्ताँ᳚ऽ‌अनष्टाम् |

नू॒नंसोऽ‌अ॑स्यमहि॒माप॑निष्ट॒सूर॑श्चिदस्मा॒ऽ‌अनु॑दादप॒स्याम् || {7.45.2}, {7.3.12.2}, {5.4.12.2}
411 घा᳚नोदे॒वःस॑वि॒तास॒हावासा᳚विष॒द्वसु॑पति॒र्वसू᳚नि |

वि॒श्रय॑माणोऽ‌अ॒मति॑मुरू॒चींम॑र्त॒भोज॑न॒मध॑रासतेनः || {7.45.3}, {7.3.12.3}, {5.4.12.3}
412 इ॒मागिरः॑सवि॒तारं᳚सुजि॒ह्वंपू॒र्णग॑भस्तिमीळतेसुपा॒णिम् |

चि॒त्रंवयो᳚बृ॒हद॒स्मेद॑धातुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.45.4}, {7.3.12.4}, {5.4.12.4}
[46] (१-४) चतुरृचस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ ऋषिः | रुद्रो देवता | (१-३) प्रथमादितृचस्य जगती, (४) चतुर्थ्या ऋचश्च त्रिष्टुप् छन्दसी ||
413 इ॒मारु॒द्राय॑स्थि॒रध᳚न्वने॒गिरः॑क्षि॒प्रेष॑वेदे॒वाय॑स्व॒धाव्ने᳚ |

अषा᳚ळ्हाय॒सह॑मानायवे॒धसे᳚ति॒ग्मायु॑धायभरताशृ॒णोतु॑नः || {7.46.1}, {7.3.13.1}, {5.4.13.1}
414 हिक्षये᳚ण॒क्षम्य॑स्य॒जन्म॑नः॒साम्रा᳚ज्येनदि॒व्यस्य॒चेत॑ति |

अव॒न्नव᳚न्ती॒रुप॑नो॒दुर॑श्चरानमी॒वोरु॑द्र॒जासु॑नोभव || {7.46.2}, {7.3.13.2}, {5.4.13.2}
415 याते᳚दि॒द्युदव॑सृष्टादि॒वस्परि॑क्ष्म॒याचर॑ति॒परि॒सावृ॑णक्तुनः |

स॒हस्रं᳚तेस्वपिवातभेष॒जामान॑स्तो॒केषु॒तन॑येषुरीरिषः || {7.46.3}, {7.3.13.3}, {5.4.13.3}
416 मानो᳚वधीरुद्र॒मापरा᳚दा॒माते᳚भूम॒प्रसि॑तौहीळि॒तस्य॑ |

नो᳚भजब॒र्हिषि॑जीवशं॒सेयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.46.4}, {7.3.13.4}, {5.4.13.4}
[47] (१-४) चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | आपो देवताः | त्रिष्टुप् छन्दः ||
417 आपो॒यंवः॑प्रथ॒मंदे᳚व॒यन्त॑ऽ‌इन्द्र॒पान॑मू॒र्मिमकृ᳚ण्वते॒ळः |

तंवो᳚व॒यंशुचि॑मरि॒प्रम॒द्यघृ॑त॒प्रुषं॒मधु॑मन्तंवनेम || {7.47.1}, {7.3.14.1}, {5.4.14.1}
418 तमू॒र्मिमा᳚पो॒मधु॑मत्तमंवो॒ऽपांनपा᳚दवत्वाशु॒हेमा᳚ |

यस्मि॒न्निन्द्रो॒वसु॑भिर्मा॒दया᳚ते॒तम॑श्यामदेव॒यन्तो᳚वोऽ‌अ॒द्य || {7.47.2}, {7.3.14.2}, {5.4.14.2}
419 श॒तप॑वित्राःस्व॒धया॒मद᳚न्तीर्दे॒वीर्दे॒वाना॒मपि॑यन्ति॒पाथः॑ |

ताऽ‌इन्द्र॑स्य॒मि॑नन्तिव्र॒तानि॒सिन्धु॑भ्योह॒व्यंघृ॒तव॑ज्जुहोत || {7.47.3}, {7.3.14.3}, {5.4.14.3}
420 याःसूर्यो᳚र॒श्मिभि॑रात॒तान॒याभ्य॒ऽ‌इन्द्रो॒ऽ‌अर॑दद्गा॒तुमू॒र्मिम् |

तेसि᳚न्धवो॒वरि॑वोधातनानोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.47.4}, {7.3.14.4}, {5.4.14.4}
[48] (१-४) चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-३) प्रथमादितृचस्य अभवः, (४) चतुर्थ्या ऋचश्च भवो विश्वे देवा वा देवताः | त्रिष्टुप् छन्दः ||
421 ऋभु॑क्षणोवाजामा॒दय॑ध्वम॒स्मेन॑रोमघवानःसु॒तस्य॑ |

वो॒ऽर्वाचः॒क्रत॑वो॒या॒तांविभ्वो॒रथं॒नर्यं᳚वर्तयन्तु || {7.48.1}, {7.3.15.1}, {5.4.15.1}
422 ऋ॒भुर्‌ऋ॒भुभि॑र॒भिवः॑स्याम॒विभ्वो᳚वि॒भुभिः॒शव॑सा॒शवां᳚सि |

वाजो᳚ऽ‌अ॒स्माँऽ‌अ॑वतु॒वाज॑साता॒विन्द्रे᳚णयु॒जात॑रुषेमवृ॒त्रम् || {7.48.2}, {7.3.15.2}, {5.4.15.2}
423 तेचि॒द्धिपू॒र्वीर॒भिसन्ति॑शा॒साविश्वाँ᳚ऽ‌अ॒र्यऽ‌उ॑प॒रता᳚तिवन्वन् |

इन्द्रो॒विभ्वाँ᳚ऽ‌ऋभु॒क्षावाजो᳚ऽ‌अ॒र्यःशत्रो᳚र्मिथ॒त्याकृ॑णव॒न्‌विनृ॒म्णम् || {7.48.3}, {7.3.15.3}, {5.4.15.3}
424 नूदे᳚वासो॒वरि॑वःकर्तनानोभू॒तनो॒विश्वेऽव॑सेस॒जोषाः᳚ |

सम॒स्मेऽ‌इषं॒वस॑वोददीरन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.48.4}, {7.3.15.4}, {5.4.15.4}
[49] (१-४) चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | आपो देवताः | त्रिष्टुप् छन्दः ||
425 स॒मु॒द्रज्ये᳚ष्ठाःसलि॒लस्य॒मध्या᳚त्‌पुना॒नाय॒न्त्यनि॑विशमानाः |

इन्द्रो॒याव॒ज्रीवृ॑ष॒भोर॒राद॒ताऽ‌आपो᳚दे॒वीरि॒हमाम॑वन्तु || {7.49.1}, {7.3.16.1}, {5.4.16.1}
426 याऽ‌आपो᳚दि॒व्याऽ‌उ॒तवा॒स्रव᳚न्तिख॒नित्रि॑माऽ‌उ॒तवा॒याःस्व॑यं॒जाः |

स॒मु॒द्रार्था॒याःशुच॑यःपाव॒कास्ताऽ‌आपो᳚दे॒वीरि॒हमाम॑वन्तु || {7.49.2}, {7.3.16.2}, {5.4.16.2}
427 यासां॒राजा॒वरु॑णो॒याति॒मध्ये᳚सत्यानृ॒तेऽ‌अ॑व॒पश्य॒ञ्जना᳚नाम् |

म॒धु॒श्चुतः॒शुच॑यो॒याःपा᳚व॒कास्ताऽ‌आपो᳚दे॒वीरि॒हमाम॑वन्तु || {7.49.3}, {7.3.16.3}, {5.4.16.3}
428 यासु॒राजा॒वरु॑णो॒यासु॒सोमो॒विश्वे᳚दे॒वायासूर्जं॒मद᳚न्ति |

वै॒श्वा॒न॒रोयास्व॒ग्निःप्रवि॑ष्ट॒स्ताऽ‌आपो᳚दे॒वीरि॒हमाम॑वन्तु || {7.49.4}, {7.3.16.4}, {5.4.16.4}
[50] (१-४) चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१) प्रथम! मित्रावरुणौ, (२) द्वितीयाया अग्निः, (३) तृतीयाया विश्वे देवाः, (४) चतुर्थ्याश्च नद्यो देवताः | (१-३) प्रथमादितृचस्य जगती, (४) चतुर्थ्या चश्चातिजगती शक्वरी वा छन्दसी ||
429 मांमि॑त्रावरुणे॒हर॑क्षतंकुला॒यय॑द्वि॒श्वय॒न्मान॒ऽ‌ग॑न् |

अ॒ज॒का॒वंदु॒र्दृशी᳚कंति॒रोद॑धे॒मामांपद्ये᳚न॒रप॑साविद॒त्त्सरुः॑ || {7.50.1}, {7.3.17.1}, {5.4.17.1}
430 यद्वि॒जाम॒न्‌परु॑षि॒वन्द॑नं॒भुव॑दष्ठी॒वन्तौ॒परि॑कु॒ल्फौच॒देह॑त् |

अ॒ग्निष्टच्छोच॒न्नप॑बाधतामि॒तोमामांपद्ये᳚न॒रप॑साविद॒त्त्सरुः॑ || {7.50.2}, {7.3.17.2}, {5.4.17.2}
431 यच्छ॑ल्म॒लौभव॑ति॒यन्न॒दीषु॒यदोष॑धीभ्यः॒परि॒जाय॑तेवि॒षम् |

विश्वे᳚दे॒वानिरि॒तस्तत्सु॑वन्तु॒मामांपद्ये᳚न॒रप॑साविद॒त्त्सरुः॑ || {7.50.3}, {7.3.17.3}, {5.4.17.3}
432 याःप्र॒वतो᳚नि॒वत॑ऽ‌उ॒द्वत॑ऽ‌उद॒न्वती᳚रनुद॒काश्च॒याः |

ताऽ‌अ॒स्मभ्यं॒पय॑सा॒पिन्व॑मानाःशि॒वादे॒वीर॑शिप॒दाभ॑वन्तु॒सर्वा᳚न॒द्यो᳚ऽ‌अशिमि॒दाभ॑वन्तु || {7.50.4}, {7.3.17.4}, {5.4.17.4}
[51] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | आदित्या देवताः | त्रिष्टुप् छन्दः ||
433 आ॒दि॒त्याना॒मव॑सा॒नूत॑नेनसक्षी॒महि॒शर्म॑णा॒शंत॑मेन |

अ॒ना॒गा॒स्त्वेऽ‌अ॑दिति॒त्वेतु॒रास॑ऽ‌इ॒मंय॒ज्ञंद॑धतु॒श्रोष॑माणाः || {7.51.1}, {7.3.18.1}, {5.4.18.1}
434 आ॒दि॒त्यासो॒ऽ‌अदि॑तिर्मादयन्तांमि॒त्रोऽ‌अ᳚र्य॒मावरु॑णो॒रजि॑ष्ठाः |

अ॒स्माकं᳚सन्तु॒भुव॑नस्यगो॒पाःपिब᳚न्तु॒सोम॒मव॑सेनोऽ‌अ॒द्य || {7.51.2}, {7.3.18.2}, {5.4.18.2}
435 आ॒दि॒त्याविश्वे᳚म॒रुत॑श्च॒विश्वे᳚दे॒वाश्च॒विश्व॑ऋ॒भव॑श्च॒विश्वे᳚ |

इन्द्रो᳚ऽ‌अ॒ग्निर॒श्विना᳚तुष्टुवा॒नायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.51.3}, {7.3.18.3}, {5.4.18.3}
[52] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | आदित्यो देवताः | त्रिष्टुप् छन्दः ||
436 आ॒दि॒त्यासो॒ऽ‌अदि॑तयःस्याम॒पूर्दे᳚व॒त्राव॑सवोमर्त्य॒त्रा |

सने᳚ममित्रावरुणा॒सन᳚न्तो॒भवे᳚मद्यावापृथिवी॒भव᳚न्तः || {7.52.1}, {7.3.19.1}, {5.4.19.1}
437 मि॒त्रस्तन्नो॒वरु॑णोमामहन्त॒शर्म॑तो॒काय॒तन॑यायगो॒पाः |

मावो᳚भुजेमा॒न्यजा᳚त॒मेनो॒मातत्क᳚र्मवसवो॒यच्चय॑ध्वे || {7.52.2}, {7.3.19.2}, {5.4.19.2}
438 तु॒र॒ण्यवोऽङ्गि॑रसोनक्षन्त॒रत्नं᳚दे॒वस्य॑सवि॒तुरि॑या॒नाः |

पि॒ताच॒तन्नो᳚म॒हान्यज॑त्रो॒विश्वे᳚दे॒वाःसम॑नसोजुषन्त || {7.52.3}, {7.3.19.3}, {5.4.19.3}
[53] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | द्यावापृथिव्यौ देवते | त्रिष्टुप् छन्दः ||
439 प्रद्यावा᳚य॒ज्ञैःपृ॑थि॒वीनमो᳚भिःस॒बाध॑ऽ‌ईळेबृह॒तीयज॑त्रे |

तेचि॒द्धिपूर्वे᳚क॒वयो᳚गृ॒णन्तः॑पु॒रोम॒हीद॑धि॒रेदे॒वपु॑त्रे || {7.53.1}, {7.3.20.1}, {5.4.20.1}
440 प्रपू᳚र्व॒जेपि॒तरा॒नव्य॑सीभिर्गी॒र्भिःकृ॑णुध्वं॒सद॑नेऋ॒तस्य॑ |

नो᳚द्यावापृथिवी॒दैव्ये᳚न॒जने᳚नयातं॒महि॑वां॒वरू᳚थम् || {7.53.2}, {7.3.20.2}, {5.4.20.2}
441 उ॒तोहिवां᳚रत्न॒धेया᳚नि॒सन्ति॑पु॒रूणि॑द्यावापृथिवीसु॒दासे᳚ |

अ॒स्मेध॑त्तं॒यदस॒दस्कृ॑धोयुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.53.3}, {7.3.20.3}, {5.4.20.3}
[54] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वास्तोष्पतिदेव ता, त्रिष्टुप् छन्दः ||
442 वास्तो᳚ष्पते॒प्रति॑जानीह्य॒स्मान्‌त्स्वा᳚वे॒शोऽ‌अ॑नमी॒वोभ॑वानः |

यत्त्वेम॑हे॒प्रति॒तन्नो᳚जुषस्व॒शंनो᳚भवद्वि॒पदे॒शंचतु॑ष्पदे || {7.54.1}, {7.3.21.1}, {5.4.21.1}
443 वास्तो᳚ष्पतेप्र॒तर॑णोनऽ‌एधिगय॒स्फानो॒गोभि॒रश्वे᳚भिरिन्दो |

अ॒जरा᳚सस्तेस॒ख्येस्या᳚मपि॒तेव॑पु॒त्रान्‌प्रति॑नोजुषस्व || {7.54.2}, {7.3.21.2}, {5.4.21.2}
444 वास्तो᳚ष्पतेश॒ग्मया᳚सं॒सदा᳚तेसक्षी॒महि॑र॒ण्वया᳚गातु॒मत्या᳚ |

पा॒हिक्षेम॑ऽ‌उ॒तयोगे॒वरं᳚नोयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.54.3}, {7.3.21.3}, {5.4.21.3}
[55] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१) प्रथम! वास्तोष्पतिः, (२-८) द्वितीयादिसप्तानाञ्चेन्द्रो देवते | (१) प्रथम! गायत्री, (२-४) द्वितीयादितृचस्योपरिष्टाद्हती, (५-८) पञ्चम्यादिचतसृणाञ्चानुष्टप छन्दांसि ||
445 अ॒मी॒व॒हावा᳚स्तोष्पते॒विश्वा᳚रू॒पाण्या᳚वि॒शन् |

सखा᳚सु॒शेव॑ऽ‌एधिनः || {7.55.1}, {7.3.22.1}, {5.4.22.1}
446 यद॑र्जुनसारमेयद॒तःपि॑शङ्ग॒यच्छ॑से |

वी᳚वभ्राजन्तऋ॒ष्टय॒ऽ‌उप॒स्रक्वे᳚षु॒बप्स॑तो॒निषुस्व॑प || {7.55.2}, {7.3.22.2}, {5.4.22.2}
447 स्ते॒नंरा᳚यसारमेय॒तस्क॑रंवापुनःसर |

स्तो॒तॄनिन्द्र॑स्यरायसि॒किम॒स्मान्दु॑च्छुनायसे॒निषुस्व॑प || {7.55.3}, {7.3.22.3}, {5.4.22.3}
448 त्वंसू᳚क॒रस्य॑दर्दृहि॒तव॑दर्दर्तुसूक॒रः |

स्तो॒तॄनिन्द्र॑स्यरायसि॒किम॒स्मान्दु॑च्छुनायसे॒निषुस्व॑प || {7.55.4}, {7.3.22.4}, {5.4.22.4}
449 सस्तु॑मा॒तासस्तु॑पि॒तासस्तु॒श्वासस्तु॑वि॒श्पतिः॑ |

स॒सन्तु॒सर्वे᳚ज्ञा॒तयः॒सस्त्व॒यम॒भितो॒जनः॑ || {7.55.5}, {7.3.22.5}, {5.4.22.5}
450 यऽ‌आस्ते॒यश्च॒चर॑ति॒यश्च॒पश्य॑तिनो॒जनः॑ |

तेषां॒संह᳚न्मोऽ‌अ॒क्षाणि॒यथे॒दंह॒र्म्यंतथा᳚ || {7.55.6}, {7.3.22.6}, {5.4.22.6}
451 स॒हस्र॑शृङ्गोवृष॒भोयःस॑मु॒द्रादु॒दाच॑रत् |

तेना᳚सह॒स्ये᳚नाव॒यंनिजना᳚न्‌त्स्वापयामसि || {7.55.7}, {7.3.22.7}, {5.4.22.7}
452 प्रो॒ष्ठे॒श॒याव॑ह्येश॒यानारी॒र्यास्त॑ल्प॒शीव॑रीः |

स्त्रियो॒याःपुण्य॑गन्धा॒स्ताःसर्वाः᳚स्वापयामसि || {7.55.8}, {7.3.22.8}, {5.4.22.8}
[56] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | मरुतो देवताः | (१-११) प्रथमायेकादशा द्विपदा विराट्, (१२-२५) द्वादश्यादिचतुर्दश नाञ्च त्रिष्टुप् छन्दसी ||
453 कऽ‌ईं॒व्य॑क्ता॒नरः॒सनी᳚ळारु॒द्रस्य॒मर्या॒ऽ‌अध॒स्वश्वाः᳚ || {7.56.1}, {7.4.1.1}, {5.4.23.1}
454 नकि॒र्ह्ये᳚षांज॒नूंषि॒वेद॒तेऽ‌अ॒ङ्गवि॑द्रेमि॒थोज॒नित्र᳚म् || {7.56.2}, {7.4.1.2}, {5.4.23.2}
455 अ॒भिस्व॒पूभि᳚र्मि॒थोव॑पन्त॒वात॑स्वनसःश्ये॒नाऽ‌अ॑स्पृध्रन् || {7.56.3}, {7.4.1.3}, {5.4.23.3}
456 ए॒तानि॒धीरो᳚नि॒ण्याचि॑केत॒पृश्नि॒र्यदूधो᳚म॒हीज॒भार॑ || {7.56.4}, {7.4.1.4}, {5.4.23.4}
457 साविट्सु॒वीरा᳚म॒रुद्भि॑रस्तुस॒नात्सह᳚न्ती॒पुष्य᳚न्तीनृ॒म्णम् || {7.56.5}, {7.4.1.5}, {5.4.23.5}
458 यामं॒येष्ठाः᳚शु॒भाशोभि॑ष्ठाःश्रि॒यासम्मि॑श्ला॒ऽ‌ओजो᳚भिरु॒ग्राः || {7.56.6}, {7.4.1.6}, {5.4.23.6}
459 उ॒ग्रंव॒ऽ‌ओजः॑स्थि॒राशवां॒स्यधा᳚म॒रुद्भि॑र्ग॒णस्तुवि॑ष्मान् || {7.56.7}, {7.4.1.7}, {5.4.23.7}
460 शु॒भ्रोवः॒शुष्मः॒क्रुध्मी॒मनां᳚सि॒धुनि॒र्मुनि॑रिव॒शर्ध॑स्यधृ॒ष्णोः || {7.56.8}, {7.4.1.8}, {5.4.23.8}
461 सने᳚म्य॒स्मद्यु॒योत॑दि॒द्युंमावो᳚दुर्म॒तिरि॒हप्रण᳚ङ्नः || {7.56.9}, {7.4.1.9}, {5.4.23.9}
462 प्रि॒यावो॒नाम॑हुवेतु॒राणा॒मायत्तृ॒पन्म॑रुतोवावशा॒नाः || {7.56.10}, {7.4.1.10}, {5.4.23.10}
463 स्वा॒यु॒धास॑ऽ‌इ॒ष्मिणः॑सुनि॒ष्काऽ‌उ॒तस्व॒यंत॒न्व१॑(अ॒)ःशुम्भ॑मानाः || {7.56.11}, {7.4.1.11}, {5.4.24.1}
464 शुची᳚वोह॒व्याम॑रुतः॒शुची᳚नां॒शुचिं᳚हिनोम्यध्व॒रंशुचि॑भ्यः |

ऋ॒तेन॑स॒त्यमृ॑त॒साप॑ऽ‌आय॒ञ्छुचि॑जन्मानः॒शुच॑यःपाव॒काः || {7.56.12}, {7.4.1.12}, {5.4.24.2}
465 अंसे॒ष्वाम॑रुतःखा॒दयो᳚वो॒वक्ष॑स्सुरु॒क्माऽ‌उ॑पशिश्रिया॒णाः |

विवि॒द्युतो॒वृ॒ष्टिभी᳚रुचा॒नाऽ‌अनु॑स्व॒धामायु॑धै॒र्यच्छ॑मानाः || {7.56.13}, {7.4.1.13}, {5.4.24.3}
466 प्रबु॒ध्न्या᳚वऽ‌ईरते॒महां᳚सि॒प्रनामा᳚निप्रयज्यवस्तिरध्वम् |

स॒ह॒स्रियं॒दम्यं᳚भा॒गमे॒तंगृ॑हमे॒धीयं᳚मरुतोजुषध्वम् || {7.56.14}, {7.4.1.14}, {5.4.24.4}
467 यदि॑स्तु॒तस्य॑मरुतोऽ‌अधी॒थेत्थाविप्र॑स्यवा॒जिनो॒हवी᳚मन् |

म॒क्षूरा॒यःसु॒वीर्य॑स्यदात॒नूचि॒द्यम॒न्यऽ‌आ॒दभ॒दरा᳚वा || {7.56.15}, {7.4.1.15}, {5.4.24.5}
468 अत्या᳚सो॒येम॒रुतः॒स्वञ्चो᳚यक्ष॒दृशो॒शु॒भय᳚न्त॒मर्याः᳚ |

तेह᳚र्म्ये॒ष्ठाःशिश॑वो॒शु॒भ्राव॒त्सासो॒प्र॑क्री॒ळिनः॑पयो॒धाः || {7.56.16}, {7.4.1.16}, {5.4.25.1}
469 द॒श॒स्यन्तो᳚नोम॒रुतो᳚मृळन्तुवरिव॒स्यन्तो॒रोद॑सीसु॒मेके᳚ |

आ॒रेगो॒हानृ॒हाव॒धोवो᳚ऽ‌अस्तुसु॒म्नेभि॑र॒स्मेव॑सवोनमध्वम् || {7.56.17}, {7.4.1.17}, {5.4.25.2}
470 वो॒होता᳚जोहवीतिस॒त्तःस॒त्राचीं᳚रा॒तिंम॑रुतोगृणा॒नः |

यऽ‌ईव॑तोवृषणो॒ऽ‌अस्ति॑गो॒पाःसोऽ‌अद्व॑यावीहवतेवऽ‌उ॒क्थैः || {7.56.18}, {7.4.1.18}, {5.4.25.3}
471 इ॒मेतु॒रंम॒रुतो᳚रामयन्ती॒मेसहः॒सह॑स॒ऽ‌न॑मन्ति |

इ॒मेशंसं᳚वनुष्य॒तोनिपा᳚न्तिगु॒रुद्वेषो॒ऽ‌अर॑रुषेदधन्ति || {7.56.19}, {7.4.1.19}, {5.4.25.4}
472 इ॒मेर॒ध्रंचि᳚न्म॒रुतो᳚जुनन्ति॒भृमिं᳚चि॒द्यथा॒वस॑वोजु॒षन्त॑ |

अप॑बाधध्वंवृषण॒स्तमां᳚सिध॒त्तविश्वं॒तन॑यंतो॒कम॒स्मे || {7.56.20}, {7.4.1.20}, {5.4.25.5}
473 मावो᳚दा॒त्रान्म॑रुतो॒निर॑राम॒माप॒श्चाद्द॑घ्मरथ्योविभा॒गे |

नः॑स्पा॒र्हेभ॑जतनावस॒व्ये॒३॑(ए॒)यदीं᳚सुजा॒तंवृ॑षणोवो॒ऽ‌अस्ति॑ || {7.56.21}, {7.4.1.21}, {5.4.26.1}
474 संयद्धन᳚न्तम॒न्युभि॒र्जना᳚सः॒शूरा᳚य॒ह्वीष्वोष॑धीषुवि॒क्षु |

अध॑स्मानोमरुतोरुद्रियासस्त्रा॒तारो᳚भूत॒पृत॑नास्व॒र्यः || {7.56.22}, {7.4.1.22}, {5.4.26.2}
475 भूरि॑चक्रमरुतः॒पित्र्या᳚ण्यु॒क्थानि॒यावः॑श॒स्यन्ते᳚पु॒राचि॑त् |

म॒रुद्भि॑रु॒ग्रःपृत॑नासु॒साळ्हा᳚म॒रुद्भि॒रित्सनि॑ता॒वाज॒मर्वा᳚ || {7.56.23}, {7.4.1.23}, {5.4.26.3}
476 अ॒स्मेवी॒रोम॑रुतःशु॒ष्म्य॑स्तु॒जना᳚नां॒योऽ‌असु॑रोविध॒र्ता |

अ॒पोयेन॑सुक्षि॒तये॒तरे॒माध॒स्वमोको᳚ऽ‌अ॒भिवः॑स्याम || {7.56.24}, {7.4.1.24}, {5.4.26.4}
477 तन्न॒ऽ‌इन्द्रो॒वरु॑णोमि॒त्रोऽ‌अ॒ग्निराप॒ऽ‌ओष॑धीर्व॒निनो᳚जुषन्त |

शर्म᳚न्‌त्स्यामम॒रुता᳚मु॒पस्थे᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.56.25}, {7.4.1.25}, {5.4.26.5}
[57] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | मरुतो देवताः | त्रिष्टुप् छन्दः ||
478 मध्वो᳚वो॒नाम॒मारु॑तंयजत्राः॒प्रय॒ज्ञेषु॒शव॑सामदन्ति |

येरे॒जय᳚न्ति॒रोद॑सीचिदु॒र्वीपिन्व॒न्त्युत्सं॒यदया᳚सुरु॒ग्राः || {7.57.1}, {7.4.2.1}, {5.4.27.1}
479 नि॒चे॒तारो॒हिम॒रुतो᳚गृ॒णन्तं᳚प्रणे॒तारो॒यज॑मानस्य॒मन्म॑ |

अ॒स्माक॑म॒द्यवि॒दथे᳚षुब॒र्हिरावी॒तये᳚सदतपिप्रिया॒णाः || {7.57.2}, {7.4.2.2}, {5.4.27.2}
480 नैताव॑द॒न्येम॒रुतो॒यथे॒मेभ्राज᳚न्तेरु॒क्मैरायु॑धैस्त॒नूभिः॑ |

रोद॑सीविश्व॒पिशः॑पिशा॒नाःस॑मा॒नम॒ञ्ज्य᳚ञ्जतेशु॒भेकम् || {7.57.3}, {7.4.2.3}, {5.4.27.3}
481 ऋध॒क्सावो᳚मरुतोदि॒द्युद॑स्तु॒यद्‌व॒ऽ‌आगः॑पुरु॒षता॒करा᳚म |

माव॒स्तस्या॒मपि॑भूमायजत्राऽ‌अ॒स्मेवो᳚ऽ‌अस्तुसुम॒तिश्चनि॑ष्ठा || {7.57.4}, {7.4.2.4}, {5.4.27.4}
482 कृ॒तेचि॒दत्र॑म॒रुतो᳚रणन्तानव॒द्यासः॒शुच॑यःपाव॒काः |

प्रणो᳚ऽवतसुम॒तिभि᳚र्यजत्राः॒प्रवाजे᳚भिस्तिरतपु॒ष्यसे᳚नः || {7.57.5}, {7.4.2.5}, {5.4.27.5}
483 उ॒तस्तु॒तासो᳚म॒रुतो᳚व्यन्तु॒विश्वे᳚भि॒र्नाम॑भि॒र्नरो᳚ह॒वींषि॑ |

ददा᳚तनोऽ‌अ॒मृत॑स्यप्र॒जायै᳚जिगृ॒तरा॒यःसू॒नृता᳚म॒घानि॑ || {7.57.6}, {7.4.2.6}, {5.4.27.6}
484 स्तु॒तासो᳚मरुतो॒विश्व॑ऽ‌ऊ॒तीऽ‌अच्छा᳚सू॒रीन्‌त्स॒र्वता᳚ताजिगात |

येन॒स्त्मना᳚श॒तिनो᳚व॒र्धय᳚न्तियू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.57.7}, {7.4.2.7}, {5.4.27.7}
[58] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | मरुतो देवताः | त्रिष्टुप् छन्दः ||
485 प्रसा᳚क॒मुक्षे᳚ऽ‌अर्चताग॒णाय॒योदैव्य॑स्य॒धाम्न॒स्तुवि॑ष्मान् |

उ॒तक्षो᳚दन्ति॒रोद॑सीमहि॒त्वानक्ष᳚न्ते॒नाकं॒निर्‌ऋ॑तेरवं॒शात् || {7.58.1}, {7.4.3.1}, {5.4.28.1}
486 ज॒नूश्चि॑द्वोमरुतस्त्वे॒ष्ये᳚ण॒भीमा᳚स॒स्तुवि॑मन्य॒वोऽया᳚सः |

प्रयेमहो᳚भि॒रोज॑सो॒तसन्ति॒विश्वो᳚वो॒याम᳚न्‌भयतेस्व॒र्दृक् || {7.58.2}, {7.4.3.2}, {5.4.28.2}
487 बृ॒हद्वयो᳚म॒घव॑द्भ्योदधात॒जुजो᳚ष॒न्निन्म॒रुतः॑सुष्टु॒तिंनः॑ |

ग॒तोनाध्वा॒विति॑रातिज॒न्तुंप्रणः॑स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत || {7.58.3}, {7.4.3.3}, {5.4.28.3}
488 यु॒ष्मोतो॒विप्रो᳚मरुतःशत॒स्वीयु॒ष्मोतो॒ऽ‌अर्वा॒सहु॑रिःसह॒स्री |

यु॒ष्मोतः॑स॒म्राळु॒तह᳚न्तिवृ॒त्रंप्रतद्‌वो᳚ऽ‌अस्तुधूतयोदे॒ष्णम् || {7.58.4}, {7.4.3.4}, {5.4.28.4}
489 ताँऽ‌रु॒द्रस्य॑मी॒ळ्हुषो᳚विवासेकु॒विन्नंस᳚न्तेम॒रुतः॒पुन᳚र्नः |

यत्स॒स्वर्ता᳚जिहीळि॒रेयदा॒विरव॒तदेन॑ऽ‌ईमहेतु॒राणा᳚म् || {7.58.5}, {7.4.3.5}, {5.4.28.5}
490 प्रसावा᳚चिसुष्टु॒तिर्म॒घोना᳚मि॒दंसू॒क्तंम॒रुतो᳚जुषन्त |

आ॒राच्चि॒द्द्वेषो᳚वृषणोयुयोतयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.58.6}, {7.4.3.6}, {5.4.28.6}
[59] (१-१२) द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-११) प्रथमायेकादशों मरुतः (१२) द्वादश्याश्च रुद्रो देवताः | (१-६) प्रथमादितृचद्वयस्य प्रगाथः ( विषमर्चाम् बृहती, समर्चाम् सतोबृहती ), (७-८) सप्तम्यष्टम्योर्‌ऋचोस्त्रिष्टुप्, (९-११) नवम्यादितृचस्य गायत्री, (१२) द्वादश्याश्चानुष्टप् छन्दांसि ||
491 यंत्राय॑ध्वऽ‌इ॒दमि॑दं॒देवा᳚सो॒यंच॒नय॑थ |

तस्मा᳚ऽ‌अग्ने॒वरु॑ण॒मित्रार्य॑म॒न्मरु॑तः॒शर्म॑यच्छत || {7.59.1}, {7.4.4.1}, {5.4.29.1}
492 यु॒ष्माकं᳚देवा॒ऽ‌अव॒साह॑निप्रि॒यऽ‌ई᳚जा॒नस्त॑रति॒द्विषः॑ |

प्रक्षयं᳚तिरते॒विम॒हीरिषो॒योवो॒वरा᳚य॒दाश॑ति || {7.59.2}, {7.4.4.2}, {5.4.29.2}
493 न॒हिव॑श्चर॒मंच॒नवसि॑ष्ठःपरि॒मंस॑ते |

अ॒स्माक॑म॒द्यम॑रुतःसु॒तेसचा॒विश्वे᳚पिबतका॒मिनः॑ || {7.59.3}, {7.4.4.3}, {5.4.29.3}
494 न॒हिव॑ऽ‌ऊ॒तिःपृत॑नासु॒मर्ध॑ति॒यस्मा॒ऽ‌अरा᳚ध्वंनरः |

अ॒भिव॒ऽ‌आव॑र्त्सुम॒तिर्नवी᳚यसी॒तूयं᳚यातपिपीषवः || {7.59.4}, {7.4.4.4}, {5.4.29.4}
495 षुघृ॑ष्विराधसोया॒तनान्धां᳚सिपी॒तये᳚ |

इ॒मावो᳚ह॒व्याम॑रुतोर॒रेहिकं॒मोष्व१॑(अ॒)'न्यत्र॑गन्तन || {7.59.5}, {7.4.4.5}, {5.4.29.5}
496 च॑नोब॒र्हिःसद॑तावि॒ताच॑नःस्पा॒र्हाणि॒दात॑वे॒वसु॑ |

अस्रे᳚धन्तोमरुतःसो॒म्येमधौ॒स्वाहे॒हमा᳚दयाध्वै || {7.59.6}, {7.4.4.6}, {5.4.29.6}
497 स॒स्वश्चि॒द्धित॒न्व१॑(अ॒)ःशुम्भ॑माना॒ऽ‌हं॒सासो॒नील॑पृष्ठाऽ‌अपप्तन् |

विश्वं॒शर्धो᳚ऽ‌अ॒भितो᳚मा॒निषे᳚द॒नरो॒र॒ण्वाःसव॑ने॒मद᳚न्तः || {7.59.7}, {7.4.4.7}, {5.4.30.1}
498 योनो᳚मरुतोऽ‌अ॒भिदु॑र्हृणा॒युस्ति॒रश्चि॒त्तानि॑वसवो॒जिघां᳚सति |

द्रु॒हःपाशा॒न्‌प्रति॒मु॑चीष्ट॒तपि॑ष्ठेन॒हन्म॑नाहन्तना॒तम् || {7.59.8}, {7.4.4.8}, {5.4.30.2}
499 सांत॑पनाऽ‌इ॒दंह॒विर्मरु॑त॒स्तज्जु॑जुष्टन |

यु॒ष्माको॒तीरि॑शादसः || {7.59.9}, {7.4.4.9}, {5.4.30.3}
500 गृह॑मेधास॒ऽ‌ग॑त॒मरु॑तो॒माप॑भूतन |

यु॒ष्माको॒तीसु॑दानवः || {7.59.10}, {7.4.4.10}, {5.4.30.4}
501 इ॒हेह॑वःस्वतवसः॒कव॑यः॒सूर्य॑त्वचः |

य॒ज्ञंम॑रुत॒ऽ‌वृ॑णे || {7.59.11}, {7.4.4.11}, {5.4.30.5}
502 त्र्य॑म्बकंयजामहेसु॒गन्धिं᳚पुष्टि॒वर्ध॑नम् |

उ॒र्वा॒रु॒कमि॑व॒बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒मामृता᳚त् || {7.59.12}, {7.4.4.12}, {5.4.30.6}
[60] (१-१२) द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१) प्रथमर्चः सूयः, (२-१२) द्वितीयाद्येकादशानाञ्च मित्रावरुणौ देवताः | त्रिष्टुप् छन्दः ||
503 यद॒द्यसू᳚र्य॒ब्रवोऽना᳚गाऽ‌उ॒द्यन्मि॒त्राय॒वरु॑णायस॒त्यम् |

व॒यंदे᳚व॒त्रादि॑तेस्याम॒तव॑प्रि॒यासो᳚ऽ‌अर्यमन्गृ॒णन्तः॑ || {7.60.1}, {7.4.5.1}, {5.5.1.1}
504 ए॒षस्यमि॑त्रावरुणानृ॒चक्षा᳚ऽ‌उ॒भेऽ‌उदे᳚ति॒सूर्यो᳚ऽ‌अ॒भिज्मन् |

विश्व॑स्यस्था॒तुर्जग॑तश्चगो॒पाऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य॑न् || {7.60.2}, {7.4.5.2}, {5.5.1.2}
505 अयु॑क्तस॒प्तह॒रितः॑स॒धस्था॒द्याऽ‌ईं॒वह᳚न्ति॒सूर्यं᳚घृ॒ताचीः᳚ |

धामा᳚निमित्रावरुणायु॒वाकुः॒संयोयू॒थेव॒जनि॑मानि॒चष्टे᳚ || {7.60.3}, {7.4.5.3}, {5.5.1.3}
506 उद्वां᳚पृ॒क्षासो॒मधु॑मन्तोऽ‌अस्थु॒रासूर्यो᳚ऽ‌अरुहच्छु॒क्रमर्णः॑ |

यस्मा᳚ऽ‌आदि॒त्याऽ‌अध्व॑नो॒रद᳚न्तिमि॒त्रोऽ‌अ᳚र्य॒मावरु॑णःस॒जोषाः᳚ || {7.60.4}, {7.4.5.4}, {5.5.1.4}
507 इ॒मेचे॒तारो॒ऽ‌अनृ॑तस्य॒भूरे᳚र्मि॒त्रोऽ‌अ᳚र्य॒मावरु॑णो॒हिसन्ति॑ |

इ॒मऋ॒तस्य॑वावृधुर्दुरो॒णेश॒ग्मासः॑पु॒त्राऽ‌अदि॑ते॒रद॑ब्धाः || {7.60.5}, {7.4.5.5}, {5.5.1.5}
508 इ॒मेमि॒त्रोवरु॑णोदू॒ळभा᳚सोऽचे॒तसं᳚चिच्चितयन्ति॒दक्षैः᳚ |

अपि॒क्रतुं᳚सु॒चेत॑सं॒वत᳚न्तस्ति॒रश्चि॒दंहः॑सु॒पथा᳚नयन्ति || {7.60.6}, {7.4.5.6}, {5.5.1.6}
509 इ॒मेदि॒वोऽ‌अनि॑मिषापृथि॒व्याश्चि॑कि॒त्वांसो᳚ऽ‌अचे॒तसं᳚नयन्ति |

प्र॒व्रा॒जेचि᳚न्न॒द्यो᳚गा॒धम॑स्तिपा॒रंनो᳚ऽ‌अ॒स्यवि॑ष्पि॒तस्य॑पर्षन् || {7.60.7}, {7.4.5.7}, {5.5.2.1}
510 यद्गो॒पाव॒ददि॑तिः॒शर्म॑भ॒द्रंमि॒त्रोयच्छ᳚न्ति॒वरु॑णःसु॒दासे᳚ |

तस्मि॒न्नातो॒कंतन॑यं॒दधा᳚ना॒माक᳚र्मदेव॒हेळ॑नंतुरासः || {7.60.8}, {7.4.5.8}, {5.5.2.2}
511 अव॒वेदिं॒होत्रा᳚भिर्यजेत॒रिपः॒काश्चि॑द्वरुण॒ध्रुतः॒सः |

परि॒द्वेषो᳚भिरर्य॒मावृ॑णक्तू॒रुंसु॒दासे᳚वृषणाऽ‌लो॒कम् || {7.60.9}, {7.4.5.9}, {5.5.2.3}
512 स॒स्वश्चि॒द्धिसमृ॑तिस्त्वे॒ष्ये᳚षामपी॒च्ये᳚न॒सह॑सा॒सह᳚न्ते |

यु॒ष्मद्भि॒यावृ॑षणो॒रेज॑माना॒दक्ष॑स्यचिन्महि॒नामृ॒ळता᳚नः || {7.60.10}, {7.4.5.10}, {5.5.2.4}
513 योब्रह्म॑णेसुम॒तिमा॒यजा᳚ते॒वाज॑स्यसा॒तौप॑र॒मस्य॑रा॒यः |

सीक्ष᳚न्तम॒न्युंम॒घवा᳚नोऽ‌अ॒र्यऽ‌उ॒रुक्षया᳚यचक्रिरेसु॒धातु॑ || {7.60.11}, {7.4.5.11}, {5.5.2.5}
514 इ॒यंदे᳚वपु॒रोहि॑तिर्यु॒वभ्यां᳚य॒ज्ञेषु॑मित्रावरुणावकारि |

विश्वा᳚निदु॒र्गापि॑पृतंति॒रोनो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.60.12}, {7.4.5.12}, {5.5.2.6}
[61] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
515 उद्वां॒चक्षु᳚र्वरुणसु॒प्रती᳚कंदे॒वयो᳚रेति॒सूर्य॑स्तत॒न्वान् |

अ॒भियोविश्वा॒भुव॑नानि॒चष्टे॒म॒न्युंमर्त्ये॒ष्वाचि॑केत || {7.61.1}, {7.4.6.1}, {5.5.3.1}
516 प्रवां॒मि॑त्रावरुणावृ॒तावा॒विप्रो॒मन्मा᳚निदीर्घ॒श्रुदि॑यर्ति |

यस्य॒ब्रह्मा᳚णिसुक्रतू॒ऽ‌अवा᳚थ॒ऽ‌यत्क्रत्वा॒श॒रदः॑पृ॒णैथे᳚ || {7.61.2}, {7.4.6.2}, {5.5.3.2}
517 प्रोरोर्मि॑त्रावरुणापृथि॒व्याःप्रदि॒वऋ॒ष्वाद्बृ॑ह॒तःसु॑दानू |

स्पशो᳚दधाथे॒ऽ‌ओष॑धीषुवि॒क्ष्वृध॑ग्य॒तोऽ‌अनि॑मिषं॒रक्ष॑माणा || {7.61.3}, {7.4.6.3}, {5.5.3.3}
518 शंसा᳚मि॒त्रस्य॒वरु॑णस्य॒धाम॒शुष्मो॒रोद॑सीबद्बधेमहि॒त्वा |

अय॒न्मासा॒ऽ‌अय॑ज्वनाम॒वीराः॒प्रय॒ज्ञम᳚न्मावृ॒जनं᳚तिराते || {7.61.4}, {7.4.6.4}, {5.5.3.4}
519 अमू᳚रा॒विश्वा᳚वृषणावि॒मावां॒यासु॑चि॒त्रंददृ॑शे॒य॒क्षम् |

द्रुहः॑सचन्ते॒ऽ‌अनृ॑ता॒जना᳚नां॒वां᳚नि॒ण्यान्य॒चिते᳚ऽ‌अभूवन् || {7.61.5}, {7.4.6.5}, {5.5.3.5}
520 समु॑वांय॒ज्ञंम॑हयं॒नमो᳚भिर्हु॒वेवां᳚मित्रावरुणास॒बाधः॑ |

प्रवां॒मन्मा᳚न्यृ॒चसे॒नवा᳚निकृ॒तानि॒ब्रह्म॑जुजुषन्नि॒मानि॑ || {7.61.6}, {7.4.6.6}, {5.5.3.6}
521 इ॒यंदे᳚वपु॒रोहि॑तिर्यु॒वभ्यां᳚य॒ज्ञेषु॑मित्रावरुणावकारि |

विश्वा᳚निदु॒र्गापि॑पृतंति॒रोनो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.61.7}, {7.4.6.7}, {5.5.3.7}
[62] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-३) प्रथमतृचस्य सूर्यः, (४-६) द्वितीयतृचस्य च मित्रावरुणो देवताः | त्रिष्टुप् छन्दः ||
522 उत्सूर्यो᳚बृ॒हद॒र्चींष्य॑श्रेत्‌पु॒रुविश्वा॒जनि॑म॒मानु॑षाणाम् |

स॒मोदि॒वाद॑दृशे॒रोच॑मानः॒क्रत्वा᳚कृ॒तःसुकृ॑तःक॒र्तृभि॑र्भूत् || {7.62.1}, {7.4.7.1}, {5.5.4.1}
523 सू᳚र्य॒प्रति॑पु॒रोन॒ऽ‌उद्गा᳚ऽ‌ए॒भिःस्तोमे᳚भिरेत॒शेभि॒रेवैः᳚ |

प्रनो᳚मि॒त्राय॒वरु॑णायवो॒चोऽना᳚गसोऽ‌अर्य॒म्णेऽ‌अ॒ग्नये᳚ || {7.62.2}, {7.4.7.2}, {5.5.4.2}
524 विनः॑स॒हस्रं᳚शु॒रुधो᳚रदन्त्वृ॒तावा᳚नो॒वरु॑णोमि॒त्रोऽ‌अ॒ग्निः |

यच्छ᳚न्तुच॒न्द्राऽ‌उ॑प॒मंनो᳚ऽ‌अ॒र्कमानः॒कामं᳚पूपुरन्तु॒स्तवा᳚नाः || {7.62.3}, {7.4.7.3}, {5.5.4.3}
525 द्यावा᳚भूमीऽ‌अदिते॒त्रासी᳚थांनो॒येवां᳚ज॒ज्ञुःसु॒जनि॑मानऋष्वे |

माहेळे᳚भूम॒वरु॑णस्यवा॒योर्मामि॒त्रस्य॑प्रि॒यत॑मस्यनृ॒णाम् || {7.62.4}, {7.4.7.4}, {5.5.4.4}
526 प्रबा॒हवा᳚सिसृतंजी॒वसे᳚न॒ऽ‌नो॒गव्यू᳚तिमुक्षतंघृ॒तेन॑ |

नो॒जने᳚श्रवयतंयुवानाश्रु॒तंमे᳚मित्रावरुणा॒हवे॒मा || {7.62.5}, {7.4.7.5}, {5.5.4.5}
527 नूमि॒त्रोवरु॑णोऽ‌अर्य॒मान॒स्त्मने᳚तो॒काय॒वरि॑वोदधन्तु |

सु॒गानो॒विश्वा᳚सु॒पथा᳚निसन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.62.6}, {7.4.7.6}, {5.5.4.6}
[63] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ ऋषिः | (१-४, ५) प्रथमादिचतुर्‌ऋचाम् पञ्चम्याः पूर्वार्धस्य च सूयः, (५-६) पञ्चम्या उत्तरार्धस्य षष्ट्याश्च मित्रावरुणौ देवताः | त्रिष्टुप् छन्दः ||
528 उद्वे᳚तिसु॒भगो᳚वि॒श्वच॑क्षाः॒साधा᳚रणः॒सूर्यो॒मानु॑षाणाम् |

चक्षु᳚र्मि॒त्रस्य॒वरु॑णस्यदे॒वश्चर्मे᳚व॒यःस॒मवि᳚व्य॒क्तमां᳚सि || {7.63.1}, {7.4.8.1}, {5.5.5.1}
529 उद्वे᳚तिप्रसवी॒ताजना᳚नांम॒हान्के॒तुर᳚र्ण॒वःसूर्य॑स्य |

स॒मा॒नंच॒क्रंप᳚र्या॒विवृ॑त्स॒न्यदे᳚त॒शोवह॑तिधू॒र्षुयु॒क्तः || {7.63.2}, {7.4.8.2}, {5.5.5.2}
530 वि॒भ्राज॑मानऽ‌उ॒षसा᳚मु॒पस्था᳚द्रे॒भैरुदे᳚त्यनुम॒द्यमा᳚नः |

ए॒षमे᳚दे॒वःस॑वि॒ताच॑च्छन्द॒यःस॑मा॒नंप्र॑मि॒नाति॒धाम॑ || {7.63.3}, {7.4.8.3}, {5.5.5.3}
531 दि॒वोरु॒क्मऽ‌उ॑रु॒चक्षा॒ऽ‌उदे᳚तिदू॒रेअ॑र्थस्त॒रणि॒र्भ्राज॑मानः |

नू॒नंजनाः॒सूर्ये᳚ण॒प्रसू᳚ता॒ऽ‌अय॒न्नर्था᳚निकृ॒णव॒न्नपां᳚सि || {7.63.4}, {7.4.8.4}, {5.5.5.4}
532 यत्रा᳚च॒क्रुर॒मृता᳚गा॒तुम॑स्मैश्ये॒नोदीय॒न्नन्वे᳚ति॒पाथः॑ |

प्रति॑वां॒सूर॒ऽ‌उदि॑तेविधेम॒नमो᳚भिर्मित्रावरुणो॒तह॒व्यैः || {7.63.5}, {7.4.8.5}, {5.5.5.5}
533 नूमि॒त्रोवरु॑णोऽ‌अर्य॒मान॒स्त्मने᳚तो॒काय॒वरि॑वोदधन्तु |

सु॒गानो॒विश्वा᳚सु॒पथा᳚निसन्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.63.6}, {7.4.8.6}, {5.5.5.6}
[64] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ ऋषिः | मित्रावरुणो देवते | त्रिष्टुप् छन्दः ||
534 दि॒विक्षय᳚न्ता॒रज॑सःपृथि॒व्यांप्रवां᳚घृ॒तस्य॑नि॒र्णिजो᳚ददीरन् |

ह॒व्यंनो᳚मि॒त्रोऽ‌अ᳚र्य॒मासुजा᳚तो॒राजा᳚सुक्ष॒त्रोवरु॑णोजुषन्त || {7.64.1}, {7.4.9.1}, {5.5.6.1}
535 रा᳚जानामहऋतस्यगोपा॒सिन्धु॑पतीक्षत्रियायातम॒र्वाक् |

इळां᳚नोमित्रावरुणो॒तवृ॒ष्टिमव॑दि॒वऽ‌इ᳚न्वतंजीरदानू || {7.64.2}, {7.4.9.2}, {5.5.6.2}
536 मि॒त्रस्तन्नो॒वरु॑णोदे॒वोऽ‌अ॒र्यःप्रसाधि॑ष्ठेभिःप॒थिभि᳚र्नयन्तु |

ब्रव॒द्यथा᳚न॒ऽ‌आद॒रिःसु॒दास॑ऽ‌इ॒षाम॑देमस॒हदे॒वगो᳚पाः || {7.64.3}, {7.4.9.3}, {5.5.6.3}
537 योवां॒गर्तं॒मन॑सा॒तक्ष॑दे॒तमू॒र्ध्वांधी॒तिंकृ॒णव॑द्धा॒रय॑च्च |

उ॒क्षेथां᳚मित्रावरुणाघृ॒तेन॒तारा᳚जानासुक्षि॒तीस्त॑र्पयेथाम् || {7.64.4}, {7.4.9.4}, {5.5.6.4}
538 ए॒षस्तोमो᳚वरुणमित्र॒तुभ्यं॒सोमः॑शु॒क्रोवा॒यवे᳚ऽयामि |

अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धीर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.64.5}, {7.4.9.5}, {5.5.6.5}
[65] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
539 प्रति॑वां॒सूर॒ऽ‌उदि॑तेसू॒क्तैर्मि॒त्रंहु॑वे॒वरु॑णंपू॒तद॑क्षम् |

ययो᳚रसु॒र्य१॑(अ॒)मक्षि॑तं॒ज्येष्ठं॒विश्व॑स्य॒याम᳚न्ना॒चिता᳚जिग॒त्नु || {7.65.1}, {7.4.10.1}, {5.5.7.1}
540 ताहिदे॒वाना॒मसु॑रा॒ताव॒र्यातानः॑क्षि॒तीःक॑रतमू॒र्जय᳚न्तीः |

अ॒श्याम॑मित्रावरुणाव॒यंवां॒द्यावा᳚च॒यत्र॑पी॒पय॒न्नहा᳚ || {7.65.2}, {7.4.10.2}, {5.5.7.2}
541 ताभूरि॑पाशा॒वनृ॑तस्य॒सेतू᳚दुर॒त्येतू᳚रि॒पवे॒मर्त्या᳚य |

ऋ॒तस्य॑मित्रावरुणाप॒थावा᳚म॒पोना॒वादु॑रि॒तात॑रेम || {7.65.3}, {7.4.10.3}, {5.5.7.3}
542 नो᳚मित्रावरुणाह॒व्यजु॑ष्टिंघृ॒तैर्गव्यू᳚तिमुक्षत॒मिळा᳚भिः |

प्रति॑वा॒मत्र॒वर॒माजना᳚यपृणी॒तमु॒द्नोदि॒व्यस्य॒चारोः᳚ || {7.65.4}, {7.4.10.4}, {5.5.7.4}
543 ए॒षस्तोमो᳚वरुणमित्र॒तुभ्यं॒सोमः॑शु॒क्रोवा॒यवे᳚ऽयामि |

अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धीर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.65.5}, {7.4.10.5}, {5.5.7.5}
[66] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-३, १७-१९) प्रथमादितृचस्य सप्तदश्यादितृचस्य च मित्रावरुणौ, (४-१३) चतुर्थ्यादिदशर्चामादित्याः, (१४-१६) चतुदर्श यादितृचस्य च सूर्यो देवताः | (१-९, १७-१९) प्रथमादिनवर्चाम् सप्तदश्यादितृचस्य च गायत्री, (१०-१५) दशम्यादितृचद्यस्य प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), (१६) षोडश्याश्च पुर उष्णिक् छन्दांसि ||
544 प्रमि॒त्रयो॒र्वरु॑णयोः॒स्तोमो᳚नऽ‌एतुशू॒ष्यः॑ |

नम॑स्वान्‌तुविजा॒तयोः᳚ || {7.66.1}, {7.4.11.1}, {5.5.8.1}
545 याधा॒रय᳚न्तदे॒वाःसु॒दक्षा॒दक्ष॑पितरा |

अ॒सु॒र्या᳚य॒प्रम॑हसा || {7.66.2}, {7.4.11.2}, {5.5.8.2}
546 तानः॑स्ति॒पात॑नू॒पावरु॑णजरितॄ॒णाम् |

मित्र॑सा॒धय॑तं॒धियः॑ || {7.66.3}, {7.4.11.3}, {5.5.8.3}
547 यद॒द्यसूर॒ऽ‌उदि॒तेऽना᳚गामि॒त्रोऽ‌अ᳚र्य॒मा |

सु॒वाति॑सवि॒ताभगः॑ || {7.66.4}, {7.4.11.4}, {5.5.8.4}
548 सु॒प्रा॒वीर॑स्तु॒क्षयः॒प्रनुयाम᳚न्‌त्सुदानवः |

येनो॒ऽ‌अंहो᳚ऽति॒पिप्र॑ति || {7.66.5}, {7.4.11.5}, {5.5.8.5}
549 उ॒तस्व॒राजो॒ऽ‌अदि॑ति॒रद॑ब्धस्यव्र॒तस्य॒ये |

म॒होराजा᳚नऽ‌ईशते || {7.66.6}, {7.4.11.6}, {5.5.9.1}
550 प्रति॑वां॒सूर॒ऽ‌उदि॑तेमि॒त्रंगृ॑णीषे॒वरु॑णम् |

अ॒र्य॒मणं᳚रि॒शाद॑सम् || {7.66.7}, {7.4.11.7}, {5.5.9.2}
551 रा॒याहि॑रण्य॒याम॒तिरि॒यम॑वृ॒काय॒शव॑से |

इ॒यंविप्रा᳚मे॒धसा᳚तये || {7.66.8}, {7.4.11.8}, {5.5.9.3}
552 तेस्या᳚मदेववरुण॒तेमि॑त्रसू॒रिभिः॑स॒ह |

इषं॒स्व॑श्चधीमहि || {7.66.9}, {7.4.11.9}, {5.5.9.4}
553 ब॒हवः॒सूर॑चक्षसोऽ‌ग्निजि॒ह्वाऋ॑ता॒वृधः॑ |

त्रीणि॒येये॒मुर्वि॒दथा᳚निधी॒तिभि॒र्विश्वा᳚नि॒परि॑भूतिभिः || {7.66.10}, {7.4.11.10}, {5.5.9.5}
554 वियेद॒धुःश॒रदं॒मास॒मादह᳚र्य॒ज्ञम॒क्तुंचादृच᳚म् |

अ॒ना॒प्यंवरु॑णोमि॒त्रोऽ‌अ᳚र्य॒माक्ष॒त्रंराजा᳚नऽ‌आशत || {7.66.11}, {7.4.11.11}, {5.5.10.1}
555 तद्‌वो᳚ऽ‌अ॒द्यम॑नामहेसू॒क्तैःसूर॒ऽ‌उदि॑ते |

यदोह॑ते॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मायू॒यमृ॒तस्य॑रथ्यः || {7.66.12}, {7.4.11.12}, {5.5.10.2}
556 ऋ॒तावा᳚नऋ॒तजा᳚ताऋता॒वृधो᳚घो॒रासो᳚ऽ‌अनृत॒द्विषः॑ |

तेषां᳚वःसु॒म्नेसु॑च्छ॒र्दिष्ट॑मेनरः॒स्याम॒येच॑सू॒रयः॑ || {7.66.13}, {7.4.11.13}, {5.5.10.3}
557 उदु॒त्यद्द॑र्श॒तंवपु॑र्दि॒वऽ‌ए᳚तिप्रतिह्व॒रे |

यदी᳚मा॒शुर्वह॑तिदे॒वऽ‌एत॑शो॒विश्व॑स्मै॒चक्ष॑से॒ऽ‌अर᳚म् || {7.66.14}, {7.4.11.14}, {5.5.10.4}
558 शी॒र्ष्णःशी᳚र्ष्णो॒जग॑तस्त॒स्थुष॒स्पतिं᳚स॒मया॒विश्व॒मारजः॑ |

स॒प्तस्वसा᳚रःसुवि॒ताय॒सूर्यं॒वह᳚न्तिह॒रितो॒रथे᳚ || {7.66.15}, {7.4.11.15}, {5.5.10.5}
559 तच्चक्षु॑र्दे॒वहि॑तंशु॒क्रमु॒च्चर॑त् |

पश्ये᳚मश॒रदः॑श॒तंजीवे᳚मश॒रदः॑श॒तम् || {7.66.16}, {7.4.11.16}, {5.5.11.1}
560 काव्ये᳚भिरदा॒भ्याया᳚तंवरुणद्यु॒मत् |

मि॒त्रश्च॒सोम॑पीतये || {7.66.17}, {7.4.11.17}, {5.5.11.2}
561 दि॒वोधाम॑भिर्वरुणमि॒त्रश्चाया᳚तम॒द्रुहा᳚ |

पिब॑तं॒सोम॑मातु॒जी || {7.66.18}, {7.4.11.18}, {5.5.11.3}
562 या᳚तंमित्रावरुणाजुषा॒णावाहु॑तिंनरा |

पा॒तंसोम॑मृतावृधा || {7.66.19}, {7.4.11.19}, {5.5.11.4}
[67] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
563 प्रति॑वां॒रथं᳚नृपतीज॒रध्यै᳚ह॒विष्म॑ता॒मन॑साय॒ज्ञिये᳚न |

योवां᳚दू॒तोधि॑ष्ण्या॒वजी᳚ग॒रच्छा᳚सू॒नुर्नपि॒तरा᳚विवक्मि || {7.67.1}, {7.4.12.1}, {5.5.12.1}
564 अशो᳚च्य॒ग्निःस॑मिधा॒नोऽ‌अ॒स्मेऽ‌उपो᳚ऽ‌अदृश्र॒न्तम॑सश्चि॒दन्ताः᳚ |

अचे᳚तिके॒तुरु॒षसः॑पु॒रस्ता᳚च्छ्रि॒येदि॒वोदु॑हि॒तुर्जाय॑मानः || {7.67.2}, {7.4.12.2}, {5.5.12.2}
565 अ॒भिवां᳚नू॒नम॑श्विना॒सुहो᳚ता॒स्तोमैः᳚सिषक्तिनासत्याविव॒क्वान् |

पू॒र्वीभि᳚र्यातंप॒थ्या᳚भिर॒र्वाक्स्व॒र्विदा॒वसु॑मता॒रथे᳚न || {7.67.3}, {7.4.12.3}, {5.5.12.3}
566 अ॒वोर्वां᳚नू॒नम॑श्विनायु॒वाकु॑र्हु॒वेयद्‌वां᳚सु॒तेमा᳚ध्वीवसू॒युः |

वां᳚वहन्तु॒स्थवि॑रासो॒ऽ‌अश्वाः॒पिबा᳚थोऽ‌अ॒स्मेसुषु॑ता॒मधू᳚नि || {7.67.4}, {7.4.12.4}, {5.5.12.4}
567 प्राची᳚मुदेवाश्विना॒धियं॒मेऽमृ॑ध्रांसा॒तये᳚कृतंवसू॒युम् |

विश्वा᳚ऽ‌अविष्टं॒वाज॒ऽ‌पुरं᳚धी॒स्तानः॑शक्तंशचीपती॒शची᳚भिः || {7.67.5}, {7.4.12.5}, {5.5.12.5}
568 अ॒वि॒ष्टंधी॒ष्व॑श्विनानऽ‌आ॒सुप्र॒जाव॒द्रेतो॒ऽ‌अह्र॑यंनोऽ‌अस्तु |

वां᳚तो॒केतन॑ये॒तूतु॑जानाःसु॒रत्ना᳚सोदे॒ववी᳚तिंगमेम || {7.67.6}, {7.4.12.6}, {5.5.13.1}
569 ए॒षस्यवां᳚पूर्व॒गत्वे᳚व॒सख्ये᳚नि॒धिर्हि॒तोमा᳚ध्वीरा॒तोऽ‌अ॒स्मे |

अहे᳚ळता॒मन॒साया᳚तम॒र्वाग॒श्नन्ता᳚ह॒व्यंमानु॑षीषुवि॒क्षु || {7.67.7}, {7.4.12.7}, {5.5.13.2}
570 एक॑स्मि॒न्योगे᳚भुरणासमा॒नेपरि॑वांस॒प्तस्र॒वतो॒रथो᳚गात् |

वा᳚यन्तिसु॒भ्वो᳚दे॒वयु॑क्ता॒येवां᳚धू॒र्षुत॒रण॑यो॒वह᳚न्ति || {7.67.8}, {7.4.12.8}, {5.5.13.3}
571 अ॒स॒श्चता᳚म॒घव॑द्भ्यो॒हिभू॒तंयेरा॒याम॑घ॒देयं᳚जु॒नन्ति॑ |

प्रयेबन्धुं᳚सू॒नृता᳚भिस्ति॒रन्ते॒गव्या᳚पृ॒ञ्चन्तो॒ऽ‌अश्व्या᳚म॒घानि॑ || {7.67.9}, {7.4.12.9}, {5.5.13.4}
572 नूमे॒हव॒माशृ॑णुतंयुवानायासि॒ष्टंव॒र्तिर॑श्विना॒विरा᳚वत् |

ध॒त्तंरत्ना᳚नि॒जर॑तंसू॒रीन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.67.10}, {7.4.12.10}, {5.5.13.5}
[68] (१-९) नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | (१-७) प्रथमादिसप्तर्चाम् विराट्, (८-९) अष्टमीनवम्योश्च त्रिष्टुप् छन्दसी ||
573 शु॑भ्रायातमश्विना॒स्वश्वा॒गिरो᳚दस्राजुजुषा॒णायु॒वाकोः᳚ |

ह॒व्यानि॑च॒प्रति॑भृतावी॒तंनः॑ || {7.68.1}, {7.4.13.1}, {5.5.14.1}
574 प्रवा॒मन्धां᳚सि॒मद्या᳚न्यस्थु॒ररं᳚गन्तंह॒विषो᳚वी॒तये᳚मे |

ति॒रोऽ‌अ॒र्योहव॑नानिश्रु॒तंनः॑ || {7.68.2}, {7.4.13.2}, {5.5.14.2}
575 प्रवां॒रथो॒मनो᳚जवाऽ‌इयर्तिति॒रोरजां᳚स्यश्विनाश॒तोतिः॑ |

अ॒स्मभ्यं᳚सूर्यावसूऽ‌इया॒नः || {7.68.3}, {7.4.13.3}, {5.5.14.3}
576 अ॒यंह॒यद्‌वां᳚देव॒याऽ‌उ॒ऽ‌अद्रि॑रू॒र्ध्वोविव॑क्तिसोम॒सुद्यु॒वभ्या᳚म् |

व॒ल्गूविप्रो᳚ववृतीतह॒व्यैः || {7.68.4}, {7.4.13.4}, {5.5.14.4}
577 चि॒त्रंह॒यद्‌वां॒भोज॑नं॒न्वस्ति॒न्यत्र॑ये॒महि॑ष्वन्तंयुयोतम् |

योवा᳚मो॒मानं॒दध॑तेप्रि॒यःसन् || {7.68.5}, {7.4.13.5}, {5.5.14.5}
578 उ॒तत्यद्‌वां᳚जुर॒तेऽ‌अ॑श्विनाभू॒च्च्यवा᳚नायप्र॒तीत्यं᳚हवि॒र्दे |

अधि॒यद्‌वर्प॑ऽ‌इ॒तऊ᳚तिध॒त्थः || {7.68.6}, {7.4.13.6}, {5.5.15.1}
579 उ॒तत्यंभु॒ज्युम॑श्विना॒सखा᳚यो॒मध्ये᳚जहुर्दु॒रेवा᳚सःसमु॒द्रे |

निरीं᳚पर्ष॒दरा᳚वा॒योयु॒वाकुः॑ || {7.68.7}, {7.4.13.7}, {5.5.15.2}
580 वृका᳚यचि॒ज्जस॑मानायशक्तमु॒तश्रु॑तंश॒यवे᳚हू॒यमा᳚ना |

याव॒घ्न्यामपि᳚न्वतम॒पोस्त॒र्यं᳚चिच्छ॒क्त्य॑श्विना॒शची᳚भिः || {7.68.8}, {7.4.13.8}, {5.5.15.3}
581 ए॒षस्यका॒रुर्ज॑रतेसू॒क्तैरग्रे᳚बुधा॒नऽ‌उ॒षसां᳚सु॒मन्मा᳚ |

इ॒षातंव॑र्धद॒घ्न्यापयो᳚भिर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.68.9}, {7.4.13.9}, {5.5.15.4}
[69] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
582 वां॒रथो॒रोद॑सीबद्बधा॒नोहि॑र॒ण्ययो॒वृष॑भिर्या॒त्वश्वैः᳚ |

घृ॒तव॑र्तनिःप॒विभी᳚रुचा॒नऽ‌इ॒षांवो॒ळ्हानृ॒पति᳚र्वा॒जिनी᳚वान् || {7.69.1}, {7.4.14.1}, {5.5.16.1}
583 प॑प्रथा॒नोऽ‌अ॒भिपञ्च॒भूमा᳚त्रिवन्धु॒रोमन॒साया᳚तुयु॒क्तः |

विशो॒येन॒गच्छ॑थोदेव॒यन्तीः॒कुत्रा᳚चि॒द्याम॑मश्विना॒दधा᳚ना || {7.69.2}, {7.4.14.2}, {5.5.16.2}
584 स्वश्वा᳚य॒शसाया᳚तम॒र्वाग्दस्रा᳚नि॒धिंमधु॑मन्तंपिबाथः |

विवां॒रथो᳚व॒ध्वा॒३॑(आ॒)याद॑मा॒नोऽन्ता᳚न्दि॒वोबा᳚धतेवर्त॒निभ्या᳚म् || {7.69.3}, {7.4.14.3}, {5.5.16.3}
585 यु॒वोःश्रियं॒परि॒योषा᳚वृणीत॒सूरो᳚दुहि॒तापरि॑तक्म्यायाम् |

यद्‌दे᳚व॒यन्त॒मव॑थः॒शची᳚भिः॒परि॑घ्रं॒समो॒मना᳚वां॒वयो᳚गात् || {7.69.4}, {7.4.14.4}, {5.5.16.4}
586 योह॒स्यवां᳚रथिरा॒वस्त॑ऽ‌उ॒स्रारथो᳚युजा॒नःप॑रि॒याति॑व॒र्तिः |

तेन॑नः॒शंयोरु॒षसो॒व्यु॑ष्टौ॒न्य॑श्विनावहतंय॒ज्ञेऽ‌अ॒स्मिन् || {7.69.5}, {7.4.14.5}, {5.5.16.5}
587 नरा᳚गौ॒रेव॑वि॒द्युतं᳚तृषा॒णास्माक॑म॒द्यसव॒नोप॑यातम् |

पु॒रु॒त्राहिवां᳚म॒तिभि॒र्हव᳚न्ते॒मावा᳚म॒न्येनिय॑मन्देव॒यन्तः॑ || {7.69.6}, {7.4.14.6}, {5.5.16.6}
588 यु॒वंभु॒ज्युमव॑विद्धंसमु॒द्रऽ‌उदू᳚हथु॒रर्ण॑सो॒ऽ‌अस्रि॑धानैः |

प॒त॒त्रिभि॑रश्र॒मैर᳚व्य॒थिभि॑र्दं॒सना᳚भिरश्विनापा॒रय᳚न्ता || {7.69.7}, {7.4.14.7}, {5.5.16.7}
589 नूमे॒हव॒माशृ॑णुतंयुवानायासि॒ष्टंव॒र्तिर॑श्विना॒विरा᳚वत् |

ध॒त्तंरत्ना᳚नि॒जर॑तंसू॒रीन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.69.8}, {7.4.14.8}, {5.5.16.8}
[70] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
590 वि॑श्ववाराश्विनागतंनः॒प्रतत्‌स्थान॑मवाचिवांपृथि॒व्याम् |

अश्वो॒वा॒जीशु॒नपृ॑ष्ठोऽ‌अस्था॒दायत्से॒दथु॑र्ध्रु॒वसे॒योनि᳚म् || {7.70.1}, {7.4.15.1}, {5.5.17.1}
591 सिष॑क्ति॒सावां᳚सुम॒तिश्चनि॒ष्ठाता᳚पिघ॒र्मोमनु॑षोदुरो॒णे |

योवां᳚समु॒द्रान्‌त्स॒रितः॒पिप॒र्त्येत॑ग्वाचि॒न्नसु॒युजा᳚युजा॒नः || {7.70.2}, {7.4.15.2}, {5.5.17.2}
592 यानि॒स्थाना᳚न्यश्विनाद॒धाथे᳚दि॒वोय॒ह्वीष्वोष॑धीषुवि॒क्षु |

निपर्व॑तस्यमू॒र्धनि॒सद॒न्तेषं॒जना᳚यदा॒शुषे॒वह᳚न्ता || {7.70.3}, {7.4.15.3}, {5.5.17.3}
593 च॒नि॒ष्टंदे᳚वा॒ऽ‌ओष॑धीष्व॒प्सुयद्यो॒ग्याऽ‌अ॒श्नवै᳚थे॒ऋषी᳚णाम् |

पु॒रूणि॒रत्ना॒दध॑तौ॒न्य१॑(अ॒)स्मेऽ‌अनु॒पूर्वा᳚णिचख्यथुर्यु॒गानि॑ || {7.70.4}, {7.4.15.4}, {5.5.17.4}
594 शु॒श्रु॒वांसा᳚चिदश्विनापु॒रूण्य॒भिब्रह्मा᳚णिचक्षाथे॒ऋषी᳚णाम् |

प्रति॒प्रया᳚तं॒वर॒माजना᳚या॒स्मेवा᳚मस्तुसुम॒तिश्चनि॑ष्ठा || {7.70.5}, {7.4.15.5}, {5.5.17.5}
595 योवां᳚य॒ज्ञोना᳚सत्याह॒विष्मा᳚न्कृ॒तब्र᳚ह्मासम॒र्यो॒३॑(ओ॒)भवा᳚ति |

उप॒प्रया᳚तं॒वर॒मावसि॑ष्ठमि॒माब्रह्मा᳚ण्यृच्यन्तेयु॒वभ्या᳚म् || {7.70.6}, {7.4.15.6}, {5.5.17.6}
596 इ॒यंम॑नी॒षाऽ‌इ॒यम॑श्विना॒गीरि॒मांसु॑वृ॒क्तिंवृ॑षणाजुषेथाम् |

इ॒माब्रह्मा᳚णियुव॒यून्य॑ग्मन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.70.7}, {7.4.15.7}, {5.5.17.7}
[71] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
597 अप॒स्वसु॑रु॒षसो॒नग्जि॑हीतेरि॒णक्ति॑कृ॒ष्णीर॑रु॒षाय॒पन्था᳚म् |

अश्वा᳚मघा॒गोम॑घावांहुवेम॒दिवा॒नक्तं॒शरु॑म॒स्मद्यु॑योतम् || {7.71.1}, {7.5.1.1}, {5.5.18.1}
598 उ॒पाया᳚तंदा॒शुषे॒मर्त्या᳚य॒रथे᳚नवा॒मम॑श्विना॒वह᳚न्ता |

यु॒यु॒तम॒स्मदनि॑रा॒ममी᳚वां॒दिवा॒नक्तं᳚माध्वी॒त्रासी᳚थांनः || {7.71.2}, {7.5.1.2}, {5.5.18.2}
599 वां॒रथ॑मव॒मस्यां॒व्यु॑ष्टौसुम्ना॒यवो॒वृष॑णोवर्तयन्तु |

स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒वसु॑मन्तंवहेथाम् || {7.71.3}, {7.5.1.3}, {5.5.18.3}
600 योवां॒रथो᳚नृपती॒ऽ‌अस्ति॑वो॒ळ्हात्रि॑वन्धु॒रोवसु॑माँऽ‌उ॒स्रया᳚मा |

न॑ऽ‌ए॒नाना᳚स॒त्योप॑यातम॒भियद्‌वां᳚वि॒श्वप्स्न्यो॒जिगा᳚ति || {7.71.4}, {7.5.1.4}, {5.5.18.4}
601 यु॒वंच्यवा᳚नंज॒रसो᳚ऽमुमुक्तं॒निपे॒दव॑ऽ‌ऊहथुरा॒शुमश्व᳚म् |

निरंह॑स॒स्तम॑सःस्पर्त॒मत्रिं॒निजा᳚हु॒षंशि॑थि॒रेधा᳚तम॒न्तः || {7.71.5}, {7.5.1.5}, {5.5.18.5}
602 इ॒यंम॑नी॒षाऽ‌इ॒यम॑श्विना॒गीरि॒मांसु॑वृ॒क्तिंवृ॑षणाजुषेथाम् |

इ॒माब्रह्मा᳚णियुव॒यून्य॑ग्मन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.71.6}, {7.5.1.6}, {5.5.18.6}
[72] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
603 गोम॑तानासत्या॒रथे॒नाश्वा᳚वतापुरुश्च॒न्द्रेण॑यातम् |

अ॒भिवां॒विश्वा᳚नि॒युतः॑सचन्तेस्पा॒र्हया᳚श्रि॒यात॒न्वा᳚शुभा॒ना || {7.72.1}, {7.5.2.1}, {5.5.19.1}
604 नो᳚दे॒वेभि॒रुप॑यातम॒र्वाक्स॒जोष॑सानासत्या॒रथे᳚न |

यु॒वोर्हिनः॑स॒ख्यापित्र्या᳚णिसमा॒नोबन्धु॑रु॒ततस्य॑वित्तम् || {7.72.2}, {7.5.2.2}, {5.5.19.2}
605 उदु॒स्तोमा᳚सोऽ‌अ॒श्विनो᳚रबुध्रञ्जा॒मिब्रह्मा᳚ण्यु॒षस॑श्चदे॒वीः |

आ॒विवा᳚स॒न्रोद॑सी॒धिष्ण्ये॒मेऽ‌अच्छा॒विप्रो॒नास॑त्याविवक्ति || {7.72.3}, {7.5.2.3}, {5.5.19.3}
606 विचेदु॒च्छन्त्य॑श्विनाऽ‌उ॒षासः॒प्रवां॒ब्रह्मा᳚णिका॒रवो᳚भरन्ते |

ऊ॒र्ध्वंभा॒नुंस॑वि॒तादे॒वोऽ‌अ॑श्रेद्बृ॒हद॒ग्नयः॑स॒मिधा᳚जरन्ते || {7.72.4}, {7.5.2.4}, {5.5.19.4}
607 प॒श्चाता᳚न्नास॒त्यापु॒रस्ता॒दाश्वि॑नायातमध॒रादुद॑क्तात् |

वि॒श्वतः॒पाञ्च॑जन्येनरा॒यायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.72.5}, {7.5.2.5}, {5.5.19.5}
[73] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
608 अता᳚रिष्म॒तम॑सस्पा॒रम॒स्यप्रति॒स्तोमं᳚देव॒यन्तो॒दधा᳚नाः |

पु॒रु॒दंसा᳚पुरु॒तमा᳚पुरा॒जाम॑र्त्याहवतेऽ‌अ॒श्विना॒गीः || {7.73.1}, {7.5.3.1}, {5.5.20.1}
609 न्यु॑प्रि॒योमनु॑षःसादि॒होता॒नास॑त्या॒योयज॑ते॒वन्द॑ते |

अ॒श्नी॒तंमध्वो᳚ऽ‌अश्विनाऽ‌उपा॒कऽ‌वां᳚वोचेवि॒दथे᳚षु॒प्रय॑स्वान् || {7.73.2}, {7.5.3.2}, {5.5.20.2}
610 अहे᳚मय॒ज्ञंप॒थामु॑रा॒णाऽ‌इ॒मांसु॑वृ॒क्तिंवृ॑षणाजुषेथाम् |

श्रु॒ष्टी॒वेव॒प्रेषि॑तोवामबोधि॒प्रति॒स्तोमै॒र्जर॑माणो॒वसि॑ष्ठः || {7.73.3}, {7.5.3.3}, {5.5.20.3}
611 उप॒त्यावह्नी᳚गमतो॒विशं᳚नोरक्षो॒हणा॒सम्भृ॑तावी॒ळुपा᳚णी |

समन्धां᳚स्यग्मतमत्स॒राणि॒मानो᳚मर्धिष्ट॒माग॑तंशि॒वेन॑ || {7.73.4}, {7.5.3.4}, {5.5.20.4}
612 प॒श्चाता᳚न्नास॒त्यापु॒रस्ता॒दाश्वि॑नायातमध॒रादुद॑क्तात् |

वि॒श्वतः॒पाञ्च॑जन्येनरा॒यायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.73.5}, {7.5.3.5}, {5.5.20.5}
[74] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
613 इ॒माऽ‌उ॑वां॒दिवि॑ष्टयऽ‌उ॒स्राह॑वन्तेऽ‌अश्विना |

अ॒यंवा᳚म॒ह्वेऽव॑सेशचीवसू॒विशं᳚विशं॒हिगच्छ॑थः || {7.74.1}, {7.5.4.1}, {5.5.21.1}
614 यु॒वंचि॒त्रंद॑दथु॒र्भोज॑नंनरा॒चोदे᳚थांसू॒नृता᳚वते |

अ॒र्वाग्रथं॒सम॑नसा॒निय॑च्छतं॒पिब॑तंसो॒म्यंमधु॑ || {7.74.2}, {7.5.4.2}, {5.5.21.2}
615 या᳚त॒मुप॑भूषतं॒मध्वः॑पिबतमश्विना |

दु॒ग्धंपयो᳚वृषणाजेन्यावसू॒मानो᳚मर्धिष्ट॒माग॑तम् || {7.74.3}, {7.5.4.3}, {5.5.21.3}
616 अश्वा᳚सो॒येवा॒मुप॑दा॒शुषो᳚गृ॒हंयु॒वांदीय᳚न्ति॒बिभ्र॑तः |

म॒क्षू॒युभि᳚र्नरा॒हये᳚भिरश्वि॒नादे᳚वायातमस्म॒यू || {7.74.4}, {7.5.4.4}, {5.5.21.4}
617 अधा᳚ह॒यन्तो᳚ऽ‌अ॒श्विना॒पृक्षः॑सचन्तसू॒रयः॑ |

तायं᳚सतोम॒घव॑द्भ्योध्रु॒वंयश॑श्छ॒र्दिर॒स्मभ्यं॒नास॑त्या || {7.74.5}, {7.5.4.5}, {5.5.21.5}
618 प्रयेय॒युर॑वृ॒कासो॒रथा᳚ऽ‌इवनृपा॒तारो॒जना᳚नाम् |

उ॒तस्वेन॒शव॑साशूशुवु॒र्नर॑ऽ‌उ॒तक्षि॑यन्तिसुक्षि॒तिम् || {7.74.6}, {7.5.4.6}, {5.5.21.6}
[75] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | उषसो देवताः | त्रिष्टुप् छन्दः ||
619 व्यु१॑(उ॒)षाऽ‌आ᳚वोदिवि॒जाऋ॒तेना᳚विष्कृण्वा॒नाम॑हि॒मान॒मागा᳚त् |

अप॒द्रुह॒स्तम॑ऽ‌आव॒रजु॑ष्ट॒मङ्गि॑रस्तमाप॒थ्या᳚ऽ‌अजीगः || {7.75.1}, {7.5.5.1}, {5.5.22.1}
620 म॒हेनो᳚ऽ‌अ॒द्यसु॑वि॒ताय॑बो॒ध्युषो᳚म॒हेसौभ॑गाय॒प्रय᳚न्धि |

चि॒त्रंर॒यिंय॒शसं᳚धेह्य॒स्मेदेवि॒मर्ते᳚षुमानुषिश्रव॒स्युम् || {7.75.2}, {7.5.5.2}, {5.5.22.2}
621 ए॒तेत्येभा॒नवो᳚दर्श॒ताया᳚श्चि॒त्राऽ‌उ॒षसो᳚ऽ‌अ॒मृता᳚स॒ऽ‌आगुः॑ |

ज॒नय᳚न्तो॒दैव्या᳚निव्र॒तान्या᳚पृ॒णन्तो᳚ऽ‌अ॒न्तरि॑क्षा॒व्य॑स्थुः || {7.75.3}, {7.5.5.3}, {5.5.22.3}
622 ए॒षास्यायु॑जा॒नाप॑रा॒कात्‌पञ्च॑क्षि॒तीःपरि॑स॒द्योजि॑गाति |

अ॒भि॒पश्य᳚न्तीव॒युना॒जना᳚नांदि॒वोदु॑हि॒ताभुव॑नस्य॒पत्नी᳚ || {7.75.4}, {7.5.5.4}, {5.5.22.4}
623 वा॒जिनी᳚वती॒सूर्य॑स्य॒योषा᳚चि॒त्राम॑घारा॒यऽ‌ई᳚शे॒वसू᳚नाम् |

ऋषि॑ष्टुताज॒रय᳚न्तीम॒घोन्यु॒षाऽ‌उ॑च्छति॒वह्नि॑भिर्गृणा॒ना || {7.75.5}, {7.5.5.5}, {5.5.22.5}
624 प्रति॑द्युता॒नाम॑रु॒षासो॒ऽ‌अश्वा᳚श्चि॒त्राऽ‌अ॑दृश्रन्नु॒षसं॒वह᳚न्तः |

याति॑शु॒भ्रावि॑श्व॒पिशा॒रथे᳚न॒दधा᳚ति॒रत्नं᳚विध॒तेजना᳚य || {7.75.6}, {7.5.5.6}, {5.5.22.6}
625 स॒त्यास॒त्येभि᳚र्मह॒तीम॒हद्भि॑र्दे॒वीदे॒वेभि᳚र्यज॒तायज॑त्रैः |

रु॒जद्दृ॒ळ्हानि॒दद॑दु॒स्रिया᳚णां॒प्रति॒गाव॑ऽ‌उ॒षसं᳚वावशन्त || {7.75.7}, {7.5.5.7}, {5.5.22.7}
626 नूनो॒गोम॑द्वी॒रव॑द्धेहि॒रत्न॒मुषो॒ऽ‌अश्वा᳚वत्‌पुरु॒भोजो᳚ऽ‌अ॒स्मे |

मानो᳚ब॒र्हिःपु॑रु॒षता᳚नि॒देक᳚र्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.75.8}, {7.5.5.8}, {5.5.22.8}
[76] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ ऋषिः | उषसो देवताः | त्रिष्टुप् छन्दः ||
627 उदु॒ज्योति॑र॒मृतं᳚वि॒श्वज᳚न्यंवि॒श्वान॑रःसवि॒तादे॒वोऽ‌अ॑श्रेत् |

क्रत्वा᳚दे॒वाना᳚मजनिष्ट॒चक्षु॑रा॒विर॑क॒र्भुव॑नं॒विश्व॑मु॒षाः || {7.76.1}, {7.5.6.1}, {5.5.23.1}
628 प्रमे॒पन्था᳚देव॒याना᳚ऽ‌अदृश्र॒न्नम॑र्धन्तो॒वसु॑भि॒रिष्कृ॑तासः |

अभू᳚दुके॒तुरु॒षसः॑पु॒रस्ता᳚त्‌प्रती॒च्यागा॒दधि॑ह॒र्म्येभ्यः॑ || {7.76.2}, {7.5.6.2}, {5.5.23.2}
629 तानीदहा᳚निबहु॒लान्या᳚स॒न्याप्रा॒चीन॒मुदि॑ता॒सूर्य॑स्य |

यतः॒परि॑जा॒रऽ‌इ॑वा॒चर॒न्त्युषो᳚ददृ॒क्षेपुन᳚र्य॒तीव॑ || {7.76.3}, {7.5.6.3}, {5.5.23.3}
630 तऽ‌इद्‌दे॒वानां᳚सध॒माद॑ऽ‌आसन्नृ॒तावा᳚नःक॒वयः॑पू॒र्व्यासः॑ |

गू॒ळ्हंज्योतिः॑पि॒तरो॒ऽ‌अन्व॑विन्दन्‌त्स॒त्यम᳚न्त्राऽ‌अजनयन्नु॒षास᳚म् || {7.76.4}, {7.5.6.4}, {5.5.23.4}
631 स॒मा॒नऽ‌ऊ॒र्वेऽ‌अधि॒संग॑तासः॒संजा᳚नते॒य॑तन्तेमि॒थस्ते |

तेदे॒वानां॒मि॑नन्तिव्र॒तान्यम॑र्धन्तो॒वसु॑भि॒र्याद॑मानाः || {7.76.5}, {7.5.6.5}, {5.5.23.5}
632 प्रति॑त्वा॒स्तोमै᳚रीळते॒वसि॑ष्ठाऽ‌उष॒र्बुधः॑सुभगेतुष्टु॒वांसः॑ |

गवां᳚ने॒त्रीवाज॑पत्नीनऽ‌उ॒च्छोषः॑सुजातेप्रथ॒माज॑रस्व || {7.76.6}, {7.5.6.6}, {5.5.23.6}
633 ए॒षाने॒त्रीराध॑सःसू॒नृता᳚नामु॒षाऽ‌उ॒च्छन्ती᳚रिभ्यते॒वसि॑ष्ठैः |

दी॒र्घ॒श्रुतं᳚र॒यिम॒स्मेदधा᳚नायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.76.7}, {7.5.6.7}, {5.5.23.7}
[77] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | उषसो देवताः | त्रिष्टुप् छन्दः ||
634 उपो᳚रुरुचेयुव॒तिर्नयोषा॒विश्वं᳚जी॒वंप्र॑सु॒वन्ती᳚च॒रायै᳚ |

अभू᳚द॒ग्निःस॒मिधे॒मानु॑षाणा॒मक॒र्ज्योति॒र्बाध॑माना॒तमां᳚सि || {7.77.1}, {7.5.7.1}, {5.5.24.1}
635 विश्वं᳚प्रती॒चीस॒प्रथा॒ऽ‌उद॑स्था॒द्रुश॒द्वासो॒बिभ्र॑तीशु॒क्रम॑श्वैत् |

हिर᳚ण्यवर्णासु॒दृशी᳚कसंदृ॒ग्गवां᳚मा॒ताने॒त्र्यह्ना᳚मरोचि || {7.77.2}, {7.5.7.2}, {5.5.24.2}
636 दे॒वानां॒चक्षुः॑सु॒भगा॒वह᳚न्तीश्वे॒तंनय᳚न्तीसु॒दृशी᳚क॒मश्व᳚म् |

उ॒षाऽ‌अ॑दर्शिर॒श्मिभि॒र्व्य॑क्ताचि॒त्राम॑घा॒विश्व॒मनु॒प्रभू᳚ता || {7.77.3}, {7.5.7.3}, {5.5.24.3}
637 अन्ति॑वामादू॒रेऽ‌अ॒मित्र॑मुच्छो॒र्वींगव्यू᳚ति॒मभ॑यंकृधीनः |

या॒वय॒द्वेष॒ऽ‌भ॑रा॒वसू᳚निचो॒दय॒राधो᳚गृण॒तेम॑घोनि || {7.77.4}, {7.5.7.4}, {5.5.24.4}
638 अ॒स्मेश्रेष्ठे᳚भिर्भा॒नुभि॒र्विभा॒ह्युषो᳚देविप्रति॒रन्ती᳚न॒ऽ‌आयुः॑ |

इषं᳚नो॒दध॑तीविश्ववारे॒गोम॒दश्वा᳚व॒द्रथ॑वच्च॒राधः॑ || {7.77.5}, {7.5.7.5}, {5.5.24.5}
639 यांत्वा᳚दिवोदुहितर्व॒र्धय॒न्त्युषः॑सुजातेम॒तिभि॒र्वसि॑ष्ठाः |

सास्मासु॑धार॒यिमृ॒ष्वंबृ॒हन्तं᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.77.6}, {7.5.7.6}, {5.5.24.6}
[78] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | उषसो देवताः | त्रिष्टुप् छन्दः ||
640 प्रति॑के॒तवः॑प्रथ॒माऽ‌अ॑दृश्रन्नू॒र्ध्वाऽ‌अ॑स्याऽ‌अ॒ञ्जयो॒विश्र॑यन्ते |

उषो᳚ऽ‌अ॒र्वाचा᳚बृह॒तारथे᳚न॒ज्योति॑ष्मतावा॒मम॒स्मभ्यं᳚वक्षि || {7.78.1}, {7.5.8.1}, {5.5.25.1}
641 प्रति॑षीम॒ग्निर्ज॑रते॒समि॑द्धः॒प्रति॒विप्रा᳚सोम॒तिभि॑र्गृ॒णन्तः॑ |

उ॒षाया᳚ति॒ज्योति॑षा॒बाध॑माना॒विश्वा॒तमां᳚सिदुरि॒ताप॑दे॒वी || {7.78.2}, {7.5.8.2}, {5.5.25.2}
642 ए॒ताऽ‌उ॒त्याःप्रत्य॑दृश्रन्‌पु॒रस्ता॒ज्ज्योति॒र्यच्छ᳚न्तीरु॒षसो᳚विभा॒तीः |

अजी᳚जन॒न्‌त्सूर्यं᳚य॒ज्ञम॒ग्निम॑पा॒चीनं॒तमो᳚ऽ‌अगा॒दजु॑ष्टम् || {7.78.3}, {7.5.8.3}, {5.5.25.3}
643 अचे᳚तिदि॒वोदु॑हि॒ताम॒घोनी॒विश्वे᳚पश्यन्त्यु॒षसं᳚विभा॒तीम् |

आस्था॒द्रथं᳚स्व॒धया᳚यु॒ज्यमा᳚न॒मायमश्वा᳚सःसु॒युजो॒वह᳚न्ति || {7.78.4}, {7.5.8.4}, {5.5.25.4}
644 प्रति॑त्वा॒द्यसु॒मन॑सोबुधन्ता॒स्माका᳚सोम॒घवा᳚नोव॒यंच॑ |

ति॒ल्वि॒ला॒यध्व॑मुषसोविभा॒तीर्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.78.5}, {7.5.8.5}, {5.5.25.5}
[79] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | उषसो देवताः | त्रिष्टुप् छन्दः ||
645 व्यु१॑(उ॒)षाऽ‌आ᳚वःप॒थ्या॒३॑(आ॒)जना᳚नां॒पञ्च॑क्षि॒तीर्मानु॑षीर्बो॒धय᳚न्ती |

सु॒सं॒दृग्भि॑रु॒क्षभि॑र्भा॒नुम॑श्रे॒द्विसूर्यो॒रोद॑सी॒चक्ष॑सावः || {7.79.1}, {7.5.9.1}, {5.5.26.1}
646 व्य᳚ञ्जतेदि॒वोऽ‌अन्ते᳚ष्व॒क्तून्‌विशो॒यु॒क्ताऽ‌उ॒षसो᳚यतन्ते |

संते॒गाव॒स्तम॒ऽ‌व॑र्तयन्ति॒ज्योति᳚र्यच्छन्तिसवि॒तेव॑बा॒हू || {7.79.2}, {7.5.9.2}, {5.5.26.2}
647 अभू᳚दु॒षाऽ‌इन्द्र॑तमाम॒घोन्यजी᳚जनत्सुवि॒ताय॒श्रवां᳚सि |

विदि॒वोदे॒वीदु॑हि॒ताद॑धा॒त्यङ्गि॑रस्तमासु॒कृते॒वसू᳚नि || {7.79.3}, {7.5.9.3}, {5.5.26.3}
648 ताव॑दुषो॒राधो᳚ऽ‌अ॒स्मभ्यं᳚रास्व॒याव॑त्‌स्तो॒तृभ्यो॒ऽ‌अर॑दोगृणा॒ना |

यांत्वा᳚ज॒ज्ञुर्वृ॑ष॒भस्या॒रवे᳚ण॒विदृ॒ळ्हस्य॒दुरो॒ऽ‌अद्रे᳚रौर्णोः || {7.79.4}, {7.5.9.4}, {5.5.26.4}
649 दे॒वंदे᳚वं॒राध॑सेचो॒दय᳚न्त्यस्म॒द्र्य॑क्सू॒नृता᳚ऽ‌ई॒रय᳚न्ती |

व्यु॒च्छन्ती᳚नःस॒नये॒धियो᳚धायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.79.5}, {7.5.9.5}, {5.5.26.5}
[80] (१-३) तृचस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ ऋषिः | उषसो देवताः | त्रिष्टुप् छन्दः ||
650 प्रति॒स्तोमे᳚भिरु॒षसं॒वसि॑ष्ठागी॒र्भिर्विप्रा᳚सःप्रथ॒माऽ‌अ॑बुध्रन् |

वि॒व॒र्तय᳚न्तीं॒रज॑सी॒सम᳚न्तेऽ‌आविष्कृण्व॒तींभुव॑नानि॒विश्वा᳚ || {7.80.1}, {7.5.10.1}, {5.5.27.1}
651 ए॒षास्यानव्य॒मायु॒र्दधा᳚नागू॒ढ्वीतमो॒ज्योति॑षो॒षाऽ‌अ॑बोधि |

अग्र॑ऽ‌एतियुव॒तिरह्र॑याणा॒प्राचि॑कित॒त्सूर्यं᳚य॒ज्ञम॒ग्निम् || {7.80.2}, {7.5.10.2}, {5.5.27.2}
652 अश्वा᳚वती॒र्गोम॑तीर्नऽ‌उ॒षासो᳚वी॒रव॑तीः॒सद॑मुच्छन्तुभ॒द्राः |

घृ॒तंदुहा᳚नावि॒श्वतः॒प्रपी᳚तायू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.80.3}, {7.5.10.3}, {5.5.27.3}
[81] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | उषसो देवताः | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
653 प्रत्यु॑ऽ‌अदर्श्याय॒त्यु१॑(उ॒)च्छन्ती᳚दुहि॒तादि॒वः |

अपो॒महि᳚व्ययति॒चक्ष॑से॒तमो॒ज्योति॑ष्कृणोतिसू॒नरी᳚ || {7.81.1}, {7.5.11.1}, {5.6.1.1}
654 उदु॒स्रियाः᳚सृजते॒सूर्यः॒सचाँ᳚ऽ‌उ॒द्यन्नक्ष॑त्रमर्चि॒वत् |

तवेदु॑षो॒व्युषि॒सूर्य॑स्यच॒संभ॒क्तेन॑गमेमहि || {7.81.2}, {7.5.11.2}, {5.6.1.2}
655 प्रति॑त्वादुहितर्दिव॒ऽ‌उषो᳚जी॒राऽ‌अ॑भुत्स्महि |

यावह॑सिपु॒रुस्पा॒र्हंव॑नन्वति॒रत्नं॒दा॒शुषे॒मयः॑ || {7.81.3}, {7.5.11.3}, {5.6.1.3}
656 उ॒च्छन्ती॒याकृ॒णोषि॑मं॒हना᳚महिप्र॒ख्यैदे᳚वि॒स्व॑र्दृ॒शे |

तस्या᳚स्तेरत्न॒भाज॑ऽ‌ईमहेव॒यंस्याम॑मा॒तुर्नसू॒नवः॑ || {7.81.4}, {7.5.11.4}, {5.6.1.4}
657 तच्चि॒त्रंराध॒ऽ‌भ॒रोषो॒यद्दी᳚र्घ॒श्रुत्त॑मम् |

यत्ते᳚दिवोदुहितर्मर्त॒भोज॑नं॒तद्रा᳚स्वभु॒नजा᳚महै || {7.81.5}, {7.5.11.5}, {5.6.1.5}
658 श्रवः॑सू॒रिभ्यो᳚ऽ‌अ॒मृतं᳚वसुत्व॒नंवाजाँ᳚ऽ‌अ॒स्मभ्यं॒गोम॑तः |

चो॒द॒यि॒त्रीम॒घोनः॑सू॒नृता᳚वत्यु॒षाऽ‌उ॑च्छ॒दप॒स्रिधः॑ || {7.81.6}, {7.5.11.6}, {5.6.1.6}
[82] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रावरुणो देवते | जगती छन्दः ||
659 इन्द्रा᳚वरुणायु॒वम॑ध्व॒राय॑नोवि॒शेजना᳚य॒महि॒शर्म॑यच्छतम् |

दी॒र्घप्र॑यज्यु॒मति॒योव॑नु॒ष्यति॑व॒यंज॑येम॒पृत॑नासुदू॒ढ्यः॑ || {7.82.1}, {7.5.12.1}, {5.6.2.1}
660 स॒म्राळ॒न्यःस्व॒राळ॒न्यऽ‌उ॑च्यतेवांम॒हान्ता॒विन्द्रा॒वरु॑णाम॒हाव॑सू |

विश्वे᳚दे॒वासः॑पर॒मेव्यो᳚मनि॒संवा॒मोजो᳚वृषणा॒संबलं᳚दधुः || {7.82.2}, {7.5.12.2}, {5.6.2.2}
661 अन्व॒पांखान्य॑तृन्त॒मोज॒सासूर्य॑मैरयतंदि॒विप्र॒भुम् |

इन्द्रा᳚वरुणा॒मदे᳚ऽ‌अस्यमा॒यिनोऽपि᳚न्वतम॒पितः॒पिन्व॑तं॒धियः॑ || {7.82.3}, {7.5.12.3}, {5.6.2.3}
662 यु॒वामिद्यु॒त्सुपृत॑नासु॒वह्न॑योयु॒वांक्षेम॑स्यप्रस॒वेमि॒तज्ञ॑वः |

ई॒शा॒नावस्व॑ऽ‌उ॒भय॑स्यका॒रव॒ऽ‌इन्द्रा᳚वरुणासु॒हवा᳚हवामहे || {7.82.4}, {7.5.12.4}, {5.6.2.4}
663 इन्द्रा᳚वरुणा॒यदि॒मानि॑च॒क्रथु॒र्विश्वा᳚जा॒तानि॒भुव॑नस्यम॒ज्मना᳚ |

क्षेमे᳚णमि॒त्रोवरु॑णंदुव॒स्यति॑म॒रुद्भि॑रु॒ग्रःशुभ॑म॒न्यऽ‌ई᳚यते || {7.82.5}, {7.5.12.5}, {5.6.2.5}
664 म॒हेशु॒ल्काय॒वरु॑णस्य॒नुत्वि॒षऽ‌ओजो᳚मिमातेध्रु॒वम॑स्य॒यत्स्वम् |

अजा᳚मिम॒न्यःश्न॒थय᳚न्त॒माति॑रद्द॒भ्रेभि॑र॒न्यःप्रवृ॑णोति॒भूय॑सः || {7.82.6}, {7.5.12.6}, {5.6.3.1}
665 तमंहो॒दु॑रि॒तानि॒मर्त्य॒मिन्द्रा᳚वरुणा॒तपः॒कुत॑श्च॒न |

यस्य॑देवा॒गच्छ॑थोवी॒थोऽ‌अ॑ध्व॒रंतंमर्त॑स्यनशते॒परि॑ह्वृतिः || {7.82.7}, {7.5.12.7}, {5.6.3.2}
666 अ॒र्वाङ्न॑रा॒दैव्ये॒नाव॒साग॑तंशृणु॒तंहवं॒यदि॑मे॒जुजो᳚षथः |

यु॒वोर्हिस॒ख्यमु॒तवा॒यदाप्यं᳚मार्डी॒कमि᳚न्द्रावरुणा॒निय॑च्छतम् || {7.82.8}, {7.5.12.8}, {5.6.3.3}
667 अ॒स्माक॑मिन्द्रावरुणा॒भरे᳚भरेपुरोयो॒धाभ॑वतंकृष्ट्योजसा |

यद्‌वां॒हव᳚न्तऽ‌उ॒भये॒ऽ‌अध॑स्पृ॒धिनर॑स्तो॒कस्य॒तन॑यस्यसा॒तिषु॑ || {7.82.9}, {7.5.12.9}, {5.6.3.4}
668 अ॒स्मेऽ‌इन्द्रो॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒माद्यु॒म्नंय॑च्छन्तु॒महि॒शर्म॑स॒प्रथः॑ |

अ॒व॒ध्रंज्योति॒रदि॑तेर्‌ऋता॒वृधो᳚दे॒वस्य॒श्लोकं᳚सवि॒तुर्म॑नामहे || {7.82.10}, {7.5.12.10}, {5.6.3.5}
[83] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रावरुणो देवते | जगती छन्दः ||
669 यु॒वांन॑रा॒पश्य॑मानास॒ऽ‌आप्यं᳚प्रा॒चाग॒व्यन्तः॑पृथु॒पर्श॑वोययुः |

दासा᳚वृ॒त्राह॒तमार्या᳚णिसु॒दास॑मिन्द्रावरु॒णाव॑सावतम् || {7.83.1}, {7.5.13.1}, {5.6.4.1}
670 यत्रा॒नरः॑स॒मय᳚न्तेकृ॒तध्व॑जो॒यस्मि᳚न्ना॒जाभव॑ति॒किंच॒नप्रि॒यम् |

यत्रा॒भय᳚न्ते॒भुव॑नास्व॒र्दृश॒स्तत्रा᳚नऽ‌इन्द्रावरु॒णाधि॑वोचतम् || {7.83.2}, {7.5.13.2}, {5.6.4.2}
671 संभूम्या॒ऽ‌अन्ता᳚ध्वसि॒राऽ‌अ॑दृक्ष॒तेन्द्रा᳚वरुणादि॒विघोष॒ऽ‌आरु॑हत् |

अस्थु॒र्जना᳚ना॒मुप॒मामरा᳚तयो॒ऽर्वागव॑साहवनश्रु॒ताग॑तम् || {7.83.3}, {7.5.13.3}, {5.6.4.3}
672 इन्द्रा᳚वरुणाव॒धना᳚भिरप्र॒तिभे॒दंव॒न्वन्ता॒प्रसु॒दास॑मावतम् |

ब्रह्मा᳚ण्येषांशृणुतं॒हवी᳚मनिस॒त्यातृत्सू᳚नामभवत्‌पु॒रोहि॑तिः || {7.83.4}, {7.5.13.4}, {5.6.4.4}
673 इन्द्रा᳚वरुणाव॒भ्यात॑पन्तिमा॒घान्य॒र्योव॒नुषा॒मरा᳚तयः |

यु॒वंहिवस्व॑ऽ‌उ॒भय॑स्य॒राज॒थोऽध॑स्मानोऽवतं॒पार्ये᳚दि॒वि || {7.83.5}, {7.5.13.5}, {5.6.4.5}
674 यु॒वांह॑वन्तऽ‌उ॒भया᳚सऽ‌आ॒जिष्विन्द्रं᳚च॒वस्वो॒वरु॑णंसा॒तये᳚ |

यत्र॒राज॑भिर्द॒शभि॒र्निबा᳚धितं॒प्रसु॒दास॒माव॑तं॒तृत्सु॑भिःस॒ह || {7.83.6}, {7.5.13.6}, {5.6.5.1}
675 दश॒राजा᳚नः॒समि॑ता॒ऽ‌अय॑ज्यवःसु॒दास॑मिन्द्रावरुणा॒यु॑युधुः |

स॒त्यानृ॒णाम॑द्म॒सदा॒मुप॑स्तुतिर्दे॒वाऽ‌ए᳚षामभवन्दे॒वहू᳚तिषु || {7.83.7}, {7.5.13.7}, {5.6.5.2}
676 दा॒श॒रा॒ज्ञेपरि॑यत्तायवि॒श्वतः॑सु॒दास॑ऽ‌इन्द्रावरुणावशिक्षतम् |

श्वि॒त्यञ्चो॒यत्र॒नम॑साकप॒र्दिनो᳚धि॒याधीव᳚न्तो॒ऽ‌अस॑पन्त॒तृत्स॑वः || {7.83.8}, {7.5.13.8}, {5.6.5.3}
677 वृ॒त्राण्य॒न्यःस॑मि॒थेषु॒जिघ्न॑तेव्र॒तान्य॒न्योऽ‌अ॒भिर॑क्षते॒सदा᳚ |

हवा᳚महेवांवृषणासुवृ॒क्तिभि॑र॒स्मेऽ‌इ᳚न्द्रावरुणा॒शर्म॑यच्छतम् || {7.83.9}, {7.5.13.9}, {5.6.5.4}
678 अ॒स्मेऽ‌इन्द्रो॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒माद्यु॒म्नंय॑च्छन्तु॒महि॒शर्म॑स॒प्रथः॑ |

अ॒व॒ध्रंज्योति॒रदि॑तेर्‌ऋता॒वृधो᳚दे॒वस्य॒श्लोकं᳚सवि॒तुर्म॑नामहे || {7.83.10}, {7.5.13.10}, {5.6.5.5}
[84] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रावरुणो देवते | त्रिष्टुप् छन्दः ||
679 वां᳚राजानावध्व॒रेव॑वृत्यांह॒व्येभि॑रिन्द्रावरुणा॒नमो᳚भिः |

प्रवां᳚घृ॒ताची᳚बा॒ह्वोर्दधा᳚ना॒परि॒त्मना॒विषु॑रूपाजिगाति || {7.84.1}, {7.5.14.1}, {5.6.6.1}
680 यु॒वोरा॒ष्ट्रंबृ॒हदि᳚न्वति॒द्यौर्यौसे॒तृभि॑रर॒ज्जुभिः॑सिनी॒थः |

परि॑नो॒हेळो॒वरु॑णस्यवृज्याऽ‌उ॒रुंन॒ऽ‌इन्द्रः॑कृणवदुलो॒कम् || {7.84.2}, {7.5.14.2}, {5.6.6.2}
681 कृ॒तंनो᳚य॒ज्ञंवि॒दथे᳚षु॒चारुं᳚कृ॒तंब्रह्मा᳚णिसू॒रिषु॑प्रश॒स्ता |

उपो᳚र॒यिर्दे॒वजू᳚तोनऽ‌एतु॒प्रणः॑स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेतम् || {7.84.3}, {7.5.14.3}, {5.6.6.3}
682 अ॒स्मेऽ‌इ᳚न्द्रावरुणावि॒श्ववा᳚रंर॒यिंध॑त्तं॒वसु॑मन्तंपुरु॒क्षुम् |

प्रयऽ‌आ᳚दि॒त्योऽ‌अनृ॑तामि॒नात्यमि॑ता॒शूरो᳚दयते॒वसू᳚नि || {7.84.4}, {7.5.14.4}, {5.6.6.4}
683 इ॒यमिन्द्रं॒वरु॑णमष्टमे॒गीःप्राव॑त्तो॒केतन॑ये॒तूतु॑जाना |

सु॒रत्ना᳚सोदे॒ववी᳚तिंगमेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.84.5}, {7.5.14.5}, {5.6.6.5}
[85] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वरुणो देवता | त्रिष्टुप् छन्दः ||
684 पु॒नी॒षेवा᳚मर॒क्षसं᳚मनी॒षांसोम॒मिन्द्रा᳚य॒वरु॑णाय॒जुह्व॑त् |

घृ॒तप्र॑तीकामु॒षसं॒दे॒वींतानो॒याम᳚न्नुरुष्यताम॒भीके᳚ || {7.85.1}, {7.5.15.1}, {5.6.7.1}
685 स्पर्ध᳚न्ते॒वाऽ‌उ॑देव॒हूये॒ऽ‌अत्र॒येषु॑ध्व॒जेषु॑दि॒द्यवः॒पत᳚न्ति |

यु॒वंताँऽ‌इ᳚न्द्रावरुणाव॒मित्रा᳚न्ह॒तंपरा᳚चः॒शर्वा॒विषू᳚चः || {7.85.2}, {7.5.15.2}, {5.6.7.2}
686 आप॑श्चि॒द्धिस्वय॑शसः॒सद॑स्सुदे॒वीरिन्द्रं॒वरु॑णंदे॒वता॒धुः |

कृ॒ष्टीर॒न्योधा॒रय॑ति॒प्रवि॑क्तावृ॒त्राण्य॒न्योऽ‌अ॑प्र॒तीनि॑हन्ति || {7.85.3}, {7.5.15.3}, {5.6.7.3}
687 सु॒क्रतु॑र्‌ऋत॒चिद॑स्तु॒होता॒यऽ‌आ᳚दित्य॒शव॑सावां॒नम॑स्वान् |

आ॒व॒वर्त॒दव॑सेवांह॒विष्मा॒नस॒दित्ससु॑वि॒ताय॒प्रय॑स्वान् || {7.85.4}, {7.5.15.4}, {5.6.7.4}
688 इ॒यमिन्द्रं॒वरु॑णमष्टमे॒गीःप्राव॑त्तो॒केतन॑ये॒तूतु॑जाना |

सु॒रत्ना᳚सोदे॒ववी᳚तिंगमेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.85.5}, {7.5.15.5}, {5.6.7.5}
[86] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वरुणो देवता | त्रिष्टुप् छन्दः ||
689 धीरा॒त्व॑स्यमहि॒नाज॒नूंषि॒वियस्त॒स्तम्भ॒रोद॑सीचिदु॒र्वी |

प्रनाक॑मृ॒ष्वंनु॑नुदेबृ॒हन्तं᳚द्वि॒तानक्ष॑त्रंप॒प्रथ॑च्च॒भूम॑ || {7.86.1}, {7.5.16.1}, {5.6.8.1}
690 उ॒तस्वया᳚त॒न्वा॒३॑(आ॒)संव॑दे॒तत्क॒दान्व१॑(अ॒)'न्तर्वरु॑णेभुवानि |

किंमे᳚ह॒व्यमहृ॑णानोजुषेतक॒दामृ॑ळी॒कंसु॒मना᳚ऽ‌अ॒भिख्य᳚म् || {7.86.2}, {7.5.16.2}, {5.6.8.2}
691 पृ॒च्छेतदेनो᳚वरुणदि॒दृक्षूपो᳚ऽ‌एमिचिकि॒तुषो᳚वि॒पृच्छ᳚म् |

स॒मा॒नमिन्मे᳚क॒वय॑श्चिदाहुर॒यंह॒तुभ्यं॒वरु॑णोहृणीते || {7.86.3}, {7.5.16.3}, {5.6.8.3}
692 किमाग॑ऽ‌आसवरुण॒ज्येष्ठं॒यत्‌स्तो॒तारं॒जिघां᳚ससि॒सखा᳚यम् |

प्रतन्मे᳚वोचोदूळभस्वधा॒वोऽव॑त्वाने॒नानम॑सातु॒रऽ‌इ॑याम् || {7.86.4}, {7.5.16.4}, {5.6.8.4}
693 अव॑द्रु॒ग्धानि॒पित्र्या᳚सृजा॒नोऽव॒याव॒यंच॑कृ॒मात॒नूभिः॑ |

अव॑राजन्‌पशु॒तृपं॒ता॒युंसृ॒जाव॒त्संदाम्नो॒वसि॑ष्ठम् || {7.86.5}, {7.5.16.5}, {5.6.8.5}
694 स्वोदक्षो᳚वरुण॒ध्रुतिः॒सासुरा᳚म॒न्युर्वि॒भीद॑को॒ऽ‌अचि॑त्तिः |

अस्ति॒ज्याया॒न्कनी᳚यसऽ‌उपा॒रेस्वप्न॑श्च॒नेदनृ॑तस्यप्रयो॒ता || {7.86.6}, {7.5.16.6}, {5.6.8.6}
695 अरं᳚दा॒सोमी॒ळ्हुषे᳚कराण्य॒हंदे॒वाय॒भूर्ण॒येऽना᳚गाः |

अचे᳚तयद॒चितो᳚दे॒वोऽ‌अ॒र्योगृत्सं᳚रा॒येक॒वित॑रोजुनाति || {7.86.7}, {7.5.16.7}, {5.6.8.7}
696 अ॒यंसुतुभ्यं᳚वरुणस्वधावोहृ॒दिस्तोम॒ऽ‌उप॑श्रितश्चिदस्तु |

शंनः॒क्षेमे॒शमु॒योगे᳚नोऽ‌अस्तुयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.86.8}, {7.5.16.8}, {5.6.8.8}
[87] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वरुणो देवता | त्रिष्टुप् छन्दः ||
697 रद॑त्‌प॒थोवरु॑णः॒सूर्या᳚य॒प्रार्णां᳚सिसमु॒द्रिया᳚न॒दीना᳚म् |

सर्गो॒सृ॒ष्टोऽ‌अर्व॑तीर्‌ऋता॒यञ्च॒कार॑म॒हीर॒वनी॒रह॑भ्यः || {7.87.1}, {7.5.17.1}, {5.6.9.1}
698 आ॒त्माते॒वातो॒रज॒ऽ‌न॑वीनोत्‌प॒शुर्नभूर्णि॒र्यव॑सेसस॒वान् |

अ॒न्तर्म॒हीबृ॑ह॒तीरोद॑सी॒मेविश्वा᳚ते॒धाम॑वरुणप्रि॒याणि॑ || {7.87.2}, {7.5.17.2}, {5.6.9.2}
699 परि॒स्पशो॒वरु॑णस्य॒स्मदि॑ष्टाऽ‌उ॒भेप॑श्यन्ति॒रोद॑सीसु॒मेके᳚ |

ऋ॒तावा᳚नःक॒वयो᳚य॒ज्ञधी᳚राः॒प्रचे᳚तसो॒यऽ‌इ॒षय᳚न्त॒मन्म॑ || {7.87.3}, {7.5.17.3}, {5.6.9.3}
700 उ॒वाच॑मे॒वरु॑णो॒मेधि॑राय॒त्रिःस॒प्तनामाघ्न्या᳚बिभर्ति |

वि॒द्वान्‌प॒दस्य॒गुह्या॒वो᳚चद्यु॒गाय॒विप्र॒ऽ‌उप॑राय॒शिक्ष॑न् || {7.87.4}, {7.5.17.4}, {5.6.9.4}
701 ति॒स्रोद्यावो॒निहि॑ताऽ‌अ॒न्तर॑स्मिन्ति॒स्रोभूमी॒रुप॑राः॒षड्वि॑धानाः |

गृत्सो॒राजा॒वरु॑णश्चक्रऽ‌ए॒तंदि॒विप्रे॒ङ्खंहि॑र॒ण्ययं᳚शु॒भेकम् || {7.87.5}, {7.5.17.5}, {5.6.9.5}
702 अव॒सिन्धुं॒वरु॑णो॒द्यौरि॑वस्थाद्द्र॒प्सोश्वे॒तोमृ॒गस्तुवि॑ष्मान् |

ग॒म्भी॒रशं᳚सो॒रज॑सोवि॒मानः॑सुपा॒रक्ष॑त्रःस॒तोऽ‌अ॒स्यराजा᳚ || {7.87.6}, {7.5.17.6}, {5.6.9.6}
703 योमृ॒ळया᳚तिच॒क्रुषे᳚चि॒दागो᳚व॒यंस्या᳚म॒वरु॑णे॒ऽ‌अना᳚गाः |

अनु᳚व्र॒तान्यदि॑तेर्‌ऋ॒धन्तो᳚यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.87.7}, {7.5.17.7}, {5.6.9.7}
[88] (१-७) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वरुणो देवता | त्रिष्टुप् छन्दः ||
704 प्रशु॒न्ध्युवं॒वरु॑णाय॒प्रेष्ठां᳚म॒तिंव॑सिष्ठमी॒ळ्हुषे᳚भरस्व |

यऽ‌ई᳚म॒र्वाञ्चं॒कर॑ते॒यज॑त्रंस॒हस्रा᳚मघं॒वृष॑णंबृ॒हन्त᳚म् || {7.88.1}, {7.5.18.1}, {5.6.10.1}
705 अधा॒न्व॑स्यसं॒दृशं᳚जग॒न्वान॒ग्नेरनी᳚कं॒वरु॑णस्यमंसि |

स्व१॑(अ॒)'र्यदश्म᳚न्नधि॒पाऽ‌उ॒ऽ‌अन्धो॒ऽभिमा॒वपु॑र्दृ॒शये᳚निनीयात् || {7.88.2}, {7.5.18.2}, {5.6.10.2}
706 यद्रु॒हाव॒वरु॑णश्च॒नावं॒प्रयत्स॑मु॒द्रमी॒रया᳚व॒मध्य᳚म् |

अधि॒यद॒पांस्नुभि॒श्चरा᳚व॒प्रप्रे॒ङ्खऽ‌ई᳚ङ्खयावहैशु॒भेकम् || {7.88.3}, {7.5.18.3}, {5.6.10.3}
707 वसि॑ष्ठंह॒वरु॑णोना॒व्याधा॒दृषिं᳚चकार॒स्वपा॒महो᳚भिः |

स्तो॒तारं॒विप्रः॑सुदिन॒त्वेऽ‌अह्नां॒यान्नुद्याव॑स्त॒तन॒न्यादु॒षासः॑ || {7.88.4}, {7.5.18.4}, {5.6.10.4}
708 क्व१॑(अ॒)त्यानि॑नौस॒ख्याब॑भूवुः॒सचा᳚वहे॒यद॑वृ॒कंपु॒राचि॑त् |

बृ॒हन्तं॒मानं᳚वरुणस्वधावःस॒हस्र॑द्वारंजगमागृ॒हंते᳚ || {7.88.5}, {7.5.18.5}, {5.6.10.5}
709 यऽ‌आ॒पिर्नित्यो᳚वरुणप्रि॒यःसन्त्वामागां᳚सिकृ॒णव॒त्सखा᳚ते |

मात॒ऽ‌एन॑स्वन्तोयक्षिन्‌भुजेमय॒न्धिष्मा॒विप्रः॑स्तुव॒तेवरू᳚थम् || {7.88.6}, {7.5.18.6}, {5.6.10.6}
710 ध्रु॒वासु॑त्वा॒सुक्षि॒तिषु॑क्षि॒यन्तो॒व्य१॑(अ॒)स्मत्‌पाशं॒वरु॑णोमुमोचत् |

अवो᳚वन्वा॒नाऽ‌अदि॑तेरु॒पस्था᳚द्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.88.7}, {7.5.18.7}, {5.6.10.7}
[89] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वरुणो देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् गायत्री, (५) पञ्चम्याश्च जगती छन्दसी ||
711 मोषुव॑रुणमृ॒न्मयं᳚गृ॒हंरा᳚जन्न॒हंग॑मम् |

मृ॒ळासु॑क्षत्रमृ॒ळय॑ || {7.89.1}, {7.5.19.1}, {5.6.11.1}
712 यदेमि॑प्रस्फु॒रन्नि॑व॒दृति॒र्नध्मा॒तोऽ‌अ॑द्रिवः |

मृ॒ळासु॑क्षत्रमृ॒ळय॑ || {7.89.2}, {7.5.19.2}, {5.6.11.2}
713 क्रत्वः॑समहदी॒नता᳚प्रती॒पंज॑गमाशुचे |

मृ॒ळासु॑क्षत्रमृ॒ळय॑ || {7.89.3}, {7.5.19.3}, {5.6.11.3}
714 अ॒पांमध्ये᳚तस्थि॒वांसं॒तृष्णा᳚विदज्जरि॒तार᳚म् |

मृ॒ळासु॑क्षत्रमृ॒ळय॑ || {7.89.4}, {7.5.19.4}, {5.6.11.4}
715 यत्किंचे॒दंव॑रुण॒दैव्ये॒जने᳚ऽभिद्रो॒हंम॑नु॒ष्या॒३॑(आ॒)श्चरा᳚मसि |

अचि॑त्ती॒यत्तव॒धर्मा᳚युयोपि॒ममान॒स्तस्मा॒देन॑सोदेवरीरिषः || {7.89.5}, {7.5.19.5}, {5.6.11.5}
[90] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामा, वायुः, (५-७) पञ्चम्यादितृचस्य चेन्द्रवायू देवते | त्रिष्टुप् छन्दः ||
716 प्रवी᳚र॒याशुच॑योदद्रिरेवामध्व॒र्युभि॒र्मधु॑मन्तःसु॒तासः॑ |

वह॑वायोनि॒युतो᳚या॒ह्यच्छा॒पिबा᳚सु॒तस्यान्ध॑सो॒मदा᳚य || {7.90.1}, {7.6.1.1}, {5.6.12.1}
717 ई॒शा॒नाय॒प्रहु॑तिं॒यस्त॒ऽ‌आन॒ट्छुचिं॒सोमं᳚शुचिपा॒स्तुभ्यं᳚वायो |

कृ॒णोषि॒तंमर्त्ये᳚षुप्रश॒स्तंजा॒तोजा᳚तोजायतेवा॒ज्य॑स्य || {7.90.2}, {7.6.1.2}, {5.6.12.2}
718 रा॒येनुयंज॒ज्ञतू॒रोद॑सी॒मेरा॒येदे॒वीधि॒षणा᳚धातिदे॒वम् |

अध॑वा॒युंनि॒युतः॑सश्चत॒स्वाऽ‌उ॒तश्वे॒तंवसु॑धितिंनिरे॒के || {7.90.3}, {7.6.1.3}, {5.6.12.3}
719 उ॒च्छन्नु॒षसः॑सु॒दिना᳚ऽ‌अरि॒प्राऽ‌उ॒रुज्योति᳚र्विविदु॒र्दीध्या᳚नाः |

गव्यं᳚चिदू॒र्वमु॒शिजो॒विव᳚व्रु॒स्तेषा॒मनु॑प्र॒दिवः॑सस्रु॒रापः॑ || {7.90.4}, {7.6.1.4}, {5.6.12.4}
720 तेस॒त्येन॒मन॑सा॒दीध्या᳚नाः॒स्वेन॑यु॒क्तासः॒क्रतु॑नावहन्ति |

इन्द्र॑वायूवीर॒वाहं॒रथं᳚वामीशा॒नयो᳚र॒भिपृक्षः॑सचन्ते || {7.90.5}, {7.6.1.5}, {5.6.12.5}
721 ई॒शा॒नासो॒येदध॑ते॒स्व᳚र्णो॒गोभि॒रश्वे᳚भि॒र्वसु॑भि॒र्हिर᳚ण्यैः |

इन्द्र॑वायूसू॒रयो॒विश्व॒मायु॒रर्व॑द्भिर्वी॒रैःपृत॑नासुसह्युः || {7.90.6}, {7.6.1.6}, {5.6.12.6}
722 अर्व᳚न्तो॒श्रव॑सो॒भिक्ष॑माणाऽ‌इन्द्रवा॒यूसु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः |

वा॒ज॒यन्तः॒स्वव॑सेहुवेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.90.7}, {7.6.1.7}, {5.6.12.7}
[91] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१, ३) प्रथमातृतीययोर्‌ऋचोर्वायः, (२, ४-७) द्वितीयायाश्चतुर्थ्यादिचतसृणाञ्चेन्द्रवायू देवते | त्रिष्टुप् छन्दः ||
723 कु॒विद॒ङ्गनम॑सा॒येवृ॒धासः॑पु॒रादे॒वाऽ‌अ॑नव॒द्यास॒ऽ‌आस॑न् |

तेवा॒यवे॒मन॑वेबाधि॒तायावा᳚सयन्नु॒षसं॒सूर्ये᳚ण || {7.91.1}, {7.6.2.1}, {5.6.13.1}
724 उ॒शन्ता᳚दू॒तादभा᳚यगो॒पामा॒सश्च॑पा॒थःश॒रद॑श्चपू॒र्वीः |

इन्द्र॑वायूसुष्टु॒तिर्वा᳚मिया॒नामा᳚र्डी॒कमी᳚ट्टेसुवि॒तंच॒नव्य᳚म् || {7.91.2}, {7.6.2.2}, {5.6.13.2}
725 पीवो᳚अन्नाँऽ‌रयि॒वृधः॑सुमे॒धाःश्वे॒तःसि॑षक्तिनि॒युता᳚मभि॒श्रीः |

तेवा॒यवे॒सम॑नसो॒वित॑स्थु॒र्विश्वेन्नरः॑स्वप॒त्यानि॑चक्रुः || {7.91.3}, {7.6.2.3}, {5.6.13.3}
726 याव॒त्तर॑स्त॒न्वो॒३॑(ओ॒)याव॒दोजो॒याव॒न्नर॒श्चक्ष॑सा॒दीध्या᳚नाः |

शुचिं॒सोमं᳚शुचिपापातम॒स्मेऽ‌इन्द्र॑वायू॒सद॑तंब॒र्हिरेदम् || {7.91.4}, {7.6.2.4}, {5.6.13.4}
727 नि॒यु॒वा॒नानि॒युतः॑स्पा॒र्हवी᳚रा॒ऽ‌इन्द्र॑वायूस॒रथं᳚यातम॒र्वाक् |

इ॒दंहिवां॒प्रभृ॑तं॒मध्वो॒ऽ‌अग्र॒मध॑प्रीणा॒नाविमु॑मुक्तम॒स्मे || {7.91.5}, {7.6.2.5}, {5.6.13.5}
728 यावां᳚श॒तंनि॒युतो॒याःस॒हस्र॒मिन्द्र॑वायूवि॒श्ववा᳚राः॒सच᳚न्ते |

आभि᳚र्यातंसुवि॒दत्रा᳚भिर॒र्वाक्‌पा॒तंन॑रा॒प्रति॑भृतस्य॒मध्वः॑ || {7.91.6}, {7.6.2.6}, {5.6.13.6}
729 अर्व᳚न्तो॒श्रव॑सो॒भिक्ष॑माणाऽ‌इन्द्रवा॒यूसु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः |

वा॒ज॒यन्तः॒स्वव॑सेहुवेमयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.91.7}, {7.6.2.7}, {5.6.13.7}
[92] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१, ३, ५) प्रथमातृतीयापञ्चमीनामृचां वायुः, (२, ४) द्वितीयाचतुर्योश्च द्रवायू देवते | त्रिष्टुप् छन्दः ||
730 वा᳚योभूषशुचिपा॒ऽ‌उप॑नःस॒हस्रं᳚तेनि॒युतो᳚विश्ववार |

उपो᳚ते॒ऽ‌अन्धो॒मद्य॑मयामि॒यस्य॑देवदधि॒षेपू᳚र्व॒पेय᳚म् || {7.92.1}, {7.6.3.1}, {5.6.14.1}
731 प्रसोता᳚जी॒रोऽ‌अ॑ध्व॒रेष्व॑स्था॒त्सोम॒मिन्द्रा᳚यवा॒यवे॒पिब॑ध्यै |

प्रयद्‌वां॒मध्वो᳚ऽ‌अग्रि॒यंभर᳚न्त्यध्व॒र्यवो᳚देव॒यन्तः॒शची᳚भिः || {7.92.2}, {7.6.3.2}, {5.6.14.2}
732 प्रयाभि॒र्यासि॑दा॒श्वांस॒मच्छा᳚नि॒युद्भि᳚र्वायवि॒ष्टये᳚दुरो॒णे |

निनो᳚र॒यिंसु॒भोज॑संयुवस्व॒निवी॒रंगव्य॒मश्व्यं᳚च॒राधः॑ || {7.92.3}, {7.6.3.3}, {5.6.14.3}
733 येवा॒यव॑ऽ‌इन्द्र॒माद॑नास॒ऽ‌आदे᳚वासोनि॒तोश॑नासोऽ‌अ॒र्यः |

घ्नन्तो᳚वृ॒त्राणि॑सू॒रिभिः॑ष्यामसास॒ह्वांसो᳚यु॒धानृभि॑र॒मित्रा॑न् || {7.92.4}, {7.6.3.4}, {5.6.14.4}
734 नो᳚नि॒युद्भिः॑श॒तिनी᳚भिरध्व॒रंस॑ह॒स्रिणी᳚भि॒रुप॑याहिय॒ज्ञम् |

वायो᳚ऽ‌अ॒स्मिन्‌त्सव॑नेमादयस्वयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.92.5}, {7.6.3.5}, {5.6.14.5}
[93] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्राग्नी देवते | त्रिष्टुप् छन्दः ||
735 शुचिं॒नुस्तोमं॒नव॑जातम॒द्येन्द्रा᳚ग्नीवृत्रहणाजु॒षेथा᳚म् |

उ॒भाहिवां᳚सु॒हवा॒जोह॑वीमि॒तावाजं᳚स॒द्यऽ‌उ॑श॒तेधेष्ठा᳚ || {7.93.1}, {7.6.4.1}, {5.6.15.1}
736 तासा᳚न॒सीश॑वसाना॒हिभू॒तंसा᳚कं॒वृधा॒शव॑साशूशु॒वांसा᳚ |

क्षय᳚न्तौरा॒योयव॑सस्य॒भूरेः᳚पृ॒ङ्क्तंवाज॑स्य॒स्थवि॑रस्य॒घृष्वेः᳚ || {7.93.2}, {7.6.4.2}, {5.6.15.2}
737 उपो᳚ह॒यद्वि॒दथं᳚वा॒जिनो॒गुर्धी॒भिर्विप्राः॒प्रम॑तिमि॒च्छमा᳚नाः |

अर्व᳚न्तो॒काष्ठां॒नक्ष॑माणाऽ‌इन्द्रा॒ग्नीजोहु॑वतो॒नर॒स्ते || {7.93.3}, {7.6.4.3}, {5.6.15.3}
738 गी॒र्भिर्विप्रः॒प्रम॑तिमि॒च्छमा᳚न॒ऽ‌ईट्टे᳚र॒यिंय॒शसं᳚पूर्व॒भाज᳚म् |

इन्द्रा᳚ग्नीवृत्रहणासुवज्रा॒प्रनो॒नव्ये᳚भिस्तिरतंदे॒ष्णैः || {7.93.4}, {7.6.4.4}, {5.6.15.4}
739 संयन्म॒हीमि॑थ॒तीस्पर्ध॑मानेतनू॒रुचा॒शूर॑साता॒यतै᳚ते |

अदे᳚वयुंवि॒दथे᳚देव॒युभिः॑स॒त्राह॑तंसोम॒सुता॒जने᳚न || {7.93.5}, {7.6.4.5}, {5.6.15.5}
740 इ॒मामु॒षुसोम॑सुति॒मुप॑न॒ऽ‌एन्द्रा᳚ग्नीसौमन॒साय॑यातम् |

नूचि॒द्धिप॑रिम॒म्नाथे᳚ऽ‌अ॒स्मानावां॒शश्व॑द्भिर्ववृतीय॒वाजैः᳚ || {7.93.6}, {7.6.4.6}, {5.6.16.1}
741 सोऽ‌अ॑ग्नऽ‌ए॒नानम॑सा॒समि॒द्धोऽच्छा᳚मि॒त्रंवरु॑ण॒मिन्द्रं᳚वोचेः |

यत्सी॒माग॑श्चकृ॒मातत्सुमृ॑ळ॒तद᳚र्य॒मादि॑तिःशिश्रथन्तु || {7.93.7}, {7.6.4.7}, {5.6.16.2}
742 ए॒ताऽ‌अ॑ग्नऽ‌आशुषा॒णास॑ऽ‌इ॒ष्टीर्यु॒वोःसचा॒भ्य॑श्याम॒वाजा॑न् |

मेन्द्रो᳚नो॒विष्णु᳚र्म॒रुतः॒परि॑ख्यन्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.93.8}, {7.6.4.8}, {5.6.16.3}
[94] (१-१२) द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्राग्नी देवते | (१-११) प्रथमाद्येकादशों गायत्री, (१२) द्वादश्याश्चानुष्टप् छन्दसी ||
743 इ॒यंवा᳚म॒स्यमन्म॑न॒ऽ‌इन्द्रा᳚ग्नीपू॒र्व्यस्तु॑तिः |

अ॒भ्राद्वृ॒ष्टिरि॑वाजनि || {7.94.1}, {7.6.5.1}, {5.6.17.1}
744 शृ॒णु॒तंज॑रि॒तुर्हव॒मिन्द्रा᳚ग्नी॒वन॑तं॒गिरः॑ |

ई॒शा॒नापि॑प्यतं॒धियः॑ || {7.94.2}, {7.6.5.2}, {5.6.17.2}
745 मापा᳚प॒त्वाय॑नोन॒रेन्द्रा᳚ग्नी॒माभिश॑स्तये |

मानो᳚रीरधतंनि॒दे || {7.94.3}, {7.6.5.3}, {5.6.17.3}
746 इन्द्रे᳚ऽ‌अ॒ग्नानमो᳚बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे |

धि॒याधेना᳚ऽ‌अव॒स्यवः॑ || {7.94.4}, {7.6.5.4}, {5.6.17.4}
747 ताहिशश्व᳚न्त॒ऽ‌ईळ॑तऽ‌इ॒त्थाविप्रा᳚सऽ‌ऊ॒तये᳚ |

स॒बाधो॒वाज॑सातये || {7.94.5}, {7.6.5.5}, {5.6.17.5}
748 तावां᳚गी॒र्भिर्वि॑प॒न्यवः॒प्रय॑स्वन्तोहवामहे |

मे॒धसा᳚तासनि॒ष्यवः॑ || {7.94.6}, {7.6.5.6}, {5.6.17.6}
749 इन्द्रा᳚ग्नी॒ऽ‌अव॒साग॑तम॒स्मभ्यं᳚चर्षणीसहा |

मानो᳚दुः॒शंस॑ऽ‌ईशत || {7.94.7}, {7.6.5.7}, {5.6.18.1}
750 माकस्य॑नो॒ऽ‌अर॑रुषोधू॒र्तिःप्रण॒ङ्मर्त्य॑स्य |

इन्द्रा᳚ग्नी॒शर्म॑यच्छतम् || {7.94.8}, {7.6.5.8}, {5.6.18.2}
751 गोम॒द्धिर᳚ण्यव॒द्वसु॒यद्‌वा॒मश्वा᳚व॒दीम॑हे |

इन्द्रा᳚ग्नी॒तद्‌व॑नेमहि || {7.94.9}, {7.6.5.9}, {5.6.18.3}
752 यत्सोम॒ऽ‌सु॒तेनर॑ऽ‌इन्द्रा॒ग्नीऽ‌अजो᳚हवुः |

सप्ती᳚वन्तासप॒र्यवः॑ || {7.94.10}, {7.6.5.10}, {5.6.18.4}
753 उ॒क्थेभि᳚र्वृत्र॒हन्त॑मा॒याम᳚न्दा॒नाचि॒दागि॒रा |

आ॒ङ्गू॒षैरा॒विवा᳚सतः || {7.94.11}, {7.6.5.11}, {5.6.18.5}
754 ताविद्दुः॒शंसं॒मर्त्यं॒दुर्वि॑द्वांसंरक्ष॒स्विन᳚म् |

आ॒भो॒गंहन्म॑नाहतमुद॒धिंहन्म॑नाहतम् || {7.94.12}, {7.6.5.12}, {5.6.18.6}
[95] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-२, ४-६) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादितृचस्य च सरस्वती, (३) तृतीयायाश्च सरस्वान् देवते | त्रिष्टुप् छन्दः ||
755 प्रक्षोद॑सा॒धाय॑सासस्रऽ‌ए॒षासर॑स्वतीध॒रुण॒माय॑सी॒पूः |

प्र॒बाब॑धानार॒थ्ये᳚वयाति॒विश्वा᳚ऽ‌अ॒पोम॑हि॒नासिन्धु॑र॒न्याः || {7.95.1}, {7.6.6.1}, {5.6.19.1}
756 एका᳚चेत॒त्सर॑स्वतीन॒दीनां॒शुचि᳚र्य॒तीगि॒रिभ्य॒ऽ‌स॑मु॒द्रात् |

रा॒यश्चेत᳚न्ती॒भुव॑नस्य॒भूरे᳚र्घृ॒तंपयो᳚दुदुहे॒नाहु॑षाय || {7.95.2}, {7.6.6.2}, {5.6.19.2}
757 वा᳚वृधे॒नर्यो॒योष॑णासु॒वृषा॒शिशु᳚र्वृष॒भोय॒ज्ञिया᳚सु |

वा॒जिनं᳚म॒घव॑द्भ्योदधाति॒विसा॒तये᳚त॒न्वं᳚मामृजीत || {7.95.3}, {7.6.6.3}, {5.6.19.3}
758 उ॒तस्यानः॒सर॑स्वतीजुषा॒णोप॑श्रवत्सु॒भगा᳚य॒ज्णेऽ‌अ॒स्मिन् |

मि॒तज्ञु॑भिर्नम॒स्यै᳚रिया॒नारा॒यायु॒जाचि॒दुत्त॑रा॒सखि॑भ्यः || {7.95.4}, {7.6.6.4}, {5.6.19.4}
759 इ॒माजुह्वा᳚नायु॒ष्मदानमो᳚भिः॒प्रति॒स्तोमं᳚सरस्वतिजुषस्व |

तव॒शर्म᳚न्‌प्रि॒यत॑मे॒दधा᳚ना॒ऽ‌उप॑स्थेयामशर॒णंवृ॒क्षम् || {7.95.5}, {7.6.6.5}, {5.6.19.5}
760 अ॒यमु॑तेसरस्वति॒वसि॑ष्ठो॒द्वारा᳚वृ॒तस्य॑सुभगे॒व्या᳚वः |

वर्ध॑शुभ्रेस्तुव॒तेरा᳚सि॒वाजा᳚न्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.95.6}, {7.6.6.6}, {5.6.19.6}
[96] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-३) प्रथमतृचस्य सरस्वती, (४-६) द्वितीयतृचस्य च सरस्वान् देवते | (१-२) प्रथमाद्वितीययोजृचोः प्रगाथः (प्रथमाया बृहती, द्वितीयायाः सतोबृहती), (३) तृतीयायाः प्रस्तारप‌ङ्क्तिः, (४-६) चतुर्थ्यादितृचस्य च गायत्री छन्दांसि ||
761 बृ॒हदु॑गायिषे॒वचो᳚ऽसु॒र्या᳚न॒दीना᳚म् |

सर॑स्वती॒मिन्म॑हयासुवृ॒क्तिभिः॒स्तोमै᳚र्वसिष्ठ॒रोद॑सी || {7.96.1}, {7.6.7.1}, {5.6.20.1}
762 उ॒भेयत्ते᳚महि॒नाशु॑भ्रे॒ऽ‌अन्ध॑सीऽ‌अधिक्षि॒यन्ति॑पू॒रवः॑ |

सानो᳚बोध्यवि॒त्रीम॒रुत्स॑खा॒चोद॒राधो᳚म॒घोना᳚म् || {7.96.2}, {7.6.7.2}, {5.6.20.2}
763 भ॒द्रमिद्भ॒द्राकृ॑णव॒त्सर॑स्व॒त्यक॑वारीचेततिवा॒जिनी᳚वती |

गृ॒णा॒नाज॑मदग्नि॒वत्‌स्तु॑वा॒नाच॑वसिष्ठ॒वत् || {7.96.3}, {7.6.7.3}, {5.6.20.3}
764 ज॒नी॒यन्तो॒न्वग्र॑वःपुत्री॒यन्तः॑सु॒दान॑वः |

सर॑स्वन्तंहवामहे || {7.96.4}, {7.6.7.4}, {5.6.20.4}
765 येते᳚सरस्वऽ‌ऊ॒र्मयो॒मधु॑मन्तोघृत॒श्चुतः॑ |

तेभि᳚र्नोऽवि॒ताभ॑व || {7.96.5}, {7.6.7.5}, {5.6.20.5}
766 पी॒पि॒वांसं॒सर॑स्वतः॒स्तनं॒योवि॒श्वद॑र्शतः |

भ॒क्षी॒महि॑प्र॒जामिष᳚म् || {7.96.6}, {7.6.7.6}, {5.6.20.6}
[97] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१) प्रथमर्च इन्द्रः, (२, ४-८) द्वितीयायाश्चतुर्थ्यादिपञ्चानाञ्च बृहस्पतिः, (३, ९) तृतीयानवम्योरिन्द्राब्रह्मणस्पती, (१०) दशम्याश्चेन्द्राबृहस्पती देवताः | त्रिष्टुप् छन्दः ||
767 य॒ज्ञेदि॒वोनृ॒षद॑नेपृथि॒व्यानरो॒यत्र॑देव॒यवो॒मद᳚न्ति |

इन्द्रा᳚य॒यत्र॒सव॑नानिसु॒न्वेगम॒न्मदा᳚यप्रथ॒मंवय॑श्च || {7.97.1}, {7.6.8.1}, {5.6.21.1}
768 दैव्या᳚वृणीम॒हेऽवां᳚सि॒बृह॒स्पति᳚र्नोमह॒ऽ‌स॑खायः |

यथा॒भवे᳚ममी॒ळ्हुषे॒ऽ‌अना᳚गा॒योनो᳚दा॒ताप॑रा॒वतः॑पि॒तेव॑ || {7.97.2}, {7.6.8.2}, {5.6.21.2}
769 तमु॒ज्येष्ठं॒नम॑साह॒विर्भिः॑सु॒शेवं॒ब्रह्म॑ण॒स्पतिं᳚गृणीषे |

इन्द्रं॒श्लोको॒महि॒दैव्यः॑सिषक्तु॒योब्रह्म॑णोदे॒वकृ॑तस्य॒राजा᳚ || {7.97.3}, {7.6.8.3}, {5.6.21.3}
770 सऽ‌नो॒योनिं᳚सदतु॒प्रेष्ठो॒बृह॒स्पति᳚र्वि॒श्ववा᳚रो॒योऽ‌अस्ति॑ |

कामो᳚रा॒यःसु॒वीर्य॑स्य॒तंदा॒त्‌पर्ष᳚न्नो॒ऽ‌अति॑स॒श्चतो॒ऽ‌अरि॑ष्टान् || {7.97.4}, {7.6.8.4}, {5.6.21.4}
771 तमानो᳚ऽ‌अ॒र्कम॒मृता᳚य॒जुष्ट॑मि॒मेधा᳚सुर॒मृता᳚सःपुरा॒जाः |

शुचि॑क्रन्दंयज॒तंप॒स्त्या᳚नां॒बृह॒स्पति॑मन॒र्वाणं᳚हुवेम || {7.97.5}, {7.6.8.5}, {5.6.21.5}
772 तंश॒ग्मासो᳚ऽ‌अरु॒षासो॒ऽ‌अश्वा॒बृह॒स्पतिं᳚सह॒वाहो᳚वहन्ति |

सह॑श्चि॒द्यस्य॒नील॑वत्स॒धस्थं॒नभो॒रू॒पम॑रु॒षंवसा᳚नाः || {7.97.6}, {7.6.8.6}, {5.6.22.1}
773 हिशुचिः॑श॒तप॑त्रः॒शु॒न्ध्युर्हिर᳚ण्यवाशीरिषि॒रःस्व॒र्षाः |

बृह॒स्पतिः॒स्वा᳚वे॒शऋ॒ष्वःपु॒रूसखि॑भ्यऽ‌आसु॒तिंकरि॑ष्ठः || {7.97.7}, {7.6.8.7}, {5.6.22.2}
774 दे॒वीदे॒वस्य॒रोद॑सी॒जनि॑त्री॒बृह॒स्पतिं᳚वावृधतुर्महि॒त्वा |

द॒क्षाय्या᳚यदक्षतासखायः॒कर॒द्ब्रह्म॑णेसु॒तरा᳚सुगा॒धा || {7.97.8}, {7.6.8.8}, {5.6.22.3}
775 इ॒यंवां᳚ब्रह्मणस्पतेसुवृ॒क्तिर्ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚ऽ‌अकारि |

अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धीर्जज॒स्तम॒र्योव॒नुषा॒मरा᳚तीः || {7.97.9}, {7.6.8.9}, {5.6.22.4}
776 बृह॑स्पतेयु॒वमिन्द्र॑श्च॒वस्वो᳚दि॒व्यस्ये᳚शाथेऽ‌उ॒तपार्थि॑वस्य |

ध॒त्तंर॒यिंस्तु॑व॒तेकी॒रये᳚चिद्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.97.10}, {7.6.8.10}, {5.6.22.5}
[98] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-६) प्रथमादिषड़चामिन्द्रः, (७) सप्तम्याश्चेन्द्राबृहस्पती देवते | त्रिष्टुप् छन्दः ||
777 अध्व᳚र्यवोऽरु॒णंदु॒ग्धमं॒शुंजु॒होत॑नवृष॒भाय॑क्षिती॒नाम् |

गौ॒राद्वेदी᳚याँऽ‌अव॒पान॒मिन्द्रो᳚वि॒श्वाहेद्या᳚तिसु॒तसो᳚ममि॒च्छन् || {7.98.1}, {7.6.9.1}, {5.6.23.1}
778 यद्द॑धि॒षेप्र॒दिवि॒चार्वन्नं᳚दि॒वेदि॑वेपी॒तिमिद॑स्यवक्षि |

उ॒तहृ॒दोतमन॑साजुषा॒णऽ‌उ॒शन्नि᳚न्द्र॒प्रस्थि॑तान्‌पाहि॒सोमा॑न् || {7.98.2}, {7.6.9.2}, {5.6.23.2}
779 ज॒ज्ञा॒नःसोमं॒सह॑सेपपाथ॒प्रते᳚मा॒ताम॑हि॒मान॑मुवाच |

एन्द्र॑पप्राथो॒र्व१॑(अ॒)'न्तरि॑क्षंयु॒धादे॒वेभ्यो॒वरि॑वश्चकर्थ || {7.98.3}, {7.6.9.3}, {5.6.23.3}
780 यद्यो॒धया᳚मह॒तोमन्य॑माना॒न्‌त्साक्षा᳚म॒तान्‌बा॒हुभिः॒शाश॑दानान् |

यद्‌वा॒नृभि॒र्वृत॑ऽ‌इन्द्राभि॒युध्या॒स्तंत्वया॒जिंसौ᳚श्रव॒संज॑येम || {7.98.4}, {7.6.9.4}, {5.6.23.4}
781 प्रेन्द्र॑स्यवोचंप्रथ॒माकृ॒तानि॒प्रनूत॑नाम॒घवा॒याच॒कार॑ |

य॒देददे᳚वी॒रस॑हिष्टमा॒याऽ‌अथा᳚भव॒त्केव॑लः॒सोमो᳚ऽ‌अस्य || {7.98.5}, {7.6.9.5}, {5.6.23.5}
782 तवे॒दंविश्व॑म॒भितः॑पश॒व्य१॑(अ॒)अंयत्‌पश्य॑सि॒चक्ष॑सा॒सूर्य॑स्य |

गवा᳚मसि॒गोप॑ति॒रेक॑ऽ‌इन्द्रभक्षी॒महि॑ते॒प्रय॑तस्य॒वस्वः॑ || {7.98.6}, {7.6.9.6}, {5.6.23.6}
783 बृह॑स्पतेयु॒वमिन्द्र॑श्च॒वस्वो᳚दि॒व्यस्ये᳚शाथेऽ‌उ॒तपार्थि॑वस्य |

ध॒त्तंर॒यिंस्तु॑व॒तेकी॒रये᳚चिद्यू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.98.7}, {7.6.9.7}, {5.6.23.7}
[99] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-३, ७) प्रथमादितृचस्य सप्तम्या ऋचश्च विष्णुः, (४-६) चतुर्थ्यादितृचस्य चन्द्राविष्णू देवते | त्रिष्टुप् छन्दः ||
784 प॒रोमात्र॑यात॒न्वा᳚वृधान॒ते᳚महि॒त्वमन्व॑श्नुवन्ति |

उ॒भेते᳚विद्म॒रज॑सीपृथि॒व्याविष्णो᳚देव॒त्वंप॑र॒मस्य॑वित्से || {7.99.1}, {7.6.10.1}, {5.6.24.1}
785 ते᳚विष्णो॒जाय॑मानो॒जा॒तोदेव॑महि॒म्नःपर॒मन्त॑माप |

उद॑स्तभ्ना॒नाक॑मृ॒ष्वंबृ॒हन्तं᳚दा॒धर्थ॒प्राचीं᳚क॒कुभं᳚पृथि॒व्याः || {7.99.2}, {7.6.10.2}, {5.6.24.2}
786 इरा᳚वतीधेनु॒मती॒हिभू॒तंसू᳚यव॒सिनी॒मनु॑षेदश॒स्या |

व्य॑स्तभ्ना॒रोद॑सीविष्णवे॒तेदा॒धर्थ॑पृथि॒वीम॒भितो᳚म॒यूखैः᳚ || {7.99.3}, {7.6.10.3}, {5.6.24.3}
787 उ॒रुंय॒ज्ञाय॑चक्रथुरुलो॒कंज॒नय᳚न्ता॒सूर्य॑मु॒षास॑म॒ग्निम् |

दास॑स्यचिद्वृषशि॒प्रस्य॑मा॒याज॒घ्नथु᳚र्नरापृत॒नाज्ये᳚षु || {7.99.4}, {7.6.10.4}, {5.6.24.4}
788 इन्द्रा᳚विष्णूदृंहि॒ताःशम्ब॑रस्य॒नव॒पुरो᳚नव॒तिंच॑श्नथिष्टम् |

श॒तंव॒र्चिनः॑स॒हस्रं᳚सा॒कंह॒थोऽ‌अ॑प्र॒त्यसु॑रस्यवी॒रान् || {7.99.5}, {7.6.10.5}, {5.6.24.5}
789 इ॒यंम॑नी॒षाबृ॑ह॒तीबृ॒हन्तो᳚रुक्र॒मात॒वसा᳚व॒र्धय᳚न्ती |

र॒रेवां॒स्तोमं᳚वि॒दथे᳚षुविष्णो॒पिन्व॑त॒मिषो᳚वृ॒जने᳚ष्विन्द्र || {7.99.6}, {7.6.10.6}, {5.6.24.6}
790 वष॑ट्तेविष्णवा॒सऽ‌कृ॑णोमि॒तन्मे᳚जुषस्वशिपिविष्टह॒व्यम् |

वर्ध᳚न्तुत्वासुष्टु॒तयो॒गिरो᳚मेयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.99.7}, {7.6.10.7}, {5.6.24.7}
[100] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | विष्णुर्देर्वता त्रिष्टुप् छन्दः ||
791 नूमर्तो᳚दयतेसनि॒ष्यन्योविष्ण॑वऽ‌उरुगा॒याय॒दाश॑त् |

प्रयःस॒त्राचा॒मन॑सा॒यजा᳚तऽ‌ए॒ताव᳚न्तं॒नर्य॑मा॒विवा᳚सात् || {7.100.1}, {7.6.11.1}, {5.6.25.1}
792 त्वंवि॑ष्णोसुम॒तिंवि॒श्वज᳚न्या॒मप्र॑युतामेवयावोम॒तिंदाः᳚ |

पर्चो॒यथा᳚नःसुवि॒तस्य॒भूरे॒रश्वा᳚वतःपुरुश्च॒न्द्रस्य॑रा॒यः || {7.100.2}, {7.6.11.2}, {5.6.25.2}
793 त्रिर्दे॒वःपृ॑थि॒वीमे॒षऽ‌ए॒तांविच॑क्रमेश॒तर्च॑संमहि॒त्वा |

प्रविष्णु॑रस्तुत॒वस॒स्तवी᳚यान्त्वे॒षंह्य॑स्य॒स्थवि॑रस्य॒नाम॑ || {7.100.3}, {7.6.11.3}, {5.6.25.3}
794 विच॑क्रमेपृथि॒वीमे॒षऽ‌ए॒तांक्षेत्रा᳚य॒विष्णु॒र्मनु॑षेदश॒स्यन् |

ध्रु॒वासो᳚ऽ‌अस्यकी॒रयो॒जना᳚सऽ‌उरुक्षि॒तिंसु॒जनि॑माचकार || {7.100.4}, {7.6.11.4}, {5.6.25.4}
795 प्रतत्ते᳚ऽ‌अ॒द्यशि॑पिविष्ट॒नामा॒र्यःशं᳚सामिव॒युना᳚निवि॒द्वान् |

तंत्वा᳚गृणामित॒वस॒मत᳚व्या॒न्क्षय᳚न्तम॒स्यरज॑सःपरा॒के || {7.100.5}, {7.6.11.5}, {5.6.25.5}
796 किमित्ते᳚विष्णोपरि॒चक्ष्यं᳚भू॒त्‌प्रयद्‌व॑व॒क्षेशि॑पिवि॒ष्टोऽ‌अ॑स्मि |

मावर्पो᳚ऽ‌अ॒स्मदप॑गूहऽ‌ए॒तद्यद॒न्यरू᳚पःसमि॒थेब॒भूथ॑ || {7.100.6}, {7.6.11.6}, {5.6.25.6}
797 वष॑ट्तेविष्णवा॒सऽ‌कृ॑णोमि॒तन्मे᳚जुषस्वशिपिविष्टह॒व्यम् |

वर्ध᳚न्तुत्वासुष्टु॒तयो॒गिरो᳚मेयू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.100.7}, {7.6.11.7}, {5.6.25.7}
[101] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ आग्नेयः कुमारो वा ऋषिः | पर्जन्यो देवता | त्रिष्टुप् छन्दः ||
798 ति॒स्रोवाचः॒प्रव॑द॒ज्योति॑रग्रा॒याऽ‌ए॒तद्दु॒ह्रेम॑धुदो॒घमूधः॑ |

व॒त्संकृ॒ण्वन्गर्भ॒मोष॑धीनांस॒द्योजा॒तोवृ॑ष॒भोरो᳚रवीति || {7.101.1}, {7.6.12.1}, {5.7.1.1}
799 योवर्ध॑न॒ऽ‌ओष॑धीनां॒योऽ‌अ॒पांयोविश्व॑स्य॒जग॑तोदे॒वऽ‌ईशे᳚ |

त्रि॒धातु॑शर॒णंशर्म॑यंसत्त्रि॒वर्तु॒ज्योतिः॑स्वभि॒ष्ट्य१॑(अ॒)स्मे || {7.101.2}, {7.6.12.2}, {5.7.1.2}
800 स्त॒रीरु॑त्व॒द्भव॑ति॒सूत॑ऽ‌त्वद्यथाव॒शंत॒न्वं᳚चक्रऽ‌ए॒षः |

पि॒तुःपयः॒प्रति॑गृभ्णातिमा॒तातेन॑पि॒ताव॑र्धते॒तेन॑पु॒त्रः || {7.101.3}, {7.6.12.3}, {5.7.1.3}
801 यस्मि॒न्‌विश्वा᳚नि॒भुव॑नानित॒स्थुस्ति॒स्रोद्याव॑स्त्रे॒धास॒स्रुरापः॑ |

त्रयः॒कोशा᳚सऽ‌उप॒सेच॑नासो॒मध्वः॑श्चोतन्त्य॒भितो᳚विर॒प्शम् || {7.101.4}, {7.6.12.4}, {5.7.1.4}
802 इ॒दंवचः॑प॒र्जन्या᳚यस्व॒राजे᳚हृ॒दोऽ‌अ॒स्त्वन्त॑रं॒तज्जु॑जोषत् |

म॒यो॒भुवो᳚वृ॒ष्टयः॑सन्त्व॒स्मेसु॑पिप्प॒लाऽ‌ओष॑धीर्दे॒वगो᳚पाः || {7.101.5}, {7.6.12.5}, {5.7.1.5}
803 रे᳚तो॒धावृ॑ष॒भःशश्व॑तीनां॒तस्मि᳚न्ना॒त्माजग॑तस्त॒स्थुष॑श्च |

तन्म॑ऋ॒तंपा᳚तुश॒तशा᳚रदाययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {7.101.6}, {7.6.12.6}, {5.7.1.6}
[102] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ आग्नेयः कमारो वा ऋषिः | पर्जन्यो देवता | गायत्री छन्दः ||
804 प॒र्जन्या᳚य॒प्रगा᳚यतदि॒वस्पु॒त्राय॑मी॒ळ्हुषे᳚ |

नो॒यव॑समिच्छतु || {7.102.1}, {7.6.13.1}, {5.7.2.1}
805 योगर्भ॒मोष॑धीनां॒गवां᳚कृ॒णोत्यर्व॑ताम् |

प॒र्जन्यः॑पुरु॒षीणा᳚म् || {7.102.2}, {7.6.13.2}, {5.7.2.2}
806 तस्मा॒ऽ‌इदा॒स्ये᳚ह॒विर्जु॒होता॒मधु॑मत्तमम् |

इळां᳚नःसं॒यतं᳚करत् || {7.102.3}, {7.6.13.3}, {5.7.2.3}
[103] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | मण्डूका देवताः | (१) प्रथमर्चोऽनुष्टुप्, (२-१०) द्वितीयादिनवानाञ्च त्रिष्टुप् छन्दसी ||
807 सं॒व॒त्स॒रंश॑शया॒नाब्रा᳚ह्म॒णाव्र॑तचा॒रिणः॑ |

वाचं᳚प॒र्जन्य॑जिन्‌वितां॒प्रम॒ण्डूका᳚ऽ‌अवादिषुः || {7.103.1}, {7.6.14.1}, {5.7.3.1}
808 दि॒व्याऽ‌आपो᳚ऽ‌अ॒भियदे᳚न॒माय॒न्दृतिं॒शुष्कं᳚सर॒सीशया᳚नम् |

गवा॒मह॒मा॒युर्व॒त्सिनी᳚नांम॒ण्डूका᳚नांव॒ग्नुरत्रा॒समे᳚ति || {7.103.2}, {7.6.14.2}, {5.7.3.2}
809 यदी᳚मेनाँऽ‌उश॒तोऽ‌अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तःप्रा॒वृष्याग॑तायाम् |

अ॒ख्ख॒ली॒कृत्या᳚पि॒तरं॒पु॒त्रोऽ‌अ॒न्योऽ‌अ॒न्यमुप॒वद᳚न्तमेति || {7.103.3}, {7.6.14.3}, {5.7.3.3}
810 अ॒न्योऽ‌अ॒न्यमनु॑गृभ्णात्येनोर॒पांप्र॑स॒र्गेयदम᳚न्दिषाताम् |

म॒ण्डूको॒यद॒भिवृ॑ष्टः॒कनि॑ष्क॒न्‌पृश्निः॑सम्पृ॒ङ्क्तेहरि॑तेन॒वाच᳚म् || {7.103.4}, {7.6.14.4}, {5.7.3.4}
811 यदे᳚षाम॒न्योऽ‌अ॒न्यस्य॒वाचं᳚शा॒क्तस्ये᳚व॒वद॑ति॒शिक्ष॑माणः |

सर्वं॒तदे᳚षांस॒मृधे᳚व॒पर्व॒यत्सु॒वाचो॒वद॑थ॒नाध्य॒प्सु || {7.103.5}, {7.6.14.5}, {5.7.3.5}
812 गोमा᳚यु॒रेको᳚ऽ‌अ॒जमा᳚यु॒रेकः॒पृश्नि॒रेको॒हरि॑त॒ऽ‌एक॑ऽ‌एषाम् |

स॒मा॒नंनाम॒बिभ्र॑तो॒विरू᳚पाःपुरु॒त्रावाचं᳚पिपिशु॒र्वद᳚न्तः || {7.103.6}, {7.6.14.6}, {5.7.4.1}
813 ब्रा॒ह्म॒णासो᳚ऽ‌अतिरा॒त्रेसोमे॒सरो॒पू॒र्णम॒भितो॒वद᳚न्तः |

सं॒व॒त्स॒रस्य॒तदहः॒परि॑ष्ठ॒यन्म॑ण्डूकाःप्रावृ॒षीणं᳚ब॒भूव॑ || {7.103.7}, {7.6.14.7}, {5.7.4.2}
814 ब्रा॒ह्म॒णासः॑सो॒मिनो॒वाच॑मक्रत॒ब्रह्म॑कृ॒ण्वन्तः॑परिवत्स॒रीण᳚म् |

अ॒ध्व॒र्यवो᳚घ॒र्मिणः॑सिष्विदा॒नाऽ‌आ॒विर्भ॑वन्ति॒गुह्या॒केचि॑त् || {7.103.8}, {7.6.14.8}, {5.7.4.3}
815 दे॒वहि॑तिंजुगुपुर्द्वाद॒शस्य॑ऋ॒तुंनरो॒प्रमि॑नन्त्ये॒ते |

सं॒व॒त्स॒रेप्रा॒वृष्याग॑तायांत॒प्ताघ॒र्माऽ‌अ॑श्नुवतेविस॒र्गम् || {7.103.9}, {7.6.14.9}, {5.7.4.4}
816 गोमा᳚युरदाद॒जमा᳚युरदा॒त्‌पृश्नि॑रदा॒द्धरि॑तोनो॒वसू᳚नि |

गवां᳚म॒ण्डूका॒दद॑तःश॒तानि॑सहस्रसा॒वेप्रति॑रन्त॒ऽ‌आयुः॑ || {7.103.10}, {7.6.14.10}, {5.7.4.5}
[104] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-७, १५, २४-२५) प्रथमादिसप्तर्चाम् पञ्चदश्याश्चतुर्विशीपञ्चविंश्योश्चेन्द्रासोमौ, (८, १६, १९२२) अष्टमीषोडश्योरेकोनविंश्यादिचतसृणाञ्चेन्द्रः, (९, १२-१३) नवमीद्वादशीत्रयोदशीनां सोमः, (१०, १४) दशमीचतुदर्श योरग्निः, (११) एकादश्या देवाः, (१७) सप्तदश्या ग्रावाणः, (१८) अष्टादश्या मरुतः, (२३) त्रयोविंश्याश्च पूर्वाधर्सय वसिष्ठाशीरुत्तरार्धस्य च पृथिव्यन्तरिक्षे देवताः | (१-६, १८, २१, २३) प्रथमादिषड़चामष्टादश्येकविंशीत्रयोविंशीनाञ्च जगती, (७) सप्तम्या जगती त्रिष्टुप्वा, (८-१७, १९-२०, २२, २४) अष्टम्यादिदशानामेकोनविंशीविंशीद्वाविंशीचतुर्विशीनाञ्च त्रिष्टुप् (२५) पञ्चविंश्याश्चानष्टप छन्दांसि ||
817 इन्द्रा᳚सोमा॒तप॑तं॒रक्ष॑ऽ‌उ॒ब्जतं॒न्य॑र्पयतंवृषणातमो॒वृधः॑ |

परा᳚शृणीतम॒चितो॒न्यो᳚षतंह॒तंनु॒देथां॒निशि॑शीतम॒त्रिणः॑ || {7.104.1}, {7.6.15.1}, {5.7.5.1}
818 इन्द्रा᳚सोमा॒सम॒घशं᳚सम॒भ्य१॑(अ॒)घंतपु᳚र्ययस्तुच॒रुर॑ग्नि॒वाँऽ‌इ॑व |

ब्र॒ह्म॒द्विषे᳚क्र॒व्यादे᳚घो॒रच॑क्षसे॒द्वेषो᳚धत्तमनवा॒यंकि॑मी॒दिने᳚ || {7.104.2}, {7.6.15.2}, {5.7.5.2}
819 इन्द्रा᳚सोमादु॒ष्कृतो᳚व॒व्रेऽ‌अ॒न्तर॑नारम्भ॒णेतम॑सि॒प्रवि॑ध्यतम् |

यथा॒नातः॒पुन॒रेक॑श्च॒नोदय॒त्तद्‌वा᳚मस्तु॒सह॑सेमन्यु॒मच्छवः॑ || {7.104.3}, {7.6.15.3}, {5.7.5.3}
820 इन्द्रा᳚सोमाव॒र्तय॑तंदि॒वोव॒धंसंपृ॑थि॒व्याऽ‌अ॒घशं᳚साय॒तर्ह॑णम् |

उत्त॑क्षतंस्व॒र्य१॑(अ॒)अंपर्व॑तेभ्यो॒येन॒रक्षो᳚वावृधा॒नंनि॒जूर्व॑थः || {7.104.4}, {7.6.15.4}, {5.7.5.4}
821 इन्द्रा᳚सोमाव॒र्तय॑तंदि॒वस्पर्य॑ग्नित॒प्तेभि᳚र्यु॒वमश्म॑हन्मभिः |

तपु᳚र्वधेभिर॒जरे᳚भिर॒त्रिणो॒निपर्शा᳚नेविध्यतं॒यन्तु॑निस्व॒रम् || {7.104.5}, {7.6.15.5}, {5.7.5.5}
822 इन्द्रा᳚सोमा॒परि॑वांभूतुवि॒श्वत॑ऽ‌इ॒यंम॒तिःक॒क्ष्याश्वे᳚ववा॒जिना᳚ |

यांवां॒होत्रां᳚परिहि॒नोमि॑मे॒धये॒माब्रह्मा᳚णिनृ॒पती᳚वजिन्वतम् || {7.104.6}, {7.6.15.6}, {5.7.6.1}
823 प्रति॑स्मरेथांतु॒जय॑द्भि॒रेवै᳚र्ह॒तंद्रु॒होर॒क्षसो᳚भङ्गु॒राव॑तः |

इन्द्रा᳚सोमादु॒ष्कृते॒मासु॒गंभू॒द्योनः॑क॒दाचि॑दभि॒दास॑तिद्रु॒हा || {7.104.7}, {7.6.15.7}, {5.7.6.2}
824 योमा॒पाके᳚न॒मन॑सा॒चर᳚न्तमभि॒चष्टे॒ऽ‌अनृ॑तेभि॒र्वचो᳚भिः |

आप॑ऽ‌इवका॒शिना॒संगृ॑भीता॒ऽ‌अस᳚न्न॒स्त्वास॑तऽ‌इन्द्रव॒क्ता || {7.104.8}, {7.6.15.8}, {5.7.6.3}
825 येपा᳚कशं॒संवि॒हर᳚न्त॒ऽ‌एवै॒र्येवा᳚भ॒द्रंदू॒षय᳚न्तिस्व॒धाभिः॑ |

अह॑येवा॒तान्‌प्र॒ददा᳚तु॒सोम॒ऽ‌वा᳚दधातु॒निर्‌ऋ॑तेरु॒पस्थे᳚ || {7.104.9}, {7.6.15.9}, {5.7.6.4}
826 योनो॒रसं॒दिप्स॑तिपि॒त्वोऽ‌अ॑ग्ने॒योऽ‌अश्वा᳚नां॒योगवां॒यस्त॒नूना᳚म् |

रि॒पुःस्ते॒नःस्ते᳚य॒कृद्द॒भ्रमे᳚तु॒निही᳚यतांत॒न्वा॒३॑(आ॒)तना᳚ || {7.104.10}, {7.6.15.10}, {5.7.6.5}
827 प॒रःसोऽ‌अ॑स्तुत॒न्वा॒३॑(आ॒)तना᳚ति॒स्रःपृ॑थि॒वीर॒धोऽ‌अ॑स्तु॒विश्वाः᳚ |

प्रति॑शुष्यतु॒यशो᳚ऽ‌अस्यदेवा॒योनो॒दिवा॒दिप्स॑ति॒यश्च॒नक्त᳚म् || {7.104.11}, {7.6.15.11}, {5.7.7.1}
828 सु॒वि॒ज्ञा॒नंचि॑कि॒तुषे॒जना᳚य॒सच्चास॑च्च॒वच॑सीपस्पृधाते |

तयो॒र्यत्स॒त्यंय॑त॒रदृजी᳚य॒स्तदित्सोमो᳚ऽवति॒हन्त्यास॑त् || {7.104.12}, {7.6.15.12}, {5.7.7.2}
829 वाऽ‌उ॒सोमो᳚वृजि॒नंहि॑नोति॒क्ष॒त्रियं᳚मिथु॒याधा॒रय᳚न्तम् |

हन्ति॒रक्षो॒हन्त्यास॒द्वद᳚न्तमु॒भाविन्द्र॑स्य॒प्रसि॑तौशयाते || {7.104.13}, {7.6.15.13}, {5.7.7.3}
830 यदि॑वा॒हमनृ॑तदेव॒ऽ‌आस॒मोघं᳚वादे॒वाँऽ‌अ॑प्यू॒हेऽ‌अ॑ग्ने |

किम॒स्मभ्यं᳚जातवेदोहृणीषेद्रोघ॒वाच॑स्तेनिर्‌ऋ॒थंस॑चन्ताम् || {7.104.14}, {7.6.15.14}, {5.7.7.4}
831 अ॒द्यामु॑रीय॒यदि॑यातु॒धानो॒ऽ‌अस्मि॒यदि॒वायु॑स्त॒तप॒पूरु॑षस्य |

अधा॒वी॒रैर्द॒शभि॒र्वियू᳚या॒योमा॒मोघं॒यातु॑धा॒नेत्याह॑ || {7.104.15}, {7.6.15.15}, {5.7.7.5}
832 योमाया᳚तुं॒यातु॑धा॒नेत्याह॒योवा᳚र॒क्षाःशुचि॑र॒स्मीत्याह॑ |

इन्द्र॒स्तंह᳚न्तुमह॒ताव॒धेन॒विश्व॑स्यज॒न्तोर॑ध॒मस्प॑दीष्ट || {7.104.16}, {7.6.15.16}, {5.7.8.1}
833 प्रयाजिगा᳚तिख॒र्गले᳚व॒नक्त॒मप॑द्रु॒हात॒न्व१॑(अ॒)अंगूह॑माना |

व॒व्राँऽ‌अ॑न॒न्ताँऽ‌अव॒साप॑दीष्ट॒ग्रावा᳚णोघ्नन्तुर॒क्षस॑ऽ‌उप॒ब्दैः || {7.104.17}, {7.6.15.17}, {5.7.8.2}
834 विति॑ष्ठध्वंमरुतोवि॒क्ष्वि१॑(इ॒)च्छत॑गृभा॒यत॑र॒क्षसः॒संपि॑नष्टन |

वयो॒येभू॒त्वीप॒तय᳚न्तिन॒क्तभि॒र्येवा॒रिपो᳚दधि॒रेदे॒वेऽ‌अ॑ध्व॒रे || {7.104.18}, {7.6.15.18}, {5.7.8.3}
835 प्रव॑र्तयदि॒वोऽ‌अश्मा᳚नमिन्द्र॒सोम॑शितंमघव॒न्‌त्संशि॑शाधि |

प्राक्ता॒दपा᳚क्तादध॒रादुद॑क्ताद॒भिज॑हिर॒क्षसः॒पर्व॑तेन || {7.104.19}, {7.6.15.19}, {5.7.8.4}
836 ए॒तऽ‌उ॒त्येप॑तयन्ति॒श्वया᳚तव॒ऽ‌इन्द्रं᳚दिप्सन्तिदि॒प्सवोऽदा᳚भ्यम् |

शिशी᳚तेश॒क्रःपिशु॑नेभ्योव॒धंनू॒नंसृ॑जद॒शनिं᳚यातु॒मद्भ्यः॑ || {7.104.20}, {7.6.15.20}, {5.7.8.5}
837 इन्द्रो᳚यातू॒नाम॑भवत्‌पराश॒रोह॑वि॒र्मथी᳚नाम॒भ्या॒३॑(आ॒)विवा᳚सताम् |

अ॒भीदु॑श॒क्रःप॑र॒शुर्यथा॒वनं॒पात्रे᳚वभि॒न्दन्‌त्स॒तऽ‌ए᳚तिर॒क्षसः॑ || {7.104.21}, {7.6.15.21}, {5.7.9.1}
838 उलू᳚कयातुंशुशु॒लूक॑यातुंज॒हिश्वया᳚तुमु॒तकोक॑यातुम् |

सु॒प॒र्णया᳚तुमु॒तगृध्र॑यातुंदृ॒षदे᳚व॒प्रमृ॑ण॒रक्ष॑ऽ‌इन्द्र || {7.104.22}, {7.6.15.22}, {5.7.9.2}
839 मानो॒रक्षो᳚ऽ‌अ॒भिन॑ड्यातु॒माव॑ता॒मपो᳚च्छतुमिथु॒नायाकि॑मी॒दिना᳚ |

पृ॒थि॒वीनः॒पार्थि॑वात्‌पा॒त्वंह॑सो॒ऽन्तरि॑क्षंदि॒व्यात्‌पा᳚त्व॒स्मान् || {7.104.23}, {7.6.15.23}, {5.7.9.3}
840 इन्द्र॑ज॒हिपुमां᳚संयातु॒धान॑मु॒तस्त्रियं᳚मा॒यया॒शाश॑दानाम् |

विग्री᳚वासो॒मूर॑देवाऋदन्तु॒मातेदृ॑श॒न्‌त्सूर्य॑मु॒च्चर᳚न्तम् || {7.104.24}, {7.6.15.24}, {5.7.9.4}
841 प्रति॑चक्ष्व॒विच॒क्ष्वेन्द्र॑श्चसोमजागृतम् |

रक्षो᳚भ्योव॒धम॑स्यतम॒शनिं᳚यातु॒मद्भ्यः॑ || {7.104.25}, {7.6.15.25}, {5.7.9.5}