|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}, {अष्टकः, अध्यायः, वर्गः, मन्त्रः}

[1] (१-३४) चतस्त्रिंशदृचस्य सूक्तस्य (१-२) प्रथमाद्वितीययोर्‌ऋचोओरः काण्वः प्रगाथः, (३-२९) तृतीयादिसप्तविंशतेः कारावौ मेधातिथिमेध्यातिथी, (३०-३३) त्रिंश्यादिचतसृणां प्लायोगिरासङ्ग (ऋषयः) (३४) चतुस्त्रिंश्याश्चा‌ङ्गिरसी शश्वती ऋषिका (१-२९) प्रथमायेकोनत्रिंशदृचामिन्द्रः, (३०-३४) त्रिंश्यादिपञ्चानाञ्चासङ्गो देवते | (१-४) प्रथमादिचतुर्‌ऋचामा, प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), (५-३२) पञ्चम्याद्यष्टाविंशतेबढे ती, (३३-३४) त्रयस्त्रिंशीचतस्त्रिंश्योश्च त्रिष्टुप् छन्दांसि ||
1 माचि॑द॒न्यद्विशं᳚सत॒सखा᳚यो॒मारि॑षण्यत |

इन्द्र॒मित्‌स्तो᳚ता॒वृष॑णं॒सचा᳚सु॒तेमुहु॑रु॒क्थाच॑शंसत || {8.1.1}, {8.1.1.1}, {5.7.10.1}
2 अ॒व॒क्र॒क्षिणं᳚वृष॒भंय॑था॒जुरं॒गांच॑र्षणी॒सह᳚म् |

वि॒द्वेष॑णंसं॒वन॑नोभयंक॒रंमंहि॑ष्ठमुभया॒विन᳚म् || {8.1.2}, {8.1.1.2}, {5.7.10.2}
3 यच्चि॒द्धित्वा॒जना᳚ऽ‌इ॒मेनाना॒हव᳚न्तऽ‌ऊ॒तये᳚ |

अ॒स्माकं॒ब्रह्मे॒दमि᳚न्द्रभूतु॒तेऽहा॒विश्वा᳚च॒वर्ध॑नम् || {8.1.3}, {8.1.1.3}, {5.7.10.3}
4 वित॑र्तूर्यन्तेमघवन्‌विप॒श्चितो॒ऽर्योविपो॒जना᳚नाम् |

उप॑क्रमस्वपुरु॒रूप॒माभ॑र॒वाजं॒नेदि॑ष्ठमू॒तये᳚ || {8.1.4}, {8.1.1.4}, {5.7.10.4}
5 म॒हेच॒नत्वाम॑द्रिवः॒परा᳚शु॒ल्काय॑देयाम् |

स॒हस्रा᳚य॒नायुता᳚यवज्रिवो॒श॒ताय॑शतामघ || {8.1.5}, {8.1.1.5}, {5.7.10.5}
6 वस्याँ᳚ऽ‌इन्द्रासिमेपि॒तुरु॒तभ्रातु॒रभु᳚ञ्जतः |

मा॒ताच॑मेछदयथःस॒माव॑सोवसुत्व॒नाय॒राध॑से || {8.1.6}, {8.1.1.6}, {5.7.11.1}
7 क्वे᳚यथ॒क्वेद॑सिपुरु॒त्राचि॒द्धिते॒मनः॑ |

अल॑र्षियुध्मखजकृत्‌पुरंदर॒प्रगा᳚य॒त्राऽ‌अ॑गासिषुः || {8.1.7}, {8.1.1.7}, {5.7.11.2}
8 प्रास्मै᳚गाय॒त्रम॑र्चतवा॒वातु॒र्यःपु॑रंद॒रः |

याभिः॑का॒ण्वस्योप॑ब॒र्हिरा॒सदं॒यास॑द्व॒ज्रीभि॒नत्‌पुरः॑ || {8.1.8}, {8.1.1.8}, {5.7.11.3}
9 येते॒सन्ति॑दश॒ग्विनः॑श॒तिनो॒येस॑ह॒स्रिणः॑ |

अश्वा᳚सो॒येते॒वृष॑णोरघु॒द्रुव॒स्तेभि᳚र्न॒स्तूय॒माग॑हि || {8.1.9}, {8.1.1.9}, {5.7.11.4}
10 त्व१॑(अ॒)द्यस॑ब॒र्दुघां᳚हु॒वेगा᳚य॒त्रवे᳚पसम् |

इन्द्रं᳚धे॒नुंसु॒दुघा॒मन्या॒मिष॑मु॒रुधा᳚रामरं॒कृत᳚म् || {8.1.10}, {8.1.1.10}, {5.7.11.5}
11 यत्तु॒दत्सूर॒ऽ‌एत॑शंव॒ङ्कूवात॑स्यप॒र्णिना᳚ |

वह॒त्कुत्स॑मार्जुने॒यंश॒तक्र॑तुः॒त्सर॑द्गन्ध॒र्वमस्तृ॑तम् || {8.1.11}, {8.1.1.11}, {5.7.12.1}
12 ऋ॒तेचि॑दभि॒श्रिषः॑पु॒राज॒त्रुभ्य॑ऽ‌आ॒तृदः॑ |

संधा᳚तासं॒धिंम॒घवा᳚पुरू॒वसु॒रिष्क॑र्ता॒विह्रु॑तं॒पुनः॑ || {8.1.12}, {8.1.1.12}, {5.7.12.2}
13 माभू᳚म॒निष्ट्या᳚ऽ‌इ॒वेन्द्र॒त्वदर॑णाऽ‌इव |

वना᳚नि॒प्र॑जहि॒तान्य॑द्रिवोदु॒रोषा᳚सोऽ‌अमन्महि || {8.1.13}, {8.1.1.13}, {5.7.12.3}
14 अम᳚न्म॒हीद॑ना॒शवो᳚ऽनु॒ग्रास॑श्चवृत्रहन् |

स॒कृत्सुते᳚मह॒ताशू᳚र॒राध॑सा॒ऽ‌अनु॒स्तोमं᳚मुदीमहि || {8.1.14}, {8.1.1.14}, {5.7.12.4}
15 यदि॒स्तोमं॒मम॒श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः |

ति॒रःप॒वित्रं᳚ससृ॒वांस॑ऽ‌आ॒शवो॒मन्द᳚न्तुतुग्र्या॒वृधः॑ || {8.1.15}, {8.1.1.15}, {5.7.12.5}
16 त्व१॑(अ॒)द्यस॒धस्तु॑तिंवा॒वातुः॒सख्यु॒राग॑हि |

उप॑स्तुतिर्म॒घोनां॒प्रत्वा᳚व॒त्वधा᳚तेवश्मिसुष्टु॒तिम् || {8.1.16}, {8.1.1.16}, {5.7.13.1}
17 सोता॒हिसोम॒मद्रि॑भि॒रेमे᳚नम॒प्सुधा᳚वत |

ग॒व्यावस्त्रे᳚ववा॒सय᳚न्त॒ऽ‌इन्नरो॒निर्धु॑क्षन्व॒क्षणा᳚भ्यः || {8.1.17}, {8.1.1.17}, {5.7.13.2}
18 अध॒ज्मोऽ‌अध॑वादि॒वोबृ॑ह॒तोरो᳚च॒नादधि॑ |

अ॒याव॑र्धस्वत॒न्वा᳚गि॒राममाजा॒तासु॑क्रतोपृण || {8.1.18}, {8.1.1.18}, {5.7.13.3}
19 इन्द्रा᳚य॒सुम॒दिन्त॑मं॒सोमं᳚सोता॒वरे᳚ण्यम् |

श॒क्रऽ‌ए᳚णंपीपय॒द्विश्व॑याधि॒याहि᳚न्वा॒नंवा᳚ज॒युम् || {8.1.19}, {8.1.1.19}, {5.7.13.4}
20 मात्वा॒सोम॑स्य॒गल्द॑या॒सदा॒याच᳚न्न॒हंगि॒रा |

भूर्णिं᳚मृ॒गंसव॑नेषुचुक्रुधं॒कऽ‌ईशा᳚नं॒या᳚चिषत् || {8.1.20}, {8.1.1.20}, {5.7.13.5}
21 मदे᳚नेषि॒तंमद॑मु॒ग्रमु॒ग्रेण॒शव॑सा |

विश्वे᳚षांतरु॒तारं᳚मद॒च्युतं॒मदे॒हिष्मा॒ददा᳚तिनः || {8.1.21}, {8.1.1.21}, {5.7.14.1}
22 शेवा᳚रे॒वार्या᳚पु॒रुदे॒वोमर्ता᳚यदा॒शुषे᳚ |

सु᳚न्व॒तेच॑स्तुव॒तेच॑रासतेवि॒श्वगू᳚र्तोऽ‌अरिष्टु॒तः || {8.1.22}, {8.1.1.22}, {5.7.14.2}
23 एन्द्र॑याहि॒मत्स्व॑चि॒त्रेण॑देव॒राध॑सा |

सरो॒प्रा᳚स्यु॒दरं॒सपी᳚तिभि॒रासोमे᳚भिरु॒रुस्फि॒रम् || {8.1.23}, {8.1.1.23}, {5.7.14.3}
24 त्वा᳚स॒हस्र॒माश॒तंयु॒क्तारथे᳚हिर॒ण्यये᳚ |

ब्र॒ह्म॒युजो॒हर॑यऽ‌इन्द्रके॒शिनो॒वह᳚न्तु॒सोम॑पीतये || {8.1.24}, {8.1.1.24}, {5.7.14.4}
25 त्वा॒रथे᳚हिर॒ण्यये॒हरी᳚म॒यूर॑शेप्या |

शि॒ति॒पृ॒ष्ठाव॑हतां॒मध्वो॒ऽ‌अन्ध॑सोवि॒वक्ष॑णस्यपी॒तये᳚ || {8.1.25}, {8.1.1.25}, {5.7.14.5}
26 पिबा॒त्व१॑(अ॒)स्यगि᳚र्वणःसु॒तस्य॑पूर्व॒पाऽ‌इ॑व |

परि॑ष्कृतस्यर॒सिन॑ऽ‌इ॒यमा᳚सु॒तिश्चारु॒र्मदा᳚यपत्यते || {8.1.26}, {8.1.1.26}, {5.7.15.1}
27 यऽ‌एको॒ऽ‌अस्ति॑दं॒सना᳚म॒हाँऽ‌उ॒ग्रोऽ‌अ॒भिव्र॒तैः |

गम॒त्सशि॒प्रीयो᳚ष॒दाग॑म॒द्धवं॒परि॑वर्जति || {8.1.27}, {8.1.1.27}, {5.7.15.2}
28 त्वंपुरं᳚चरि॒ष्ण्वं᳚व॒धैःशुष्ण॑स्य॒संपि॑णक् |

त्वंभाऽ‌अनु॑चरो॒ऽ‌अध॑द्वि॒तायदि᳚न्द्र॒हव्यो॒भुवः॑ || {8.1.28}, {8.1.1.28}, {5.7.15.3}
29 मम॑त्वा॒सूर॒ऽ‌उदि॑ते॒मम॑म॒ध्यंदि॑नेदि॒वः |

मम॑प्रपि॒त्वेऽ‌अ॑पिशर्व॒रेव॑स॒वास्तोमा᳚सोऽ‌अवृत्सत || {8.1.29}, {8.1.1.29}, {5.7.15.4}
30 स्तु॒हिस्तु॒हीदे॒तेघा᳚ते॒मंहि॑ष्ठासोम॒घोना᳚म् |

नि॒न्दि॒ताश्वः॑प्रप॒थीप॑रम॒ज्याम॒घस्य॑मेध्यातिथे || {8.1.30}, {8.1.1.30}, {5.7.15.5}
31 यदश्वा॒न्वन᳚न्वतःश्र॒द्धया॒हंरथे᳚रु॒हम् |

उ॒तवा॒मस्य॒वसु॑नश्चिकेतति॒योऽ‌अस्ति॒याद्वः॑प॒शुः || {8.1.31}, {8.1.1.31}, {5.7.16.1}
32 ऋ॒ज्रामह्यं᳚माम॒हेस॒हत्व॒चाहि॑र॒ण्यया᳚ |

ए॒षविश्वा᳚न्य॒भ्य॑स्तु॒सौभ॑गास॒ङ्गस्य॑स्व॒नद्र॑थः || {8.1.32}, {8.1.1.32}, {5.7.16.2}
33 अध॒प्लायो᳚गि॒रति॑दासद॒न्याना᳚स॒ङ्गोऽ‌अ॑ग्नेद॒शभिः॑स॒हस्रैः᳚ |

अधो॒क्षणो॒दश॒मह्यं॒रुश᳚न्तोन॒ळाऽ‌इ॑व॒सर॑सो॒निर॑तिष्ठन् || {8.1.33}, {8.1.1.33}, {5.7.16.3}
34 अन्व॑स्यस्थू॒रंद॑दृशेपु॒रस्ता᳚दन॒स्थऽ‌ऊ॒रुर॑व॒रम्ब॑माणः |

शश्व॑ती॒नार्य॑भि॒चक्ष्या᳚ह॒सुभ॑द्रमर्य॒भोज॑नंबिभर्षि || {8.1.34}, {8.1.1.34}, {5.7.16.4}
[2] (१-४२) द्विचत्वारिंशदृचस्य सूक्तस्य (१-४०) प्रथमादिचत्वारिंशदृचां काण्वो मेधातिथिरा‌ङ्गिरसः प्रियमेधश्च, (४१-४२) एकचत्वारिंशीद्विचत्वारिंश्योश्च काण्वो मेधातिथिरृषी (१-४०) प्रथमादिचत्वारिंशदृचामिन्द्रः, (४१-४२) एकचत्वारिंशीद्विचत्वारिंश्योश्च विभिन्दोर्दानस्तुतिदेवते | (१-२७, २९-४२) प्रथमादिसप्तविंशत्र्यचामेकोनत्रिंश्यादिचतुर्दश नाञ्च गायत्री, (२८) अष्टाविंश्याश्चानष्टप छन्दसी ||
35 इ॒दंव॑सोसु॒तमन्धः॒पिबा॒सुपू᳚र्णमु॒दर᳚म् |

अना᳚भयिन्‌ररि॒माते᳚ || {8.2.1}, {8.1.2.1}, {5.7.17.1}
36 नृभि॑र्धू॒तःसु॒तोऽ‌अश्नै॒रव्यो॒वारैः॒परि॑पूतः |

अश्वो॒नि॒क्तोन॒दीषु॑ || {8.2.2}, {8.1.2.2}, {5.7.17.2}
37 तंते॒यवं॒यथा॒गोभिः॑स्वा॒दुम॑कर्मश्री॒णन्तः॑ |

इन्द्र॑त्वा॒स्मिन्‌त्स॑ध॒मादे᳚ || {8.2.3}, {8.1.2.3}, {5.7.17.3}
38 इन्द्र॒ऽ‌इत्सो᳚म॒पाऽ‌एक॒ऽ‌इन्द्रः॑सुत॒पावि॒श्वायुः॑ |

अ॒न्तर्दे॒वान्‌मर्त्याँ᳚श्च || {8.2.4}, {8.1.2.4}, {5.7.17.4}
39 यंशु॒क्रोदुरा᳚शी॒र्नतृ॒प्राऽ‌उ॑रु॒व्यच॑सम् |

अ॒प॒स्पृ॒ण्व॒तेसु॒हार्द᳚म् || {8.2.5}, {8.1.2.5}, {5.7.17.5}
40 गोभि॒र्यदी᳚म॒न्येऽ‌अ॒स्मन्मृ॒गंव्रामृ॒गय᳚न्ते |

अ॒भि॒त्सर᳚न्तिधे॒नुभिः॑ || {8.2.6}, {8.1.2.6}, {5.7.18.1}
41 त्रय॒ऽ‌इन्द्र॑स्य॒सोमाः᳚सु॒तासः॑सन्तुदे॒वस्य॑ |

स्वेक्षये᳚सुत॒पाव्नः॑ || {8.2.7}, {8.1.2.7}, {5.7.18.2}
42 त्रयः॒कोशा᳚सःश्चोतन्तिति॒स्रश्च॒म्व१॑(अ॒)ःसुपू᳚र्णाः |

स॒मा॒नेऽ‌अधि॒भार्म॑न् || {8.2.8}, {8.1.2.8}, {5.7.18.3}
43 शुचि॑रसिपुरुनिः॒ष्ठाःक्षी॒रैर्म॑ध्य॒तऽ‌आशी᳚र्तः |

द॒ध्नामन्दि॑ष्ठः॒शूर॑स्य || {8.2.9}, {8.1.2.9}, {5.7.18.4}
44 इ॒मेत॑ऽ‌इन्द्र॒सोमा᳚स्ती॒व्राऽ‌अ॒स्मेसु॒तासः॑ |

शु॒क्राऽ‌आ॒शिरं᳚याचन्ते || {8.2.10}, {8.1.2.10}, {5.7.18.5}
45 ताँऽ‌आ॒शिरं᳚पुरो॒ळाश॒मिन्द्रे॒मंसोमं᳚श्रीणीहि |

रे॒वन्तं॒हित्वा᳚शृ॒णोमि॑ || {8.2.11}, {8.1.2.11}, {5.7.19.1}
46 हृ॒त्सुपी॒तासो᳚युध्यन्तेदु॒र्मदा᳚सो॒सुरा᳚याम् |

ऊध॒र्नन॒ग्नाज॑रन्ते || {8.2.12}, {8.1.2.12}, {5.7.19.2}
47 रे॒वाँऽ‌इद्रे॒वतः॑स्तो॒तास्यात्त्वाव॑तोम॒घोनः॑ |

प्रेदु॑हरिवःश्रु॒तस्य॑ || {8.2.13}, {8.1.2.13}, {5.7.19.3}
48 उ॒क्थंच॒नश॒स्यमा᳚न॒मगो᳚र॒रिराचि॑केत |

गा᳚य॒त्रंगी॒यमा᳚नम् || {8.2.14}, {8.1.2.14}, {5.7.19.4}
49 मान॑ऽ‌इन्द्रपीय॒त्नवे॒माशर्ध॑ते॒परा᳚दाः |

शिक्षा᳚शचीवः॒शची᳚भिः || {8.2.15}, {8.1.2.15}, {5.7.19.5}
50 व॒यमु॑त्वात॒दिद॑र्था॒ऽ‌इन्द्र॑त्वा॒यन्तः॒सखा᳚यः |

कण्वा᳚ऽ‌उ॒क्थेभि॑र्जरन्ते || {8.2.16}, {8.1.2.16}, {5.7.20.1}
51 घे᳚म॒न्यदाप॑पन॒वज्रि᳚न्न॒पसो॒नवि॑ष्टौ |

तवेदु॒स्तोमं᳚चिकेत || {8.2.17}, {8.1.2.17}, {5.7.20.2}
52 इ॒च्छन्ति॑दे॒वाःसु॒न्वन्तं॒स्वप्ना᳚यस्पृहयन्ति |

यन्ति॑प्र॒माद॒मत᳚न्द्राः || {8.2.18}, {8.1.2.18}, {5.7.20.3}
53 षुप्रया᳚हि॒वाजे᳚भि॒र्माहृ॑णीथाऽ‌अ॒भ्य१॑(अ॒)स्मान् |

म॒हाँऽ‌इ॑व॒युव॑जानिः || {8.2.19}, {8.1.2.19}, {5.7.20.4}
54 मोष्व१॑(अ॒)द्यदु॒र्हणा᳚वान्‌त्सा॒यंक॑रदा॒रेऽ‌अ॒स्मत् |

अ॒श्री॒रऽ‌इ॑व॒जामा᳚ता || {8.2.20}, {8.1.2.20}, {5.7.20.5}
55 वि॒द्माह्य॑स्यवी॒रस्य॑भूरि॒दाव॑रींसुम॒तिम् |

त्रि॒षुजा॒तस्य॒मनां᳚सि || {8.2.21}, {8.1.2.21}, {5.7.21.1}
56 तूषि᳚ञ्च॒कण्व॑मन्तं॒घा᳚विद्मशवसा॒नात् |

य॒शस्त॑रंश॒तमू᳚तेः || {8.2.22}, {8.1.2.22}, {5.7.21.2}
57 ज्येष्ठे᳚नसोत॒रिन्द्रा᳚य॒सोमं᳚वी॒राय॑श॒क्राय॑ |

भरा॒पिब॒न्नर्या᳚य || {8.2.23}, {8.1.2.23}, {5.7.21.3}
58 योवेदि॑ष्ठोऽ‌अव्य॒थिष्वश्वा᳚वन्तंजरि॒तृभ्यः॑ |

वाजं᳚स्तो॒तृभ्यो॒गोम᳚न्तम् || {8.2.24}, {8.1.2.24}, {5.7.21.4}
59 पन्य᳚म्पन्य॒मित्सो᳚तार॒ऽ‌धा᳚वत॒मद्या᳚य |

सोमं᳚वी॒राय॒शूरा᳚य || {8.2.25}, {8.1.2.25}, {5.7.21.5}
60 पाता᳚वृत्र॒हासु॒तमाघा᳚गम॒न्नारेऽ‌अ॒स्मत् |

निय॑मतेश॒तमू᳚तिः || {8.2.26}, {8.1.2.26}, {5.7.22.1}
61 एहहरी᳚ब्रह्म॒युजा᳚श॒ग्माव॑क्षतः॒सखा᳚यम् |

गी॒र्भिःश्रु॒तंगिर्व॑णसम् || {8.2.27}, {8.1.2.27}, {5.7.22.2}
62 स्वा॒दवः॒सोमा॒ऽ‌या᳚हिश्री॒ताःसोमा॒ऽ‌या᳚हि |

शिप्रि॒न्नृषी᳚वः॒शची᳚वो॒नायमच्छा᳚सध॒माद᳚म् || {8.2.28}, {8.1.2.28}, {5.7.22.3}
63 स्तुत॑श्च॒यास्त्वा॒वर्ध᳚न्तिम॒हेराध॑सेनृ॒म्णाय॑ |

इन्द्र॑का॒रिणं᳚वृ॒धन्तः॑ || {8.2.29}, {8.1.2.29}, {5.7.22.4}
64 गिर॑श्च॒यास्ते᳚गिर्वाहऽ‌उ॒क्थाच॒तुभ्यं॒तानि॑ |

स॒त्राद॑धि॒रेशवां᳚सि || {8.2.30}, {8.1.2.30}, {5.7.22.5}
65 ए॒वेदे॒षतु॑विकू॒र्मिर्वाजाँ॒ऽ‌एको॒वज्र॑हस्तः |

स॒नादमृ॑क्तोदयते || {8.2.31}, {8.1.2.31}, {5.7.23.1}
66 हन्ता᳚वृ॒त्रंदक्षि॑णे॒नेन्द्रः॑पु॒रूपु॑रुहू॒तः |

म॒हान्म॒हीभिः॒शची᳚भिः || {8.2.32}, {8.1.2.32}, {5.7.23.2}
67 यस्मि॒न्‌विश्वा᳚श्चर्ष॒णय॑ऽ‌उ॒तच्यौ॒त्नाज्रयां᳚सि |

अनु॒घेन्म॒न्दीम॒घोनः॑ || {8.2.33}, {8.1.2.33}, {5.7.23.3}
68 ए॒षऽ‌ए॒तानि॑चका॒रेन्द्रो॒विश्वा॒योऽति॑शृ॒ण्वे |

वा॒ज॒दावा᳚म॒घोना᳚म् || {8.2.34}, {8.1.2.34}, {5.7.23.4}
69 प्रभ॑र्ता॒रथं᳚ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति |

इ॒नोवसु॒हिवोळ्हा᳚ || {8.2.35}, {8.1.2.35}, {5.7.23.5}
70 सनि॑ता॒विप्रो॒ऽ‌अर्व॑द्भि॒र्हन्ता᳚वृ॒त्रंनृभिः॒शूरः॑ |

स॒त्यो᳚ऽवि॒तावि॒धन्त᳚म् || {8.2.36}, {8.1.2.36}, {5.7.24.1}
71 यज॑ध्वैनंप्रियमेधा॒ऽ‌इन्द्रं᳚स॒त्राचा॒मन॑सा |

योभूत्सोमैः᳚स॒त्यम॑द्वा || {8.2.37}, {8.1.2.37}, {5.7.24.2}
72 गा॒थश्र॑वसं॒सत्‌प॑तिं॒श्रव॑स्कामंपुरु॒त्मान᳚म् |

कण्वा᳚सोगा॒तवा॒जिन᳚म् || {8.2.38}, {8.1.2.38}, {5.7.24.3}
73 ऋ॒तेचि॒द्गास्प॒देभ्यो॒दात्सखा॒नृभ्यः॒शची᳚वान् |

येऽ‌अ॑स्मि॒न्काम॒मश्रि॑यन् || {8.2.39}, {8.1.2.39}, {5.7.24.4}
74 इ॒त्थाधीव᳚न्तमद्रिवःका॒ण्वंमेध्या᳚तिथिम् |

मे॒षोभू॒तो॒३॑(ओ॒)ऽभियन्नयः॑ || {8.2.40}, {8.1.2.40}, {5.7.24.5}
75 शिक्षा᳚विभिन्दोऽ‌अस्मैच॒त्वार्य॒युता॒दद॑त् |

अ॒ष्टाप॒रःस॒हस्रा᳚ || {8.2.41}, {8.1.2.41}, {5.7.24.6}
76 उ॒तसुत्येप॑यो॒वृधा᳚मा॒कीरण॑स्यन॒प्त्या᳚ |

ज॒नि॒त्व॒नाय॑मामहे || {8.2.42}, {8.1.2.42}, {5.7.24.7}
[3] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य काण्वो मेध्यातिथि ऋषिः | (१-२०) प्रथमादिविंशत्र्यचामिन्द्रः, (२१-२४) एकविंश्यादिचतसृणाञ्च कौरयाणस्य पाकस्थाम्नो दानस्तुर्तिदर्वे ते (१-२०) प्रथमादिविंशत्र्यचां प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), (२१) एकविंश्या अनुष्टुप् (२२-२३) द्वाविंशीत्रयोविंश्योर्गायत्री, (२४) चतुर्विंश्याश्च बृहती छन्दांसि ||
77 पिबा᳚सु॒तस्य॑र॒सिनो॒मत्स्वा᳚नऽ‌इन्द्र॒गोम॑तः |

आ॒पिर्नो᳚बोधिसध॒माद्यो᳚वृ॒धे॒३॑(ए॒)ऽस्माँऽ‌अ॑वन्तुते॒धियः॑ || {8.3.1}, {8.1.3.1}, {5.7.25.1}
78 भू॒याम॑तेसुम॒तौवा॒जिनो᳚व॒यंमानः॑स्तर॒भिमा᳚तये |

अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रानः॑सु॒म्नेषु॑यामय || {8.3.2}, {8.1.3.2}, {5.7.25.2}
79 इ॒माऽ‌उ॑त्वापुरूवसो॒गिरो᳚वर्धन्तु॒यामम॑ |

पा॒व॒कव᳚र्णाः॒शुच॑योविप॒श्चितो॒ऽभिस्तोमै᳚रनूषत || {8.3.3}, {8.1.3.3}, {5.7.25.3}
80 अ॒यंस॒हस्र॒मृषि॑भिः॒सह॑स्कृतःसमु॒द्रऽ‌इ॑वपप्रथे |

स॒त्यःसोऽ‌अ॑स्यमहि॒मागृ॑णे॒शवो᳚य॒ज्ञेषु॑विप्र॒राज्ये᳚ || {8.3.4}, {8.1.3.4}, {5.7.25.4}
81 इन्द्र॒मिद्‌दे॒वता᳚तय॒ऽ‌इन्द्रं᳚प्रय॒त्य॑ध्व॒रे |

इन्द्रं᳚समी॒केव॒निनो᳚हवामह॒ऽ‌इन्द्रं॒धन॑स्यसा॒तये᳚ || {8.3.5}, {8.1.3.5}, {5.7.25.5}
82 इन्द्रो᳚म॒ह्नारोद॑सीपप्रथ॒च्छव॒ऽ‌इन्द्रः॒सूर्य॑मरोचयत् |

इन्द्रे᳚ह॒विश्वा॒भुव॑नानियेमिर॒ऽ‌इन्द्रे᳚सुवा॒नास॒ऽ‌इन्द॑वः || {8.3.6}, {8.1.3.6}, {5.7.26.1}
83 अ॒भित्वा᳚पू॒र्वपी᳚तय॒ऽ‌इन्द्र॒स्तोमे᳚भिरा॒यवः॑ |

स॒मी॒ची॒नास॑ऋ॒भवः॒सम॑स्वरन्रु॒द्रागृ॑णन्त॒पूर्व्य᳚म् || {8.3.7}, {8.1.3.7}, {5.7.26.2}
84 अ॒स्येदिन्द्रो᳚वावृधे॒वृष्ण्यं॒शवो॒मदे᳚सु॒तस्य॒विष्ण॑वि |

अ॒द्यातम॑स्यमहि॒मान॑मा॒यवोऽनु॑ष्टुवन्तिपू॒र्वथा᳚ || {8.3.8}, {8.1.3.8}, {5.7.26.3}
85 तत्त्वा᳚यामिसु॒वीर्यं॒तद्‌ब्रह्म॑पू॒र्वचि॑त्तये |

येना॒यति॑भ्यो॒भृग॑वे॒धने᳚हि॒तेयेन॒प्रस्क᳚ण्व॒मावि॑थ || {8.3.9}, {8.1.3.9}, {5.7.26.4}
86 येना᳚समु॒द्रमसृ॑जोम॒हीर॒पस्तदि᳚न्द्र॒वृष्णि॑ते॒शवः॑ |

स॒द्यःसोऽ‌अ॑स्यमहि॒मासं॒नशे॒यंक्षो॒णीर॑नुचक्र॒दे || {8.3.10}, {8.1.3.10}, {5.7.26.5}
87 श॒ग्धीन॑ऽ‌इन्द्र॒यत्त्वा᳚र॒यिंयामि॑सु॒वीर्य᳚म् |

श॒ग्धिवाजा᳚यप्रथ॒मंसिषा᳚सतेश॒ग्धिस्तोमा᳚यपूर्व्य || {8.3.11}, {8.1.3.11}, {5.7.27.1}
88 श॒ग्धीनो᳚ऽ‌अ॒स्ययद्ध॑पौ॒रमावि॑थ॒धिय॑ऽ‌इन्द्र॒सिषा᳚सतः |

श॒ग्धियथा॒रुश॑मं॒श्याव॑कं॒कृप॒मिन्द्र॒प्रावः॒स्व᳚र्णरम् || {8.3.12}, {8.1.3.12}, {5.7.27.2}
89 कन्नव्यो᳚ऽ‌अत॒सीनां᳚तु॒रोगृ॑णीत॒मर्त्यः॑ |

न॒हीन्व॑स्यमहि॒मान॑मिन्द्रि॒यंस्व॑र्गृ॒णन्त॑ऽ‌आन॒शुः || {8.3.13}, {8.1.3.13}, {5.7.27.3}
90 कदु॑स्तु॒वन्त॑ऋतयन्तदे॒वत॒ऋषिः॒कोविप्र॑ऽ‌ओहते |

क॒दाहवं᳚मघवन्निन्द्रसुन्व॒तःकदु॑स्तुव॒तऽ‌ग॑मः || {8.3.14}, {8.1.3.14}, {5.7.27.4}
91 उदु॒त्येमधु॑मत्तमा॒गिरः॒स्तोमा᳚सऽ‌ईरते |

स॒त्रा॒जितो᳚धन॒साऽ‌अक्षि॑तोतयोवाज॒यन्तो॒रथा᳚ऽ‌इव || {8.3.15}, {8.1.3.15}, {5.7.27.5}
92 कण्वा᳚ऽ‌इव॒भृग॑वः॒सूर्या᳚ऽ‌इव॒विश्व॒मिद्धी॒तमा᳚नशुः |

इन्द्रं॒स्तोमे᳚भिर्म॒हय᳚न्तऽ‌आ॒यवः॑प्रि॒यमे᳚धासोऽ‌अस्वरन् || {8.3.16}, {8.1.3.16}, {5.7.28.1}
93 यु॒क्ष्वाहिवृ॑त्रहन्तम॒हरी᳚ऽ‌इन्द्रपरा॒वतः॑ |

अ॒र्वा॒ची॒नोम॑घव॒न्‌त्सोम॑पीतयऽ‌उ॒ग्रऋ॒ष्वेभि॒राग॑हि || {8.3.17}, {8.1.3.17}, {5.7.28.2}
94 इ॒मेहिते᳚का॒रवो᳚वाव॒शुर्धि॒याविप्रा᳚सोमे॒धसा᳚तये |

त्वंनो᳚मघवन्निन्द्रगिर्वणोवे॒नोशृ॑णुधी॒हव᳚म् || {8.3.18}, {8.1.3.18}, {5.7.28.3}
95 निरि᳚न्द्रबृह॒तीभ्यो᳚वृ॒त्रंधनु॑भ्योऽ‌अस्फुरः |

निरर्बु॑दस्य॒मृग॑यस्यमा॒यिनो॒निःपर्व॑तस्य॒गाऽ‌आ᳚जः || {8.3.19}, {8.1.3.19}, {5.7.28.4}
96 निर॒ग्नयो᳚रुरुचु॒र्निरु॒सूर्यो॒निःसोम॑ऽ‌इन्द्रि॒योरसः॑ |

निर॒न्तरि॑क्षादधमोम॒हामहिं᳚कृ॒षेतदि᳚न्द्र॒पौंस्य᳚म् || {8.3.20}, {8.1.3.20}, {5.7.28.5}
97 यंमे॒दुरिन्द्रो᳚म॒रुतः॒पाक॑स्थामा॒कौर॑याणः |

विश्वे᳚षां॒त्मना॒शोभि॑ष्ठ॒मुपे᳚वदि॒विधाव॑मानम् || {8.3.21}, {8.1.3.21}, {5.7.29.1}
98 रोहि॑तंमे॒पाक॑स्थामासु॒धुरं᳚कक्ष्य॒प्राम् |

अदा᳚द्रा॒योवि॒बोध॑नम् || {8.3.22}, {8.1.3.22}, {5.7.29.2}
99 यस्मा᳚ऽ‌अ॒न्येदश॒प्रति॒धुरं॒वह᳚न्ति॒वह्न॑यः |

अस्तं॒वयो॒तुग्र्य᳚म् || {8.3.23}, {8.1.3.23}, {5.7.29.3}
100 आ॒त्मापि॒तुस्त॒नूर्वास॑ऽ‌ओजो॒दाऽ‌अ॒भ्यञ्ज॑नम् |

तु॒रीय॒मिद्रोहि॑तस्य॒पाक॑स्थामानंभो॒जंदा॒तार॑मब्रवम् || {8.3.24}, {8.1.3.24}, {5.7.29.4}
[4] (१-२१) एकविंशत्यृचस्य सूक्तस्य काण्वो देवातिथि ऋषिः | (१-१४) प्रथमादिचतुर्दशामिन्द्रः, (१५-१८) पञ्चदश्यादिचतसृणामिन्द्रः पूषा वा, (१९२१) एकोनविंश्यादितृचस्य च कुरुङ्गस्य दानस्तुतिदेवताः | (१-२०) प्रथमादिविंशत्र्यचां प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), २१ एकविंश्याश्च पुर उष्णिक् छन्दसी ||
101 यदि᳚न्द्र॒प्रागपा॒गुद॒ङ्न्य॑ग्वाहू॒यसे॒नृभिः॑ |

सिमा᳚पु॒रूनृषू᳚तोऽ‌अ॒स्यान॒वेऽसि॑प्रशर्धतु॒र्वशे᳚ || {8.4.1}, {8.1.4.1}, {5.7.30.1}
102 यद्‌वा॒रुमे॒रुश॑मे॒श्याव॑के॒कृप॒ऽ‌इन्द्र॑मा॒दय॑से॒सचा᳚ |

कण्वा᳚सस्त्वा॒ब्रह्म॑भिः॒स्तोम॑वाहस॒ऽ‌इन्द्राय॑च्छ॒न्त्याग॑हि || {8.4.2}, {8.1.4.2}, {5.7.30.2}
103 यथा᳚गौ॒रोऽ‌अ॒पाकृ॒तंतृष्य॒न्नेत्यवेरि॑णम् |

आ॒पि॒त्वेनः॑प्रपि॒त्वेतूय॒माग॑हि॒कण्वे᳚षु॒सुसचा॒पिब॑ || {8.4.3}, {8.1.4.3}, {5.7.30.3}
104 मन्द᳚न्तुत्वामघवन्नि॒न्द्रेन्द॑वोराधो॒देया᳚यसुन्व॒ते |

आ॒मुष्या॒सोम॑मपिबश्च॒मूसु॒तंज्येष्ठं॒तद्द॑धिषे॒सहः॑ || {8.4.4}, {8.1.4.4}, {5.7.30.4}
105 प्रच॑क्रे॒सह॑सा॒सहो᳚ब॒भञ्ज॑म॒न्युमोज॑सा |

विश्वे᳚तऽ‌इन्द्रपृतना॒यवो᳚यहो॒निवृ॒क्षाऽ‌इ॑वयेमिरे || {8.4.5}, {8.1.4.5}, {5.7.30.5}
106 स॒हस्रे᳚णेवसचतेयवी॒युधा॒यस्त॒ऽ‌आन॒ळुप॑स्तुतिम् |

पु॒त्रंप्रा᳚व॒र्गंकृ॑णुतेसु॒वीर्ये᳚दा॒श्नोति॒नम॑उक्तिभिः || {8.4.6}, {8.1.4.6}, {5.7.31.1}
107 माभे᳚म॒माश्र॑मिष्मो॒ग्रस्य॑स॒ख्येतव॑ |

म॒हत्ते॒वृष्णो᳚ऽ‌अभि॒चक्ष्यं᳚कृ॒तंपश्ये᳚मतु॒र्वशं॒यदु᳚म् || {8.4.7}, {8.1.4.7}, {5.7.31.2}
108 स॒व्यामनु॑स्फि॒ग्यं᳚वावसे॒वृषा॒दा॒नोऽ‌अ॑स्यरोषति |

मध्वा॒सम्पृ॑क्ताःसार॒घेण॑धे॒नव॒स्तूय॒मेहि॒द्रवा॒पिब॑ || {8.4.8}, {8.1.4.8}, {5.7.31.3}
109 अ॒श्वीर॒थीसु॑रू॒पऽ‌इद्गोमाँ॒ऽ‌इदि᳚न्द्रते॒सखा᳚ |

श्वा॒त्र॒भाजा॒वय॑सासचते॒सदा᳚च॒न्द्रोया᳚तिस॒भामुप॑ || {8.4.9}, {8.1.4.9}, {5.7.31.4}
110 ऋश्यो॒तृष्य᳚न्नव॒पान॒माग॑हि॒पिबा॒सोमं॒वशाँ॒ऽ‌अनु॑ |

नि॒मेघ॑मानोमघवन्दि॒वेदि॑व॒ऽ‌ओजि॑ष्ठंदधिषे॒सहः॑ || {8.4.10}, {8.1.4.10}, {5.7.31.5}
111 अध्व᳚र्योद्रा॒वया॒त्वंसोम॒मिन्द्रः॑पिपासति |

उप॑नू॒नंयु॑युजे॒वृष॑णा॒हरी॒ऽ‌च॑जगामवृत्र॒हा || {8.4.11}, {8.1.4.11}, {5.7.32.1}
112 स्व॒यंचि॒त्सम᳚न्यते॒दाशु॑रि॒र्जनो॒यत्रा॒सोम॑स्यतृ॒म्पसि॑ |

इ॒दंते॒ऽ‌अन्नं॒युज्यं॒समु॑क्षितं॒तस्येहि॒प्रद्र॑वा॒पिब॑ || {8.4.12}, {8.1.4.12}, {5.7.32.2}
113 र॒थे॒ष्ठाया᳚ध्वर्यवः॒सोम॒मिन्द्रा᳚यसोतन |

अधि॑ब्र॒ध्नस्याद्र॑यो॒विच॑क्षतेसु॒न्वन्तो᳚दा॒श्व॑ध्वरम् || {8.4.13}, {8.1.4.13}, {5.7.32.3}
114 उप॑ब्र॒ध्नंवा॒वाता॒वृष॑णा॒हरी॒ऽ‌इन्द्र॑म॒पसु॑वक्षतः |

अ॒र्वाञ्चं᳚त्वा॒सप्त॑योऽध्वर॒श्रियो॒वह᳚न्तु॒सव॒नेदुप॑ || {8.4.14}, {8.1.4.14}, {5.7.32.4}
115 प्रपू॒षणं᳚वृणीमहे॒युज्या᳚यपुरू॒वसु᳚म् |

श॑क्रशिक्षपुरुहूतनोधि॒यातुजे᳚रा॒येवि॑मोचन || {8.4.15}, {8.1.4.15}, {5.7.32.5}
116 संनः॑शिशीहिभु॒रिजो᳚रिवक्षु॒रंरास्व॑रा॒योवि॑मोचन |

त्वेतन्नः॑सु॒वेद॑मु॒स्रियं॒वसु॒यंत्वंहि॒नोषि॒मर्त्य᳚म् || {8.4.16}, {8.1.4.16}, {5.7.33.1}
117 वेमि॑त्वापूषन्नृ॒ञ्जसे॒वेमि॒स्तोत॑वऽ‌आघृणे |

तस्य॑वे॒म्यर॑णं॒हितद्‌व॑सोस्तु॒षेप॒ज्राय॒साम्ने᳚ || {8.4.17}, {8.1.4.17}, {5.7.33.2}
118 परा॒गावो॒यव॑सं॒कच्चि॑दाघृणे॒नित्यं॒रेक्णो᳚ऽ‌अमर्त्य |

अ॒स्माकं᳚पूषन्नवि॒ताशि॒वोभ॑व॒मंहि॑ष्ठो॒वाज॑सातये || {8.4.18}, {8.1.4.18}, {5.7.33.3}
119 स्थू॒रंराधः॑श॒ताश्वं᳚कुरु॒ङ्गस्य॒दिवि॑ष्टिषु |

राज्ञ॑स्त्वे॒षस्य॑सु॒भग॑स्यरा॒तिषु॑तु॒र्वशे᳚ष्वमन्महि || {8.4.19}, {8.1.4.19}, {5.7.33.4}
120 धी॒भिःसा॒तानि॑का॒ण्वस्य॑वा॒जिनः॑प्रि॒यमे᳚धैर॒भिद्यु॑भिः |

ष॒ष्टिंस॒हस्रानु॒निर्म॑जामजे॒निर्यू॒थानि॒गवा॒मृषिः॑ || {8.4.20}, {8.1.4.20}, {5.7.33.5}
121 वृ॒क्षाश्चि᳚न्मेऽ‌अभिपि॒त्वेऽ‌अ॑रारणुः |

गांभ॑जन्तमे॒हनाश्वं᳚भजन्तमे॒हना᳚ || {8.4.21}, {8.1.4.21}, {5.7.33.6}
[5] (१-३९) एकोनचत्वारिंशदृचस्य सूक्तस्य काण्वो ब्रह्मातिथि षिः (१-३६, ३७) प्रथमादिषत्रिशदृचां सप्तत्रिंश्याः पूर्वाधर्सय चाश्विनौ, (३७, ३८-३९) सप्तत्रिंश्या उत्तरार्धस्याष्टात्रिंश्येकोनचत्वारिंश्योश्च चैद्यस्य कशोर्दानस्तुतिदेवताः | (१-३६) प्रथमादिषत्रिशदृचां गायत्री, (३७-३८) सप्तत्रिंश्यष्टात्रिंश्योबृहं ती, (३९) एकोनचत्वारिंश्याश्चानष्टप छन्दांसि ||
122 दू॒रादि॒हेव॒यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् |

विभा॒नुंवि॒श्वधा᳚तनत् || {8.5.1}, {8.1.5.1}, {5.8.1.1}
123 नृ॒वद्द॑स्रामनो॒युजा॒रथे᳚नपृथु॒पाज॑सा |

सचे᳚थेऽ‌अश्विनो॒षस᳚म् || {8.5.2}, {8.1.5.2}, {5.8.1.2}
124 यु॒वाभ्यां᳚वाजिनीवसू॒प्रति॒स्तोमा᳚ऽ‌अदृक्षत |

वाचं᳚दू॒तोयथो᳚हिषे || {8.5.3}, {8.1.5.3}, {5.8.1.3}
125 पु॒रु॒प्रि॒याण॑ऽ‌ऊ॒तये᳚पुरुम॒न्द्रापु॑रू॒वसू᳚ |

स्तु॒षेकण्वा᳚सोऽ‌अ॒श्विना᳚ || {8.5.4}, {8.1.5.4}, {5.8.1.4}
126 मंहि॑ष्ठावाज॒सात॑मे॒षय᳚न्ताशु॒भस्पती᳚ |

गन्ता᳚रादा॒शुषो᳚गृ॒हम् || {8.5.5}, {8.1.5.5}, {5.8.1.5}
127 तासु॑दे॒वाय॑दा॒शुषे᳚सुमे॒धामवि॑तारिणीम् |

घृ॒तैर्गव्यू᳚तिमुक्षतम् || {8.5.6}, {8.1.5.6}, {5.8.2.1}
128 नः॒स्तोम॒मुप॑द्र॒वत्तूयं᳚श्ये॒नेभि॑रा॒शुभिः॑ |

या॒तमश्वे᳚भिरश्विना || {8.5.7}, {8.1.5.7}, {5.8.2.2}
129 येभि॑स्ति॒स्रःप॑रा॒वतो᳚दि॒वोविश्वा᳚निरोच॒ना |

त्रीँर॒क्तून्‌प॑रि॒दीय॑थः || {8.5.8}, {8.1.5.8}, {5.8.2.3}
130 उ॒तनो॒गोम॑ती॒रिष॑ऽ‌उ॒तसा॒तीर॑हर्विदा |

विप॒थःसा॒तये᳚सितम् || {8.5.9}, {8.1.5.9}, {5.8.2.4}
131 नो॒गोम᳚न्तमश्विनासु॒वीरं᳚सु॒रथं᳚र॒यिम् |

वो॒ळ्हमश्वा᳚वती॒रिषः॑ || {8.5.10}, {8.1.5.10}, {5.8.2.5}
132 वा॒वृ॒धा॒नाशु॑भस्पतीदस्रा॒हिर᳚ण्यवर्तनी |

पिब॑तंसो॒म्यंमधु॑ || {8.5.11}, {8.1.5.11}, {5.8.3.1}
133 अ॒स्मभ्यं᳚वाजिनीवसूम॒घव॑द्भ्यश्चस॒प्रथः॑ |

छ॒र्दिर्य᳚न्त॒मदा᳚भ्यम् || {8.5.12}, {8.1.5.12}, {5.8.3.2}
134 निषुब्रह्म॒जना᳚नां॒यावि॑ष्टं॒तूय॒माग॑तम् |

मोष्व१॑(अ॒)'न्याँऽ‌उपा᳚रतम् || {8.5.13}, {8.1.5.13}, {5.8.3.3}
135 अ॒स्यपि॑बतमश्विनायु॒वंमद॑स्य॒चारु॑णः |

मध्वो᳚रा॒तस्य॑धिष्ण्या || {8.5.14}, {8.1.5.14}, {5.8.3.4}
136 अ॒स्मेऽ‌व॑हतंर॒यिंश॒तव᳚न्तंसह॒स्रिण᳚म् |

पु॒रु॒क्षुंवि॒श्वधा᳚यसम् || {8.5.15}, {8.1.5.15}, {5.8.3.5}
137 पु॒रु॒त्राचि॒द्धिवां᳚नरावि॒ह्वय᳚न्तेमनी॒षिणः॑ |

वा॒घद्भि॑रश्वि॒नाग॑तम् || {8.5.16}, {8.1.5.16}, {5.8.4.1}
138 जना᳚सोवृ॒क्तब॑र्हिषोह॒विष्म᳚न्तोऽ‌अरं॒कृतः॑ |

यु॒वांह॑वन्तेऽ‌अश्विना || {8.5.17}, {8.1.5.17}, {5.8.4.2}
139 अ॒स्माक॑म॒द्यवा᳚म॒यंस्तोमो॒वाहि॑ष्ठो॒ऽ‌अन्त॑मः |

यु॒वाभ्यां᳚भूत्वश्विना || {8.5.18}, {8.1.5.18}, {5.8.4.3}
140 योह॑वां॒मधु॑नो॒दृति॒राहि॑तोरथ॒चर्ष॑णे |

ततः॑पिबतमश्विना || {8.5.19}, {8.1.5.19}, {5.8.4.4}
141 तेन॑नोवाजिनीवसू॒पश्वे᳚तो॒काय॒शंगवे᳚ |

वह॑तं॒पीव॑री॒रिषः॑ || {8.5.20}, {8.1.5.20}, {5.8.4.5}
142 उ॒तनो᳚दि॒व्याऽ‌इष॑ऽ‌उ॒तसिन्धूँ᳚रहर्विदा |

अप॒द्वारे᳚ववर्षथः || {8.5.21}, {8.1.5.21}, {5.8.5.1}
143 क॒दावां᳚तौ॒ग्र्योवि॑धत्समु॒द्रेज॑हि॒तोन॑रा |

यद्‌वां॒रथो॒विभि॒ष्पता᳚त् || {8.5.22}, {8.1.5.22}, {5.8.5.2}
144 यु॒वंकण्वा᳚यनासत्या॒ऋपि॑रिप्तायह॒र्म्ये |

शश्व॑दू॒तीर्द॑शस्यथः || {8.5.23}, {8.1.5.23}, {5.8.5.3}
145 ताभि॒राया᳚तमू॒तिभि॒र्नव्य॑सीभिःसुश॒स्तिभिः॑ |

यद्‌वां᳚वृषण्वसूहु॒वे || {8.5.24}, {8.1.5.24}, {5.8.5.4}
146 यथा᳚चि॒त्कण्व॒माव॑तंप्रि॒यमे᳚धमुपस्तु॒तम् |

अत्रिं᳚शि॒ञ्जार॑मश्विना || {8.5.25}, {8.1.5.25}, {5.8.5.5}
147 यथो॒तकृत्व्ये॒धनें॒ऽशुंगोष्व॒गस्त्य᳚म् |

यथा॒वाजे᳚षु॒सोभ॑रिम् || {8.5.26}, {8.1.5.26}, {5.8.6.1}
148 ए॒ताव॑द्वांवृषण्वसू॒ऽ‌अतो᳚वा॒भूयो᳚ऽ‌अश्विना |

गृ॒णन्तः॑सु॒म्नमी᳚महे || {8.5.27}, {8.1.5.27}, {5.8.6.2}
149 रथं॒हिर᳚ण्यवन्धुरं॒हिर᳚ण्याभीशुमश्विना |

हिस्थाथो᳚दिवि॒स्पृश᳚म् || {8.5.28}, {8.1.5.28}, {5.8.6.3}
150 हि॒र॒ण्ययी᳚वां॒रभि॑री॒षाऽ‌अक्षो᳚हिर॒ण्ययः॑ |

उ॒भाच॒क्राहि॑र॒ण्यया᳚ || {8.5.29}, {8.1.5.29}, {5.8.6.4}
151 तेन॑नोवाजिनीवसूपरा॒वत॑श्चि॒दाग॑तम् |

उपे॒मांसु॑ष्टु॒तिंमम॑ || {8.5.30}, {8.1.5.30}, {5.8.6.5}
152 व॑हेथेपरा॒कात्‌पू॒र्वीर॒श्नन्ता᳚वश्विना |

इषो॒दासी᳚रमर्त्या || {8.5.31}, {8.1.5.31}, {5.8.7.1}
153 नो᳚द्यु॒म्नैराश्रवो᳚भि॒रारा॒याया᳚तमश्विना |

पुरु॑श्चन्द्रा॒नास॑त्या || {8.5.32}, {8.1.5.32}, {5.8.7.2}
154 एहवां᳚प्रुषि॒तप्स॑वो॒वयो᳚वहन्तुप॒र्णिनः॑ |

अच्छा᳚स्वध्व॒रंजन᳚म् || {8.5.33}, {8.1.5.33}, {5.8.7.3}
155 रथं᳚वा॒मनु॑गायसं॒यऽ‌इ॒षावर्त॑तेस॒ह |

च॒क्रम॒भिबा᳚धते || {8.5.34}, {8.1.5.34}, {5.8.7.4}
156 हि॒र॒ण्यये᳚न॒रथे᳚नद्र॒वत्‌पा᳚णिभि॒रश्वैः᳚ |

धीज॑वना॒नास॑त्या || {8.5.35}, {8.1.5.35}, {5.8.7.5}
157 यु॒वंमृ॒गंजा᳚गृ॒वांसं॒स्वद॑थोवावृषण्वसू |

तानः॑पृङ्क्तमि॒षार॒यिम् || {8.5.36}, {8.1.5.36}, {5.8.8.1}
158 तामे᳚ऽ‌अश्विनासनी॒नांवि॒द्यातं॒नवा᳚नाम् |

यथा᳚चिच्चै॒द्यःक॒शुःश॒तमुष्ट्रा᳚नां॒दद॑त्स॒हस्रा॒दश॒गोना᳚म् || {8.5.37}, {8.1.5.37}, {5.8.8.2}
159 योमे॒हिर᳚ण्यसंदृशो॒दश॒राज्ञो॒ऽ‌अमं᳚हत |

अ॒ध॒स्प॒दाऽ‌इच्चै॒द्यस्य॑कृ॒ष्टय॑श्चर्म॒म्नाऽ‌अ॒भितो॒जनाः᳚ || {8.5.38}, {8.1.5.38}, {5.8.8.3}
160 माकि॑रे॒नाप॒थागा॒द्येने॒मेयन्ति॑चे॒दयः॑ |

अ॒न्योनेत्सू॒रिरोह॑तेभूरि॒दाव॑त्तरो॒जनः॑ || {8.5.39}, {8.1.5.39}, {5.8.8.4}
[6] (१-४८) अष्टचत्वारिंशदृचस्य सूक्तस्य काण्वो वत्स ऋषिः | (१-४५) प्रथमादिपञ्चचत्वारिंशदृचामिन्द्रः, (४६-४८) षट्चत्वारिंश्यादितृचस्य च पारशव्यस्य तिरिन्दिरस्य दानस्तुतिदेवते | गायत्री छन्दः ||
161 म॒हाँऽ‌इन्द्रो॒यऽ‌ओज॑साप॒र्जन्यो᳚वृष्टि॒माँऽ‌इ॑व |

स्तोमै᳚र्व॒त्सस्य॑वावृधे || {8.6.1}, {8.2.1.1}, {5.8.9.1}
162 प्र॒जामृ॒तस्य॒पिप्र॑तः॒प्रयद्भर᳚न्त॒वह्न॑यः |

विप्रा᳚ऋ॒तस्य॒वाह॑सा || {8.6.2}, {8.2.1.2}, {5.8.9.2}
163 कण्वा॒ऽ‌इन्द्रं॒यदक्र॑त॒स्तोमै᳚र्य॒ज्ञस्य॒साध॑नम् |

जा॒मिब्रु॑वत॒ऽ‌आयु॑धम् || {8.6.3}, {8.2.1.3}, {5.8.9.3}
164 सम॑स्यम॒न्यवे॒विशो॒विश्वा᳚नमन्तकृ॒ष्टयः॑ |

स॒मु॒द्राये᳚व॒सिन्ध॑वः || {8.6.4}, {8.2.1.4}, {5.8.9.4}
165 ओज॒स्तद॑स्यतित्विषऽ‌उ॒भेयत्स॒मव॑र्तयत् |

इन्द्र॒श्चर्मे᳚व॒रोद॑सी || {8.6.5}, {8.2.1.5}, {5.8.9.5}
166 विचि॑द्वृ॒त्रस्य॒दोध॑तो॒वज्रे᳚णश॒तप᳚र्वणा |

शिरो᳚बिभेदवृ॒ष्णिना᳚ || {8.6.6}, {8.2.1.6}, {5.8.10.1}
167 इ॒माऽ‌अ॒भिप्रणो᳚नुमोवि॒पामग्रे᳚षुधी॒तयः॑ |

अ॒ग्नेःशो॒चिर्नदि॒द्युतः॑ || {8.6.7}, {8.2.1.7}, {5.8.10.2}
168 गुहा᳚स॒तीरुप॒त्मना॒प्रयच्छोच᳚न्तधी॒तयः॑ |

कण्वा᳚ऋ॒तस्य॒धार॑या || {8.6.8}, {8.2.1.8}, {5.8.10.3}
169 प्रतमि᳚न्द्रनशीमहिर॒यिंगोम᳚न्तम॒श्विन᳚म् |

प्रब्रह्म॑पू॒र्वचि॑त्तये || {8.6.9}, {8.2.1.9}, {5.8.10.4}
170 अ॒हमिद्धिपि॒तुष्परि॑मे॒धामृ॒तस्य॑ज॒ग्रभ॑ |

अ॒हंसूर्य॑ऽ‌इवाजनि || {8.6.10}, {8.2.1.10}, {5.8.10.5}
171 अ॒हंप्र॒त्नेन॒मन्म॑ना॒गिरः॑शुम्भामिकण्व॒वत् |

येनेन्द्रः॒शुष्म॒मिद्द॒धे || {8.6.11}, {8.2.1.11}, {5.8.11.1}
172 येत्वामि᳚न्द्र॒तु॑ष्टु॒वुर्‌ऋष॑यो॒येच॑तुष्टु॒वुः |

ममेद्व॑र्धस्व॒सुष्टु॑तः || {8.6.12}, {8.2.1.12}, {5.8.11.2}
173 यद॑स्यम॒न्युरध्व॑नी॒द्विवृ॒त्रंप᳚र्व॒शोरु॒जन् |

अ॒पःस॑मु॒द्रमैर॑यत् || {8.6.13}, {8.2.1.13}, {5.8.11.3}
174 निशुष्ण॑ऽ‌इन्द्रधर्ण॒सिंवज्रं᳚जघन्थ॒दस्य॑वि |

वृषा॒ह्यु॑ग्रशृण्वि॒षे || {8.6.14}, {8.2.1.14}, {5.8.11.4}
175 द्याव॒ऽ‌इन्द्र॒मोज॑सा॒नान्तरि॑क्षाणिव॒ज्रिण᳚म् |

वि᳚व्यचन्त॒भूम॑यः || {8.6.15}, {8.2.1.15}, {5.8.11.5}
176 यस्त॑ऽ‌इन्द्रम॒हीर॒पःस्त॑भू॒यमा᳚न॒ऽ‌आश॑यत् |

नितंपद्या᳚सुशिश्नथः || {8.6.16}, {8.2.1.16}, {5.8.12.1}
177 यऽ‌इ॒मेरोद॑सीम॒हीस॑मी॒चीस॒मज॑ग्रभीत् |

तमो᳚भिरिन्द्र॒तंगु॑हः || {8.6.17}, {8.2.1.17}, {5.8.12.2}
178 यऽ‌इ᳚न्द्र॒यत॑यस्त्वा॒भृग॑वो॒येच॑तुष्टु॒वुः |

ममेदु॑ग्रश्रुधी॒हव᳚म् || {8.6.18}, {8.2.1.18}, {5.8.12.3}
179 इ॒मास्त॑ऽ‌इन्द्र॒पृश्न॑योघृ॒तंदु॑हतऽ‌आ॒शिर᳚म् |

ए॒नामृ॒तस्य॑पि॒प्युषीः᳚ || {8.6.19}, {8.2.1.19}, {5.8.12.4}
180 याऽ‌इ᳚न्द्रप्र॒स्व॑स्त्वा॒सागर्भ॒मच॑क्रिरन् |

परि॒धर्मे᳚व॒सूर्य᳚म् || {8.6.20}, {8.2.1.20}, {5.8.12.5}
181 त्वामिच्छ॑वसस्पते॒कण्वा᳚ऽ‌उ॒क्थेन॑वावृधुः |

त्वांसु॒तास॒ऽ‌इन्द॑वः || {8.6.21}, {8.2.1.21}, {5.8.13.1}
182 तवेदि᳚न्द्र॒प्रणी᳚तिषू॒तप्रश॑स्तिरद्रिवः |

य॒ज्ञोवि॑तन्त॒साय्यः॑ || {8.6.22}, {8.2.1.22}, {5.8.13.2}
183 न॑ऽ‌इन्द्रम॒हीमिषं॒पुरं॒द॑र्षि॒गोम॑तीम् |

उ॒तप्र॒जांसु॒वीर्य᳚म् || {8.6.23}, {8.2.1.23}, {5.8.13.3}
184 उ॒तत्यदा॒श्वश्व्यं॒यदि᳚न्द्र॒नाहु॑षी॒ष्वा |

अग्रे᳚वि॒क्षुप्र॒दीद॑यत् || {8.6.24}, {8.2.1.24}, {5.8.13.4}
185 अ॒भिव्र॒जंत॑त्निषे॒सूर॑ऽ‌उपा॒कच॑क्षसम् |

यदि᳚न्द्रमृ॒ळया᳚सिनः || {8.6.25}, {8.2.1.25}, {5.8.13.5}
186 यद॒ङ्गत॑विषी॒यस॒ऽ‌इन्द्र॑प्र॒राज॑सिक्षि॒तीः |

म॒हाँऽ‌अ॑पा॒रऽ‌ओज॑सा || {8.6.26}, {8.2.1.26}, {5.8.14.1}
187 तंत्वा᳚ह॒विष्म॑ती॒र्विश॒ऽ‌उप॑ब्रुवतऽ‌ऊ॒तये᳚ |

उ॒रु॒ज्रय॑स॒मिन्दु॑भिः || {8.6.27}, {8.2.1.27}, {5.8.14.2}
188 उ॒प॒ह्व॒रेगि॑री॒णांसं᳚ग॒थेच॑न॒दीना᳚म् |

धि॒याविप्रो᳚ऽ‌अजायत || {8.6.28}, {8.2.1.28}, {5.8.14.3}
189 अतः॑समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँऽ‌अव॑पश्यति |

यतो᳚विपा॒नऽ‌एज॑ति || {8.6.29}, {8.2.1.29}, {5.8.14.4}
190 आदित्‌प्र॒त्नस्य॒रेत॑सो॒ज्योति॑ष्पश्यन्तिवास॒रम् |

प॒रोयदि॒ध्यते᳚दि॒वा || {8.6.30}, {8.2.1.30}, {5.8.14.5}
191 कण्वा᳚सऽ‌इन्द्रतेम॒तिंविश्वे᳚वर्धन्ति॒पौंस्य᳚म् |

उ॒तोश॑विष्ठ॒वृष्ण्य᳚म् || {8.6.31}, {8.2.1.31}, {5.8.15.1}
192 इ॒मांम॑ऽ‌इन्द्रसुष्टु॒तिंजु॒षस्व॒प्रसुमाम॑व |

उ॒तप्रव॑र्धयाम॒तिम् || {8.6.32}, {8.2.1.32}, {5.8.15.2}
193 उ॒तब्र᳚ह्म॒ण्याव॒यंतुभ्यं᳚प्रवृद्धवज्रिवः |

विप्रा᳚ऽ‌अतक्ष्मजी॒वसे᳚ || {8.6.33}, {8.2.1.33}, {5.8.15.3}
194 अ॒भिकण्वा᳚ऽ‌अनूष॒तापो॒प्र॒वता᳚य॒तीः |

इन्द्रं॒वन᳚न्वतीम॒तिः || {8.6.34}, {8.2.1.34}, {5.8.15.4}
195 इन्द्र॑मु॒क्थानि॑वावृधुःसमु॒द्रमि॑व॒सिन्ध॑वः |

अनु॑त्तमन्युम॒जर᳚म् || {8.6.35}, {8.2.1.35}, {5.8.15.5}
196 नो᳚याहिपरा॒वतो॒हरि॑भ्यांहर्य॒ताभ्या᳚म् |

इ॒ममि᳚न्द्रसु॒तंपि॑ब || {8.6.36}, {8.2.1.36}, {5.8.16.1}
197 त्वामिद्वृ॑त्रहन्तम॒जना᳚सोवृ॒क्तब॑र्हिषः |

हव᳚न्ते॒वाज॑सातये || {8.6.37}, {8.2.1.37}, {5.8.16.2}
198 अनु॑त्वा॒रोद॑सीऽ‌उ॒भेच॒क्रंव॒र्त्येत॑शम् |

अनु॑सुवा॒नास॒ऽ‌इन्द॑वः || {8.6.38}, {8.2.1.38}, {5.8.16.3}
199 मन्द॑स्वा॒सुस्व᳚र्णरऽ‌उ॒तेन्द्र॑शर्य॒णाव॑ति |

मत्स्वा॒विव॑स्वतोम॒ती || {8.6.39}, {8.2.1.39}, {5.8.16.4}
200 वा॒वृ॒धा॒नऽ‌उप॒द्यवि॒वृषा᳚व॒ज्र्य॑रोरवीत् |

वृ॒त्र॒हासो᳚म॒पात॑मः || {8.6.40}, {8.2.1.40}, {5.8.16.5}
201 ऋषि॒र्हिपू᳚र्व॒जाऽ‌अस्येक॒ऽ‌ईशा᳚न॒ऽ‌ओज॑सा |

इन्द्र॑चोष्कू॒यसे॒वसु॑ || {8.6.41}, {8.2.1.41}, {5.8.17.1}
202 अ॒स्माकं᳚त्वासु॒ताँऽ‌उप॑वी॒तपृ॑ष्ठाऽ‌अ॒भिप्रयः॑ |

श॒तंव॑हन्तु॒हर॑यः || {8.6.42}, {8.2.1.42}, {5.8.17.2}
203 इ॒मांसुपू॒र्व्यांधियं॒मधो᳚र्घृ॒तस्य॑पि॒प्युषी᳚म् |

कण्वा᳚ऽ‌उ॒क्थेन॑वावृधुः || {8.6.43}, {8.2.1.43}, {5.8.17.3}
204 इन्द्र॒मिद्विम॑हीनां॒मेधे᳚वृणीत॒मर्त्यः॑ |

इन्द्रं᳚सनि॒ष्युरू॒तये᳚ || {8.6.44}, {8.2.1.44}, {5.8.17.4}
205 अ॒र्वाञ्चं᳚त्वापुरुष्टुतप्रि॒यमे᳚धस्तुता॒हरी᳚ |

सो॒म॒पेया᳚यवक्षतः || {8.6.45}, {8.2.1.45}, {5.8.17.5}
206 श॒तम॒हंति॒रिन्दि॑रेस॒हस्रं॒पर्शा॒वाद॑दे |

राधां᳚सि॒याद्वा᳚नाम् || {8.6.46}, {8.2.1.46}, {5.8.17.6}
207 त्रीणि॑श॒तान्यर्व॑तांस॒हस्रा॒दश॒गोना᳚म् |

द॒दुष्प॒ज्राय॒साम्ने᳚ || {8.6.47}, {8.2.1.47}, {5.8.17.7}
208 उदा᳚नट्ककु॒होदिव॒मुष्ट्रा᳚ञ्चतु॒र्युजो॒दद॑त् |

श्रव॑सा॒याद्वं॒जन᳚म् || {8.6.48}, {8.2.1.48}, {5.8.17.8}
[7] (१-३६) षट्विशदृचस्य सूक्तस्य काण्वः पुनर्वत्स ऋषिः | मरुतो देवताः | गायत्री छन्दः ||
209 प्रयद्‌व॑स्त्रि॒ष्टुभ॒मिषं॒मरु॑तो॒विप्रो॒ऽ‌अक्ष॑रत् |

विपर्व॑तेषुराजथ || {8.7.1}, {8.2.2.1}, {5.8.18.1}
210 यद॒ङ्गत॑विषीयवो॒यामं᳚शुभ्रा॒ऽ‌अचि॑ध्वम् |

निपर्व॑ताऽ‌अहासत || {8.7.2}, {8.2.2.2}, {5.8.18.2}
211 उदी᳚रयन्तवा॒युभि᳚र्वा॒श्रासः॒पृश्नि॑मातरः |

धु॒क्षन्त॑पि॒प्युषी॒मिष᳚म् || {8.7.3}, {8.2.2.3}, {5.8.18.3}
212 वप᳚न्तिम॒रुतो॒मिहं॒प्रवे᳚पयन्ति॒पर्व॑तान् |

यद्यामं॒यान्ति॑वा॒युभिः॑ || {8.7.4}, {8.2.2.4}, {5.8.18.4}
213 नियद्यामा᳚यवोगि॒रिर्निसिन्ध॑वो॒विध᳚र्मणे |

म॒हेशुष्मा᳚ययेमि॒रे || {8.7.5}, {8.2.2.5}, {5.8.18.5}
214 यु॒ष्माँऽ‌उ॒नक्त॑मू॒तये᳚यु॒ष्मान्दिवा᳚हवामहे |

यु॒ष्मान्‌प्र॑य॒त्य॑ध्व॒रे || {8.7.6}, {8.2.2.6}, {5.8.19.1}
215 उदु॒त्येऽ‌अ॑रु॒णप्स॑वश्चि॒त्रायामे᳚भिरीरते |

वा॒श्राऽ‌अधि॒ष्णुना᳚दि॒वः || {8.7.7}, {8.2.2.7}, {5.8.19.2}
216 सृ॒जन्ति॑र॒श्मिमोज॑सा॒पन्थां॒सूर्या᳚य॒यात॑वे |

तेभा॒नुभि॒र्वित॑स्थिरे || {8.7.8}, {8.2.2.8}, {5.8.19.3}
217 इ॒मांमे᳚मरुतो॒गिर॑मि॒मंस्तोम॑मृभुक्षणः |

इ॒मंमे᳚वनता॒हव᳚म् || {8.7.9}, {8.2.2.9}, {5.8.19.4}
218 त्रीणि॒सरां᳚सि॒पृश्न॑योदुदु॒ह्रेव॒ज्रिणे॒मधु॑ |

उत्सं॒कव᳚न्धमु॒द्रिण᳚म् || {8.7.10}, {8.2.2.10}, {5.8.19.5}
219 मरु॑तो॒यद्ध॑वोदि॒वःसु᳚म्ना॒यन्तो॒हवा᳚महे |

तून॒ऽ‌उप॑गन्तन || {8.7.11}, {8.2.2.11}, {5.8.20.1}
220 यू॒यंहिष्ठासु॑दानवो॒रुद्रा᳚ऋभुक्षणो॒दमे᳚ |

उ॒तप्रचे᳚तसो॒मदे᳚ || {8.7.12}, {8.2.2.12}, {5.8.20.2}
221 नो᳚र॒यिंम॑द॒च्युतं᳚पुरु॒क्षुंवि॒श्वधा᳚यसम् |

इय॑र्तामरुतोदि॒वः || {8.7.13}, {8.2.2.13}, {5.8.20.3}
222 अधी᳚व॒यद्गि॑री॒णांयामं᳚शुभ्रा॒ऽ‌अचि॑ध्वम् |

सु॒वा॒नैर्म᳚न्दध्व॒ऽ‌इन्दु॑भिः || {8.7.14}, {8.2.2.14}, {5.8.20.4}
223 ए॒ताव॑तश्चिदेषांसु॒म्नंभि॑क्षेत॒मर्त्यः॑ |

अदा᳚भ्यस्य॒मन्म॑भिः || {8.7.15}, {8.2.2.15}, {5.8.20.5}
224 येद्र॒प्साऽ‌इ॑व॒रोद॑सी॒धम॒न्त्यनु॑वृ॒ष्टिभिः॑ |

उत्सं᳚दु॒हन्तो॒ऽ‌अक्षि॑तम् || {8.7.16}, {8.2.2.16}, {5.8.21.1}
225 उदु॑स्वा॒नेभि॑रीरत॒ऽ‌उद्रथै॒रुदु॑वा॒युभिः॑ |

उत्‌स्तोमैः॒पृश्नि॑मातरः || {8.7.17}, {8.2.2.17}, {5.8.21.2}
226 येना॒वतु॒र्वशं॒यदुं॒येन॒कण्वं᳚धन॒स्पृत᳚म् |

रा॒येसुतस्य॑धीमहि || {8.7.18}, {8.2.2.18}, {5.8.21.3}
227 इ॒माऽ‌उ॑वःसुदानवोघृ॒तंपि॒प्युषी॒रिषः॑ |

वर्धा᳚न्का॒ण्वस्य॒मन्म॑भिः || {8.7.19}, {8.2.2.19}, {5.8.21.4}
228 क्व॑नू॒नंसु॑दानवो॒मद॑थावृक्तबर्हिषः |

ब्र॒ह्माकोवः॑सपर्यति || {8.7.20}, {8.2.2.20}, {5.8.21.5}
229 न॒हिष्म॒यद्ध॑वःपु॒रास्तोमे᳚भिर्वृक्तबर्हिषः |

शर्धाँ᳚ऽ‌ऋ॒तस्य॒जिन्व॑थ || {8.7.21}, {8.2.2.21}, {5.8.22.1}
230 समु॒त्येम॑ह॒तीर॒पःसंक्षो॒णीसमु॒सूर्य᳚म् |

संवज्रं᳚पर्व॒शोद॑धुः || {8.7.22}, {8.2.2.22}, {5.8.22.2}
231 विवृ॒त्रंप᳚र्व॒शोय॑यु॒र्विपर्व॑ताँऽ‌अरा॒जिनः॑ |

च॒क्रा॒णावृष्णि॒पौंस्य᳚म् || {8.7.23}, {8.2.2.23}, {5.8.22.3}
232 अनु॑त्रि॒तस्य॒युध्य॑तः॒शुष्म॑मावन्नु॒तक्रतु᳚म् |

अन्‌विन्द्रं᳚वृत्र॒तूर्ये᳚ || {8.7.24}, {8.2.2.24}, {5.8.22.4}
233 वि॒द्युद्ध॑स्ताऽ‌अ॒भिद्य॑वः॒शिप्राः᳚शी॒र्षन्हि॑र॒ण्ययीः᳚ |

शु॒भ्राव्य᳚ञ्जतश्रि॒ये || {8.7.25}, {8.2.2.25}, {5.8.22.5}
234 उ॒शना॒यत्‌प॑रा॒वत॑ऽ‌उ॒क्ष्णोरन्ध्र॒मया᳚तन |

द्यौर्नच॑क्रदद्भि॒या || {8.7.26}, {8.2.2.26}, {5.8.23.1}
235 नो᳚म॒खस्य॑दा॒वनेऽश्वै॒र्हिर᳚ण्यपाणिभिः |

देवा᳚स॒ऽ‌उप॑गन्तन || {8.7.27}, {8.2.2.27}, {5.8.23.2}
236 यदे᳚षां॒पृष॑ती॒रथे॒प्रष्टि॒र्वह॑ति॒रोहि॑तः |

यान्ति॑शु॒भ्रारि॒णन्न॒पः || {8.7.28}, {8.2.2.28}, {5.8.23.3}
237 सु॒षोमे᳚शर्य॒णाव॑त्यार्जी॒केप॒स्त्या᳚वति |

य॒युर्निच॑क्रया॒नरः॑ || {8.7.29}, {8.2.2.29}, {5.8.23.4}
238 क॒दाग॑च्छाथमरुतऽ‌इ॒त्थाविप्रं॒हव॑मानम् |

मा॒र्डी॒केभि॒र्नाध॑मानम् || {8.7.30}, {8.2.2.30}, {5.8.23.5}
239 कद्ध॑नू॒नंक॑धप्रियो॒यदिन्द्र॒मज॑हातन |

कोवः॑सखि॒त्वऽ‌ओ᳚हते || {8.7.31}, {8.2.2.31}, {5.8.24.1}
240 स॒होषुणो॒वज्र॑हस्तैः॒कण्वा᳚सोऽ‌अ॒ग्निंम॒रुद्भिः॑ |

स्तु॒षेहिर᳚ण्यवाशीभिः || {8.7.32}, {8.2.2.32}, {5.8.24.2}
241 षुवृष्णः॒प्रय॑ज्यू॒नानव्य॑सेसुवि॒ताय॑ |

व॒वृ॒त्यांचि॒त्रवा᳚जान् || {8.7.33}, {8.2.2.33}, {5.8.24.3}
242 गि॒रय॑श्चि॒न्निजि॑हते॒पर्शा᳚नासो॒मन्य॑मानाः |

पर्व॑ताश्चि॒न्निये᳚मिरे || {8.7.34}, {8.2.2.34}, {5.8.24.4}
243 आक्ष्ण॒यावा᳚नोवहन्त्य॒न्तरि॑क्षेण॒पत॑तः |

धाता᳚रःस्तुव॒तेवयः॑ || {8.7.35}, {8.2.2.35}, {5.8.24.5}
244 अ॒ग्निर्हिजानि॑पू॒र्व्यश्छन्दो॒सूरो᳚ऽ‌अ॒र्चिषा᳚ |

तेभा॒नुभि॒र्वित॑स्थिरे || {8.7.36}, {8.2.2.36}, {5.8.24.6}
[8] (१-२३) त्रयोविंशत्यृचस्य सूक्तस्य काण्वः सध्वंस ऋषिः | अश्विनौ देवते | अनुष्टुप् छन्दः ||
245 नो॒विश्वा᳚भिरू॒तिभि॒रश्वि॑ना॒गच्छ॑तंयु॒वम् |

दस्रा॒हिर᳚ण्यवर्तनी॒पिब॑तंसो॒म्यंमधु॑ || {8.8.1}, {8.2.3.1}, {5.8.25.1}
246 नू॒नंया᳚तमश्विना॒रथे᳚न॒सूर्य॑त्वचा |

भुजी॒हिर᳚ण्यपेशसा॒कवी॒गम्भी᳚रचेतसा || {8.8.2}, {8.2.3.2}, {5.8.25.2}
247 या᳚तं॒नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभिः॑ |

पिबा᳚थोऽ‌अश्विना॒मधु॒कण्वा᳚नां॒सव॑नेसु॒तम् || {8.8.3}, {8.2.3.3}, {5.8.25.3}
248 नो᳚यातंदि॒वस्पर्यान्तरि॑क्षादधप्रिया |

पु॒त्रःकण्व॑स्यवामि॒हसु॒षाव॑सो॒म्यंमधु॑ || {8.8.4}, {8.2.3.4}, {5.8.25.4}
249 नो᳚यात॒मुप॑श्रु॒त्यश्वि॑ना॒सोम॑पीतये |

स्वाहा॒स्तोम॑स्यवर्धना॒प्रक॑वीधी॒तिभि᳚र्नरा || {8.8.5}, {8.2.3.5}, {5.8.25.5}
250 यच्चि॒द्धिवां᳚पु॒रऋष॑योजुहू॒रेऽव॑सेनरा |

या᳚तमश्वि॒नाग॑त॒मुपे॒मांसु॑ष्टु॒तिंमम॑ || {8.8.6}, {8.2.3.6}, {5.8.26.1}
251 दि॒वश्चि॑द्रोच॒नादध्यानो᳚गन्तंस्वर्विदा |

धी॒भिर्व॑त्सप्रचेतसा॒स्तोमे᳚भिर्हवनश्रुता || {8.8.7}, {8.2.3.7}, {5.8.26.2}
252 किम॒न्येपर्या᳚सते॒ऽस्मत्‌स्तोमे᳚भिर॒श्विना᳚ |

पु॒त्रःकण्व॑स्यवा॒मृषि॑र्गी॒र्भिर्व॒त्सोऽ‌अ॑वीवृधत् || {8.8.8}, {8.2.3.8}, {5.8.26.3}
253 वां॒विप्र॑ऽ‌इ॒हाव॒सेऽह्व॒त्‌स्तोमे᳚भिरश्विना |

अरि॑प्रा॒वृत्र॑हन्तमा॒तानो᳚भूतंमयो॒भुवा᳚ || {8.8.9}, {8.2.3.9}, {5.8.26.4}
254 यद्‌वां॒योष॑णा॒रथ॒मति॑ष्ठद्वाजिनीवसू |

विश्वा᳚न्यश्विनायु॒वंप्रधी॒तान्य॑गच्छतम् || {8.8.10}, {8.2.3.10}, {5.8.26.5}
255 अतः॑स॒हस्र॑निर्णिजा॒रथे॒नाया᳚तमश्विना |

व॒त्सोवां॒मधु॑म॒द्वचोऽशं᳚सीत्का॒व्यःक॒विः || {8.8.11}, {8.2.3.11}, {5.8.27.1}
256 पु॒रु॒म॒न्द्रापु॑रू॒वसू᳚मनो॒तरा᳚रयी॒णाम् |

स्तोमं᳚मेऽ‌अ॒श्विना᳚वि॒मम॒भिवह्नी᳚ऽ‌अनूषाताम् || {8.8.12}, {8.2.3.12}, {5.8.27.2}
257 नो॒विश्वा᳚न्यश्विनाध॒त्तंराधां॒स्यह्र॑या |

कृ॒तंन॑ऋ॒त्विया᳚वतो॒मानो᳚रीरधतंनि॒दे || {8.8.13}, {8.2.3.13}, {5.8.27.3}
258 यन्ना᳚सत्यापरा॒वति॒यद्‌वा॒स्थोऽ‌अध्यम्ब॑रे |

अतः॑स॒हस्र॑निर्णिजा॒रथे॒नाया᳚तमश्विना || {8.8.14}, {8.2.3.14}, {5.8.27.4}
259 योवां᳚नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सोऽ‌अवी᳚वृधत् |

तस्मै᳚स॒हस्र॑निर्णिज॒मिषं᳚धत्तंघृत॒श्चुत᳚म् || {8.8.15}, {8.2.3.15}, {5.8.27.5}
260 प्रास्मा॒ऽ‌ऊर्जं᳚घृत॒श्चुत॒मश्वि॑ना॒यच्छ॑तंयु॒वम् |

योवां᳚सु॒म्नाय॑तु॒ष्टव॑द्वसू॒याद्दा᳚नुनस्पती || {8.8.16}, {8.2.3.16}, {5.8.28.1}
261 नो᳚गन्तंरिशादसे॒मंस्तोमं᳚पुरुभुजा |

कृ॒तंनः॑सु॒श्रियो᳚नरे॒मादा᳚तम॒भिष्ट॑ये || {8.8.17}, {8.2.3.17}, {5.8.28.2}
262 वां॒विश्वा᳚भिरू॒तिभिः॑प्रि॒यमे᳚धाऽ‌अहूषत |

राज᳚न्तावध्व॒राणा॒मश्वि॑ना॒याम॑हूतिषु || {8.8.18}, {8.2.3.18}, {5.8.28.3}
263 नो᳚गन्तंमयो॒भुवाश्वि॑नाश॒म्भुवा᳚यु॒वम् |

योवां᳚विपन्यूधी॒तिभि॑र्गी॒र्भिर्व॒त्सोऽ‌अवी᳚वृधत् || {8.8.19}, {8.2.3.19}, {5.8.28.4}
264 याभिः॒कण्वं॒मेधा᳚तिथिं॒याभि॒र्वशं॒दश᳚व्रजम् |

याभि॒र्गोश᳚र्य॒माव॑तं॒ताभि᳚र्नोऽवतंनरा || {8.8.20}, {8.2.3.20}, {5.8.28.5}
265 याभि᳚र्नरात्र॒सद॑स्यु॒माव॑तं॒कृत्व्ये॒धने᳚ |

ताभिः॒ष्व१॑(अ॒)स्माँऽ‌अ॑श्विना॒प्राव॑तं॒वाज॑सातये || {8.8.21}, {8.2.3.21}, {5.8.29.1}
266 प्रवां॒स्तोमाः᳚सुवृ॒क्तयो॒गिरो᳚वर्धन्त्वश्विना |

पुरु॑त्रा॒वृत्र॑हन्तमा॒तानो᳚भूतंपुरु॒स्पृहा᳚ || {8.8.22}, {8.2.3.22}, {5.8.29.2}
267 त्रीणि॑प॒दान्य॒श्विनो᳚रा॒विःसान्ति॒गुहा᳚प॒रः |

क॒वीऋ॒तस्य॒पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ || {8.8.23}, {8.2.3.23}, {5.8.29.3}
[9] (१-२१) एकविंशत्यृचस्य सूक्तस्य काण्वः शशकर्ण ऋषिः | अश्विनौ देवते | (१, ४, ६, १४-१५) प्रथमाचतुर्थीषष्ठीचतुर्दशीपञ्चदशीनामृचां बृहती, (२-३, २०-२१) द्वितीयातृतीयाविंश्येकविंशीनां गायत्री, (५) पञ्चम्याः ककुप (७-९, १३, १६-१९) सप्तम्यादितृचस्य त्रयोदश्या षोडश्यादिचतसृणाञ्चानुष्टप्, (१०) दशम्यास्त्रिष्टुप्, (११) एकादश्या विराट्, (१२) द्वादश्याश्च जगती छन्दांसि ||
268 नू॒नम॑श्विनायु॒वंव॒त्सस्य॑गन्त॒मव॑से |

प्रास्मै᳚यच्छतमवृ॒कंपृ॒थुच्छ॒र्दिर्यु॑यु॒तंयाऽ‌अरा᳚तयः || {8.9.1}, {8.2.4.1}, {5.8.30.1}
269 यद॒न्तरि॑क्षे॒यद्दि॒वियत्‌पञ्च॒मानु॑षाँ॒ऽ‌अनु॑ |

नृ॒म्णंतद्ध॑त्तमश्विना || {8.9.2}, {8.2.4.2}, {5.8.30.2}
270 येवां॒दंसां᳚स्यश्विना॒विप्रा᳚सःपरिमामृ॒शुः |

ए॒वेत्का॒ण्वस्य॑बोधतम् || {8.9.3}, {8.2.4.3}, {5.8.30.3}
271 अ॒यंवां᳚घ॒र्मोऽ‌अ॑श्विना॒स्तोमे᳚न॒परि॑षिच्यते |

अ॒यंसोमो॒मधु॑मान्वाजिनीवसू॒येन॑वृ॒त्रंचिके᳚तथः || {8.9.4}, {8.2.4.4}, {5.8.30.4}
272 यद॒प्सुयद्‌वन॒स्पतौ॒यदोष॑धीषुपुरुदंससाकृ॒तम् |

तेन॑माविष्टमश्विना || {8.9.5}, {8.2.4.5}, {5.8.30.5}
273 यन्ना᳚सत्याभुर॒ण्यथो॒यद्‌वा᳚देवभिष॒ज्यथः॑ |

अ॒यंवां᳚व॒त्सोम॒तिभि॒र्नवि᳚न्धतेह॒विष्म᳚न्तं॒हिगच्छ॑थः || {8.9.6}, {8.2.4.6}, {5.8.31.1}
274 नू॒नम॒श्विनो॒र्‌ऋषिः॒स्तोमं᳚चिकेतवा॒मया᳚ |

सोमं॒मधु॑मत्तमंघ॒र्मंसि᳚ञ्चा॒दथ᳚र्वणि || {8.9.7}, {8.2.4.7}, {5.8.31.2}
275 नू॒नंर॒घुव॑र्तनिं॒रथं᳚तिष्ठाथोऽ‌अश्विना |

वां॒स्तोमा᳚ऽ‌इ॒मेमम॒नभो॒चु॑च्यवीरत || {8.9.8}, {8.2.4.8}, {5.8.31.3}
276 यद॒द्यवां᳚नासत्यो॒क्थैरा᳚चुच्युवी॒महि॑ |

यद्‌वा॒वाणी᳚भिरश्विने॒वेत्का॒ण्वस्य॑बोधतम् || {8.9.9}, {8.2.4.9}, {5.8.31.4}
277 यद्‌वां᳚क॒क्षीवाँ᳚ऽ‌उ॒तयद्‌व्य॑श्व॒ऋषि॒र्यद्‌वां᳚दी॒र्घत॑माजु॒हाव॑ |

पृथी॒यद्‌वां᳚वै॒न्यःसाद॑नेष्वे॒वेदतो᳚ऽ‌अश्विनाचेतयेथाम् || {8.9.10}, {8.2.4.10}, {5.8.31.5}
278 या॒तंछ॑र्दि॒ष्पाऽ‌उ॒तनः॑पर॒स्पाभू॒तंज॑ग॒त्‌पाऽ‌उ॒तन॑स्तनू॒पा |

व॒र्तिस्तो॒काय॒तन॑याययातम् || {8.9.11}, {8.2.4.11}, {5.8.32.1}
279 यदिन्द्रे᳚णस॒रथं᳚या॒थोऽ‌अ॑श्विना॒यद्‌वा᳚वा॒युना॒भव॑थः॒समो᳚कसा |

यदा᳚दि॒त्येभि॑र्‌ऋ॒भुभिः॑स॒जोष॑सा॒यद्‌वा॒विष्णो᳚र्वि॒क्रम॑णेषु॒तिष्ठ॑थः || {8.9.12}, {8.2.4.12}, {5.8.32.2}
280 यद॒द्याश्विना᳚व॒हंहु॒वेय॒वाज॑सातये |

यत्‌पृ॒त्सुतु॒र्वणे॒सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ || {8.9.13}, {8.2.4.13}, {5.8.32.3}
281 नू॒नंया᳚तमश्विने॒माह॒व्यानि॑वांहि॒ता |

इ॒मेसोमा᳚सो॒ऽ‌अधि॑तु॒र्वशे॒यदा᳚वि॒मेकण्वे᳚षुवा॒मथ॑ || {8.9.14}, {8.2.4.14}, {5.8.32.4}
282 यन्ना᳚सत्यापरा॒केऽ‌अ᳚र्वा॒केऽ‌अस्ति॑भेष॒जम् |

तेन॑नू॒नंवि॑म॒दाय॑प्रचेतसाछ॒र्दिर्व॒त्साय॑यच्छतम् || {8.9.15}, {8.2.4.15}, {5.8.32.5}
283 अभु॑त्स्यु॒प्रदे॒व्यासा॒कंवा॒चाहम॒श्विनोः᳚ |

व्या᳚वर्दे॒व्याम॒तिंविरा॒तिंमर्त्ये᳚भ्यः || {8.9.16}, {8.2.4.16}, {5.8.33.1}
284 प्रबो᳚धयोषोऽ‌अ॒श्विना॒प्रदे᳚विसूनृतेमहि |

प्रय॑ज्ञहोतरानु॒षक्प्रमदा᳚य॒श्रवो᳚बृ॒हत् || {8.9.17}, {8.2.4.17}, {5.8.33.2}
285 यदु॑षो॒यासि॑भा॒नुना॒संसूर्ये᳚णरोचसे |

हा॒यम॒श्विनो॒रथो᳚व॒र्तिर्या᳚तिनृ॒पाय्य᳚म् || {8.9.18}, {8.2.4.18}, {5.8.33.3}
286 यदापी᳚तासोऽ‌अं॒शवो॒गावो॒दु॒ह्रऽ‌ऊध॑भिः |

यद्‌वा॒वाणी॒रनू᳚षत॒प्रदे᳚व॒यन्तो᳚ऽ‌अ॒श्विना᳚ || {8.9.19}, {8.2.4.19}, {5.8.33.4}
287 प्रद्यु॒म्नाय॒प्रशव॑से॒प्रनृ॒षाह्या᳚य॒शर्म॑णे |

प्रदक्षा᳚यप्रचेतसा || {8.9.20}, {8.2.4.20}, {5.8.33.5}
288 यन्नू॒नंधी॒भिर॑श्विनापि॒तुर्योना᳚नि॒षीद॑थः |

यद्‌वा᳚सु॒म्नेभि॑रुक्थ्या || {8.9.21}, {8.2.4.21}, {5.8.33.6}
[10] (१-६) षळृर्चस्य सूक्तस्य घौरः प्रगाथ ऋषिः | अश्विनौ देवते | (१) प्रथमा बृहती, (२) द्वितीयाया मध्येज्योतिस्त्रिष्टुप्, (३) तृतीयाया अनुष्टुप्, (४) चतुर्थ्या प्रास्तारपतिः, (५-६) पञ्चमीषष्ठ्योश्च प्रगाथः (पञ्चम्या बृहती, षष्ठ्याः सतोबृहती) छन्दांसि ||
289 यत्‌स्थोदी॒र्घप्र॑सद्मनि॒यद्‌वा॒दोरो᳚च॒नेदि॒वः |

यद्‌वा᳚समु॒द्रेऽ‌अध्याकृ॑तेगृ॒हेऽत॒ऽ‌या᳚तमश्विना || {8.10.1}, {8.2.5.1}, {5.8.34.1}
290 यद्‌वा᳚य॒ज्ञंमन॑वेसम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑बोधतम् |

बृह॒स्पतिं॒विश्वा᳚न्दे॒वाँऽ‌अ॒हंहु॑व॒ऽ‌इन्द्रा॒विष्णू᳚ऽ‌अ॒श्विना᳚वाशु॒हेष॑सा || {8.10.2}, {8.2.5.2}, {5.8.34.2}
291 त्यान्व१॑(अ॒)श्विना᳚हुवेसु॒दंस॑सागृ॒भेकृ॒ता |

ययो॒रस्ति॒प्रणः॑स॒ख्यंदे॒वेष्वध्याप्य᳚म् || {8.10.3}, {8.2.5.3}, {5.8.34.3}
292 ययो॒रधि॒प्रय॒ज्ञाऽ‌अ॑सू॒रेसन्ति॑सू॒रयः॑ |

ताय॒ज्ञस्या᳚ध्व॒रस्य॒प्रचे᳚तसास्व॒धाभि॒र्यापिब॑तःसो॒म्यंमधु॑ || {8.10.4}, {8.2.5.4}, {5.8.34.4}
293 यद॒द्याश्वि॑ना॒वपा॒ग्यत्‌प्राक्स्थोवा᳚जिनीवसू |

यद्द्रु॒ह्यव्यन॑वितु॒र्वशे॒यदौ᳚हु॒वेवा॒मथ॒माग॑तम् || {8.10.5}, {8.2.5.5}, {5.8.34.5}
294 यद॒न्तरि॑क्षे॒पत॑थःपुरुभुजा॒यद्वे॒मेरोद॑सी॒ऽ‌अनु॑ |

यद्‌वा᳚स्व॒धाभि॑रधि॒तिष्ठ॑थो॒रथ॒मत॒ऽ‌या᳚तमश्विना || {8.10.6}, {8.2.5.6}, {5.8.34.6}
[11] (१-१०) दशर्चस्य सूक्तस्य काण्वो वत्स ऋषिः | अग्निर्देवता | (१) प्रथमर्चः प्रतिष्ठा गायत्री, (२) द्वितीयाया वर्धमाना गायत्री, (३-९) तृतीयादिसप्तानां गायत्री, (१०) दशम्याश्च त्रिष्टुप् छन्दांसि ||
295 त्वम॑ग्नेव्रत॒पाऽ‌अ॑सिदे॒वऽ‌मर्त्ये॒ष्वा |

त्वंय॒ज्ञेष्वीड्यः॑ || {8.11.1}, {8.2.6.1}, {5.8.35.1}
296 त्वम॑सिप्र॒शस्यो᳚वि॒दथे᳚षुसहन्त्य |

अग्ने᳚र॒थीर॑ध्व॒राणा᳚म् || {8.11.2}, {8.2.6.2}, {5.8.35.2}
297 त्वम॒स्मदप॒द्विषो᳚युयो॒धिजा᳚तवेदः |

अदे᳚वीरग्ने॒ऽ‌अरा᳚तीः || {8.11.3}, {8.2.6.3}, {5.8.35.3}
298 अन्ति॑चि॒त्सन्त॒मह॑य॒ज्ञंमर्त॑स्यरि॒पोः |

नोप॑वेषिजातवेदः || {8.11.4}, {8.2.6.4}, {5.8.35.4}
299 मर्ता॒ऽ‌अम॑र्त्यस्यते॒भूरि॒नाम॑मनामहे |

विप्रा᳚सोजा॒तवे᳚दसः || {8.11.5}, {8.2.6.5}, {5.8.35.5}
300 विप्रं॒विप्रा॒सोऽव॑सेदे॒वंमर्ता᳚सऽ‌ऊ॒तये᳚ |

अ॒ग्निंगी॒र्भिर्ह॑वामहे || {8.11.6}, {8.2.6.6}, {5.8.36.1}
301 ते᳚व॒त्सोमनो᳚यमत्‌पर॒माच्चि॑त्स॒धस्था᳚त् |

अग्ने॒त्वांका᳚मयागि॒रा || {8.11.7}, {8.2.6.7}, {5.8.36.2}
302 पु॒रु॒त्राहिस॒दृङ्ङसि॒विशो॒विश्वा॒ऽ‌अनु॑प्र॒भुः |

स॒मत्सु॑त्वाहवामहे || {8.11.8}, {8.2.6.8}, {5.8.36.3}
303 स॒मत्स्व॒ग्निमव॑सेवाज॒यन्तो᳚हवामहे |

वाजे᳚षुचि॒त्ररा᳚धसम् || {8.11.9}, {8.2.6.9}, {5.8.36.4}
304 प्र॒त्नोहिक॒मीड्यो᳚ऽ‌अध्व॒रेषु॑स॒नाच्च॒होता॒नव्य॑श्च॒सत्सि॑ |

स्वांचा᳚ग्नेत॒न्वं᳚पि॒प्रय॑स्वा॒स्मभ्यं᳚च॒सौभ॑ग॒माय॑जस्व || {8.11.10}, {8.2.6.10}, {5.8.36.5}
[12] (१-३३) त्रयस्त्रिंशदृचस्य सूक्तस्य काण्वः पर्वत ऋषिः, इन्द्रो देवता | उष्णिक् छन्दः ||
305 यऽ‌इ᳚न्द्रसोम॒पात॑मो॒मदः॑शविष्ठ॒चेत॑ति |

येना॒हंसि॒न्य१॑(अ॒)त्रिणं॒तमी᳚महे || {8.12.1}, {8.2.7.1}, {6.1.1.1}
306 येना॒दश॑ग्व॒मध्रि॑गुंवे॒पय᳚न्तं॒स्व᳚र्णरम् |

येना᳚समु॒द्रमावि॑था॒तमी᳚महे || {8.12.2}, {8.2.7.2}, {6.1.1.2}
307 येन॒सिन्धुं᳚म॒हीर॒पोरथाँ᳚ऽ‌इवप्रचो॒दयः॑ |

पन्था᳚मृ॒तस्य॒यात॑वे॒तमी᳚महे || {8.12.3}, {8.2.7.3}, {6.1.1.3}
308 इ॒मंस्तोम॑म॒भिष्ट॑येघृ॒तंपू॒तम॑द्रिवः |

येना॒नुस॒द्यऽ‌ओज॑साव॒वक्षि॑थ || {8.12.4}, {8.2.7.4}, {6.1.1.4}
309 इ॒मंजु॑षस्वगिर्वणःसमु॒द्रऽ‌इ॑वपिन्वते |

इन्द्र॒विश्वा᳚भिरू॒तिभि᳚र्व॒वक्षि॑थ || {8.12.5}, {8.2.7.5}, {6.1.1.5}
310 योनो᳚दे॒वःप॑रा॒वतः॑सखित्व॒नाय॑माम॒हे |

दि॒वोवृ॒ष्टिंप्र॒थय᳚न्व॒वक्षि॑थ || {8.12.6}, {8.2.7.6}, {6.1.2.1}
311 व॒व॒क्षुर॑स्यके॒तवो᳚ऽ‌उ॒तवज्रो॒गभ॑स्त्योः |

यत्सूर्यो॒रोद॑सी॒ऽ‌अव॑र्धयत् || {8.12.7}, {8.2.7.7}, {6.1.2.2}
312 यदि॑प्रवृद्धसत्‌पतेस॒हस्रं᳚महि॒षाँऽ‌अघः॑ |

आदित्त॑ऽ‌इन्द्रि॒यंमहि॒प्रवा᳚वृधे || {8.12.8}, {8.2.7.8}, {6.1.2.3}
313 इन्द्रः॒सूर्य॑स्यर॒श्मिभि॒र्न्य॑र्शसा॒नमो᳚षति |

अ॒ग्निर्वने᳚वसास॒हिःप्रवा᳚वृधे || {8.12.9}, {8.2.7.9}, {6.1.2.4}
314 इ॒यंत॑ऋ॒त्विया᳚वतीधी॒तिरे᳚ति॒नवी᳚यसी |

स॒प॒र्यन्ती᳚पुरुप्रि॒यामिमी᳚त॒ऽ‌इत् || {8.12.10}, {8.2.7.10}, {6.1.2.5}
315 गर्भो᳚य॒ज्ञस्य॑देव॒युःक्रतुं᳚पुनीतऽ‌आनु॒षक् |

स्तोमै॒रिन्द्र॑स्यवावृधे॒मिमी᳚त॒ऽ‌इत् || {8.12.11}, {8.2.7.11}, {6.1.3.1}
316 स॒निर्मि॒त्रस्य॑पप्रथ॒ऽ‌इन्द्रः॒सोम॑स्यपी॒तये᳚ |

प्राची॒वाशी᳚वसुन्व॒तेमिमी᳚त॒ऽ‌इत् || {8.12.12}, {8.2.7.12}, {6.1.3.2}
317 यंविप्रा᳚ऽ‌उ॒क्थवा᳚हसोऽभिप्रम॒न्दुरा॒यवः॑ |

घृ॒तंपि॑प्यऽ‌आ॒सन्यृ॒तस्य॒यत् || {8.12.13}, {8.2.7.13}, {6.1.3.3}
318 उ॒तस्व॒राजे॒ऽ‌अदि॑तिः॒स्तोम॒मिन्द्रा᳚यजीजनत् |

पु॒रु॒प्र॒श॒स्तमू॒तय॑ऋ॒तस्य॒यत् || {8.12.14}, {8.2.7.14}, {6.1.3.4}
319 अ॒भिवह्न॑यऽ‌ऊ॒तयेऽनू᳚षत॒प्रश॑स्तये |

दे᳚व॒विव्र॑ता॒हरी᳚ऋ॒तस्य॒यत् || {8.12.15}, {8.2.7.15}, {6.1.3.5}
320 यत्सोम॑मिन्द्र॒विष्ण॑वि॒यद्‌वा᳚त्रि॒तऽ‌आ॒प्त्ये |

यद्‌वा᳚म॒रुत्सु॒मन्द॑से॒समिन्दु॑भिः || {8.12.16}, {8.2.7.16}, {6.1.4.1}
321 यद्‌वा᳚शक्रपरा॒वति॑समु॒द्रेऽ‌अधि॒मन्द॑से |

अ॒स्माक॒मित्सु॒तेर॑णा॒समिन्दु॑भिः || {8.12.17}, {8.2.7.17}, {6.1.4.2}
322 यद्‌वासि॑सुन्व॒तोवृ॒धोयज॑मानस्यसत्‌पते |

उ॒क्थेवा॒यस्य॒रण्य॑सि॒समिन्दु॑भिः || {8.12.18}, {8.2.7.18}, {6.1.4.3}
323 दे॒वंदे᳚वं॒वोऽव॑स॒ऽ‌इन्द्र॑मिन्द्रंगृणी॒षणि॑ |

अधा᳚य॒ज्ञाय॑तु॒र्वणे॒व्या᳚नशुः || {8.12.19}, {8.2.7.19}, {6.1.4.4}
324 य॒ज्ञेभि᳚र्य॒ज्ञवा᳚हसं॒सोमे᳚भिःसोम॒पात॑मम् |

होत्रा᳚भि॒रिन्द्रं᳚वावृधु॒र्व्या᳚नशुः || {8.12.20}, {8.2.7.20}, {6.1.4.5}
325 म॒हीर॑स्य॒प्रणी᳚तयःपू॒र्वीरु॒तप्रश॑स्तयः |

विश्वा॒वसू᳚निदा॒शुषे॒व्या᳚नशुः || {8.12.21}, {8.2.7.21}, {6.1.5.1}
326 इन्द्रं᳚वृ॒त्राय॒हन्त॑वेदे॒वासो᳚दधिरेपु॒रः |

इन्द्रं॒वाणी᳚रनूषता॒समोज॑से || {8.12.22}, {8.2.7.22}, {6.1.5.2}
327 म॒हान्तं᳚महि॒नाव॒यंस्तोमे᳚भिर्हवन॒श्रुत᳚म् |

अ॒र्कैर॒भिप्रणो᳚नुमः॒समोज॑से || {8.12.23}, {8.2.7.23}, {6.1.5.3}
328 यंवि॑वि॒क्तोरोद॑सी॒नान्तरि॑क्षाणिव॒ज्रिण᳚म् |

अमा॒दिद॑स्यतित्विषे॒समोज॑सः || {8.12.24}, {8.2.7.24}, {6.1.5.4}
329 यदि᳚न्द्रपृत॒नाज्ये᳚दे॒वास्त्वा᳚दधि॒रेपु॒रः |

आदित्ते᳚हर्य॒ताहरी᳚ववक्षतुः || {8.12.25}, {8.2.7.25}, {6.1.5.5}
330 य॒दावृ॒त्रंन॑दी॒वृतं॒शव॑सावज्रि॒न्नव॑धीः |

आदित्ते᳚हर्य॒ताहरी᳚ववक्षतुः || {8.12.26}, {8.2.7.26}, {6.1.6.1}
331 य॒दाते॒विष्णु॒रोज॑सा॒त्रीणि॑प॒दावि॑चक्र॒मे |

आदित्ते᳚हर्य॒ताहरी᳚ववक्षतुः || {8.12.27}, {8.2.7.27}, {6.1.6.2}
332 य॒दाते᳚हर्य॒ताहरी᳚वावृ॒धाते᳚दि॒वेदि॑वे |

आदित्ते॒विश्वा॒भुव॑नानियेमिरे || {8.12.28}, {8.2.7.28}, {6.1.6.3}
333 य॒दाते॒मारु॑ती॒र्विश॒स्तुभ्य॑मिन्द्रनियेमि॒रे |

आदित्ते॒विश्वा॒भुव॑नानियेमिरे || {8.12.29}, {8.2.7.29}, {6.1.6.4}
334 य॒दासूर्य॑म॒मुंदि॒विशु॒क्रंज्योति॒रधा᳚रयः |

आदित्ते॒विश्वा॒भुव॑नानियेमिरे || {8.12.30}, {8.2.7.30}, {6.1.6.5}
335 इ॒मांत॑ऽ‌इन्द्रसुष्टु॒तिंविप्र॑ऽ‌इयर्तिधी॒तिभिः॑ |

जा॒मिंप॒देव॒पिप्र॑तीं॒प्राध्व॒रे || {8.12.31}, {8.2.7.31}, {6.1.6.6}
336 यद॑स्य॒धाम॑निप्रि॒येस॑मीची॒नासो॒ऽ‌अस्व॑रन् |

नाभा᳚य॒ज्ञस्य॑दो॒हना॒प्राध्व॒रे || {8.12.32}, {8.2.7.32}, {6.1.6.7}
337 सु॒वीर्यं॒स्वश्व्यं᳚सु॒गव्य॑मिन्द्रदद्धिनः |

होते᳚वपू॒र्वचि॑त्तये॒प्राध्व॒रे || {8.12.33}, {8.2.7.33}, {6.1.6.8}
[13] (१-३३) त्रयस्त्रिंशदृचस्य सूक्तस्य काण्वो नारद ऋषिः | इन्द्रो देवता | उष्णिक् छन्दः ||
338 इन्द्रः॑सु॒तेषु॒सोमे᳚षु॒क्रतुं᳚पुनीतऽ‌उ॒क्थ्य᳚म् |

वि॒देवृ॒धस्य॒दक्ष॑सोम॒हान्हिषः || {8.13.1}, {8.3.1.1}, {6.1.7.1}
339 प्र॑थ॒मेव्यो᳚मनिदे॒वानां॒सद॑नेवृ॒धः |

सु॒पा॒रःसु॒श्रव॑स्तमः॒सम॑प्सु॒जित् || {8.13.2}, {8.3.1.2}, {6.1.7.2}
340 तम॑ह्वे॒वाज॑सातय॒ऽ‌इन्द्रं॒भरा᳚यशु॒ष्मिण᳚म् |

भवा᳚नःसु॒म्नेऽ‌अन्त॑मः॒सखा᳚वृ॒धे || {8.13.3}, {8.3.1.3}, {6.1.7.3}
341 इ॒यंत॑ऽ‌इन्द्रगिर्वणोरा॒तिःक्ष॑रतिसुन्व॒तः |

म॒न्दा॒नोऽ‌अ॒स्यब॒र्हिषो॒विरा᳚जसि || {8.13.4}, {8.3.1.4}, {6.1.7.4}
342 नू॒नंतदि᳚न्द्रदद्धिनो॒यत्त्वा᳚सु॒न्वन्त॒ऽ‌ईम॑हे |

र॒यिंन॑श्चि॒त्रमाभ॑रास्व॒र्विद᳚म् || {8.13.5}, {8.3.1.5}, {6.1.7.5}
343 स्तो॒तायत्ते॒विच॑र्षणिरतिप्रश॒र्धय॒द्गिरः॑ |

व॒याऽ‌इ॒वानु॑रोहतेजु॒षन्त॒यत् || {8.13.6}, {8.3.1.6}, {6.1.8.1}
344 प्र॒त्न॒वज्ज॑नया॒गिरः॑शृणु॒धीज॑रि॒तुर्हव᳚म् |

मदे᳚मदेववक्षिथासु॒कृत्व॑ने || {8.13.7}, {8.3.1.7}, {6.1.8.2}
345 क्रीळ᳚न्त्यस्यसू॒नृता॒ऽ‌आपो॒प्र॒वता᳚य॒तीः |

अ॒याधि॒यायऽ‌उ॒च्यते॒पति॑र्दि॒वः || {8.13.8}, {8.3.1.8}, {6.1.8.3}
346 उ॒तोपति॒र्यऽ‌उ॒च्यते᳚कृष्टी॒नामेक॒ऽ‌इद्व॒शी |

न॒मो॒वृ॒धैर॑व॒स्युभिः॑सु॒तेर॑ण || {8.13.9}, {8.3.1.9}, {6.1.8.4}
347 स्तु॒हिश्रु॒तंवि॑प॒श्चितं॒हरी॒यस्य॑प्रस॒क्षिणा᳚ |

गन्ता᳚रादा॒शुषो᳚गृ॒हंन॑म॒स्विनः॑ || {8.13.10}, {8.3.1.10}, {6.1.8.5}
348 तू॒तु॒जा॒नोम॑हेम॒तेऽश्वे᳚भिःप्रुषि॒तप्सु॑भिः |

या᳚हिय॒ज्ञमा॒शुभिः॒शमिद्धिते᳚ || {8.13.11}, {8.3.1.11}, {6.1.9.1}
349 इन्द्र॑शविष्ठसत्‌पतेर॒यिंगृ॒णत्सु॑धारय |

श्रवः॑सू॒रिभ्यो᳚ऽ‌अ॒मृतं᳚वसुत्व॒नम् || {8.13.12}, {8.3.1.12}, {6.1.9.2}
350 हवे᳚त्वा॒सूर॒ऽ‌उदि॑ते॒हवे᳚म॒ध्यंदि॑नेदि॒वः |

जु॒षा॒णऽ‌इ᳚न्द्र॒सप्ति॑भिर्न॒ऽ‌ग॑हि || {8.13.13}, {8.3.1.13}, {6.1.9.3}
351 तूग॑हि॒प्रतुद्र॑व॒मत्स्वा᳚सु॒तस्य॒गोम॑तः |

तन्तुं᳚तनुष्वपू॒र्व्यंयथा᳚वि॒दे || {8.13.14}, {8.3.1.14}, {6.1.9.4}
352 यच्छ॒क्रासि॑परा॒वति॒यद᳚र्वा॒वति॑वृत्रहन् |

यद्‌वा᳚समु॒द्रेऽ‌अन्ध॑सोऽवि॒तेद॑सि || {8.13.15}, {8.3.1.15}, {6.1.9.5}
353 इन्द्रं᳚वर्धन्तुनो॒गिर॒ऽ‌इन्द्रं᳚सु॒तास॒ऽ‌इन्द॑वः |

इन्द्रे᳚ह॒विष्म॑ती॒र्विशो᳚ऽ‌अराणिषुः || {8.13.16}, {8.3.1.16}, {6.1.10.1}
354 तमिद्विप्रा᳚ऽ‌अव॒स्यवः॑प्र॒वत्व॑तीभिरू॒तिभिः॑ |

इन्द्रं᳚क्षो॒णीर॑वर्धयन्व॒याऽ‌इ॑व || {8.13.17}, {8.3.1.17}, {6.1.10.2}
355 त्रिक॑द्रुकेषु॒चेत॑नंदे॒वासो᳚य॒ज्ञम॑त्नत |

तमिद्व॑र्धन्तुनो॒गिरः॑स॒दावृ॑धम् || {8.13.18}, {8.3.1.18}, {6.1.10.3}
356 स्तो॒तायत्ते॒ऽ‌अनु᳚व्रतऽ‌उ॒क्थान्यृ॑तु॒थाद॒धे |

शुचिः॑पाव॒कऽ‌उ॑च्यते॒सोऽ‌अद्भु॑तः || {8.13.19}, {8.3.1.19}, {6.1.10.4}
357 तदिद्रु॒द्रस्य॑चेततिय॒ह्वंप्र॒त्नेषु॒धाम॑सु |

मनो॒यत्रा॒वितद्द॒धुर्विचे᳚तसः || {8.13.20}, {8.3.1.20}, {6.1.10.5}
358 यदि॑मेस॒ख्यमा॒वर॑ऽ‌इ॒मस्य॑पा॒ह्यन्ध॑सः |

येन॒विश्वा॒ऽ‌अति॒द्विषो॒ऽ‌अता᳚रिम || {8.13.21}, {8.3.1.21}, {6.1.11.1}
359 क॒दात॑ऽ‌इन्द्रगिर्वणःस्तो॒ताभ॑वाति॒शंत॑मः |

क॒दानो॒गव्ये॒ऽ‌अश्व्ये॒वसौ᳚दधः || {8.13.22}, {8.3.1.22}, {6.1.11.2}
360 उ॒तते॒सुष्टु॑ता॒हरी॒वृष॑णावहतो॒रथ᳚म् |

अ॒जु॒र्यस्य॑म॒दिन्त॑मं॒यमीम॑हे || {8.13.23}, {8.3.1.23}, {6.1.11.3}
361 तमी᳚महेपुरुष्टु॒तंय॒ह्वंप्र॒त्नाभि॑रू॒तिभिः॑ |

निब॒र्हिषि॑प्रि॒येस॑द॒दध॑द्वि॒ता || {8.13.24}, {8.3.1.24}, {6.1.11.4}
362 वर्ध॑स्वा॒सुपु॑रुष्टुत॒ऋषि॑ष्टुताभिरू॒तिभिः॑ |

धु॒क्षस्व॑पि॒प्युषी॒मिष॒मवा᳚नः || {8.13.25}, {8.3.1.25}, {6.1.11.5}
363 इन्द्र॒त्वम॑वि॒तेद॑सी॒त्थास्तु॑व॒तोऽ‌अ॑द्रिवः |

ऋ॒तादि॑यर्मिते॒धियं᳚मनो॒युज᳚म् || {8.13.26}, {8.3.1.26}, {6.1.12.1}
364 इ॒हत्यास॑ध॒माद्या᳚युजा॒नःसोम॑पीतये |

हरी᳚ऽ‌इन्द्रप्र॒तद्‌व॑सूऽ‌अ॒भिस्व॑र || {8.13.27}, {8.3.1.27}, {6.1.12.2}
365 अ॒भिस्व॑रन्तु॒येतव॑रु॒द्रासः॑सक्षत॒श्रिय᳚म् |

उ॒तोम॒रुत्व॑ती॒र्विशो᳚ऽ‌अ॒भिप्रयः॑ || {8.13.28}, {8.3.1.28}, {6.1.12.3}
366 इ॒माऽ‌अ॑स्य॒प्रतू᳚र्तयःप॒दंजु॑षन्त॒यद्दि॒वि |

नाभा᳚य॒ज्ञस्य॒संद॑धु॒र्यथा᳚वि॒दे || {8.13.29}, {8.3.1.29}, {6.1.12.4}
367 अ॒यंदी॒र्घाय॒चक्ष॑से॒प्राचि॑प्रय॒त्य॑ध्व॒रे |

मिमी᳚तेय॒ज्ञमा᳚नु॒षग्वि॒चक्ष्य॑ || {8.13.30}, {8.3.1.30}, {6.1.12.5}
368 वृषा॒यमि᳚न्द्रते॒रथ॑ऽ‌उ॒तोते॒वृष॑णा॒हरी᳚ |

वृषा॒त्वंश॑तक्रतो॒वृषा॒हवः॑ || {8.13.31}, {8.3.1.31}, {6.1.13.1}
369 वृषा॒ग्रावा॒वृषा॒मदो॒वृषा॒सोमो᳚ऽ‌अ॒यंसु॒तः |

वृषा᳚य॒ज्ञोयमिन्व॑सि॒वृषा॒हवः॑ || {8.13.32}, {8.3.1.32}, {6.1.13.2}
370 वृषा᳚त्वा॒वृष॑णंहुवे॒वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ |

वा॒वन्थ॒हिप्रति॑ष्टुतिं॒वृषा॒हवः॑ || {8.13.33}, {8.3.1.33}, {6.1.13.3}
[14] (१-१५) पञ्चदशर्चस्य सूक्तस्य काण्वायनौ गोषूक्त्यश्वसूक्तिनावृषी, इन्द्रो देवता | गायत्री छन्दः ||
371 यदि᳚न्द्रा॒हंयथा॒त्वमीशी᳚य॒वस्व॒ऽ‌एक॒ऽ‌इत् |

स्तो॒तामे॒गोष॑खास्यात् || {8.14.1}, {8.3.2.1}, {6.1.14.1}
372 शिक्षे᳚यमस्मै॒दित्से᳚यं॒शची᳚पतेमनी॒षिणे᳚ |

यद॒हंगोप॑तिः॒स्याम् || {8.14.2}, {8.3.2.2}, {6.1.14.2}
373 धे॒नुष्ट॑ऽ‌इन्द्रसू॒नृता॒यज॑मानायसुन्व॒ते |

गामश्वं᳚पि॒प्युषी᳚दुहे || {8.14.3}, {8.3.2.3}, {6.1.14.3}
374 ते᳚व॒र्तास्ति॒राध॑स॒ऽ‌इन्द्र॑दे॒वोमर्त्यः॑ |

यद्दित्स॑सिस्तु॒तोम॒घम् || {8.14.4}, {8.3.2.4}, {6.1.14.4}
375 य॒ज्ञऽ‌इन्द्र॑मवर्धय॒द्यद्भूमिं॒व्यव॑र्तयत् |

च॒क्रा॒णऽ‌ओ᳚प॒शंदि॒वि || {8.14.5}, {8.3.2.5}, {6.1.14.5}
376 वा॒वृ॒धा॒नस्य॑तेव॒यंविश्वा॒धना᳚निजि॒ग्युषः॑ |

ऊ॒तिमि॒न्द्रावृ॑णीमहे || {8.14.6}, {8.3.2.6}, {6.1.15.1}
377 व्य१॑(अ॒)'न्तरि॑क्षमतिर॒न्मदे॒सोम॑स्यरोच॒ना |

इन्द्रो॒यदभि॑नद्व॒लम् || {8.14.7}, {8.3.2.7}, {6.1.15.2}
378 उद्गाऽ‌आ᳚ज॒दङ्गि॑रोभ्यऽ‌आ॒विष्कृ॒ण्वन्गुहा᳚स॒तीः |

अ॒र्वाञ्चं᳚नुनुदेव॒लम् || {8.14.8}, {8.3.2.8}, {6.1.15.3}
379 इन्द्रे᳚णरोच॒नादि॒वोदृ॒ळ्हानि॑दृंहि॒तानि॑ |

स्थि॒राणि॒प॑रा॒णुदे᳚ || {8.14.9}, {8.3.2.9}, {6.1.15.4}
380 अ॒पामू॒र्मिर्मद᳚न्निव॒स्तोम॑ऽ‌इन्द्राजिरायते |

विते॒मदा᳚ऽ‌अराजिषुः || {8.14.10}, {8.3.2.10}, {6.1.15.5}
381 त्वंहिस्तो᳚म॒वर्ध॑न॒ऽ‌इन्द्रास्यु॑क्थ॒वर्ध॑नः |

स्तो॒तॄ॒णामु॒तभ॑द्र॒कृत् || {8.14.11}, {8.3.2.11}, {6.1.16.1}
382 इन्द्र॒मित्के॒शिना॒हरी᳚सोम॒पेया᳚यवक्षतः |

उप॑य॒ज्ञंसु॒राध॑सम् || {8.14.12}, {8.3.2.12}, {6.1.16.2}
383 अ॒पांफेने᳚न॒नमु॑चेः॒शिर॑ऽ‌इ॒न्द्रोद॑वर्तयः |

विश्वा॒यदज॑यः॒स्पृधः॑ || {8.14.13}, {8.3.2.13}, {6.1.16.3}
384 मा॒याभि॑रु॒त्सिसृ॑प्सत॒ऽ‌इन्द्र॒द्यामा॒रुरु॑क्षतः |

अव॒दस्यूँ᳚रधूनुथाः || {8.14.14}, {8.3.2.14}, {6.1.16.4}
385 अ॒सु॒न्वामि᳚न्द्रसं॒सदं॒विषू᳚चीं॒व्य॑नाशयः |

सो॒म॒पाऽ‌उत्त॑रो॒भव॑न् || {8.14.15}, {8.3.2.15}, {6.1.16.5}
[15] (१-१३) त्रयोदशर्चस्य सूक्तस्य काण्वायनौ गोषूक्त्यश्वसूक्तिनावृषी, इन्द्रो देवता | उष्णिक् छन्दः ||
386 तम्व॒भिप्रगा᳚यतपुरुहू॒तंपु॑रुष्टु॒तम् |

इन्द्रं᳚गी॒र्भिस्त॑वि॒षमावि॑वासत || {8.15.1}, {8.3.3.1}, {6.1.17.1}
387 यस्य॑द्वि॒बर्ह॑सोबृ॒हत्सहो᳚दा॒धार॒रोद॑सी |

गि॒रीँरज्राँ᳚ऽ‌अ॒पःस्व᳚र्वृषत्व॒ना || {8.15.2}, {8.3.3.2}, {6.1.17.2}
388 रा᳚जसिपुरुष्टुतँ॒ऽ‌एको᳚वृ॒त्राणि॑जिघ्नसे |

इन्द्र॒जैत्रा᳚श्रव॒स्या᳚च॒यन्त॑वे || {8.15.3}, {8.3.3.3}, {6.1.17.3}
389 तंते॒मदं᳚गृणीमसि॒वृष॑णंपृ॒त्सुसा᳚स॒हिम् |

उ॒लो॒क॒कृ॒त्नुम॑द्रिवोहरि॒श्रिय᳚म् || {8.15.4}, {8.3.3.4}, {6.1.17.4}
390 येन॒ज्योतीं᳚ष्या॒यवे॒मन॑वेवि॒वेदि॑थ |

म॒न्दा॒नोऽ‌अ॒स्यब॒र्हिषो॒विरा᳚जसि || {8.15.5}, {8.3.3.5}, {6.1.17.5}
391 तद॒द्याचि॑त्तऽ‌उ॒क्थिनोऽनु॑ष्टुवन्तिपू॒र्वथा᳚ |

वृष॑पत्नीर॒पोज॑यादि॒वेदि॑वे || {8.15.6}, {8.3.3.6}, {6.1.18.1}
392 तव॒त्यदि᳚न्द्रि॒यंबृ॒हत्तव॒शुष्म॑मु॒तक्रतु᳚म् |

वज्रं᳚शिशातिधि॒षणा॒वरे᳚ण्यम् || {8.15.7}, {8.3.3.7}, {6.1.18.2}
393 तव॒द्यौरि᳚न्द्र॒पौंस्यं᳚पृथि॒वीव॑र्धति॒श्रवः॑ |

त्वामापः॒पर्व॑तासश्चहिन्‌विरे || {8.15.8}, {8.3.3.8}, {6.1.18.3}
394 त्वांविष्णु॑र्बृ॒हन्क्षयो᳚मि॒त्रोगृ॑णाति॒वरु॑णः |

त्वांशर्धो᳚मद॒त्यनु॒मारु॑तम् || {8.15.9}, {8.3.3.9}, {6.1.18.4}
395 त्वंवृषा॒जना᳚नां॒मंहि॑ष्ठऽ‌इन्द्रजज्ञिषे |

स॒त्राविश्वा᳚स्वप॒त्यानि॑दधिषे || {8.15.10}, {8.3.3.10}, {6.1.18.5}
396 स॒त्रात्वंपु॑रुष्टुतँ॒ऽ‌एको᳚वृ॒त्राणि॑तोशसे |

नान्यऽ‌इन्द्रा॒त्कर॑णं॒भूय॑ऽ‌इन्वति || {8.15.11}, {8.3.3.11}, {6.1.19.1}
397 यदि᳚न्द्रमन्म॒शस्त्वा॒नाना॒हव᳚न्तऽ‌ऊ॒तये᳚ |

अ॒स्माके᳚भि॒र्नृभि॒रत्रा॒स्व॑र्जय || {8.15.12}, {8.3.3.12}, {6.1.19.2}
398 अरं॒क्षया᳚यनोम॒हेविश्वा᳚रू॒पाण्या᳚वि॒शन् |

इन्द्रं॒जैत्रा᳚यहर्षया॒शची॒पति᳚म् || {8.15.13}, {8.3.3.13}, {6.1.19.3}
[16] (१-१२) द्वादशर्चस्य सूक्तस्य काण्व इरिम्बिठिषिः, इन्द्रो देवता | गायत्री छन्दः ||
399 प्रस॒म्राजं᳚चर्षणी॒नामिन्द्रं᳚स्तोता॒नव्यं᳚गी॒र्भिः |

नरं᳚नृ॒षाहं॒मंहि॑ष्ठम् || {8.16.1}, {8.3.4.1}, {6.1.20.1}
400 यस्मि᳚न्नु॒क्थानि॒रण्य᳚न्ति॒विश्वा᳚निश्रव॒स्या᳚ |

अ॒पामवो॒स॑मु॒द्रे || {8.16.2}, {8.3.4.2}, {6.1.20.2}
401 तंसु॑ष्टु॒त्यावि॑वासेज्येष्ठ॒राजं॒भरे᳚कृ॒त्नुम् |

म॒होवा॒जिनं᳚स॒निभ्यः॑ || {8.16.3}, {8.3.4.3}, {6.1.20.3}
402 यस्यानू᳚नागभी॒रामदा᳚ऽ‌उ॒रव॒स्तरु॑त्राः |

ह॒र्षु॒मन्तः॒शूर॑सातौ || {8.16.4}, {8.3.4.4}, {6.1.20.4}
403 तमिद्धने᳚षुहि॒तेष्व॑धिवा॒काय॑हवन्ते |

येषा॒मिन्द्र॒स्तेज॑यन्ति || {8.16.5}, {8.3.4.5}, {6.1.20.5}
404 तमिच्च्यौ॒त्नैरार्य᳚न्ति॒तंकृ॒तेभि॑श्चर्ष॒णयः॑ |

ए॒षऽ‌इन्द्रो᳚वरिव॒स्कृत् || {8.16.6}, {8.3.4.6}, {6.1.20.6}
405 इन्द्रो᳚ब्र॒ह्मेन्द्र॒ऋषि॒रिन्द्रः॑पु॒रूपु॑रुहू॒तः |

म॒हान्म॒हीभिः॒शची᳚भिः || {8.16.7}, {8.3.4.7}, {6.1.21.1}
406 स्तोम्यः॒हव्यः॑स॒त्यःसत्वा᳚तुविकू॒र्मिः |

एक॑श्चि॒त्सन्न॒भिभू᳚तिः || {8.16.8}, {8.3.4.8}, {6.1.21.2}
407 तम॒र्केभि॒स्तंसाम॑भि॒स्तंगा᳚य॒त्रैश्च॑र्ष॒णयः॑ |

इन्द्रं᳚वर्धन्तिक्षि॒तयः॑ || {8.16.9}, {8.3.4.9}, {6.1.21.3}
408 प्र॒णे॒तारं॒वस्यो॒ऽ‌अच्छा॒कर्ता᳚रं॒ज्योतिः॑स॒मत्सु॑ |

सा॒स॒ह्वांसं᳚यु॒धामित्रा॑न् || {8.16.10}, {8.3.4.10}, {6.1.21.4}
409 नः॒पप्रिः॑पारयातिस्व॒स्तिना॒वापु॑रुहू॒तः |

इन्द्रो॒विश्वा॒ऽ‌अति॒द्विषः॑ || {8.16.11}, {8.3.4.11}, {6.1.21.5}
410 त्वंन॑ऽ‌इन्द्र॒वाजे᳚भिर्दश॒स्याच॑गातु॒याच॑ |

अच्छा᳚नःसु॒म्नंने᳚षि || {8.16.12}, {8.3.4.12}, {6.1.21.6}
[17] (१-१५) पञ्चदशर्चस्य सूक्तस्य काण्व इरिम्बिठिषिः (१-१३, १५) प्रथमादित्रयोदशों पञ्चदश्याश्चेन्द्रः, (१४) चतुदर्श याश्चेन्द्रो वास्तोष्पतिर्वा देवता | (१-१३) प्रथमादित्रयोदशक़ गायत्री, (१४-१५) चतुर्दशीपञ्चदश्योश्च प्रगाथः (चतुदर्श या बृहती, पञ्चदश्याः सतोबृहती) छन्दसी ||
411 या᳚हिसुषु॒माहित॒ऽ‌इन्द्र॒सोमं॒पिबा᳚ऽ‌इ॒मम् |

एदंब॒र्हिःस॑दो॒मम॑ || {8.17.1}, {8.3.5.1}, {6.1.22.1}
412 त्वा᳚ब्रह्म॒युजा॒हरी॒वह॑तामिन्द्रके॒शिना᳚ |

उप॒ब्रह्मा᳚णिनःशृणु || {8.17.2}, {8.3.5.2}, {6.1.22.2}
413 ब्र॒ह्माण॑स्त्वाव॒यंयु॒जासो᳚म॒पामि᳚न्द्रसो॒मिनः॑ |

सु॒ताव᳚न्तोहवामहे || {8.17.3}, {8.3.5.3}, {6.1.22.3}
414 नो᳚याहिसु॒ताव॑तो॒ऽस्माकं᳚सुष्टु॒तीरुप॑ |

पिबा॒सुशि॑प्रि॒न्नन्ध॑सः || {8.17.4}, {8.3.5.4}, {6.1.22.4}
415 ते᳚सिञ्चामिकु॒क्ष्योरनु॒गात्रा॒विधा᳚वतु |

गृ॒भा॒यजि॒ह्वया॒मधु॑ || {8.17.5}, {8.3.5.5}, {6.1.22.5}
416 स्वा॒दुष्टे᳚ऽ‌अस्तुसं॒सुदे॒मधु॑मान्त॒न्वे॒३॑(ए॒)तव॑ |

सोमः॒शम॑स्तुतेहृ॒दे || {8.17.6}, {8.3.5.6}, {6.1.23.1}
417 अ॒यमु॑त्वाविचर्षणे॒जनी᳚रिवा॒भिसंवृ॑तः |

प्रसोम॑ऽ‌इन्द्रसर्पतु || {8.17.7}, {8.3.5.7}, {6.1.23.2}
418 तु॒वि॒ग्रीवो᳚व॒पोद॑रःसुबा॒हुरन्ध॑सो॒मदे᳚ |

इन्द्रो᳚वृ॒त्राणि॑जिघ्नते || {8.17.8}, {8.3.5.8}, {6.1.23.3}
419 इन्द्र॒प्रेहि॑पु॒रस्त्वंविश्व॒स्येशा᳚न॒ऽ‌ओज॑सा |

वृ॒त्राणि॑वृत्रहञ्जहि || {8.17.9}, {8.3.5.9}, {6.1.23.4}
420 दी॒र्घस्ते᳚ऽ‌अस्त्वङ्कु॒शोयेना॒वसु॑प्र॒यच्छ॑सि |

यज॑मानायसुन्व॒ते || {8.17.10}, {8.3.5.10}, {6.1.23.5}
421 अ॒यंत॑ऽ‌इन्द्र॒सोमो॒निपू᳚तो॒ऽ‌अधि॑ब॒र्हिषि॑ |

एही᳚म॒स्यद्रवा॒पिब॑ || {8.17.11}, {8.3.5.11}, {6.1.24.1}
422 शाचि॑गो॒शाचि॑पूजना॒यंरणा᳚यतेसु॒तः |

आख॑ण्डल॒प्रहू᳚यसे || {8.17.12}, {8.3.5.12}, {6.1.24.2}
423 यस्ते᳚शृङ्गवृषोनपा॒त्‌प्रण॑पात्कुण्ड॒पाय्यः॑ |

न्य॑स्मिन्दध्र॒ऽ‌मनः॑ || {8.17.13}, {8.3.5.13}, {6.1.24.3}
424 वास्तो᳚ष्पतेध्रु॒वास्थूणांस॑त्रंसो॒म्याना᳚म् |

द्र॒प्सोभे॒त्तापु॒रांशश्व॑तीना॒मिन्द्रो॒मुनी᳚नां॒सखा᳚ || {8.17.14}, {8.3.5.14}, {6.1.24.4}
425 पृदा᳚कुसानुर्यज॒तोग॒वेष॑ण॒ऽ‌एकः॒सन्न॒भिभूय॑सः |

भूर्णि॒मश्वं᳚नयत्तु॒जापु॒रोगृ॒भेन्द्रं॒सोम॑स्यपी॒तये᳚ || {8.17.15}, {8.3.5.15}, {6.1.24.5}
[18] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य काण्व इरिम्बिठि ऋषिः | (१-३, ५, १०२२) प्रथमादितृचस्य पञ्चम्या चो दशम्यादित्रयोदशानाञ्चादित्याः, (४, ६-७) चतुर्थीषष्ठीसप्तमीनामदितिः, (८) अष्टम्या अश्विनौ, (९) नवम्याश्चाग्निसूर्यानिला देवताः | उष्णिक् छन्दः ||
426 इ॒दंह॑नू॒नमे᳚षांसु॒म्नंभि॑क्षेत॒मर्त्यः॑ |

आ॒दि॒त्याना॒मपू᳚र्व्यं॒सवी᳚मनि || {8.18.1}, {8.3.6.1}, {6.1.25.1}
427 अ॒न॒र्वाणो॒ह्ये᳚षां॒पन्था᳚ऽ‌आदि॒त्याना᳚म् |

अद॑ब्धाः॒सन्ति॑पा॒यवः॑सुगे॒वृधः॑ || {8.18.2}, {8.3.6.2}, {6.1.25.2}
428 तत्सुनः॑सवि॒ताभगो॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा |

शर्म॑यच्छन्तुस॒प्रथो॒यदीम॑हे || {8.18.3}, {8.3.6.3}, {6.1.25.3}
429 दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्नाग॑हि |

स्मत्सू॒रिभिः॑पुरुप्रियेसु॒शर्म॑भिः || {8.18.4}, {8.3.6.4}, {6.1.25.4}
430 तेहिपु॒त्रासो॒ऽ‌अदि॑तेर्वि॒दुर्द्वेषां᳚सि॒योत॑वे |

अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हसः॑ || {8.18.5}, {8.3.6.5}, {6.1.25.5}
431 अदि॑तिर्नो॒दिवा᳚प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः |

अदि॑तिःपा॒त्वंह॑सःस॒दावृ॑धा || {8.18.6}, {8.3.6.6}, {6.1.26.1}
432 उ॒तस्यानो॒दिवा᳚म॒तिरदि॑तिरू॒त्याग॑मत् |

साशंता᳚ति॒मय॑स्कर॒दप॒स्रिधः॑ || {8.18.7}, {8.3.6.7}, {6.1.26.2}
433 उ॒तत्यादैव्या᳚भि॒षजा॒शंनः॑करतोऽ‌अ॒श्विना᳚ |

यु॒यु॒याता᳚मि॒तोरपो॒ऽ‌अप॒स्रिधः॑ || {8.18.8}, {8.3.6.8}, {6.1.26.3}
434 शम॒ग्निर॒ग्निभिः॑कर॒च्छंन॑स्तपतु॒सूर्यः॑ |

शंवातो᳚वात्वर॒पाऽ‌अप॒स्रिधः॑ || {8.18.9}, {8.3.6.9}, {6.1.26.4}
435 अपामी᳚वा॒मप॒स्रिध॒मप॑सेधतदुर्म॒तिम् |

आदि॑त्यासोयु॒योत॑नानो॒ऽ‌अंह॑सः || {8.18.10}, {8.3.6.10}, {6.1.26.5}
436 यु॒योता॒शरु॑म॒स्मदाँऽ‌आदि॑त्यासऽ‌उ॒ताम॑तिम् |

ऋध॒ग्द्वेषः॑कृणुतविश्ववेदसः || {8.18.11}, {8.3.6.11}, {6.1.27.1}
437 तत्सुनः॒शर्म॑यच्छ॒तादि॑त्या॒यन्मुमो᳚चति |

एन॑स्वन्तंचि॒देन॑सःसुदानवः || {8.18.12}, {8.3.6.12}, {6.1.27.2}
438 योनः॒कश्चि॒द्रिरि॑क्षतिरक्ष॒स्त्वेन॒मर्त्यः॑ |

स्वैःषऽ‌एवै᳚रिरिषीष्ट॒युर्जनः॑ || {8.18.13}, {8.3.6.13}, {6.1.27.3}
439 समित्तम॒घम॑श्नवद्दुः॒शंसं॒मर्त्यं᳚रि॒पुम् |

योऽ‌अ॑स्म॒त्रादु॒र्हणा᳚वाँ॒ऽ‌उप॑द्व॒युः || {8.18.14}, {8.3.6.14}, {6.1.27.4}
440 पा॒क॒त्रास्थ॑नदेवाहृ॒त्सुजा᳚नीथ॒मर्त्य᳚म् |

उप॑द्व॒युंचाद्व॑युंवसवः || {8.18.15}, {8.3.6.15}, {6.1.27.5}
441 शर्म॒पर्व॑ताना॒मोतापांवृ॑णीमहे |

द्यावा᳚क्षामा॒रेऽ‌अ॒स्मद्रप॑स्कृतम् || {8.18.16}, {8.3.6.16}, {6.1.28.1}
442 तेनो᳚भ॒द्रेण॒शर्म॑णायु॒ष्माकं᳚ना॒वाव॑सवः |

अति॒विश्वा᳚निदुरि॒तापि॑पर्तन || {8.18.17}, {8.3.6.17}, {6.1.28.2}
443 तु॒चेतना᳚य॒तत्सुनो॒द्राघी᳚य॒ऽ‌आयु॑र्जी॒वसे᳚ |

आदि॑त्यासःसुमहसःकृ॒णोत॑न || {8.18.18}, {8.3.6.18}, {6.1.28.3}
444 य॒ज्ञोही॒ळोवो॒ऽ‌अन्त॑र॒ऽ‌आदि॑त्या॒ऽ‌अस्ति॑मृ॒ळत॑ |

यु॒ष्मेऽ‌इद्वो॒ऽ‌अपि॑ष्मसिसजा॒त्ये᳚ || {8.18.19}, {8.3.6.19}, {6.1.28.4}
445 बृ॒हद्वरू᳚थंम॒रुतां᳚दे॒वंत्रा॒तार॑म॒श्विना᳚ |

मि॒त्रमी᳚महे॒वरु॑णंस्व॒स्तये᳚ || {8.18.20}, {8.3.6.20}, {6.1.28.5}
446 अ॒ने॒होमि॑त्रार्यमन्नृ॒वद्व॑रुण॒शंस्य᳚म् |

त्रि॒वरू᳚थंमरुतोयन्तनश्छ॒र्दिः || {8.18.21}, {8.3.6.21}, {6.1.28.6}
447 येचि॒द्धिमृ॒त्युब᳚न्धव॒ऽ‌आदि॑त्या॒मन॑वः॒स्मसि॑ |

प्रसून॒ऽ‌आयु॑र्जी॒वसे᳚तिरेतन || {8.18.22}, {8.3.6.22}, {6.1.28.7}
[19] (१-३७) सप्तत्रिंशदृचस्य सूक्तस्य काण्वः सोभरि ऋषिः | (१-३३) प्रथमादित्रयस्त्रिंशदृचामग्निः, (३४-३५) चतुस्त्रिंशीपञ्चत्रिंश्योरादित्याः, (३६३७) षट्त्रिशसप्तत्रिंश्योश्च पौरुकृत्स्य त्रसदस्योर्दानस्तुतिदेवताः | (१-२६,२८-३३) प्रथमादिषड़िवशत्यूचामष्टाविंश्यादिषण्णाञ्च प्रगाथः (विषमर्चाम् ककप, समर्चाम् सतोबृहती), (२७) सप्तविंश्या द्विपदा विराट्, (३४) चतस्त्रिंश्या उष्णिक्, (३५) पञ्चत्रिंश्याः सतोबृहती, (३६) षट्विशं याः ककप, (३७) सप्तत्रिंश्याश्च पतिश्छन्दांसि ||
448 तंगू᳚र्धया॒स्व᳚र्णरंदे॒वासो᳚दे॒वम॑र॒तिंद॑धन्‌विरे |

दे॒व॒त्राह॒व्यमोहि॑रे || {8.19.1}, {8.3.7.1}, {6.1.29.1}
449 विभू᳚तरातिंविप्रचि॒त्रशो᳚चिषम॒ग्निमी᳚ळिष्वय॒न्तुर᳚म् |

अ॒स्यमेध॑स्यसो॒म्यस्य॑सोभरे॒प्रेम॑ध्व॒राय॒पूर्व्य᳚म् || {8.19.2}, {8.3.7.2}, {6.1.29.2}
450 यजि॑ष्ठंत्वाववृमहेदे॒वंदे᳚व॒त्राहोता᳚र॒मम॑र्त्यम् |

अ॒स्यय॒ज्ञस्य॑सु॒क्रतु᳚म् || {8.19.3}, {8.3.7.3}, {6.1.29.3}
451 ऊ॒र्जोनपा᳚तंसु॒भगं᳚सु॒दीदि॑तिम॒ग्निंश्रेष्ठ॑शोचिषम् |

नो᳚मि॒त्रस्य॒वरु॑णस्य॒सोऽ‌अ॒पामासु॒म्नंय॑क्षतेदि॒वि || {8.19.4}, {8.3.7.4}, {6.1.29.4}
452 यःस॒मिधा॒यऽ‌आहु॑ती॒योवेदे᳚नद॒दाश॒मर्तो᳚ऽ‌अ॒ग्नये᳚ |

योनम॑सास्वध्व॒रः || {8.19.5}, {8.3.7.5}, {6.1.29.5}
453 तस्येदर्व᳚न्तोरंहयन्तऽ‌आ॒शव॒स्तस्य॑द्यु॒म्नित॑मं॒यशः॑ |

तमंहो᳚दे॒वकृ॑तं॒कुत॑श्च॒नमर्त्य॑कृतंनशत् || {8.19.6}, {8.3.7.6}, {6.1.30.1}
454 स्व॒ग्नयो᳚वोऽ‌अ॒ग्निभिः॒स्याम॑सूनोसहसऽ‌ऊर्जांपते |

सु॒वीर॒स्त्वम॑स्म॒युः || {8.19.7}, {8.3.7.7}, {6.1.30.2}
455 प्र॒शंस॑मानो॒ऽ‌अति॑थि॒र्नमि॒त्रियो॒ऽ‌ग्नीरथो॒वेद्यः॑ |

त्वेक्षेमा᳚सो॒ऽ‌अपि॑सन्तिसा॒धव॒स्त्वंराजा᳚रयी॒णाम् || {8.19.8}, {8.3.7.8}, {6.1.30.3}
456 सोऽ‌अ॒द्धादा॒श्व॑ध्व॒रोऽ‌ग्ने॒मर्तः॑सुभग॒प्र॒शंस्यः॑ |

धी॒भिर॑स्तु॒सनि॑ता || {8.19.9}, {8.3.7.9}, {6.1.30.4}
457 यस्य॒त्वमू॒र्ध्वोऽ‌अ॑ध्व॒राय॒तिष्ठ॑सिक्ष॒यद्वी᳚रः॒सा᳚धते |

सोऽ‌अर्व॑द्भिः॒सनि॑ता॒वि॑प॒न्युभिः॒शूरैः॒सनि॑ताकृ॒तम् || {8.19.10}, {8.3.7.10}, {6.1.30.5}
458 यस्या॒ग्निर्वपु॑र्गृ॒हेस्तोमं॒चनो॒दधी᳚तवि॒श्ववा᳚र्यः |

ह॒व्यावा॒वेवि॑ष॒द्विषः॑ || {8.19.11}, {8.3.7.11}, {6.1.31.1}
459 विप्र॑स्यवास्तुव॒तःस॑हसोयहोम॒क्षूत॑मस्यरा॒तिषु॑ |

अ॒वोदे᳚वमु॒परि॑मर्त्यंकृधि॒वसो᳚विवि॒दुषो॒वचः॑ || {8.19.12}, {8.3.7.12}, {6.1.31.2}
460 योऽ‌अ॒ग्निंह॒व्यदा᳚तिभि॒र्नमो᳚भिर्वासु॒दक्ष॑मा॒विवा᳚सति |

गि॒रावा᳚जि॒रशो᳚चिषम् || {8.19.13}, {8.3.7.13}, {6.1.31.3}
461 स॒मिधा॒योनिशि॑ती॒दाश॒ददि॑तिं॒धाम॑भिरस्य॒मर्त्यः॑ |

विश्वेत्सधी॒भिःसु॒भगो॒जनाँ॒ऽ‌अति॑द्यु॒म्नैरु॒द्नऽ‌इ॑वतारिषत् || {8.19.14}, {8.3.7.14}, {6.1.31.4}
462 तद॑ग्नेद्यु॒म्नमाभ॑र॒यत्सा॒सह॒त्सद॑ने॒कंचि॑द॒त्रिण᳚म् |

म॒न्युंजन॑स्यदू॒ढ्यः॑ || {8.19.15}, {8.3.7.15}, {6.1.31.5}
463 येन॒चष्टे॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मायेन॒नास॑त्या॒भगः॑ |

व॒यंतत्ते॒शव॑सागातु॒वित्त॑मा॒ऽ‌इन्द्र॑त्वोताविधेमहि || {8.19.16}, {8.3.7.16}, {6.1.32.1}
464 तेघेद॑ग्नेस्वा॒ध्यो॒३॑(ओ॒)येत्वा᳚विप्रनिदधि॒रेनृ॒चक्ष॑सम् |

विप्रा᳚सोदेवसु॒क्रतु᳚म् || {8.19.17}, {8.3.7.17}, {6.1.32.2}
465 तऽ‌इद्वेदिं᳚सुभग॒तऽ‌आहु॑तिं॒तेसोतुं᳚चक्रिरेदि॒वि |

तऽ‌इद्वाजे᳚भिर्जिग्युर्म॒हद्धनं॒येत्वेकामं᳚न्येरि॒रे || {8.19.18}, {8.3.7.18}, {6.1.32.3}
466 भ॒द्रोनो᳚ऽ‌अ॒ग्निराहु॑तोभ॒द्रारा॒तिःसु॑भगभ॒द्रोऽ‌अ॑ध्व॒रः |

भ॒द्राऽ‌उ॒तप्रश॑स्तयः || {8.19.19}, {8.3.7.19}, {6.1.32.4}
467 भ॒द्रंमनः॑कृणुष्ववृत्र॒तूर्ये॒येना᳚स॒मत्सु॑सा॒सहः॑ |

अव॑स्थि॒रात॑नुहि॒भूरि॒शर्ध॑तांव॒नेमा᳚तेऽ‌अ॒भिष्टि॑भिः || {8.19.20}, {8.3.7.20}, {6.1.32.5}
468 ईळे᳚गि॒रामनु॑र्हितं॒यंदे॒वादू॒तम॑र॒तिंन्ये᳚रि॒रे |

यजि॑ष्ठंहव्य॒वाह॑नम् || {8.19.21}, {8.3.7.21}, {6.1.33.1}
469 ति॒ग्मज᳚म्भाय॒तरु॑णाय॒राज॑ते॒प्रयो᳚गायस्य॒ग्नये᳚ |

यःपिं॒शते᳚सू॒नृता᳚भिःसु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः || {8.19.22}, {8.3.7.22}, {6.1.33.2}
470 यदी᳚घृ॒तेभि॒राहु॑तो॒वाशी᳚म॒ग्निर्भर॑त॒ऽ‌उच्चाव॑ |

असु॑रऽ‌इवनि॒र्णिज᳚म् || {8.19.23}, {8.3.7.23}, {6.1.33.3}
471 योह॒व्यान्यैर॑यता॒मनु॑र्हितोदे॒वऽ‌आ॒सासु॑ग॒न्धिना᳚ |

विवा᳚सते॒वार्या᳚णिस्वध्व॒रोहोता᳚दे॒वोऽ‌अम॑र्त्यः || {8.19.24}, {8.3.7.24}, {6.1.33.4}
472 यद॑ग्ने॒मर्त्य॒स्त्वंस्याम॒हंमि॑त्रमहो॒ऽ‌अम॑र्त्यः |

सह॑सःसूनवाहुत || {8.19.25}, {8.3.7.25}, {6.1.33.5}
473 त्वा᳚रासीया॒भिश॑स्तयेवसो॒पा᳚प॒त्वाय॑सन्त्य |

मे᳚स्तो॒ताम॑ती॒वादुर्हि॑तः॒स्याद॑ग्ने॒पा॒पया᳚ || {8.19.26}, {8.3.7.26}, {6.1.34.1}
474 पि॒तुर्नपु॒त्रःसुभृ॑तोदुरो॒णऽ‌दे॒वाँऽ‌ए᳚तु॒प्रणो᳚ह॒विः || {8.19.27}, {8.3.7.27}, {6.1.34.2}
475 तवा॒हम॑ग्नऽ‌ऊ॒तिभि॒र्नेदि॑ष्ठाभिःसचेय॒जोष॒माव॑सो |

सदा᳚दे॒वस्य॒मर्त्यः॑ || {8.19.28}, {8.3.7.28}, {6.1.34.3}
476 तव॒क्रत्वा᳚सनेयं॒तव॑रा॒तिभि॒रग्ने॒तव॒प्रश॑स्तिभिः |

त्वामिदा᳚हुः॒प्रम॑तिंवसो॒ममाग्ने॒हर्ष॑स्व॒दात॑वे || {8.19.29}, {8.3.7.29}, {6.1.34.4}
477 प्रसोऽ‌अ॑ग्ने॒तवो॒तिभिः॑सु॒वीरा᳚भिस्तिरते॒वाज॑भर्मभिः |

यस्य॒त्वंस॒ख्यमा॒वरः॑ || {8.19.30}, {8.3.7.30}, {6.1.34.5}
478 तव॑द्र॒प्सोनील॑वान्‌वा॒शऋ॒त्विय॒ऽ‌इन्धा᳚नःसिष्ण॒वाद॑दे |

त्वंम॑ही॒नामु॒षसा᳚मसिप्रि॒यःक्ष॒पोवस्तु॑षुराजसि || {8.19.31}, {8.3.7.31}, {6.1.35.1}
479 तमाग᳚न्म॒सोभ॑रयःस॒हस्र॑मुष्कंस्वभि॒ष्टिमव॑से |

स॒म्राजं॒त्रास॑दस्यवम् || {8.19.32}, {8.3.7.32}, {6.1.35.2}
480 यस्य॑तेऽ‌अग्नेऽ‌अ॒न्येऽ‌अ॒ग्नय॑ऽ‌उप॒क्षितो᳚व॒याऽ‌इ॑व |

विपो॒द्यु॒म्नानियु॑वे॒जना᳚नां॒तव॑क्ष॒त्राणि॑व॒र्धय॑न् || {8.19.33}, {8.3.7.33}, {6.1.35.3}
481 यमा᳚दित्यासोऽ‌अद्रुहःपा॒रंनय॑थ॒मर्त्य᳚म् |

म॒घोनां॒विश्वे᳚षांसुदानवः || {8.19.34}, {8.3.7.34}, {6.1.35.4}
482 यू॒यंरा᳚जानः॒कंचि॑च्चर्षणीसहः॒क्षय᳚न्तं॒मानु॑षाँ॒ऽ‌अनु॑ |

व॒यंतेवो॒वरु॑ण॒मित्रार्य॑म॒न्‌त्स्यामेदृ॒तस्य॑र॒थ्यः॑ || {8.19.35}, {8.3.7.35}, {6.1.35.5}
483 अदा᳚न्मेपौरुकु॒त्स्यःप᳚ञ्चा॒शतं᳚त्र॒सद॑स्युर्व॒धूना᳚म् |

मंहि॑ष्ठोऽ‌अ॒र्यःसत्‌प॑तिः || {8.19.36}, {8.3.7.36}, {6.1.35.6}
484 उ॒तमे᳚प्र॒यियो᳚र्व॒यियोः᳚सु॒वास्त्वा॒ऽ‌अधि॒तुग्व॑नि |

ति॒सॄ॒णांस॑प्तती॒नांश्या॒वःप्र॑णे॒ताभु॑व॒द्वसु॒र्दिया᳚नां॒पतिः॑ || {8.19.37}, {8.3.7.37}, {6.1.35.7}
[20] (१-२६) षड्विंशत्यृचस्य सूक्तस्य काण्वः सोभरि ऋषिः | मरुतो देवताः | प्रगाथः (विषमर्चाम् ककुप, समर्चाम् सतोबृहती) छन्दः ||
485 ग᳚न्ता॒मारि॑षण्यत॒प्रस्था᳚वानो॒माप॑स्थातासमन्यवः |

स्थि॒राचि᳚न्नमयिष्णवः || {8.20.1}, {8.3.8.1}, {6.1.36.1}
486 वी॒ळु॒प॒विभि᳚र्मरुतऋभुक्षण॒ऽ‌रु॑द्रासःसुदी॒तिभिः॑ |

इ॒षानो᳚ऽ‌अ॒द्याग॑तापुरुस्पृहोय॒ज्ञमासो᳚भरी॒यवः॑ || {8.20.2}, {8.3.8.2}, {6.1.36.2}
487 वि॒द्माहिरु॒द्रिया᳚णां॒शुष्म॑मु॒ग्रंम॒रुतां॒शिमी᳚वताम् |

विष्णो᳚रे॒षस्य॑मी॒ळ्हुषा᳚म् || {8.20.3}, {8.3.8.3}, {6.1.36.3}
488 विद्वी॒पानि॒पाप॑त॒न्तिष्ठ॑द्दु॒च्छुनो॒भेयु॑जन्त॒रोद॑सी |

प्रधन्वा᳚न्यैरतशुभ्रखादयो॒यदेज॑थस्वभानवः || {8.20.4}, {8.3.8.4}, {6.1.36.4}
489 अच्यु॑ताचिद्वो॒ऽ‌अज्म॒न्नानान॑दति॒पर्व॑तासो॒वन॒स्पतिः॑ |

भूमि॒र्यामे᳚षुरेजते || {8.20.5}, {8.3.8.5}, {6.1.36.5}
490 अमा᳚यवोमरुतो॒यात॑वे॒द्यौर्जिही᳚त॒ऽ‌उत्त॑राबृ॒हत् |

यत्रा॒नरो॒देदि॑शतेत॒नूष्वात्वक्षां᳚सिबा॒ह्वो᳚जसः || {8.20.6}, {8.3.8.6}, {6.1.37.1}
491 स्व॒धामनु॒श्रियं॒नरो॒महि॑त्वे॒षाऽ‌अम॑वन्तो॒वृष॑प्सवः |

वह᳚न्ते॒ऽ‌अह्रु॑तप्सवः || {8.20.7}, {8.3.8.7}, {6.1.37.2}
492 गोभि᳚र्वा॒णोऽ‌अ॑ज्यते॒सोभ॑रीणां॒रथे॒कोशे᳚हिर॒ण्यये᳚ |

गोब᳚न्धवःसुजा॒तास॑ऽ‌इ॒षेभु॒जेम॒हान्तो᳚नः॒स्पर॑से॒नु || {8.20.8}, {8.3.8.8}, {6.1.37.3}
493 प्रति॑वोवृषदञ्जयो॒वृष्णे॒शर्धा᳚य॒मारु॑तायभरध्वम् |

ह॒व्यावृष॑प्रयाव्णे || {8.20.9}, {8.3.8.9}, {6.1.37.4}
494 वृ॒ष॒ण॒श्वेन॑मरुतो॒वृष॑प्सुना॒रथे᳚न॒वृष॑नाभिना |

श्ये॒नासो॒प॒क्षिणो॒वृथा᳚नरोह॒व्यानो᳚वी॒तये᳚गत || {8.20.10}, {8.3.8.10}, {6.1.37.5}
495 स॒मा॒नम॒ञ्ज्ये᳚षां॒विभ्रा᳚जन्तेरु॒क्मासो॒ऽ‌अधि॑बा॒हुषु॑ |

दवि॑द्युतत्यृ॒ष्टयः॑ || {8.20.11}, {8.3.8.11}, {6.1.38.1}
496 तऽ‌उ॒ग्रासो॒वृष॑णऽ‌उ॒ग्रबा᳚हवो॒नकि॑ष्ट॒नूषु॑येतिरे |

स्थि॒राधन्वा॒न्यायु॑धा॒रथे᳚षु॒वोऽनी᳚के॒ष्वधि॒श्रियः॑ || {8.20.12}, {8.3.8.12}, {6.1.38.2}
497 येषा॒मर्णो॒स॒प्रथो॒नाम॑त्वे॒षंशश्व॑ता॒मेक॒मिद्भु॒जे |

वयो॒पित्र्यं॒सहः॑ || {8.20.13}, {8.3.8.13}, {6.1.38.3}
498 तान्व᳚न्दस्वम॒रुत॒स्ताँऽ‌उप॑स्तुहि॒तेषां॒हिधुनी᳚नाम् |

अ॒राणां॒च॑र॒मस्तदे᳚षांदा॒नाम॒ह्नातदे᳚षाम् || {8.20.14}, {8.3.8.14}, {6.1.38.4}
499 सु॒भगः॒व॑ऽ‌ऊ॒तिष्वास॒पूर्वा᳚सुमरुतो॒व्यु॑ष्टिषु |

योवा᳚नू॒नमु॒तास॑ति || {8.20.15}, {8.3.8.15}, {6.1.38.5}
500 यस्य॑वायू॒यंप्रति॑वा॒जिनो᳚नर॒ऽ‌ह॒व्यावी॒तये᳚ग॒थ |

अ॒भिद्यु॒म्नैरु॒तवाज॑सातिभिःसु॒म्नावो᳚धूतयोनशत् || {8.20.16}, {8.3.8.16}, {6.1.39.1}
501 यथा᳚रु॒द्रस्य॑सू॒नवो᳚दि॒वोवश॒न्त्यसु॑रस्यवे॒धसः॑ |

युवा᳚न॒स्तथेद॑सत् || {8.20.17}, {8.3.8.17}, {6.1.39.2}
502 येचार्ह᳚न्तिम॒रुतः॑सु॒दान॑वः॒स्मन्मी॒ळ्हुष॒श्चर᳚न्ति॒ये |

अत॑श्चि॒दान॒ऽ‌उप॒वस्य॑साहृ॒दायुवा᳚न॒ऽ‌व॑वृध्वम् || {8.20.18}, {8.3.8.18}, {6.1.39.3}
503 यून॑ऽ‌ऊ॒षुनवि॑ष्ठया॒वृष्णः॑पाव॒काँऽ‌अ॒भिसो᳚भरेगि॒रा |

गाय॒गाऽ‌इ॑व॒चर्कृ॑षत् || {8.20.19}, {8.3.8.19}, {6.1.39.4}
504 सा॒हायेसन्ति॑मुष्टि॒हेव॒हव्यो॒विश्वा᳚सुपृ॒त्सुहोतृ॑षु |

वृष्ण॑श्च॒न्द्रान्नसु॒श्रव॑स्तमान्गि॒रावन्द॑स्वम॒रुतो॒ऽ‌अह॑ || {8.20.20}, {8.3.8.20}, {6.1.39.5}
505 गाव॑श्चिद्घासमन्यवःसजा॒त्ये᳚नमरुतः॒सब᳚न्धवः |

रि॒ह॒तेक॒कुभो᳚मि॒थः || {8.20.21}, {8.3.8.21}, {6.1.40.1}
506 मर्त॑श्चिद्वोनृतवोरुक्मवक्षस॒ऽ‌उप॑भ्रातृ॒त्वमाय॑ति |

अधि॑नोगातमरुतः॒सदा॒हिव॑ऽ‌आपि॒त्वमस्ति॒निध्रु॑वि || {8.20.22}, {8.3.8.22}, {6.1.40.2}
507 मरु॑तो॒मारु॑तस्यन॒ऽ‌भे᳚ष॒जस्य॑वहतासुदानवः |

यू॒यंस॑खायःसप्तयः || {8.20.23}, {8.3.8.23}, {6.1.40.3}
508 याभिः॒सिन्धु॒मव॑थ॒याभि॒स्तूर्व॑थ॒याभि॑र्दश॒स्यथा॒क्रिवि᳚म् |

मयो᳚नोभूतो॒तिभि᳚र्मयोभुवःशि॒वाभि॑रसचद्विषः || {8.20.24}, {8.3.8.24}, {6.1.40.4}
509 यत्सिन्धौ॒यदसि॑क्न्यां॒यत्स॑मु॒द्रेषु॑मरुतःसुबर्हिषः |

यत्‌पर्व॑तेषुभेष॒जम् || {8.20.25}, {8.3.8.25}, {6.1.40.5}
510 विश्वं॒पश्य᳚न्तोबिभृथात॒नूष्वातेना᳚नो॒ऽ‌अधि॑वोचत |

क्ष॒मारपो᳚मरुत॒ऽ‌आतु॑रस्यन॒ऽ‌इष्क॑र्ता॒विह्रु॑तं॒पुनः॑ || {8.20.26}, {8.3.8.26}, {6.1.40.6}
[21] (१-१८) अष्टादशर्चस्य सूक्तस्य काण्वः सोभरिषिः (१-१६) प्रथमादिषोडशर्चामिन्द्रः, (१७-१८) सप्तदश्यष्टादश्योश्च चित्रस्य दानस्तुतिदेवते | प्रगाथः (विषमर्चाम् ककप, समर्चाम् सतोबृहती) छन्दः ||
511 व॒यमु॒त्वाम॑पूर्व्यस्थू॒रंकच्चि॒द्भर᳚न्तोऽव॒स्यवः॑ |

वाजे᳚चि॒त्रंह॑वामहे || {8.21.1}, {8.4.1.1}, {6.2.1.1}
512 उप॑त्वा॒कर्म᳚न्नू॒तये॒नो॒युवो॒ग्रश्च॑क्राम॒योधृ॒षत् |

त्वामिद्ध्य॑वि॒तारं᳚ववृ॒महे॒सखा᳚यऽ‌इन्द्रसान॒सिम् || {8.21.2}, {8.4.1.2}, {6.2.1.2}
513 या᳚ही॒मऽ‌इन्द॒वोऽश्व॑पते॒गोप॑त॒ऽ‌उर्व॑रापते |

सोमं᳚सोमपतेपिब || {8.21.3}, {8.4.1.3}, {6.2.1.3}
514 व॒यंहित्वा॒बन्धु॑मन्तमब॒न्धवो॒विप्रा᳚सऽ‌इन्द्रयेमि॒म |

याते॒धामा᳚निवृषभ॒तेभि॒राग॑हि॒विश्वे᳚भिः॒सोम॑पीतये || {8.21.4}, {8.4.1.4}, {6.2.1.4}
515 सीद᳚न्तस्ते॒वयो᳚यथा॒गोश्री᳚ते॒मधौ᳚मदि॒रेवि॒वक्ष॑णे |

अ॒भित्वामि᳚न्द्रनोनुमः || {8.21.5}, {8.4.1.5}, {6.2.1.5}
516 अच्छा᳚त्वै॒नानम॑सा॒वदा᳚मसि॒किंमुहु॑श्चि॒द्विदी᳚धयः |

सन्ति॒कामा᳚सोहरिवोद॒दिष्ट्वंस्मोव॒यंसन्ति॑नो॒धियः॑ || {8.21.6}, {8.4.1.6}, {6.2.2.1}
517 नूत्ना॒ऽ‌इदि᳚न्द्रतेव॒यमू॒तीऽ‌अ॑भूमन॒हिनूते᳚ऽ‌अद्रिवः |

वि॒द्मापु॒रापरी᳚णसः || {8.21.7}, {8.4.1.7}, {6.2.2.2}
518 वि॒द्मास॑खि॒त्वमु॒तशू᳚रभो॒ज्य१॑(अ॒)माते॒ताव॑ज्रिन्नीमहे |

उ॒तोस॑मस्मि॒न्नाशि॑शीहिनोवसो॒वाजे᳚सुशिप्र॒गोम॑ति || {8.21.8}, {8.4.1.8}, {6.2.2.3}
519 योन॑ऽ‌इ॒दमि॑दंपु॒राप्रवस्य॑ऽ‌आनि॒नाय॒तमु॑वःस्तुषे |

सखा᳚य॒ऽ‌इन्द्र॑मू॒तये᳚ || {8.21.9}, {8.4.1.9}, {6.2.2.4}
520 हर्य॑श्वं॒सत्‌प॑तिंचर्षणी॒सहं॒हिष्मा॒योऽ‌अम᳚न्दत |

तुनः॒व॑यति॒गव्य॒मश्व्यं᳚स्तो॒तृभ्यो᳚म॒घवा᳚श॒तम् || {8.21.10}, {8.4.1.10}, {6.2.2.5}
521 त्वया᳚स्विद्यु॒जाव॒यंप्रति॑श्व॒सन्तं᳚वृषभब्रुवीमहि |

सं॒स्थेजन॑स्य॒गोम॑तः || {8.21.11}, {8.4.1.11}, {6.2.3.1}
522 जये᳚मका॒रेपु॑रुहूतका॒रिणो॒ऽभिति॑ष्ठेमदू॒ढ्यः॑ |

नृभि᳚र्वृ॒त्रंह॒न्याम॑शूशु॒याम॒चावे᳚रिन्द्र॒प्रणो॒धियः॑ || {8.21.12}, {8.4.1.12}, {6.2.3.2}
523 अ॒भ्रा॒तृ॒व्योऽ‌अ॒नात्वमना᳚पिरिन्द्रज॒नुषा᳚स॒नाद॑सि |

यु॒धेदा᳚पि॒त्वमि॑च्छसे || {8.21.13}, {8.4.1.13}, {6.2.3.3}
524 नकी᳚रे॒वन्तं᳚स॒ख्याय॑विन्दसे॒पीय᳚न्तितेसुरा॒श्वः॑ |

य॒दाकृ॒णोषि॑नद॒नुंसमू᳚ह॒स्यादित्‌पि॒तेव॑हूयसे || {8.21.14}, {8.4.1.14}, {6.2.3.4}
525 माते᳚ऽ‌अमा॒जुरो᳚यथामू॒रास॑ऽ‌इन्द्रस॒ख्येत्वाव॑तः |

निष॑दाम॒सचा᳚सु॒ते || {8.21.15}, {8.4.1.15}, {6.2.3.5}
526 माते᳚गोदत्र॒निर॑राम॒राध॑स॒ऽ‌इन्द्र॒माते᳚गृहामहि |

दृ॒ळ्हाचि॑द॒र्यःप्रमृ॑शा॒भ्याभ॑र॒ते᳚दा॒मान॑ऽ‌आ॒दभे᳚ || {8.21.16}, {8.4.1.16}, {6.2.4.1}
527 इन्द्रो᳚वा॒घेदिय᳚न्म॒घंसर॑स्वतीवासु॒भगा᳚द॒दिर्वसु॑ |

त्वंवा᳚चित्रदा॒शुषे᳚ || {8.21.17}, {8.4.1.17}, {6.2.4.2}
528 चित्र॒ऽ‌इद्राजा᳚राज॒काऽ‌इद᳚न्य॒केय॒केसर॑स्वती॒मनु॑ |

प॒र्जन्य॑ऽ‌इवत॒तन॒द्धिवृ॒ष्ट्यास॒हस्र॑म॒युता॒दद॑त् || {8.21.18}, {8.4.1.18}, {6.2.4.3}
[22] (१-१८) अष्टादशर्चस्य सूक्तस्य काण्वः सोभरिषिः, अश्विनौ देवते | (१६) प्रथमादिषण्णां प्रगाथः (विषमा बृहती, समर्चाम् सतोबृहती), (७) सप्तम्या बृहती, (८) अष्टम्या अनुष्टुप्, (९-१०, १३-१८) नवमीदशम्योस्त्रयोदश्यादिषराणाञ्च काकभः प्रगाथः (विषमर्चाम् ककप, समर्चाम् सतोबृहती), (११) एकादश्याः ककप, (१२) द्वादश्याश्च मध्येज्योतिस्त्रिष्टुप् छन्दांसि ||
529 त्यम॑ह्व॒ऽ‌रथ॑म॒द्यादंसि॑ष्ठमू॒तये᳚ |

यम॑श्विनासुहवारुद्रवर्तनी॒ऽ‌सू॒र्यायै᳚त॒स्थथुः॑ || {8.22.1}, {8.4.2.1}, {6.2.5.1}
530 पू॒र्वा॒युषं᳚सु॒हवं᳚पुरु॒स्पृहं᳚भु॒ज्युंवाजे᳚षु॒पूर्व्य᳚म् |

स॒च॒नाव᳚न्तंसुम॒तिभिः॑सोभरे॒विद्वे᳚षसमने॒हस᳚म् || {8.22.2}, {8.4.2.2}, {6.2.5.2}
531 इ॒हत्यापु॑रु॒भूत॑मादे॒वानमो᳚भिर॒श्विना᳚ |

अ॒र्वा॒ची॒नास्वव॑सेकरामहे॒गन्ता᳚रादा॒शुषो᳚गृ॒हम् || {8.22.3}, {8.4.2.3}, {6.2.5.3}
532 यु॒वोरथ॑स्य॒परि॑च॒क्रमी᳚यतऽ‌ई॒र्मान्यद्‌वा᳚मिषण्यति |

अ॒स्माँऽ‌अच्छा᳚सुम॒तिर्वां᳚शुभस्पती॒ऽ‌धे॒नुरि॑वधावतु || {8.22.4}, {8.4.2.4}, {6.2.5.4}
533 रथो॒योवां᳚त्रिवन्धु॒रोहिर᳚ण्याभीशुरश्विना |

परि॒द्यावा᳚पृथि॒वीभूष॑तिश्रु॒तस्तेन॑नास॒त्याग॑तम् || {8.22.5}, {8.4.2.5}, {6.2.5.5}
534 द॒श॒स्यन्ता॒मन॑वेपू॒र्व्यंदि॒वियवं॒वृके᳚णकर्षथः |

तावा᳚म॒द्यसु॑म॒तिभिः॑शुभस्पती॒ऽ‌अश्वि॑ना॒प्रस्तु॑वीमहि || {8.22.6}, {8.4.2.6}, {6.2.6.1}
535 उप॑नोवाजिनीवसूया॒तमृ॒तस्य॑प॒थिभिः॑ |

येभि॑स्तृ॒क्षिंवृ॑षणात्रासदस्य॒वंम॒हेक्ष॒त्राय॒जिन्व॑थः || {8.22.7}, {8.4.2.7}, {6.2.6.2}
536 अ॒यंवा॒मद्रि॑भिःसु॒तःसोमो᳚नरावृषण्वसू |

या᳚तं॒सोम॑पीतये॒पिब॑तंदा॒शुषो᳚गृ॒हे || {8.22.8}, {8.4.2.8}, {6.2.6.3}
537 हिरु॒हत॑मश्विना॒रथे॒कोशे᳚हिर॒ण्यये᳚वृषण्वसू |

यु॒ञ्जाथां॒पीव॑री॒रिषः॑ || {8.22.9}, {8.4.2.9}, {6.2.6.4}
538 याभिः॑प॒क्थमव॑थो॒याभि॒रध्रि॑गुं॒याभि॑र्ब॒भ्रुंविजो᳚षसम् |

ताभि᳚र्नोम॒क्षूतूय॑मश्वि॒नाग॑तंभिष॒ज्यतं॒यदातु॑रम् || {8.22.10}, {8.4.2.10}, {6.2.6.5}
539 यदध्रि॑गावो॒ऽ‌अध्रि॑गूऽ‌इ॒दाचि॒दह्नो᳚ऽ‌अ॒श्विना॒हवा᳚महे |

व॒यंगी॒र्भिर्वि॑प॒न्यवः॑ || {8.22.11}, {8.4.2.11}, {6.2.7.1}
540 ताभि॒राया᳚तंवृष॒णोप॑मे॒हवं᳚वि॒श्वप्सुं᳚वि॒श्ववा᳚र्यम् |

इ॒षामंहि॑ष्ठापुरु॒भूत॑मानरा॒याभिः॒क्रिविं᳚वावृ॒धुस्ताभि॒राग॑तम् || {8.22.12}, {8.4.2.12}, {6.2.7.2}
541 तावि॒दाचि॒दहा᳚नां॒ताव॒श्विना॒वन्द॑मान॒ऽ‌उप॑ब्रुवे |

ताऽ‌उ॒नमो᳚भिरीमहे || {8.22.13}, {8.4.2.13}, {6.2.7.3}
542 ताविद्दो॒षाताऽ‌उ॒षसि॑शु॒भस्पती॒तायाम᳚न्रु॒द्रव॑र्तनी |

मानो॒मर्ता᳚यरि॒पवे᳚वाजिनीवसूप॒रोरु॑द्रा॒वति॑ख्यतम् || {8.22.14}, {8.4.2.14}, {6.2.7.4}
543 सुग्म्या᳚य॒सुग्म्यं᳚प्रा॒तारथे᳚ना॒श्विना᳚वास॒क्षणी᳚ |

हु॒वेपि॒तेव॒सोभ॑री || {8.22.15}, {8.4.2.15}, {6.2.7.5}
544 मनो᳚जवसावृषणामदच्युतामक्षुंग॒माभि॑रू॒तिभिः॑ |

आ॒रात्ता᳚च्चिद्भूतम॒स्मेऽ‌अव॑सेपू॒र्वीभिः॑पुरुभोजसा || {8.22.16}, {8.4.2.16}, {6.2.8.1}
545 नो॒ऽ‌अश्वा᳚वदश्विनाव॒र्तिर्या᳚सिष्टंमधुपातमानरा |

गोम॑द्दस्रा॒हिर᳚ण्यवत् || {8.22.17}, {8.4.2.17}, {6.2.8.2}
546 सु॒प्रा॒व॒र्गंसु॒वीर्यं᳚सु॒ष्ठुवार्य॒मना᳚धृष्टंरक्ष॒स्विना᳚ |

अ॒स्मिन्नावा᳚मा॒याने᳚वाजिनीवसू॒विश्वा᳚वा॒मानि॑धीमहि || {8.22.18}, {8.4.2.18}, {6.2.8.3}
[23] (१-३०) त्रिंशदृचस्य सूक्तस्य वैयश्वो विश्वमना ऋषिः | अग्निर्देवता | , उष्णिक् छन्दः ||
547 ईळि॑ष्वा॒हिप्र॑ती॒व्य१॑(अ॒)अंयज॑स्वजा॒तवे᳚दसम् |

च॒रि॒ष्णुधू᳚म॒मगृ॑भीतशोचिषम् || {8.23.1}, {8.4.3.1}, {6.2.9.1}
548 दा॒मानं᳚विश्वचर्षणे॒ऽ‌ग्निंवि॑श्वमनोगि॒रा |

उ॒तस्तु॑षे॒विष्प॑र्धसो॒रथा᳚नाम् || {8.23.2}, {8.4.3.2}, {6.2.9.2}
549 येषा᳚माबा॒धऋ॒ग्मिय॑ऽ‌इ॒षःपृ॒क्षश्च॑नि॒ग्रभे᳚ |

उ॒प॒विदा॒वह्नि᳚र्विन्दते॒वसु॑ || {8.23.3}, {8.4.3.3}, {6.2.9.3}
550 उद॑स्यशो॒चिर॑स्थाद्दीदि॒युषो॒व्य१॑(अ॒)जर᳚म् |

तपु॑र्जम्भस्यसु॒द्युतो᳚गण॒श्रियः॑ || {8.23.4}, {8.4.3.4}, {6.2.9.4}
551 उदु॑तिष्ठस्वध्वर॒स्तवा᳚नोदे॒व्याकृ॒पा |

अ॒भि॒ख्याभा॒साबृ॑ह॒ताशु॑शु॒क्वनिः॑ || {8.23.5}, {8.4.3.5}, {6.2.9.5}
552 अग्ने᳚या॒हिसु॑श॒स्तिभि॑र्ह॒व्याजुह्वा᳚नऽ‌आनु॒षक् |

यथा᳚दू॒तोब॒भूथ॑हव्य॒वाह॑नः || {8.23.6}, {8.4.3.6}, {6.2.10.1}
553 अ॒ग्निंवः॑पू॒र्व्यंहु॑वे॒होता᳚रंचर्षणी॒नाम् |

तम॒यावा॒चागृ॑णे॒तमु॑वःस्तुषे || {8.23.7}, {8.4.3.7}, {6.2.10.2}
554 य॒ज्ञेभि॒रद्भु॑तक्रतुं॒यंकृ॒पासू॒दय᳚न्त॒ऽ‌इत् |

मि॒त्रंजने॒सुधि॑तमृ॒ताव॑नि || {8.23.8}, {8.4.3.8}, {6.2.10.3}
555 ऋ॒तावा᳚नमृतायवोय॒ज्ञस्य॒साध॑नंगि॒रा |

उपो᳚ऽ‌एनंजुजुषु॒र्नम॑सस्प॒दे || {8.23.9}, {8.4.3.9}, {6.2.10.4}
556 अच्छा᳚नो॒ऽ‌अङ्गि॑रस्तमंय॒ज्ञासो᳚यन्तुसं॒यतः॑ |

होता॒योऽ‌अस्ति॑वि॒क्ष्वाय॒शस्त॑मः || {8.23.10}, {8.4.3.10}, {6.2.10.5}
557 अग्ने॒तव॒त्येऽ‌अ॑ज॒रेन्धा᳚नासोबृ॒हद्भाः |

अश्वा᳚ऽ‌इव॒वृष॑णस्तविषी॒यवः॑ || {8.23.11}, {8.4.3.11}, {6.2.11.1}
558 त्वंन॑ऽ‌ऊर्जांपतेर॒यिंरा᳚स्वसु॒वीर्य᳚म् |

प्राव॑नस्तो॒केतन॑येस॒मत्स्वा || {8.23.12}, {8.4.3.12}, {6.2.11.2}
559 यद्‌वाऽ‌उ॑वि॒श्पतिः॑शि॒तःसुप्री᳚तो॒मनु॑षोवि॒शि |

विश्वेद॒ग्निःप्रति॒रक्षां᳚सिसेधति || {8.23.13}, {8.4.3.13}, {6.2.11.3}
560 श्रु॒ष्ट्य॑ग्ने॒नव॑स्यमे॒स्तोम॑स्यवीरविश्पते |

निमा॒यिन॒स्तपु॑षार॒क्षसो᳚दह || {8.23.14}, {8.4.3.14}, {6.2.11.4}
561 तस्य॑मा॒यया᳚च॒नरि॒पुरी᳚शीत॒मर्त्यः॑ |

योऽ‌अ॒ग्नये᳚द॒दाश॑ह॒व्यदा᳚तिभिः || {8.23.15}, {8.4.3.15}, {6.2.11.5}
562 व्य॑श्वस्त्वावसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषिः॑ |

म॒होरा॒येतमु॑त्वा॒समि॑धीमहि || {8.23.16}, {8.4.3.16}, {6.2.12.1}
563 उ॒शना᳚का॒व्यस्त्वा॒निहोता᳚रमसादयत् |

आ॒य॒जिंत्वा॒मन॑वेजा॒तवे᳚दसम् || {8.23.17}, {8.4.3.17}, {6.2.12.2}
564 विश्वे॒हित्वा᳚स॒जोष॑सोदे॒वासो᳚दू॒तमक्र॑त |

श्रु॒ष्टीदे᳚वप्रथ॒मोय॒ज्ञियो᳚भुवः || {8.23.18}, {8.4.3.18}, {6.2.12.3}
565 इ॒मंघा᳚वी॒रोऽ‌अ॒मृतं᳚दू॒तंकृ᳚ण्वीत॒मर्त्यः॑ |

पा॒व॒कंकृ॒ष्णव॑र्तनिं॒विहा᳚यसम् || {8.23.19}, {8.4.3.19}, {6.2.12.4}
566 तंहु॑वेमय॒तस्रु॑चःसु॒भासं᳚शु॒क्रशो᳚चिषम् |

वि॒शाम॒ग्निम॒जरं᳚प्र॒त्नमीड्य᳚म् || {8.23.20}, {8.4.3.20}, {6.2.12.5}
567 योऽ‌अ॑स्मैह॒व्यदा᳚तिभि॒राहु॑तिं॒मर्तोऽवि॑धत् |

भूरि॒पोषं॒ध॑त्तेवी॒रव॒द्यशः॑ || {8.23.21}, {8.4.3.21}, {6.2.13.1}
568 प्र॒थ॒मंजा॒तवे᳚दसम॒ग्निंय॒ज्ञेषु॑पू॒र्व्यम् |

प्रति॒स्रुगे᳚ति॒नम॑साह॒विष्म॑ती || {8.23.22}, {8.4.3.22}, {6.2.13.2}
569 आभि᳚र्विधेमा॒ग्नये॒ज्येष्ठा᳚भिर्व्यश्व॒वत् |

मंहि॑ष्ठाभिर्म॒तिभिः॑शु॒क्रशो᳚चिषे || {8.23.23}, {8.4.3.23}, {6.2.13.3}
570 नू॒नम॑र्च॒विहा᳚यसे॒स्तोमे᳚भिःस्थूरयूप॒वत् |

ऋषे᳚वैयश्व॒दम्या᳚या॒ग्नये᳚ || {8.23.24}, {8.4.3.24}, {6.2.13.4}
571 अति॑थिं॒मानु॑षाणांसू॒नुंवन॒स्पती᳚नाम् |

विप्रा᳚ऽ‌अ॒ग्निमव॑सेप्र॒त्नमी᳚ळते || {8.23.25}, {8.4.3.25}, {6.2.13.5}
572 म॒होविश्वाँ᳚ऽ‌अ॒भिष॒तो॒३॑(ओ॒)ऽभिह॒व्यानि॒मानु॑षा |

अग्ने॒निष॑त्सि॒नम॒साधि॑ब॒र्हिषि॑ || {8.23.26}, {8.4.3.26}, {6.2.14.1}
573 वंस्वा᳚नो॒वार्या᳚पु॒रुवंस्व॑रा॒यःपु॑रु॒स्पृहः॑ |

सु॒वीर्य॑स्यप्र॒जाव॑तो॒यश॑स्वतः || {8.23.27}, {8.4.3.27}, {6.2.14.2}
574 त्वंव॑रोसु॒षाम्णेऽ‌ग्ने॒जना᳚यचोदय |

सदा᳚वसोरा॒तिंय॑विष्ठ॒शश्व॑ते || {8.23.28}, {8.4.3.28}, {6.2.14.3}
575 त्वंहिसु॑प्र॒तूरसि॒त्वंनो॒गोम॑ती॒रिषः॑ |

म॒होरा॒यःसा॒तिम॑ग्ने॒ऽ‌अपा᳚वृधि || {8.23.29}, {8.4.3.29}, {6.2.14.4}
576 अग्ने॒त्वंय॒शाऽ‌अ॒स्यामि॒त्रावरु॑णावह |

ऋ॒तावा᳚नास॒म्राजा᳚पू॒तद॑क्षसा || {8.23.30}, {8.4.3.30}, {6.2.14.5}
[24] (१-३०) त्रिंशदृचस्य सूक्तस्य वैयश्वो विश्वमना ऋषिः | (१-२७) प्रथमादिसप्तविंशत्र्यचामिन्द्रः, (२८-३०) अष्टाविंश्यादितृचस्य च सौषाम्णस्य वरोर्दानस्तुतिदेवते | (१-२९) प्रथमायेकोनत्रिंशदृचामष्णिक्, (३०) त्रिंश्याश्चानष्टप छन्दसी ||
577 सखा᳚य॒ऽ‌शि॑षामहि॒ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚ |

स्तु॒षऽ‌ऊ॒षुवो॒नृत॑मायधृ॒ष्णवे᳚ || {8.24.1}, {8.4.4.1}, {6.2.15.1}
578 शव॑सा॒ह्यसि॑श्रु॒तोवृ॑त्र॒हत्ये᳚नवृत्र॒हा |

म॒घैर्म॒घोनो॒ऽ‌अति॑शूरदाशसि || {8.24.2}, {8.4.4.2}, {6.2.15.2}
579 नः॒स्तवा᳚न॒ऽ‌भ॑रर॒यिंचि॒त्रश्र॑वस्तमम् |

नि॒रे॒केचि॒द्योह॑रिवो॒वसु॑र्द॒दिः || {8.24.3}, {8.4.4.3}, {6.2.15.3}
580 नि॑रे॒कमु॒तप्रि॒यमिन्द्र॒दर्षि॒जना᳚नाम् |

धृ॒ष॒ताधृ॑ष्णो॒स्तव॑मान॒ऽ‌भ॑र || {8.24.4}, {8.4.4.4}, {6.2.15.4}
581 ते᳚स॒व्यंदक्षि॑णं॒हस्तं᳚वरन्तऽ‌आ॒मुरः॑ |

प॑रि॒बाधो᳚हरिवो॒गवि॑ष्टिषु || {8.24.5}, {8.4.4.5}, {6.2.15.5}
582 त्वा॒गोभि॑रिवव्र॒जंगी॒र्भिर्‌ऋ॑णोम्यद्रिवः |

स्मा॒कामं᳚जरि॒तुरामनः॑पृण || {8.24.6}, {8.4.4.6}, {6.2.16.1}
583 विश्वा᳚निवि॒श्वम॑नसोधि॒यानो᳚वृत्रहन्तम |

उग्र॑प्रणेत॒रधि॒षूव॑सोगहि || {8.24.7}, {8.4.4.7}, {6.2.16.2}
584 व॒यंते᳚ऽ‌अ॒स्यवृ॑त्रहन्‌वि॒द्याम॑शूर॒नव्य॑सः |

वसोः᳚स्पा॒र्हस्य॑पुरुहूत॒राध॑सः || {8.24.8}, {8.4.4.8}, {6.2.16.3}
585 इन्द्र॒यथा॒ह्यस्ति॒तेऽप॑रीतंनृतो॒शवः॑ |

अमृ॑क्तारा॒तिःपु॑रुहूतदा॒शुषे᳚ || {8.24.9}, {8.4.4.9}, {6.2.16.4}
586 वृ॑षस्वमहामहम॒हेनृ॑तम॒राध॑से |

दृ॒ळ्हश्चि॑द्दृह्यमघवन्म॒घत्त॑ये || {8.24.10}, {8.4.4.10}, {6.2.16.5}
587 नूऽ‌अ॒न्यत्रा᳚चिदद्रिव॒स्त्वन्नो᳚जग्मुरा॒शसः॑ |

मघ॑वञ्छ॒ग्धितव॒तन्न॑ऽ‌ऊ॒तिभिः॑ || {8.24.11}, {8.4.4.11}, {6.2.17.1}
588 न॒ह्य१॑(अ॒)'ङ्गनृ॑तो॒त्वद॒न्यंवि॒न्दामि॒राध॑से |

रा॒येद्यु॒म्नाय॒शव॑सेगिर्वणः || {8.24.12}, {8.4.4.12}, {6.2.17.2}
589 एन्दु॒मिन्द्रा᳚यसिञ्चत॒पिबा᳚तिसो॒म्यंमधु॑ |

प्रराध॑साचोदयातेमहित्व॒ना || {8.24.13}, {8.4.4.13}, {6.2.17.3}
590 उपो॒हरी᳚णां॒पतिं॒दक्षं᳚पृ॒ञ्चन्त॑मब्रवम् |

नू॒नंश्रु॑धिस्तुव॒तोऽ‌अ॒श्व्यस्य॑ || {8.24.14}, {8.4.4.14}, {6.2.17.4}
591 न॒ह्य१॑(अ॒)'ङ्गपु॒राच॒नज॒ज्ञेवी॒रत॑र॒स्त्वत् |

नकी᳚रा॒यानैवथा॒भ॒न्दना᳚ || {8.24.15}, {8.4.4.15}, {6.2.17.5}
592 एदु॒मध्वो᳚म॒दिन्त॑रंसि॒ञ्चवा᳚ध्वर्यो॒ऽ‌अन्ध॑सः |

ए॒वाहिवी॒रःस्तव॑तेस॒दावृ॑धः || {8.24.16}, {8.4.4.16}, {6.2.18.1}
593 इन्द्र॑स्थातर्हरीणां॒नकि॑ष्टेपू॒र्व्यस्तु॑तिम् |

उदा᳚नंश॒शव॑सा॒भ॒न्दना᳚ || {8.24.17}, {8.4.4.17}, {6.2.18.2}
594 तंवो॒वाजा᳚नां॒पति॒महू᳚महिश्रव॒स्यवः॑ |

अप्रा᳚युभिर्य॒ज्ञेभि᳚र्वावृ॒धेन्य᳚म् || {8.24.18}, {8.4.4.18}, {6.2.18.3}
595 एतो॒न्‌विन्द्रं॒स्तवा᳚म॒सखा᳚यः॒स्तोम्यं॒नर᳚म् |

कृ॒ष्टीर्योविश्वा᳚ऽ‌अ॒भ्यस्त्येक॒ऽ‌इत् || {8.24.19}, {8.4.4.19}, {6.2.18.4}
596 अगो᳚रुधायग॒विषे᳚द्यु॒क्षाय॒दस्म्यं॒वचः॑ |

घृ॒तात्स्वादी᳚यो॒मधु॑नश्चवोचत || {8.24.20}, {8.4.4.20}, {6.2.18.5}
597 यस्यामि॑तानिवी॒र्या॒३॑(आ॒)राधः॒पर्ये᳚तवे |

ज्योति॒र्नविश्व॑म॒भ्यस्ति॒दक्षि॑णा || {8.24.21}, {8.4.4.21}, {6.2.19.1}
598 स्तु॒हीन्द्रं᳚व्यश्व॒वदनू᳚र्मिंवा॒जिनं॒यम᳚म् |

अ॒र्योगयं॒मंह॑मानं॒विदा॒शुषे᳚ || {8.24.22}, {8.4.4.22}, {6.2.19.2}
599 ए॒वानू॒नमुप॑स्तुहि॒वैय॑श्वदश॒मंनव᳚म् |

सुवि॑द्वांसंच॒र्कृत्यं᳚च॒रणी᳚नाम् || {8.24.23}, {8.4.4.23}, {6.2.19.3}
600 वेत्था॒हिनिर्‌ऋ॑तीनां॒वज्र॑हस्तपरि॒वृज᳚म् |

अह॑रहःशु॒न्ध्युःप॑रि॒पदा᳚मिव || {8.24.24}, {8.4.4.24}, {6.2.19.4}
601 तदि॒न्द्राव॒ऽ‌भ॑र॒येना᳚दंसिष्ठ॒कृत्व॑ने |

द्वि॒ताकुत्सा᳚यशिश्नथो॒निचो᳚दय || {8.24.25}, {8.4.4.25}, {6.2.19.5}
602 तमु॑त्वानू॒नमी᳚महे॒नव्यं᳚दंसिष्ठ॒सन्य॑से |

त्वंनो॒विश्वा᳚ऽ‌अ॒भिमा᳚तीःस॒क्षणिः॑ || {8.24.26}, {8.4.4.26}, {6.2.20.1}
603 ऋक्षा॒दंह॑सोमु॒चद्योवार्या᳚त्स॒प्तसिन्धु॑षु |

वध॑र्दा॒सस्य॑तुविनृम्णनीनमः || {8.24.27}, {8.4.4.27}, {6.2.20.2}
604 यथा᳚वरोसु॒षाम्णे᳚स॒निभ्य॒ऽ‌आव॑होर॒यिम् |

व्य॑श्वेभ्यःसुभगेवाजिनीवति || {8.24.28}, {8.4.4.28}, {6.2.20.3}
605 ना॒र्यस्य॒दक्षि॑णा॒व्य॑श्वाँऽ‌एतुसो॒मिनः॑ |

स्थू॒रंच॒राधः॑श॒तव॑त्स॒हस्र॑वत् || {8.24.29}, {8.4.4.29}, {6.2.20.4}
606 यत्त्वा᳚पृ॒च्छादी᳚जा॒नःकु॑ह॒याकु॑हयाकृते |

ए॒षोऽ‌अप॑श्रितोव॒लोगो᳚म॒तीमव॑तिष्ठति || {8.24.30}, {8.4.4.30}, {6.2.20.5}
[25] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य वैयश्वो विश्वमना ऋषिः | (१-९, १३-२४) प्रथमादिनवर्चाम् त्रयोदश्यादिद्वादशानाञ्च मित्रावरुणौ, (१०-१२) दशम्यादितृचस्य च विश्वे देवा देवताः | (१-२२, २४) प्रथमादिद्वाविंशत्र्यचां चतर्विश्याश्चोष्णिक्, (२३) त्रयोविंश्याश्चोष्णिग्गर्भा छन्दसी ||
607 तावां॒विश्व॑स्यगो॒पादे॒वादे॒वेषु॑य॒ज्ञिया᳚ |

ऋ॒तावा᳚नायजसेपू॒तद॑क्षसा || {8.25.1}, {8.4.5.1}, {6.2.21.1}
608 मि॒त्रातना॒र॒थ्या॒३॑(आ॒)वरु॑णो॒यश्च॑सु॒क्रतुः॑ |

स॒नात्सु॑जा॒तातन॑याधृ॒तव्र॑ता || {8.25.2}, {8.4.5.2}, {6.2.21.2}
609 तामा॒तावि॒श्ववे᳚दसासु॒र्या᳚य॒प्रम॑हसा |

म॒हीज॑जा॒नादि॑तिर्‌ऋ॒ताव॑री || {8.25.3}, {8.4.5.3}, {6.2.21.3}
610 म॒हान्ता᳚मि॒त्रावरु॑णास॒म्राजा᳚दे॒वावसु॑रा |

ऋ॒तावा᳚नावृ॒तमाघो᳚षतोबृ॒हत् || {8.25.4}, {8.4.5.4}, {6.2.21.4}
611 नपा᳚ता॒शव॑सोम॒हःसू॒नूदक्ष॑स्यसु॒क्रतू᳚ |

सृ॒प्रदा᳚नूऽ‌इ॒षोवास्त्वधि॑क्षितः || {8.25.5}, {8.4.5.5}, {6.2.21.5}
612 संयादानू᳚निये॒मथु॑र्दि॒व्याःपार्थि॑वी॒रिषः॑ |

नभ॑स्वती॒रावां᳚चरन्तुवृ॒ष्टयः॑ || {8.25.6}, {8.4.5.6}, {6.2.22.1}
613 अधि॒याबृ॑ह॒तोदि॒वो॒३॑(ओ॒)ऽभियू॒थेव॒पश्य॑तः |

ऋ॒तावा᳚नास॒म्राजा॒नम॑सेहि॒ता || {8.25.7}, {8.4.5.7}, {6.2.22.2}
614 ऋ॒तावा᳚ना॒निषे᳚दतुः॒साम्रा᳚ज्यायसु॒क्रतू᳚ |

धृ॒तव्र॑ताक्ष॒त्रिया᳚क्ष॒त्रमा᳚शतुः || {8.25.8}, {8.4.5.8}, {6.2.22.3}
615 अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒चक्ष॑सा |

निचि᳚न्मि॒षन्ता᳚निचि॒रानिचि॑क्यतुः || {8.25.9}, {8.4.5.9}, {6.2.22.4}
616 उ॒तनो᳚दे॒व्यदि॑तिरुरु॒ष्यतां॒नास॑त्या |

उ॒रु॒ष्यन्तु॑म॒रुतो᳚वृ॒द्धश॑वसः || {8.25.10}, {8.4.5.10}, {6.2.22.5}
617 तेनो᳚ना॒वमु॑रुष्यत॒दिवा॒नक्तं᳚सुदानवः |

अरि॑ष्यन्तो॒निपा॒युभिः॑सचेमहि || {8.25.11}, {8.4.5.11}, {6.2.23.1}
618 अघ्न॑ते॒विष्ण॑वेव॒यमरि॑ष्यन्तःसु॒दान॑वे |

श्रु॒धिस्व॑यावन्‌त्सिन्धोपू॒र्वचि॑त्तये || {8.25.12}, {8.4.5.12}, {6.2.23.2}
619 तद्‌वार्यं᳚वृणीमहे॒वरि॑ष्ठंगोप॒यत्य᳚म् |

मि॒त्रोयत्‌पान्ति॒वरु॑णो॒यद᳚र्य॒मा || {8.25.13}, {8.4.5.13}, {6.2.23.3}
620 उ॒तनः॒सिन्धु॑र॒पांतन्म॒रुत॒स्तद॒श्विना᳚ |

इन्द्रो॒विष्णु᳚र्मी॒ढ्वांसः॑स॒जोष॑सः || {8.25.14}, {8.4.5.14}, {6.2.23.4}
621 तेहिष्मा᳚व॒नुषो॒नरो॒ऽभिमा᳚तिं॒कय॑स्यचित् |

ति॒ग्मंक्षोदः॑प्रति॒घ्नन्ति॒भूर्ण॑यः || {8.25.15}, {8.4.5.15}, {6.2.23.5}
622 अ॒यमेक॑ऽ‌इ॒त्थापु॒रूरुच॑ष्टे॒विवि॒श्पतिः॑ |

तस्य᳚व्र॒तान्यनु॑वश्चरामसि || {8.25.16}, {8.4.5.16}, {6.2.24.1}
623 अनु॒पूर्वा᳚ण्यो॒क्या᳚साम्रा॒ज्यस्य॑सश्चिम |

मि॒त्रस्य᳚व्र॒तावरु॑णस्यदीर्घ॒श्रुत् || {8.25.17}, {8.4.5.17}, {6.2.24.2}
624 परि॒योर॒श्मिना᳚दि॒वोऽन्ता᳚न्म॒मेपृ॑थि॒व्याः |

उ॒भेऽ‌प॑प्रौ॒रोद॑सीमहि॒त्वा || {8.25.18}, {8.4.5.18}, {6.2.24.3}
625 उदु॒ष्यश॑र॒णेदि॒वोज्योति॑रयंस्त॒सूर्यः॑ |

अ॒ग्निर्नशु॒क्रःस॑मिधा॒नऽ‌आहु॑तः || {8.25.19}, {8.4.5.19}, {6.2.24.4}
626 वचो᳚दी॒र्घप्र॑सद्म॒नीशे॒वाज॑स्य॒गोम॑तः |

ईशे॒हिपि॒त्वो᳚ऽवि॒षस्य॑दा॒वने᳚ || {8.25.20}, {8.4.5.20}, {6.2.24.5}
627 तत्सूर्यं॒रोद॑सीऽ‌उ॒भेदो॒षावस्तो॒रुप॑ब्रुवे |

भो॒जेष्व॒स्माँऽ‌अ॒भ्युच्च॑रा॒सदा᳚ || {8.25.21}, {8.4.5.21}, {6.2.25.1}
628 ऋ॒ज्रमु॑क्ष॒ण्याय॑नेरज॒तंहर॑याणे |

रथं᳚यु॒क्तम॑सनामसु॒षाम॑णि || {8.25.22}, {8.4.5.22}, {6.2.25.2}
629 तामे॒ऽ‌अश्व्या᳚नां॒हरी᳚णांनि॒तोश॑ना |

उ॒तोनुकृत्व्या᳚नांनृ॒वाह॑सा || {8.25.23}, {8.4.5.23}, {6.2.25.3}
630 स्मद॑भीशू॒कशा᳚वन्ता॒विप्रा॒नवि॑ष्ठयाम॒ती |

म॒होवा॒जिना॒वर्व᳚न्ता॒सचा᳚सनम् || {8.25.24}, {8.4.5.24}, {6.2.25.4}
[26] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य वैयश्वो विश्वमना आङ्गिरसो व्यश्वो वा ऋषिः | (१-१९) प्रथमायेकोनविंशत्र्यचामश्विनौ, (२०-२५) विंश्यादिषराणाञ्च वायुदर्वेताः | (१-१५, २२-२४) प्रथमादिपञ्चदशों द्वाविंश्यादितृचस्य चोष्णिक्, (१६-१९, २१, २५) षोडश्यादिचतसृणामेकविंशीपञ्चविंश्योश्च गायत्री, (२०) विंश्याश्चानुष्टप छन्दांसि ||
631 यु॒वोरु॒षूरथं᳚हुवेस॒धस्तु॑त्यायसू॒रिषु॑ |

अतू᳚र्तदक्षावृषणावृषण्वसू || {8.26.1}, {8.4.6.1}, {6.2.26.1}
632 यु॒वंव॑रोसु॒षाम्णे᳚म॒हेतने᳚नासत्या |

अवो᳚भिर्याथोवृषणावृषण्वसू || {8.26.2}, {8.4.6.2}, {6.2.26.2}
633 तावा᳚म॒द्यह॑वामहेह॒व्येभि᳚र्वाजिनीवसू |

पू॒र्वीरि॒षऽ‌इ॒षय᳚न्ता॒वति॑क्ष॒पः || {8.26.3}, {8.4.6.3}, {6.2.26.3}
634 वां॒वाहि॑ष्ठोऽ‌अश्विना॒रथो᳚यातुश्रु॒तोन॑रा |

उप॒स्तोमा᳚न्तु॒रस्य॑दर्शथःश्रि॒ये || {8.26.4}, {8.4.6.4}, {6.2.26.4}
635 जु॒हु॒रा॒णाचि॑दश्वि॒नाम᳚न्येथांवृषण्वसू |

यु॒वंहिरु॑द्रा॒पर्ष॑थो॒ऽ‌अति॒द्विषः॑ || {8.26.5}, {8.4.6.5}, {6.2.26.5}
636 द॒स्राहिविश्व॑मानु॒षङ्म॒क्षूभिः॑परि॒दीय॑थः |

धि॒यं॒जि॒न्वामधु॑वर्णाशु॒भस्पती᳚ || {8.26.6}, {8.4.6.6}, {6.2.27.1}
637 उप॑नोयातमश्विनारा॒यावि॑श्व॒पुषा᳚स॒ह |

म॒घवा᳚नासु॒वीरा॒वन॑पच्युता || {8.26.7}, {8.4.6.7}, {6.2.27.2}
638 मे᳚ऽ‌अ॒स्यप्र॑ती॒व्य१॑(अ॒)मिन्द्र॑नासत्यागतम् |

दे॒वादे॒वेभि॑र॒द्यस॒चन॑स्तमा || {8.26.8}, {8.4.6.8}, {6.2.27.3}
639 व॒यंहिवां॒हवा᳚महऽ‌उक्ष॒ण्यन्तो᳚व्यश्व॒वत् |

सु॒म॒तिभि॒रुप॑विप्रावि॒हाग॑तम् || {8.26.9}, {8.4.6.9}, {6.2.27.4}
640 अ॒श्विना॒स्वृ॑षेस्तुहिकु॒वित्ते॒श्रव॑तो॒हव᳚म् |

नेदी᳚यसःकूळयातःप॒णीँरु॒त || {8.26.10}, {8.4.6.10}, {6.2.27.5}
641 वै॒य॒श्वस्य॑श्रुतंनरो॒तोमे᳚ऽ‌अ॒स्यवे᳚दथः |

स॒जोष॑सा॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा || {8.26.11}, {8.4.6.11}, {6.2.28.1}
642 यु॒वाद॑त्तस्यधिष्ण्यायु॒वानी᳚तस्यसू॒रिभिः॑ |

अह॑रहर्वृषण॒मह्यं᳚शिक्षतम् || {8.26.12}, {8.4.6.12}, {6.2.28.2}
643 योवां᳚य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्राव॒धूरि॑व |

स॒प॒र्यन्ता᳚शु॒भेच॑क्रातेऽ‌अ॒श्विना᳚ || {8.26.13}, {8.4.6.13}, {6.2.28.3}
644 योवा᳚मुरु॒व्यच॑स्तमं॒चिके᳚ततिनृ॒पाय्य᳚म् |

व॒र्तिर॑श्विना॒परि॑यातमस्म॒यू || {8.26.14}, {8.4.6.14}, {6.2.28.4}
645 अ॒स्मभ्यं॒सुवृ॑षण्वसूया॒तंव॒र्तिर्नृ॒पाय्य᳚म् |

वि॒षु॒द्रुहे᳚वय॒ज्ञमू᳚हथुर्गि॒रा || {8.26.15}, {8.4.6.15}, {6.2.28.5}
646 वाहि॑ष्ठोवां॒हवा᳚नां॒स्तोमो᳚दू॒तोहु॑वन्नरा |

यु॒वाभ्यां᳚भूत्वश्विना || {8.26.16}, {8.4.6.16}, {6.2.29.1}
647 यद॒दोदि॒वोऽ‌अ᳚र्ण॒वऽ‌इ॒षोवा॒मद॑थोगृ॒हे |

श्रु॒तमिन्मे᳚ऽ‌अमर्त्या || {8.26.17}, {8.4.6.17}, {6.2.29.2}
648 उ॒तस्याश्वे᳚त॒याव॑री॒वाहि॑ष्ठावांन॒दीना᳚म् |

सिन्धु॒र्हिर᳚ण्यवर्तनिः || {8.26.18}, {8.4.6.18}, {6.2.29.3}
649 स्मदे॒तया᳚सुकी॒र्त्याश्वि॑नाश्वे॒तया᳚धि॒या |

वहे᳚थेशुभ्रयावाना || {8.26.19}, {8.4.6.19}, {6.2.29.4}
650 यु॒क्ष्वाहित्वंर॑था॒सहा᳚यु॒वस्व॒पोष्या᳚वसो |

आन्नो᳚वायो॒मधु॑पिबा॒स्माकं॒सव॒नाग॑हि || {8.26.20}, {8.4.6.20}, {6.2.29.5}
651 तव॑वायवृतस्पते॒त्वष्टु॑र्जामातरद्भुत |

अवां॒स्यावृ॑णीमहे || {8.26.21}, {8.4.6.21}, {6.2.30.1}
652 त्वष्टु॒र्जामा᳚तरंव॒यमीशा᳚नंरा॒यऽ‌ई᳚महे |

सु॒ताव᳚न्तोवा॒युंद्यु॒म्नाजना᳚सः || {8.26.22}, {8.4.6.22}, {6.2.30.2}
653 वायो᳚या॒हिशि॒वादि॒वोवह॑स्वा॒सुस्वश्व्य᳚म् |

वह॑स्वम॒हःपृ॑थु॒पक्ष॑सा॒रथे᳚ || {8.26.23}, {8.4.6.23}, {6.2.30.3}
654 त्वांहिसु॒प्सर॑स्तमंनृ॒षद॑नेषुहू॒महे᳚ |

ग्रावा᳚णं॒नाश्व॑पृष्ठंमं॒हना᳚ || {8.26.24}, {8.4.6.24}, {6.2.30.4}
655 त्वंनो᳚देव॒मन॑सा॒वायो᳚मन्दा॒नोऽ‌अ॑ग्रि॒यः |

कृ॒धिवाजाँ᳚ऽ‌अ॒पोधियः॑ || {8.26.25}, {8.4.6.25}, {6.2.30.5}
[27] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य वैवस्वतो मनुषिः, विश्वे देवा देवताः | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
656 अ॒ग्निरु॒क्थेपु॒रोहि॑तो॒ग्रावा᳚णोब॒र्हिर॑ध्व॒रे |

ऋ॒चाया᳚मिम॒रुतो॒ब्रह्म॑ण॒स्पतिं᳚दे॒वाँऽ‌अवो॒वरे᳚ण्यम् || {8.27.1}, {8.4.7.1}, {6.2.31.1}
657 प॒शुंगा᳚सिपृथि॒वींवन॒स्पती᳚नु॒षासा॒नक्त॒मोष॑धीः |

विश्वे᳚नोवसवोविश्ववेदसोधी॒नांभू᳚तप्रावि॒तारः॑ || {8.27.2}, {8.4.7.2}, {6.2.31.2}
658 प्रसून॑ऽ‌एत्वध्व॒रो॒३॑(ओ॒)ऽ‌ग्नादे॒वेषु॑पू॒र्व्यः |

आ॒दि॒त्येषु॒प्रवरु॑णेधृ॒तव्र॑तेम॒रुत्सु॑वि॒श्वभा᳚नुषु || {8.27.3}, {8.4.7.3}, {6.2.31.3}
659 विश्वे॒हिष्मा॒मन॑वेवि॒श्ववे᳚दसो॒भुव᳚न्‌वृ॒धेरि॒शाद॑सः |

अरि॑ष्टेभिःपा॒युभि᳚र्विश्ववेदसो॒यन्ता᳚नोऽवृ॒कंछ॒र्दिः || {8.27.4}, {8.4.7.4}, {6.2.31.4}
660 नो᳚ऽ‌अ॒द्यसम॑नसो॒गन्ता॒विश्वे᳚स॒जोष॑सः |

ऋ॒चागि॒रामरु॑तो॒देव्यदि॑ते॒सद॑ने॒पस्त्ये᳚महि || {8.27.5}, {8.4.7.5}, {6.2.31.5}
661 अ॒भिप्रि॒याम॑रुतो॒यावो॒ऽ‌अश्व्या᳚ह॒व्यामि॑त्रप्रया॒थन॑ |

ब॒र्हिरिन्द्रो॒वरु॑णस्तु॒रानर॑ऽ‌आदि॒त्यासः॑सदन्तुनः || {8.27.6}, {8.4.7.6}, {6.2.32.1}
662 व॒यंवो᳚वृ॒क्तब॑र्हिषोहि॒तप्र॑यसऽ‌आनु॒षक् |

सु॒तसो᳚मासोवरुणहवामहेमनु॒ष्वदि॒द्धाग्न॑यः || {8.27.7}, {8.4.7.7}, {6.2.32.2}
663 प्रया᳚त॒मरु॑तो॒विष्णो॒ऽ‌अश्वि॑ना॒पूष॒न्माकी᳚नयाधि॒या |

इन्द्र॒ऽ‌या᳚तुप्रथ॒मःस॑नि॒ष्युभि॒र्वृषा॒योवृ॑त्र॒हागृ॒णे || {8.27.8}, {8.4.7.8}, {6.2.32.3}
664 विनो᳚देवासोऽ‌अद्रु॒होऽच्छि॑द्रं॒शर्म॑यच्छत |

यद्दू॒राद्व॑सवो॒नूचि॒दन्ति॑तो॒वरू᳚थमाद॒धर्ष॑ति || {8.27.9}, {8.4.7.9}, {6.2.32.4}
665 अस्ति॒हिवः॑सजा॒त्यं᳚रिशादसो॒देवा᳚सो॒ऽ‌अस्त्याप्य᳚म् |

प्रणः॒पूर्व॑स्मैसुवि॒ताय॑वोचतम॒क्षूसु॒म्नाय॒नव्य॑से || {8.27.10}, {8.4.7.10}, {6.2.32.5}
666 इ॒दाहिव॒ऽ‌उप॑स्तुतिमि॒दावा॒मस्य॑भ॒क्तये᳚ |

उप॑वोविश्ववेदसोनम॒स्युराँऽ‌असृ॒क्ष्यन्या᳚मिव || {8.27.11}, {8.4.7.11}, {6.2.33.1}
667 उदु॒ष्यवः॑सवि॒तासु॑प्रणीत॒योऽस्था᳚दू॒र्ध्वोवरे᳚ण्यः |

निद्वि॒पाद॒श्चतु॑ष्पादोऽ‌अ॒र्थिनोऽवि॑श्रन्‌पतयि॒ष्णवः॑ || {8.27.12}, {8.4.7.12}, {6.2.33.2}
668 दे॒वंदे᳚वं॒वोऽव॑सेदे॒वंदे᳚वम॒भिष्ट॑ये |

दे॒वंदे᳚वंहुवेम॒वाज॑सातयेगृ॒णन्तो᳚दे॒व्याधि॒या || {8.27.13}, {8.4.7.13}, {6.2.33.3}
669 दे॒वासो॒हिष्मा॒मन॑वे॒सम᳚न्यवो॒विश्वे᳚सा॒कंसरा᳚तयः |

तेनो᳚ऽ‌अ॒द्यतेऽ‌अ॑प॒रंतु॒चेतुनो॒भव᳚न्तुवरिवो॒विदः॑ || {8.27.14}, {8.4.7.14}, {6.2.33.4}
670 प्रवः॑शंसाम्यद्रुहःसं॒स्थऽ‌उप॑स्तुतीनाम् |

तंधू॒र्तिर्व॑रुणमित्र॒मर्त्यं॒योवो॒धाम॒भ्योऽवि॑धत् || {8.27.15}, {8.4.7.15}, {6.2.33.5}
671 प्रक्षयं᳚तिरते॒विम॒हीरिषो॒योवो॒वरा᳚य॒दाश॑ति |

प्रप्र॒जाभि॑र्जायते॒धर्म॑ण॒स्पर्यरि॑ष्टः॒सर्व॑ऽ‌एधते || {8.27.16}, {8.4.7.16}, {6.2.33.6}
672 ऋ॒तेवि᳚न्दतेयु॒धःसु॒गेभि᳚र्या॒त्यध्व॑नः |

अ॒र्य॒मामि॒त्रोवरु॑णः॒सरा᳚तयो॒यंत्राय᳚न्तेस॒जोष॑सः || {8.27.17}, {8.4.7.17}, {6.2.34.1}
673 अज्रे᳚चिदस्मैकृणुथा॒न्यञ्च॑नंदु॒र्गेचि॒दासु॑सर॒णम् |

ए॒षाचि॑दस्माद॒शनिः॑प॒रोनुसास्रे᳚धन्ती॒विन॑श्यतु || {8.27.18}, {8.4.7.18}, {6.2.34.2}
674 यद॒द्यसूर्य॑ऽ‌उद्य॒तिप्रिय॑क्षत्राऋ॒तंद॒ध |

यन्नि॒म्रुचि॑प्र॒बुधि॑विश्ववेदसो॒यद्‌वा᳚म॒ध्यंदि॑नेदि॒वः || {8.27.19}, {8.4.7.19}, {6.2.34.3}
675 यद्‌वा᳚भिपि॒त्वेऽ‌अ॑सुराऋ॒तंय॒तेछ॒र्दिर्ये॒मविदा॒शुषे᳚ |

व॒यंतद्‌वो᳚वसवोविश्ववेदस॒ऽ‌उप॑स्थेयाम॒मध्य॒ऽ‌ || {8.27.20}, {8.4.7.20}, {6.2.34.4}
676 यद॒द्यसूर॒ऽ‌उदि॑ते॒यन्म॒ध्यंदि॑नऽ‌आ॒तुचि॑ |

वा॒मंध॒त्थमन॑वेविश्ववेदसो॒जुह्वा᳚नाय॒प्रचे᳚तसे || {8.27.21}, {8.4.7.21}, {6.2.34.5}
677 व॒यंतद्‌वः॑सम्राज॒ऽ‌वृ॑णीमहेपु॒त्रोब॑हु॒पाय्य᳚म् |

अ॒श्याम॒तदा᳚दित्या॒जुह्व॑तोह॒विर्येन॒वस्यो॒ऽनशा᳚महै || {8.27.22}, {8.4.7.22}, {6.2.34.6}
[28] (१-५) पञ्चर्चस्य सूक्तस्य वैवस्वतो मनु ऋषिः | विश्वे देवा देवताः | (१-३, ५) प्रथमादितृचस्य पञ्चम्याऋचश्च गायत्री, (४) चतुर्थ्याश्च पुर उष्णिक् छन्दसी ||
678 येत्रिं॒शति॒त्रय॑स्प॒रोदे॒वासो᳚ब॒र्हिरास॑दन् |

वि॒दन्नह॑द्वि॒तास॑नन् || {8.28.1}, {8.4.8.1}, {6.2.35.1}
679 वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मास्मद्रा᳚तिषाचोऽ‌अ॒ग्नयः॑ |

पत्नी᳚वन्तो॒वष॑ट्कृताः || {8.28.2}, {8.4.8.2}, {6.2.35.2}
680 तेनो᳚गो॒पाऽ‌अ॑पा॒च्यास्तऽ‌उद॒क्तऽ‌इ॒त्थान्य॑क् |

पु॒रस्ता॒त्सर्व॑यावि॒शा || {8.28.3}, {8.4.8.3}, {6.2.35.3}
681 यथा॒वश᳚न्तिदे॒वास्तथेद॑स॒त्तदे᳚षां॒नकि॒रामि॑नत् |

अरा᳚वाच॒नमर्त्यः॑ || {8.28.4}, {8.4.8.4}, {6.2.35.4}
682 स॒प्ता॒नांस॒प्तऋ॒ष्टयः॑स॒प्तद्यु॒म्नान्ये᳚षाम् |

स॒प्तोऽ‌अधि॒श्रियो᳚धिरे || {8.28.5}, {8.4.8.5}, {6.2.35.5}
[29] (१-१०) दशर्चस्य सूक्तस्य वैवस्वतो मनमर्ररीचः कश्यपो वा ऋषिः | विश्वे देवा देवताः | द्विपदा विराट् छन्दः ||
683 ब॒भ्रुरेको॒विषु॑णःसू॒नरो॒युवा॒ञ्ज्य᳚ङ्क्तेहिर॒ण्यय᳚म् || {8.29.1}, {8.4.9.1}, {6.2.36.1}
684 योनि॒मेक॒ऽ‌स॑साद॒द्योत॑नो॒ऽन्तर्दे॒वेषु॒मेधि॑रः || {8.29.2}, {8.4.9.2}, {6.2.36.2}
685 वाशी॒मेको᳚बिभर्ति॒हस्त॑ऽ‌आय॒सीम॒न्तर्दे॒वेषु॒निध्रु॑विः || {8.29.3}, {8.4.9.3}, {6.2.36.3}
686 वज्र॒मेको᳚बिभर्ति॒हस्त॒ऽ‌आहि॑तं॒तेन॑वृ॒त्राणि॑जिघ्नते || {8.29.4}, {8.4.9.4}, {6.2.36.4}
687 ति॒ग्ममेको᳚बिभर्ति॒हस्त॒ऽ‌आयु॑धं॒शुचि॑रु॒ग्रोजला᳚षभेषजः || {8.29.5}, {8.4.9.5}, {6.2.36.5}
688 प॒थऽ‌एकः॑पीपाय॒तस्क॑रोयथाँऽ‌ए॒षवे᳚दनिधी॒नाम् || {8.29.6}, {8.4.9.6}, {6.2.36.6}
689 त्रीण्येक॑ऽ‌उरुगा॒योविच॑क्रमे॒यत्र॑दे॒वासो॒मद᳚न्ति || {8.29.7}, {8.4.9.7}, {6.2.36.7}
690 विभि॒र्द्वाच॑रत॒ऽ‌एक॑यास॒हप्रप्र॑वा॒सेव॑वसतः || {8.29.8}, {8.4.9.8}, {6.2.36.8}
691 सदो॒द्वाच॑क्रातेऽ‌उप॒मादि॒विस॒म्राजा᳚स॒र्पिरा᳚सुती || {8.29.9}, {8.4.9.9}, {6.2.36.9}
692 अर्च᳚न्त॒ऽ‌एके॒महि॒साम॑मन्वत॒तेन॒सूर्य॑मरोचयन् || {8.29.10}, {8.4.9.10}, {6.2.36.10}
[30] (१-४) चतुरृचस्य सूक्तस्य वैवस्वतो मनुषिः, विश्वे देवा देवताः | (१) प्रथम! गायत्री, (२) द्वितीयायाः पुर उष्णिक्, (३) तृतीयाया बृहती, (४) चतुर्थ्याश्चानुष्टप् छन्दांसि ||
693 न॒हिवो॒ऽ‌अस्त्य॑र्भ॒कोदेवा᳚सो॒कु॑मार॒कः |

विश्वे᳚स॒तोम॑हान्त॒ऽ‌इत् || {8.30.1}, {8.4.10.1}, {6.2.37.1}
694 इति॑स्तु॒तासो᳚ऽ‌असथारिशादसो॒येस्थत्रय॑श्चत्रिं॒शच्च॑ |

मनो᳚र्देवायज्ञियासः || {8.30.2}, {8.4.10.2}, {6.2.37.2}
695 तेन॑स्त्राध्वं॒ते᳚ऽवत॒तऽ‌उ॑नो॒ऽ‌अधि॑वोचत |

मानः॑प॒थःपित्र्या᳚न्मान॒वादधि॑दू॒रंनै᳚ष्टपरा॒वतः॑ || {8.30.3}, {8.4.10.3}, {6.2.37.3}
696 येदे᳚वासऽ‌इ॒हस्थन॒विश्वे᳚वैश्वान॒राऽ‌उ॒त |

अ॒स्मभ्यं॒शर्म॑स॒प्रथो॒गवेऽश्वा᳚ययच्छत || {8.30.4}, {8.4.10.4}, {6.2.37.4}
[31] (१-१८) अष्टादशर्चस्य सूक्तस्य वैवस्वतो मनु ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामा यज्ञो यजमानश्च, (५-९) पञ्चम्यादिपञ्चानां दम्पती, (१०-१८) दशम्यादिनवानाञ्च दम्पत्याशिपो देवताः | (१-८, ११-१३) प्रथमाद्यष्टर्चामक दिश्यादितृचस्य च गायत्री, (९, १४) नवमीचतुदर्श योरनुष्टुप्, (१०) दशम्याः पादनिघृत, (१५-१८) पञ्चदश्यादिचतसृणाञ्च पतिश्छन्दांसि ||
697 योयजा᳚ति॒यजा᳚त॒ऽ‌इत्सु॒नव॑च्च॒पचा᳚ति |

ब्र॒ह्मेदिन्द्र॑स्यचाकनत् || {8.31.1}, {8.5.1.1}, {6.2.38.1}
698 पु॒रो॒ळाशं॒योऽ‌अ॑स्मै॒सोमं॒रर॑तऽ‌आ॒शिर᳚म् |

पादित्तंश॒क्रोऽ‌अंह॑सः || {8.31.2}, {8.5.1.2}, {6.2.38.2}
699 तस्य॑द्यु॒माँऽ‌अ॑स॒द्रथो᳚दे॒वजू᳚तः॒शू᳚शुवत् |

विश्वा᳚व॒न्वन्न॑मि॒त्रिया᳚ || {8.31.3}, {8.5.1.3}, {6.2.38.3}
700 अस्य॑प्र॒जाव॑तीगृ॒हेऽस॑श्चन्तीदि॒वेदि॑वे |

इळा᳚धेनु॒मती᳚दुहे || {8.31.4}, {8.5.1.4}, {6.2.38.4}
701 यादम्प॑ती॒सम॑नसासुनु॒तऽ‌च॒धाव॑तः |

देवा᳚सो॒नित्य॑या॒शिरा᳚ || {8.31.5}, {8.5.1.5}, {6.2.38.5}
702 प्रति॑प्राश॒व्याँ᳚ऽ‌इतःस॒म्यञ्चा᳚ब॒र्हिरा᳚शाते |

तावाजे᳚षुवायतः || {8.31.6}, {8.5.1.6}, {6.2.39.1}
703 दे॒वाना॒मपि॑ह्नुतःसुम॒तिंजु॑गुक्षतः |

श्रवो᳚बृ॒हद्वि॑वासतः || {8.31.7}, {8.5.1.7}, {6.2.39.2}
704 पु॒त्रिणा॒ताकु॑मा॒रिणा॒विश्व॒मायु॒र्व्य॑श्नुतः |

उ॒भाहिर᳚ण्यपेशसा || {8.31.8}, {8.5.1.8}, {6.2.39.3}
705 वी॒तिहो᳚त्राकृ॒तद्‌व॑सूदश॒स्यन्ता॒मृता᳚य॒कम् |

समूधो᳚रोम॒शंह॑तोदे॒वेषु॑कृणुतो॒दुवः॑ || {8.31.9}, {8.5.1.9}, {6.2.39.4}
706 शर्म॒पर्व॑तानांवृणी॒महे᳚न॒दीना᳚म् |

विष्णोः᳚सचा॒भुवः॑ || {8.31.10}, {8.5.1.10}, {6.2.39.5}
707 ऐतु॑पू॒षार॒यिर्भगः॑स्व॒स्तिस᳚र्व॒धात॑मः |

उ॒रुरध्वा᳚स्व॒स्तये᳚ || {8.31.11}, {8.5.1.11}, {6.2.40.1}
708 अ॒रम॑तिरन॒र्वणो॒विश्वो᳚दे॒वस्य॒मन॑सा |

आ॒दि॒त्याना᳚मने॒हऽ‌इत् || {8.31.12}, {8.5.1.12}, {6.2.40.2}
709 यथा᳚नोमि॒त्रोऽ‌अ᳚र्य॒मावरु॑णः॒सन्ति॑गो॒पाः |

सु॒गाऋ॒तस्य॒पन्थाः᳚ || {8.31.13}, {8.5.1.13}, {6.2.40.3}
710 अ॒ग्निंवः॑पू॒र्व्यंगि॒रादे॒वमी᳚ळे॒वसू᳚नाम् |

स॒प॒र्यन्तः॑पुरुप्रि॒यंमि॒त्रंक्षे᳚त्र॒साध॑सम् || {8.31.14}, {8.5.1.14}, {6.2.40.4}
711 म॒क्षूदे॒वव॑तो॒रथः॒शूरो᳚वापृ॒त्सुकासु॑चित् |

दे॒वानां॒यऽ‌इन्मनो॒यज॑मान॒ऽ‌इय॑क्षत्य॒भीदय॑ज्वनोभुवत् || {8.31.15}, {8.5.1.15}, {6.2.40.5}
712 य॑जमानरिष्यसि॒सु᳚न्वान॒दे᳚वयो |

दे॒वानां॒यऽ‌इन्मनो॒यज॑मान॒ऽ‌इय॑क्षत्य॒भीदय॑ज्वनोभुवत् || {8.31.16}, {8.5.1.16}, {6.2.40.6}
713 नकि॒ष्टंकर्म॑णानश॒न्नप्रयो᳚ष॒न्नयो᳚षति |

दे॒वानां॒यऽ‌इन्मनो॒यज॑मान॒ऽ‌इय॑क्षत्य॒भीदय॑ज्वनोभुवत् || {8.31.17}, {8.5.1.17}, {6.2.40.7}
714 अस॒दत्र॑सु॒वीर्य॑मु॒तत्यदा॒श्वश्व्य᳚म् |

दे॒वानां॒यऽ‌इन्मनो॒यज॑मान॒ऽ‌इय॑क्षत्य॒भीदय॑ज्वनोभुवत् || {8.31.18}, {8.5.1.18}, {6.2.40.8}
[32] (१-३०) त्रिंशदृचस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
715 प्रकृ॒तान्यृ॑जी॒षिणः॒कण्वा॒ऽ‌इन्द्र॑स्य॒गाथ॑या |

मदे॒सोम॑स्यवोचत || {8.32.1}, {8.5.2.1}, {6.3.1.1}
716 यःसृबि᳚न्द॒मन॑र्शनिं॒पिप्रुं᳚दा॒सम॑ही॒शुव᳚म् |

वधी᳚दु॒ग्रोरि॒णन्न॒पः || {8.32.2}, {8.5.2.2}, {6.3.1.2}
717 न्यर्बु॑दस्यवि॒ष्टपं᳚व॒र्ष्माणं᳚बृह॒तस्ति॑र |

कृ॒षेतदि᳚न्द्र॒पौंस्य᳚म् || {8.32.3}, {8.5.2.3}, {6.3.1.3}
718 प्रति॑श्रु॒ताय॑वोधृ॒षत्तूर्णा᳚शं॒गि॒रेरधि॑ |

हु॒वेसु॑शि॒प्रमू॒तये᳚ || {8.32.4}, {8.5.2.4}, {6.3.1.4}
719 गोरश्व॑स्य॒विव्र॒जंम᳚न्दा॒नःसो॒म्येभ्यः॑ |

पुरं॒शू᳚रदर्षसि || {8.32.5}, {8.5.2.5}, {6.3.1.5}
720 यदि॑मेरा॒रणः॑सु॒तऽ‌उ॒क्थेवा॒दध॑से॒चनः॑ |

आ॒रादुप॑स्व॒धाग॑हि || {8.32.6}, {8.5.2.6}, {6.3.2.1}
721 व॒यंघा᳚ते॒ऽ‌अपि॑ष्मसिस्तो॒तार॑ऽ‌इन्द्रगिर्वणः |

त्वंनो᳚जिन्वसोमपाः || {8.32.7}, {8.5.2.7}, {6.3.2.2}
722 उ॒तनः॑पि॒तुमाभ॑रसंररा॒णोऽ‌अवि॑क्षितम् |

मघ॑व॒न्‌भूरि॑ते॒वसु॑ || {8.32.8}, {8.5.2.8}, {6.3.2.3}
723 उ॒तनो॒गोम॑तस्कृधि॒हिर᳚ण्यवतोऽ‌अ॒श्विनः॑ |

इळा᳚भिः॒संर॑भेमहि || {8.32.9}, {8.5.2.9}, {6.3.2.4}
724 बृ॒बदु॑क्थंहवामहेसृ॒प्रक॑रस्नमू॒तये᳚ |

साधु॑कृ॒ण्वन्त॒मव॑से || {8.32.10}, {8.5.2.10}, {6.3.2.5}
725 यःसं॒स्थेचि॑च्छ॒तक्र॑तु॒रादीं᳚कृ॒णोति॑वृत्र॒हा |

ज॒रि॒तृभ्यः॑पुरू॒वसुः॑ || {8.32.11}, {8.5.2.11}, {6.3.3.1}
726 नः॑श॒क्रश्चि॒दाश॑क॒द्दान॑वाँऽ‌अन्तराभ॒रः |

इन्द्रो॒विश्वा᳚भिरू॒तिभिः॑ || {8.32.12}, {8.5.2.12}, {6.3.3.2}
727 योरा॒यो॒३॑(ओ॒)ऽवनि᳚र्म॒हान्‌त्सु॑पा॒रःसु᳚न्व॒तःसखा᳚ |

तमिन्द्र॑म॒भिगा᳚यत || {8.32.13}, {8.5.2.13}, {6.3.3.3}
728 आ॒य॒न्तारं॒महि॑स्थि॒रंपृत॑नासुश्रवो॒जित᳚म् |

भूरे॒रीशा᳚न॒मोज॑सा || {8.32.14}, {8.5.2.14}, {6.3.3.4}
729 नकि॑रस्य॒शची᳚नांनिय॒न्तासू॒नृता᳚नाम् |

नकि᳚र्व॒क्तादा॒दिति॑ || {8.32.15}, {8.5.2.15}, {6.3.3.5}
730 नू॒नंब्र॒ह्मणा᳚मृ॒णंप्रा᳚शू॒नाम॑स्तिसुन्व॒ताम् |

सोमो᳚ऽ‌अप्र॒ताप॑पे || {8.32.16}, {8.5.2.16}, {6.3.4.1}
731 पन्य॒ऽ‌इदुप॑गायत॒पन्य॑ऽ‌उ॒क्थानि॑शंसत |

ब्रह्मा᳚कृणोत॒पन्य॒ऽ‌इत् || {8.32.17}, {8.5.2.17}, {6.3.4.2}
732 पन्य॒ऽ‌द॑र्दिरच्छ॒तास॒हस्रा᳚वा॒ज्यवृ॑तः |

इन्द्रो॒योयज्व॑नोवृ॒धः || {8.32.18}, {8.5.2.18}, {6.3.4.3}
733 विषूच॑रस्व॒धाऽ‌अनु॑कृष्टी॒नामन्वा॒हुवः॑ |

इन्द्र॒पिब॑सु॒ताना᳚म् || {8.32.19}, {8.5.2.19}, {6.3.4.4}
734 पिब॒स्वधै᳚नवानामु॒तयस्तुग्र्ये॒सचा᳚ |

उ॒तायमि᳚न्द्र॒यस्तव॑ || {8.32.20}, {8.5.2.20}, {6.3.4.5}
735 अती᳚हिमन्युषा॒विणं᳚सुषु॒वांस॑मु॒पार॑णे |

इ॒मंरा॒तंसु॒तंपि॑ब || {8.32.21}, {8.5.2.21}, {6.3.5.1}
736 इ॒हिति॒स्रःप॑रा॒वत॑ऽ‌इ॒हिपञ्च॒जनाँ॒ऽ‌अति॑ |

धेना᳚ऽ‌इन्द्राव॒चाक॑शत् || {8.32.22}, {8.5.2.22}, {6.3.5.2}
737 सूर्यो᳚र॒श्मिंयथा᳚सृ॒जात्वा᳚यच्छन्तुमे॒गिरः॑ |

नि॒म्नमापो॒स॒ध्र्य॑क् || {8.32.23}, {8.5.2.23}, {6.3.5.3}
738 अध्व᳚र्य॒वातुहिषि॒ञ्चसोमं᳚वी॒राय॑शि॒प्रिणे᳚ |

भरा᳚सु॒तस्य॑पी॒तये᳚ || {8.32.24}, {8.5.2.24}, {6.3.5.4}
739 यऽ‌उ॒द्नःफ॑लि॒गंभि॒नन्न्य१॑(अ॒)क्सिन्धूँ᳚र॒वासृ॑जत् |

योगोषु॑प॒क्वंधा॒रय॑त् || {8.32.25}, {8.5.2.25}, {6.3.5.5}
740 अह᳚न्‌वृ॒त्रमृची᳚षमऽ‌और्णवा॒भम॑ही॒शुव᳚म् |

हि॒मेना᳚विध्य॒दर्बु॑दम् || {8.32.26}, {8.5.2.26}, {6.3.6.1}
741 प्रव॑ऽ‌उ॒ग्राय॑नि॒ष्टुरेऽषा᳚ळ्हायप्रस॒क्षिणे᳚ |

दे॒वत्तं॒ब्रह्म॑गायत || {8.32.27}, {8.5.2.27}, {6.3.6.2}
742 योविश्वा᳚न्य॒भिव्र॒तासोम॑स्य॒मदे॒ऽ‌अन्ध॑सः |

इन्द्रो᳚दे॒वेषु॒चेत॑ति || {8.32.28}, {8.5.2.28}, {6.3.6.3}
743 इ॒हत्यास॑ध॒माद्या॒हरी॒हिर᳚ण्यकेश्या |

वो॒ळ्हाम॒भिप्रयो᳚हि॒तम् || {8.32.29}, {8.5.2.29}, {6.3.6.4}
744 अ॒र्वाञ्चं᳚त्वापुरुष्टुतप्रि॒यमे᳚धस्तुता॒हरी᳚ |

सो॒म॒पेया᳚यवक्षतः || {8.32.30}, {8.5.2.30}, {6.3.6.5}
[33] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य काण्वो मेध्यातिथिषिः, इन्द्रो देवता | (१-१५) प्रथमादिपञ्चदशर्चाम् बृहती, (१३-१८) षोडश्यादितृचस्य गायत्री, (१९) एकोनविंश्याश्चानष्टप छन्दांसि ||
745 व॒यंघ॑त्वासु॒ताव᳚न्त॒ऽ‌आपो॒वृ॒क्तब॑र्हिषः |

प॒वित्र॑स्यप्र॒स्रव॑णेषुवृत्रह॒न्‌परि॑स्तो॒तार॑ऽ‌आसते || {8.33.1}, {8.5.3.1}, {6.3.7.1}
746 स्वर᳚न्तित्वासु॒तेनरो॒वसो᳚निरे॒कऽ‌उ॒क्थिनः॑ |

क॒दासु॒तंतृ॑षा॒णऽ‌ओक॒ऽ‌ग॑म॒ऽ‌इन्द्र॑स्व॒ब्दीव॒वंस॑गः || {8.33.2}, {8.5.3.2}, {6.3.7.2}
747 कण्वे᳚भिर्धृष्ण॒वाधृ॒षद्वाजं᳚दर्षिसह॒स्रिण᳚म् |

पि॒शङ्ग॑रूपंमघवन्‌विचर्षणेम॒क्षूगोम᳚न्तमीमहे || {8.33.3}, {8.5.3.3}, {6.3.7.3}
748 पा॒हिगायान्ध॑सो॒मद॒ऽ‌इन्द्रा᳚यमेध्यातिथे |

यःसम्मि॑श्लो॒हर्यो॒र्यःसु॒तेसचा᳚व॒ज्रीरथो᳚हिर॒ण्ययः॑ || {8.33.4}, {8.5.3.4}, {6.3.7.4}
749 यःसु॑ष॒व्यःसु॒दक्षि॑णऽ‌इ॒नोयःसु॒क्रतु॑र्गृ॒णे |

यऽ‌आ᳚क॒रःस॒हस्रा॒यःश॒ताम॑घ॒ऽ‌इन्द्रो॒यःपू॒र्भिदा᳚रि॒तः || {8.33.5}, {8.5.3.5}, {6.3.7.5}
750 योधृ॑षि॒तोयोऽवृ॑तो॒योऽ‌अस्ति॒श्मश्रु॑षुश्रि॒तः |

विभू᳚तद्युम्न॒श्च्यव॑नःपुरुष्टु॒तःक्रत्वा॒गौरि॑वशाकि॒नः || {8.33.6}, {8.5.3.6}, {6.3.8.1}
751 कऽ‌ईं᳚वेदसु॒तेसचा॒पिब᳚न्तं॒कद्वयो᳚दधे |

अ॒यंयःपुरो᳚विभि॒नत्त्योज॑सामन्दा॒नःशि॒प्र्यन्ध॑सः || {8.33.7}, {8.5.3.7}, {6.3.8.2}
752 दा॒नामृ॒गोवा᳚र॒णःपु॑रु॒त्राच॒रथं᳚दधे |

नकि॑ष्ट्वा॒निय॑म॒दासु॒तेग॑मोम॒हाँश्च॑र॒स्योज॑सा || {8.33.8}, {8.5.3.8}, {6.3.8.3}
753 यऽ‌उ॒ग्रःसन्ननि॑ष्टृतःस्थि॒रोरणा᳚य॒संस्कृ॑तः |

यदि॑स्तो॒तुर्म॒घवा᳚शृ॒णव॒द्धवं॒नेन्द्रो᳚योष॒त्याग॑मत् || {8.33.9}, {8.5.3.9}, {6.3.8.4}
754 स॒त्यमि॒त्थावृषेद॑सि॒वृष॑जूति॒र्नोऽवृ॑तः |

वृषा॒ह्यु॑ग्रशृण्वि॒षेप॑रा॒वति॒वृषो᳚ऽ‌अर्वा॒वति॑श्रु॒तः || {8.33.10}, {8.5.3.10}, {6.3.8.5}
755 वृष॑णस्तेऽ‌अ॒भीश॑वो॒वृषा॒कशा᳚हिर॒ण्ययी᳚ |

वृषा॒रथो᳚मघव॒न्‌वृष॑णा॒हरी॒वृषा॒त्वंश॑तक्रतो || {8.33.11}, {8.5.3.11}, {6.3.9.1}
756 वृषा॒सोता᳚सुनोतुते॒वृष᳚न्नृजीपि॒न्नाभ॑र |

वृषा᳚दधन्वे॒वृष॑णंन॒दीष्वातुभ्यं᳚स्थातर्हरीणाम् || {8.33.12}, {8.5.3.12}, {6.3.9.2}
757 एन्द्र॑याहिपी॒तये॒मधु॑शविष्ठसो॒म्यम् |

नायमच्छा᳚म॒घवा᳚शृ॒णव॒द्गिरो॒ब्रह्मो॒क्थाच॑सु॒क्रतुः॑ || {8.33.13}, {8.5.3.13}, {6.3.9.3}
758 वह᳚न्तुत्वारथे॒ष्ठामाहर॑योरथ॒युजः॑ |

ति॒रश्चि॑द॒र्यंसव॑नानिवृत्रहन्न॒न्येषां॒याश॑तक्रतो || {8.33.14}, {8.5.3.14}, {6.3.9.4}
759 अ॒स्माक॑म॒द्यान्त॑मं॒स्तोमं᳚धिष्वमहामह |

अ॒स्माकं᳚ते॒सव॑नासन्तु॒शंत॑मा॒मदा᳚यद्युक्षसोमपाः || {8.33.15}, {8.5.3.15}, {6.3.9.5}
760 न॒हिषस्तव॒नोमम॑शा॒स्त्रेऽ‌अ॒न्यस्य॒रण्य॑ति |

योऽ‌अ॒स्मान्वी॒रऽ‌आन॑यत् || {8.33.16}, {8.5.3.16}, {6.3.10.1}
761 इन्द्र॑श्चिद्घा॒तद॑ब्रवीत्‌स्त्रि॒याऽ‌अ॑शा॒स्यंमनः॑ |

उ॒तोऽ‌अह॒क्रतुं᳚र॒घुम् || {8.33.17}, {8.5.3.17}, {6.3.10.2}
762 सप्ती᳚चिद्घामद॒च्युता᳚मिथु॒नाव॑हतो॒रथ᳚म् |

ए॒वेद्धूर्वृष्ण॒ऽ‌उत्त॑रा || {8.33.18}, {8.5.3.18}, {6.3.10.3}
763 अ॒धःप॑श्यस्व॒मोपरि॑संत॒रांपा᳚द॒कौह॑र |

माते᳚कशप्ल॒कौदृ॑श॒न्‌त्स्त्रीहिब्र॒ह्माब॒भूवि॑थ || {8.33.19}, {8.5.3.19}, {6.3.10.4}
[34] (१-१८) अष्टादशर्चस्य सूक्तस्य (१-१५) प्रथमादिपञ्चदशों काण्वो नीपातिथिः, (१६-१८) षोडश्यादितृचस्य चा‌ङ्गिरसाः सहस्रं वसुरोचिष (ऋषयः) इन्द्रो देवता | (१-१५) प्रथमादिपञ्चदशर्चामनुष्टुप्, (१६-१८) षोडश्यादितृचस्य च गायत्री छन्दसी ||
764 एन्द्र॑याहि॒हरि॑भि॒रुप॒कण्व॑स्यसुष्टु॒तिम् |

दि॒वोऽ‌अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || {8.34.1}, {8.5.4.1}, {6.3.11.1}
765 त्वा॒ग्रावा॒वद᳚न्नि॒हसो॒मीघोषे᳚णयच्छतु |

दि॒वोऽ‌अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || {8.34.2}, {8.5.4.2}, {6.3.11.2}
766 अत्रा॒विने॒मिरे᳚षा॒मुरां॒धू᳚नुते॒वृकः॑ |

दि॒वोऽ‌अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || {8.34.3}, {8.5.4.3}, {6.3.11.3}
767 त्वा॒कण्वा᳚ऽ‌इ॒हाव॑से॒हव᳚न्ते॒वाज॑सातये |

दि॒वोऽ‌अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || {8.34.4}, {8.5.4.4}, {6.3.11.4}
768 दधा᳚मितेसु॒तानां॒वृष्णे॒पू᳚र्व॒पाय्य᳚म् |

दि॒वोऽ‌अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || {8.34.5}, {8.5.4.5}, {6.3.11.5}
769 स्मत्‌पु॑रंधिर्न॒ऽ‌ग॑हिवि॒श्वतो᳚धीर्नऽ‌ऊ॒तये᳚ |

दि॒वोऽ‌अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || {8.34.6}, {8.5.4.6}, {6.3.12.1}
770 नो᳚याहिमहेमते॒सह॑स्रोते॒शता᳚मघ |

दि॒वोऽ‌अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || {8.34.7}, {8.5.4.7}, {6.3.12.2}
771 त्वा॒होता॒मनु॑र्हितोदेव॒त्राव॑क्ष॒दीड्यः॑ |

दि॒वोऽ‌अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || {8.34.8}, {8.5.4.8}, {6.3.12.3}
772 त्वा᳚मद॒च्युता॒हरी᳚श्ये॒नंप॒क्षेव॑वक्षतः |

दि॒वोऽ‌अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || {8.34.9}, {8.5.4.9}, {6.3.12.4}
773 या᳚ह्य॒र्यऽ‌परि॒स्वाहा॒सोम॑स्यपी॒तये᳚ |

दि॒वोऽ‌अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || {8.34.10}, {8.5.4.10}, {6.3.12.5}
774 नो᳚या॒ह्युप॑श्रुत्यु॒क्थेषु॑रणयाऽ‌इ॒ह |

दि॒वोऽ‌अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || {8.34.11}, {8.5.4.11}, {6.3.13.1}
775 सरू᳚पै॒रासुनो᳚गहि॒सम्भृ॑तैः॒सम्भृ॑ताश्वः |

दि॒वोऽ‌अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || {8.34.12}, {8.5.4.12}, {6.3.13.2}
776 या᳚हि॒पर्व॑तेभ्यःसमु॒द्रस्याधि॑वि॒ष्टपः॑ |

दि॒वोऽ‌अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || {8.34.13}, {8.5.4.13}, {6.3.13.3}
777 नो॒गव्या॒न्यश्व्या᳚स॒हस्रा᳚शूरदर्दृहि |

दि॒वोऽ‌अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || {8.34.14}, {8.5.4.14}, {6.3.13.4}
778 नः॑सहस्र॒शोभ॑रा॒युता᳚निश॒तानि॑ |

दि॒वोऽ‌अ॒मुष्य॒शास॑तो॒दिवं᳚य॒यदि॑वावसो || {8.34.15}, {8.5.4.15}, {6.3.13.5}
779 यदिन्द्र॑श्च॒दद्व॑हेस॒हस्रं॒वसु॑रोचिषः |

ओजि॑ष्ठ॒मश्व्यं᳚प॒शुम् || {8.34.16}, {8.5.4.16}, {6.3.13.6}
780 ऋ॒ज्रावात॑रंहसोऽरु॒षासो᳚रघु॒ष्यदः॑ |

भ्राज᳚न्ते॒सूर्या᳚ऽ‌इव || {8.34.17}, {8.5.4.17}, {6.3.13.7}
781 पारा᳚वतस्यरा॒तिषु॑द्र॒वच्च॑क्रेष्वा॒शुषु॑ |

तिष्ठं॒वन॑स्य॒मध्य॒ऽ‌ || {8.34.18}, {8.5.4.18}, {6.3.13.8}
[35] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | अश्विनौ देवते | (१-२१) प्रथमाद्येकविंशत्र्यचामुपरिष्टाजयोतिः, (२२, २४) द्वाविंशीचतुर्विंश्योः प‌ङ्क्ति, (२३) त्रयोविंश्याश्च महाबृहती छन्दांसि ||
782 अ॒ग्निनेन्द्रे᳚ण॒वरु॑णेन॒विष्णु॑नादि॒त्यैरु॒द्रैर्वसु॑भिःसचा॒भुवा᳚ |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚णच॒सोमं᳚पिबतमश्विना || {8.35.1}, {8.5.5.1}, {6.3.14.1}
783 विश्वा᳚भिर्धी॒भिर्भुव॑नेनवाजिनादि॒वापृ॑थि॒व्याद्रि॑भिःसचा॒भुवा᳚ |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚णच॒सोमं᳚पिबतमश्विना || {8.35.2}, {8.5.5.2}, {6.3.14.2}
784 विश्वै᳚र्दे॒वैस्त्रि॒भिरे᳚काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिःसचा॒भुवा᳚ |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚णच॒सोमं᳚पिबतमश्विना || {8.35.3}, {8.5.5.3}, {6.3.14.3}
785 जु॒षेथां᳚य॒ज्ञंबोध॑तं॒हव॑स्यमे॒विश्वे॒हदे᳚वौ॒सव॒नाव॑गच्छतम् |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚ण॒चेषं᳚नोवोळ्हमश्विना || {8.35.4}, {8.5.5.4}, {6.3.14.4}
786 स्तोमं᳚जुषेथांयुव॒शेव॑क॒न्यनां॒विश्वे॒हदे᳚वौ॒सव॒नाव॑गच्छतम् |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚ण॒चेषं᳚नोवोळ्हमश्विना || {8.35.5}, {8.5.5.5}, {6.3.14.5}
787 गिरो᳚जुषेथामध्व॒रंजु॑षेथां॒विश्वे॒हदे᳚वौ॒सव॒नाव॑गच्छतम् |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚ण॒चेषं᳚नोवोळ्हमश्विना || {8.35.6}, {8.5.5.6}, {6.3.14.6}
788 हा॒रि॒द्र॒वेव॑पतथो॒वनेदुप॒सोमं᳚सु॒तंम॑हि॒षेवाव॑गच्छथः |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚णच॒त्रिर्व॒र्तिर्या᳚तमश्विना || {8.35.7}, {8.5.5.7}, {6.3.15.1}
789 हं॒सावि॑वपतथोऽ‌अध्व॒गावि॑व॒सोमं᳚सु॒तंम॑हि॒षेवाव॑गच्छथः |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚णच॒त्रिर्व॒र्तिर्या᳚तमश्विना || {8.35.8}, {8.5.5.8}, {6.3.15.2}
790 श्ये॒नावि॑वपतथोह॒व्यदा᳚तये॒सोमं᳚सु॒तंम॑हि॒षेवाव॑गच्छथः |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚णच॒त्रिर्व॒र्तिर्या᳚तमश्विना || {8.35.9}, {8.5.5.9}, {6.3.15.3}
791 पिब॑तंतृप्णु॒तंचाच॑गच्छतंप्र॒जांच॑ध॒त्तंद्रवि॑णंधत्तम् |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚ण॒चोर्जं᳚नोधत्तमश्विना || {8.35.10}, {8.5.5.10}, {6.3.15.4}
792 जय॑तंच॒प्रस्तु॑तंच॒प्रचा᳚वतंप्र॒जांच॑ध॒त्तंद्रवि॑णंधत्तम् |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚ण॒चोर्जं᳚नोधत्तमश्विना || {8.35.11}, {8.5.5.11}, {6.3.15.5}
793 ह॒तंच॒शत्रू॒न्यत॑तंमि॒त्रिणः॑प्र॒जांच॑ध॒त्तंद्रवि॑णंधत्तम् |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚ण॒चोर्जं᳚नोधत्तमश्विना || {8.35.12}, {8.5.5.12}, {6.3.15.6}
794 मि॒त्रावरु॑णवन्ताऽ‌उ॒तधर्म॑वन्ताम॒रुत्व᳚न्ताजरि॒तुर्ग॑च्छथो॒हव᳚म् |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚णचादि॒त्यैर्या᳚तमश्विना || {8.35.13}, {8.5.5.13}, {6.3.16.1}
795 अङ्गि॑रस्वन्ताऽ‌उ॒तविष्णु॑वन्ताम॒रुत्व᳚न्ताजरि॒तुर्ग॑च्छथो॒हव᳚म् |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚णचादि॒त्यैर्या᳚तमश्विना || {8.35.14}, {8.5.5.14}, {6.3.16.2}
796 ऋ॒भु॒मन्ता᳚वृषणा॒वाज॑वन्ताम॒रुत्व᳚न्ताजरि॒तुर्ग॑च्छथो॒हव᳚म् |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚णचादि॒त्यैर्या᳚तमश्विना || {8.35.15}, {8.5.5.15}, {6.3.16.3}
797 ब्रह्म॑जिन्वतमु॒तजि᳚न्वतं॒धियो᳚ह॒तंरक्षां᳚सि॒सेध॑त॒ममी᳚वाः |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚णच॒सोमं᳚सुन्व॒तोऽ‌अ॑श्विना || {8.35.16}, {8.5.5.16}, {6.3.16.4}
798 क्ष॒त्रंजि᳚न्वतमु॒तजि᳚न्वतं॒नॄन्ह॒तंरक्षां᳚सि॒सेध॑त॒ममी᳚वाः |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚णच॒सोमं᳚सुन्व॒तोऽ‌अ॑श्विना || {8.35.17}, {8.5.5.17}, {6.3.16.5}
799 धे॒नूर्जि᳚न्वतमु॒तजि᳚न्वतं॒विशो᳚ह॒तंरक्षां᳚सि॒सेध॑त॒ममी᳚वाः |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚णच॒सोमं᳚सुन्व॒तोऽ‌अ॑श्विना || {8.35.18}, {8.5.5.18}, {6.3.16.6}
800 अत्रे᳚रिवशृणुतंपू॒र्व्यस्तु॑तिंश्या॒वाश्व॑स्यसुन्व॒तोम॑दच्युता |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚ण॒चाश्वि॑नाति॒रोअ᳚ह्न्यम् || {8.35.19}, {8.5.5.19}, {6.3.17.1}
801 सर्गाँ᳚ऽ‌इवसृजतंसुष्टु॒तीरुप॑श्या॒वाश्व॑स्यसुन्व॒तोम॑दच्युता |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚ण॒चाश्वि॑नाति॒रोअ᳚ह्न्यम् || {8.35.20}, {8.5.5.20}, {6.3.17.2}
802 र॒श्मीँरि॑वयच्छतमध्व॒राँऽ‌उप॑श्या॒वाश्व॑स्यसुन्व॒तोम॑दच्युता |

स॒जोष॑साऽ‌उ॒षसा॒सूर्ये᳚ण॒चाश्वि॑नाति॒रोअ᳚ह्न्यम् || {8.35.21}, {8.5.5.21}, {6.3.17.3}
803 अ॒र्वाग्रथं॒निय॑च्छतं॒पिब॑तंसो॒म्यंमधु॑ |

या᳚तमश्वि॒नाग॑तमव॒स्युर्वा᳚म॒हंहु॑वेध॒त्तंरत्ना᳚निदा॒शुषे᳚ || {8.35.22}, {8.5.5.22}, {6.3.17.4}
804 न॒मो॒वा॒केप्रस्थि॑तेऽ‌अध्व॒रेन॑रावि॒वक्ष॑णस्यपी॒तये᳚ |

या᳚तमश्वि॒नाग॑तमव॒स्युर्वा᳚म॒हंहु॑वेध॒त्तंरत्ना᳚निदा॒शुषे᳚ || {8.35.23}, {8.5.5.23}, {6.3.17.5}
805 स्वाहा᳚कृतस्यतृम्पतंसु॒तस्य॑देवा॒वन्ध॑सः |

या᳚तमश्वि॒नाग॑तमव॒स्युर्वा᳚म॒हंहु॑वेध॒त्तंरत्ना᳚निदा॒शुषे᳚ || {8.35.24}, {8.5.5.24}, {6.3.17.6}
[36] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | इन्द्रो देवता | (१-६) प्रथमादिषण्णां शक्वरी, (७) सप्तम्याश्च महाप‌ङ्क्तिश्छन्दसी ||
806 अ॒वि॒तासि॑सुन्व॒तोवृ॒क्तब॑र्हिषः॒पिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो |

यंते᳚भा॒गमधा᳚रय॒न्‌विश्वाः᳚सेहा॒नःपृत॑नाऽ‌उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚ऽ‌इन्द्रसत्‌पते || {8.36.1}, {8.5.6.1}, {6.3.18.1}
807 प्राव॑स्तो॒तारं᳚मघव॒न्नव॒त्वांपिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो |

यंते᳚भा॒गमधा᳚रय॒न्‌विश्वाः᳚सेहा॒नःपृत॑नाऽ‌उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚ऽ‌इन्द्रसत्‌पते || {8.36.2}, {8.5.6.2}, {6.3.18.2}
808 ऊ॒र्जादे॒वाँऽ‌अव॒स्योज॑सा॒त्वांपिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो |

यंते᳚भा॒गमधा᳚रय॒न्‌विश्वाः᳚सेहा॒नःपृत॑नाऽ‌उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚ऽ‌इन्द्रसत्‌पते || {8.36.3}, {8.5.6.3}, {6.3.18.3}
809 ज॒नि॒तादि॒वोज॑नि॒तापृ॑थि॒व्याःपिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो |

यंते᳚भा॒गमधा᳚रय॒न्‌विश्वाः᳚सेहा॒नःपृत॑नाऽ‌उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚ऽ‌इन्द्रसत्‌पते || {8.36.4}, {8.5.6.4}, {6.3.18.4}
810 ज॒नि॒ताश्वा᳚नांजनि॒तागवा᳚मसि॒पिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो |

यंते᳚भा॒गमधा᳚रय॒न्‌विश्वाः᳚सेहा॒नःपृत॑नाऽ‌उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚ऽ‌इन्द्रसत्‌पते || {8.36.5}, {8.5.6.5}, {6.3.18.5}
811 अत्री᳚णां॒स्तोम॑मद्रिवोम॒हस्कृ॑धि॒पिबा॒सोमं॒मदा᳚य॒कंश॑तक्रतो |

यंते᳚भा॒गमधा᳚रय॒न्‌विश्वाः᳚सेहा॒नःपृत॑नाऽ‌उ॒रुज्रयः॒सम॑प्सु॒जिन्म॒रुत्वाँ᳚ऽ‌इन्द्रसत्‌पते || {8.36.6}, {8.5.6.6}, {6.3.18.6}
812 श्या॒वाश्व॑स्यसुन्व॒तस्तथा᳚शृणु॒यथाशृ॑णो॒रत्रेः॒कर्मा᳚णिकृण्व॒तः |

प्रत्र॒सद॑स्युमाविथ॒त्वमेक॒ऽ‌इन्नृ॒षाह्य॒ऽ‌इन्द्र॒ब्रह्मा᳚णिव॒र्धय॑न् || {8.36.7}, {8.5.6.7}, {6.3.18.7}
[37] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | इन्द्रो देवता | (१) प्रथमर्चोऽतिजगती, (२-७) द्वितीयादिषण्णाञ्च महाप‌ङ्क्तिश्छन्दसी ||
813 प्रेदंब्रह्म॑वृत्र॒तूर्ये᳚ष्वाविथ॒प्रसु᳚न्व॒तःश॑चीपत॒ऽ‌इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ |

माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः || {8.37.1}, {8.5.7.1}, {6.3.19.1}
814 से॒हा॒नऽ‌उ॑ग्र॒पृत॑नाऽ‌अ॒भिद्रुहः॑शचीपत॒ऽ‌इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ |

माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः || {8.37.2}, {8.5.7.2}, {6.3.19.2}
815 ए॒क॒राळ॒स्यभुव॑नस्यराजसिशचीपत॒ऽ‌इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ |

माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः || {8.37.3}, {8.5.7.3}, {6.3.19.3}
816 स॒स्थावा᳚नायवयसि॒त्वमेक॒ऽ‌इच्छ॑चीपत॒ऽ‌इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ |

माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः || {8.37.4}, {8.5.7.4}, {6.3.19.4}
817 क्षेम॑स्यप्र॒युज॑श्च॒त्वमी᳚शिषेशचीपत॒ऽ‌इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ |

माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः || {8.37.5}, {8.5.7.5}, {6.3.19.5}
818 क्ष॒त्राय॑त्व॒मव॑सि॒त्व॑माविथशचीपत॒ऽ‌इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ |

माध्यं᳚दिनस्य॒सव॑नस्यवृत्रहन्ननेद्य॒पिबा॒सोम॑स्यवज्रिवः || {8.37.6}, {8.5.7.6}, {6.3.19.6}
819 श्या॒वाश्व॑स्य॒रेभ॑त॒स्तथा᳚शृणु॒यथाशृ॑णो॒रत्रेः॒कर्मा᳚णिकृण्व॒तः |

प्रत्र॒सद॑स्युमाविथ॒त्वमेक॒ऽ‌इन्नृ॒षाह्य॒ऽ‌इन्द्र॑क्ष॒त्राणि॑व॒र्धय॑न् || {8.37.7}, {8.5.7.7}, {6.3.19.7}
[38] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | इन्द्राग्नी देवते | गायत्री छन्दः ||
820 य॒ज्ञस्य॒हिस्थऋ॒त्विजा॒सस्नी॒वाजे᳚षु॒कर्म॑सु |

इन्द्रा᳚ग्नी॒तस्य॑बोधतम् || {8.38.1}, {8.5.8.1}, {6.3.20.1}
821 तो॒शासा᳚रथ॒यावा᳚नावृत्र॒हणाप॑राजिता |

इन्द्रा᳚ग्नी॒तस्य॑बोधतम् || {8.38.2}, {8.5.8.2}, {6.3.20.2}
822 इ॒दंवां᳚मदि॒रंमध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ |

इन्द्रा᳚ग्नी॒तस्य॑बोधतम् || {8.38.3}, {8.5.8.3}, {6.3.20.3}
823 जु॒षेथां᳚य॒ज्ञमि॒ष्टये᳚सु॒तंसोमं᳚सधस्तुती |

इन्द्रा᳚ग्नी॒ऽ‌ग॑तंनरा || {8.38.4}, {8.5.8.4}, {6.3.20.4}
824 इ॒माजु॑षेथां॒सव॑ना॒येभि॑र्ह॒व्यान्यू॒हथुः॑ |

इन्द्रा᳚ग्नी॒ऽ‌ग॑तंनरा || {8.38.5}, {8.5.8.5}, {6.3.20.5}
825 इ॒मांगा᳚य॒त्रव॑र्तनिंजु॒षेथां᳚सुष्टु॒तिंमम॑ |

इन्द्रा᳚ग्नी॒ऽ‌ग॑तंनरा || {8.38.6}, {8.5.8.6}, {6.3.20.6}
826 प्रा॒त॒र्याव॑भि॒राग॑तंदे॒वेभि॑र्जेन्यावसू |

इन्द्रा᳚ग्नी॒सोम॑पीतये || {8.38.7}, {8.5.8.7}, {6.3.21.1}
827 श्या॒वाश्व॑स्यसुन्व॒तोऽत्री᳚णांशृणुतं॒हव᳚म् |

इन्द्रा᳚ग्नी॒सोम॑पीतये || {8.38.8}, {8.5.8.8}, {6.3.21.2}
828 ए॒वावा᳚मह्वऽ‌ऊ॒तये॒यथाहु॑वन्त॒मेधि॑राः |

इन्द्रा᳚ग्नी॒सोम॑पीतये || {8.38.9}, {8.5.8.9}, {6.3.21.3}
829 आहंसर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो᳚वृणे |

याभ्यां᳚गाय॒त्रमृ॒च्यते᳚ || {8.38.10}, {8.5.8.10}, {6.3.21.4}
[39] (१-१०) दशर्चस्य सूक्तस्य काण्वो नाभाक ऋषिः | अग्निर्देवता | महाप‌ङ्क्तिश्छन्दः ||
830 अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळाय॒जध्यै᳚ |

अ॒ग्निर्दे॒वाँऽ‌अ॑नक्तुनऽ‌उ॒भेहिवि॒दथे᳚क॒विर॒न्तश्चर॑तिदू॒त्य१॑(अ॒)अंनभ᳚न्तामन्य॒केस॑मे || {8.39.1}, {8.5.9.1}, {6.3.22.1}
831 न्य॑ग्ने॒नव्य॑सा॒वच॑स्त॒नूषु॒शंस॑मेषाम् |

न्यरा᳚ती॒ररा᳚व्णां॒विश्वा᳚ऽ‌अ॒र्योऽ‌अरा᳚तीरि॒तोयु॑च्छन्त्वा॒मुरो॒नभ᳚न्तामन्य॒केस॑मे || {8.39.2}, {8.5.9.2}, {6.3.22.2}
832 अग्ने॒मन्मा᳚नि॒तुभ्यं॒कंघृ॒तंजु॑ह्वऽ‌आ॒सनि॑ |

दे॒वेषु॒प्रचि॑किद्धि॒त्वंह्यसि॑पू॒र्व्यःशि॒वोदू॒तोवि॒वस्व॑तो॒नभ᳚न्तामन्य॒केस॑मे || {8.39.3}, {8.5.9.3}, {6.3.22.3}
833 तत्त॑द॒ग्निर्वयो᳚दधे॒यथा᳚यथाकृप॒ण्यति॑ |

ऊ॒र्जाहु॑ति॒र्वसू᳚नां॒शंच॒योश्च॒मयो᳚दधे॒विश्व॑स्यैदे॒वहू᳚त्यै॒नभ᳚न्तामन्य॒केस॑मे || {8.39.4}, {8.5.9.4}, {6.3.22.4}
834 चि॑केत॒सही᳚यसा॒ग्निश्चि॒त्रेण॒कर्म॑णा |

होता॒शश्व॑तीनां॒दक्षि॑णाभिर॒भीवृ॑तऽ‌इ॒नोति॑प्रती॒व्य१॑(अ॒)अंनभ᳚न्तामन्य॒केस॑मे || {8.39.5}, {8.5.9.5}, {6.3.22.5}
835 अ॒ग्निर्जा॒तादे॒वाना᳚म॒ग्निर्वे᳚द॒मर्ता᳚नामपी॒च्य᳚म् |

अ॒ग्निःद्र॑विणो॒दाऽ‌अ॒ग्निर्द्वारा॒व्यू᳚र्णुते॒स्वा᳚हुतो॒नवी᳚यसा॒नभ᳚न्तामन्य॒केस॑मे || {8.39.6}, {8.5.9.6}, {6.3.23.1}
836 अ॒ग्निर्दे॒वेषु॒संव॑सुः॒वि॒क्षुय॒ज्ञिया॒स्वा |

मु॒दाकाव्या᳚पु॒रुविश्वं॒भूमे᳚वपुष्यतिदे॒वोदे॒वेषु॑य॒ज्ञियो॒नभ᳚न्तामन्य॒केस॑मे || {8.39.7}, {8.5.9.7}, {6.3.23.2}
837 योऽ‌अ॒ग्निःस॒प्तमा᳚नुषःश्रि॒तोविश्वे᳚षु॒सिन्धु॑षु |

तमाग᳚न्मत्रिप॒स्त्यंम᳚न्धा॒तुर्द॑स्यु॒हन्त॑मम॒ग्निंय॒ज्ञेषु॑पू॒र्व्यंनभ᳚न्तामन्य॒केस॑मे || {8.39.8}, {8.5.9.8}, {6.3.23.3}
838 अ॒ग्निस्त्रीणि॑त्रि॒धातू॒न्याक्षे᳚तिवि॒दथा᳚क॒विः |

त्रीँरे᳚काद॒शाँऽ‌इ॒हयक्ष॑च्चपि॒प्रय॑च्चनो॒विप्रो᳚दू॒तःपरि॑ष्कृतो॒नभ᳚न्तामन्य॒केस॑मे || {8.39.9}, {8.5.9.9}, {6.3.23.4}
839 त्वंनो᳚ऽ‌अग्नऽ‌आ॒युषु॒त्वंदे॒वेषु॑पूर्व्य॒वस्व॒ऽ‌एक॑ऽ‌इरज्यसि |

त्वामापः॑परि॒स्रुतः॒परि॑यन्ति॒स्वसे᳚तवो॒नभ᳚न्तामन्य॒केस॑मे || {8.39.10}, {8.5.9.10}, {6.3.23.5}
[40] (१-१२) द्वादशर्चस्य सूक्तस्य काण्वो नाभाक ऋषिः | इन्द्राग्नी देवते | (१, ३-११) प्रथमर्चस्तृतीयादिनवानाञ्च महाप‌ङ्क्तिः, (२) द्वितीयायाः शक्वरी, (१२) द्वादश्याश्च त्रिष्टुप् छन्दांसि ||
840 इन्द्रा᳚ग्नीयु॒वंसुनः॒सह᳚न्ता॒दास॑थोर॒यिम् |

येन॑दृ॒ळ्हास॒मत्स्वावी॒ळुचि॑त्साहिषी॒मह्य॒ग्निर्वने᳚व॒वात॒ऽ‌इन्नभ᳚न्तामन्य॒केस॑मे || {8.40.1}, {8.5.10.1}, {6.3.24.1}
841 न॒हिवां᳚व॒व्रया᳚म॒हेऽथेन्द्र॒मिद्य॑जामहे॒शवि॑ष्ठंनृ॒णांनर᳚म् |

नः॑क॒दाचि॒दर्व॑ता॒गम॒दावाज॑सातये॒गम॒दामे॒धसा᳚तये॒नभ᳚न्तामन्य॒केस॑मे || {8.40.2}, {8.5.10.2}, {6.3.24.2}
842 ताहिमध्यं॒भरा᳚णामिन्द्रा॒ग्नीऽ‌अ॑धिक्षि॒तः |

ताऽ‌उ॑कवित्व॒नाक॒वीपृ॒च्छ्यमा᳚नासखीय॒तेसंधी॒तम॑श्नुतंनरा॒नभ᳚न्तामन्य॒केस॑मे || {8.40.3}, {8.5.10.3}, {6.3.24.3}
843 अ॒भ्य॑र्चनभाक॒वदि᳚न्द्रा॒ग्नीय॒जसा᳚गि॒रा |

ययो॒र्विश्व॑मि॒दंजग॑दि॒यंद्यौःपृ॑थि॒वीम॒ह्यु१॑(उ॒)पस्थे᳚बिभृ॒तोवसु॒नभ᳚न्तामन्य॒केस॑मे || {8.40.4}, {8.5.10.4}, {6.3.24.4}
844 प्रब्रह्मा᳚णिनभाक॒वदि᳚न्द्रा॒ग्निभ्या᳚मिरज्यत |

यास॒प्तबु॑ध्नमर्ण॒वंजि॒ह्मबा᳚रमपोर्णु॒तऽ‌इन्द्र॒ऽ‌ईशा᳚न॒ऽ‌ओज॑सा॒नभ᳚न्तामन्य॒केस॑मे || {8.40.5}, {8.5.10.5}, {6.3.24.5}
845 अपि॑वृश्चपुराण॒वद्व्र॒तते᳚रिवगुष्पि॒तमोजो᳚दा॒सस्य॑दम्भय |

व॒यंतद॑स्य॒सम्भृ॑तं॒वस्विन्द्रे᳚ण॒विभ॑जेमहि॒नभ᳚न्तामन्य॒केस॑मे || {8.40.6}, {8.5.10.6}, {6.3.24.6}
846 यदि᳚न्द्रा॒ग्नीजना᳚ऽ‌इ॒मेवि॒ह्वय᳚न्ते॒तना᳚गि॒रा |

अ॒स्माके᳚भि॒र्नृभि᳚र्व॒यंसा᳚स॒ह्याम॑पृतन्य॒तोव॑नु॒याम॑वनुष्य॒तोनभ᳚न्तामन्य॒केस॑मे || {8.40.7}, {8.5.10.7}, {6.3.25.1}
847 यानुश्वे॒ताव॒वोदि॒वऽ‌उ॒च्चरा᳚त॒ऽ‌उप॒द्युभिः॑ |

इ॒न्द्रा॒ग्न्योरनु᳚व्र॒तमुहा᳚नायन्ति॒सिन्ध॑वो॒यान्‌त्सीं᳚ब॒न्धादमु᳚ञ्चतां॒नभ᳚न्तामन्य॒केस॑मे || {8.40.8}, {8.5.10.8}, {6.3.25.2}
848 पू॒र्वीष्ट॑ऽ‌इ॒न्द्रोप॑मातयःपू॒र्वीरु॒तप्रश॑स्तयः॒सूनो᳚हि॒न्वस्य॑हरिवः |

वस्वो᳚वी॒रस्या॒पृचो॒यानुसाध᳚न्तनो॒धियो॒नभ᳚न्तामन्य॒केस॑मे || {8.40.9}, {8.5.10.9}, {6.3.25.3}
849 तंशि॑शीतासुवृ॒क्तिभि॑स्त्वे॒षंसत्वा᳚नमृ॒ग्मिय᳚म् |

उ॒तोनुचि॒द्यऽ‌ओज॑सा॒शुष्ण॑स्या॒ण्डानि॒भेद॑ति॒जेष॒त्स्व᳚र्वतीर॒पोनभ᳚न्तामन्य॒केस॑मे || {8.40.10}, {8.5.10.10}, {6.3.25.4}
850 तंशि॑शीतास्वध्व॒रंस॒त्यंसत्वा᳚नमृ॒त्विय᳚म् |

उ॒तोनुचि॒द्यऽ‌ओह॑तऽ‌आ॒ण्डाशुष्ण॑स्य॒भेद॒त्यजैः॒स्व᳚र्वतीर॒पोनभ᳚न्तामन्य॒केस॑मे || {8.40.11}, {8.5.10.11}, {6.3.25.5}
851 ए॒वेन्द्रा॒ग्निभ्यां᳚पितृ॒वन्नवी᳚योमन्धातृ॒वद᳚ङ्गिर॒स्वद॑वाचि |

त्रि॒धातु॑ना॒शर्म॑णापातम॒स्मान्व॒यंस्या᳚म॒पत॑योरयी॒णाम् || {8.40.12}, {8.5.10.12}, {6.3.25.6}
[41] (१-१०) दशर्चस्य सूक्तस्य काण्वो नाभाक ऋषिः | वरुणो देवता | महापतिश्छन्दः ||
852 अ॒स्माऽ‌ऊ॒षुप्रभू᳚तये॒वरु॑णायम॒रुद्भ्योऽर्चा᳚वि॒दुष्ट॑रेभ्यः |

योधी॒तामानु॑षाणांप॒श्वोगाऽ‌इ॑व॒रक्ष॑ति॒नभ᳚न्तामन्य॒केस॑मे || {8.41.1}, {8.5.11.1}, {6.3.26.1}
853 तमू॒षुस॑म॒नागि॒रापि॑तॄ॒णांच॒मन्म॑भिः |

ना॒भा॒कस्य॒प्रश॑स्तिभि॒र्यःसिन्धू᳚ना॒मुपो᳚द॒येस॒प्तस्व॑सा॒म॑ध्य॒मोनभ᳚न्तामन्य॒केस॑मे || {8.41.2}, {8.5.11.2}, {6.3.26.2}
854 क्षपः॒परि॑षस्वजे॒न्यु१॑(उ॒)स्रोमा॒यया᳚दधे॒विश्वं॒परि॑दर्श॒तः |

तस्य॒वेनी॒रनु᳚व्र॒तमु॒षस्ति॒स्रोऽ‌अ॑वर्धय॒न्नभ᳚न्तामन्य॒केस॑मे || {8.41.3}, {8.5.11.3}, {6.3.26.3}
855 यःक॒कुभो᳚निधार॒यःपृ॑थि॒व्यामधि॑दर्श॒तः |

माता᳚पू॒र्व्यंप॒दंतद्‌वरु॑णस्य॒सप्त्यं॒हिगो॒पाऽ‌इ॒वेर्यो॒नभ᳚न्तामन्य॒केस॑मे || {8.41.4}, {8.5.11.4}, {6.3.26.4}
856 योध॒र्ताभुव॑नानां॒यऽ‌उ॒स्राणा᳚मपी॒च्या॒३॑(आ॒)वेद॒नामा᳚नि॒गुह्या᳚ |

क॒विःकाव्या᳚पु॒रुरू॒पंद्यौरि॑वपुष्यति॒नभ᳚न्तामन्य॒केस॑मे || {8.41.5}, {8.5.11.5}, {6.3.26.5}
857 यस्मि॒न्‌विश्वा᳚नि॒काव्या᳚च॒क्रेनाभि॑रिवश्रि॒ता |

त्रि॒तंजू॒तीस॑पर्यतव्र॒जेगावो॒सं॒युजे᳚यु॒जेऽ‌अश्वाँ᳚ऽ‌अयुक्षत॒नभ᳚न्तामन्य॒केस॑मे || {8.41.6}, {8.5.11.6}, {6.3.27.1}
858 यऽ‌आ॒स्वत्क॑ऽ‌आ॒शये॒विश्वा᳚जा॒तान्ये᳚षाम् |

परि॒धामा᳚नि॒मर्मृ॑श॒द्वरु॑णस्यपु॒रोगये॒विश्वे᳚दे॒वाऽ‌अनु᳚व्र॒तंनभ᳚न्तामन्य॒केस॑मे || {8.41.7}, {8.5.11.7}, {6.3.27.2}
859 स॑मु॒द्रोऽ‌अ॑पी॒च्य॑स्तु॒रोद्यामि॑वरोहति॒नियदा᳚सु॒यजु॑र्द॒धे |

मा॒याऽ‌अ॒र्चिना᳚प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभ᳚न्तामन्य॒केस॑मे || {8.41.8}, {8.5.11.8}, {6.3.27.3}
860 यस्य॑श्वे॒तावि॑चक्ष॒णाति॒स्रोभूमी᳚रधिक्षि॒तः |

त्रिरुत्त॑राणिप॒प्रतु॒र्वरु॑णस्यध्रु॒वंसदः॒स॑प्ता॒नामि॑रज्यति॒नभ᳚न्तामन्य॒केस॑मे || {8.41.9}, {8.5.11.9}, {6.3.27.4}
861 यःश्वे॒ताँऽ‌अधि॑निर्णिजश्च॒क्रेकृ॒ष्णाँऽ‌अनु᳚व्र॒ता |

धाम॑पू॒र्व्यंम॑मे॒यःस्क॒म्भेन॒विरोद॑सीऽ‌अ॒जोद्यामधा᳚रय॒न्नभ᳚न्तामन्य॒केस॑मे || {8.41.10}, {8.5.11.10}, {6.3.27.5}
[42] (१-६) षळृर्चस्य सूक्तस्य काण्वो नाभाक आत्रेयोऽर्चनाना वा ऋषिः | (१-३) प्रथमतृचस्य वरुणः, (४-६) द्वितीयतृचस्य चाश्विनौ देवताः | (१-३) प्रथमतृचस्य त्रिष्टुप, (४-६) द्वितीयतृचस्य चानुष्टप् छन्दसी ||
862 अस्त॑भ्ना॒द्द्यामसु॑रोवि॒श्ववे᳚दा॒ऽ‌अमि॑मीतवरि॒माणं᳚पृथि॒व्याः |

आसी᳚द॒द्विश्वा॒भुव॑नानिस॒म्राड्विश्वेत्तानि॒वरु॑णस्यव्र॒तानि॑ || {8.42.1}, {8.5.12.1}, {6.3.28.1}
863 ए॒वाव᳚न्दस्व॒वरु॑णंबृ॒हन्तं᳚नम॒स्याधीर॑म॒मृत॑स्यगो॒पाम् |

नः॒शर्म॑त्रि॒वरू᳚थं॒वियं᳚सत्‌पा॒तंनो᳚द्यावापृथिवीऽ‌उ॒पस्थे᳚ || {8.42.2}, {8.5.12.2}, {6.3.28.2}
864 इ॒मांधियं॒शिक्ष॑माणस्यदेव॒क्रतुं॒दक्षं᳚वरुण॒संशि॑शाधि |

ययाति॒विश्वा᳚दुरि॒तातरे᳚मसु॒तर्मा᳚ण॒मधि॒नावं᳚रुहेम || {8.42.3}, {8.5.12.3}, {6.3.28.3}
865 वां॒ग्रावा᳚णोऽ‌अश्विनाधी॒भिर्विप्रा᳚ऽ‌अचुच्यवुः |

नास॑त्या॒सोम॑पीतये॒नभ᳚न्तामन्य॒केस॑मे || {8.42.4}, {8.5.12.4}, {6.3.28.4}
866 यथा᳚वा॒मत्रि॑रश्विनागी॒र्भिर्विप्रो॒ऽ‌अजो᳚हवीत् |

नास॑त्या॒सोम॑पीतये॒नभ᳚न्तामन्य॒केस॑मे || {8.42.5}, {8.5.12.5}, {6.3.28.5}
867 ए॒वावा᳚मह्वऽ‌ऊ॒तये॒यथाहु॑वन्त॒मेधि॑राः |

नास॑त्या॒सोम॑पीतये॒नभ᳚न्तामन्य॒केस॑मे || {8.42.6}, {8.5.12.6}, {6.3.28.6}
[43] (१-३३) त्रयस्त्रिंशदृचस्य सूक्तस्य आङ्गिरसो विरूप ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
868 इ॒मेविप्र॑स्यवे॒धसो॒ऽ‌ग्नेरस्तृ॑तयज्वनः |

गिरः॒स्तोमा᳚सऽ‌ईरते || {8.43.1}, {8.6.1.1}, {6.3.29.1}
869 अस्मै᳚तेप्रति॒हर्य॑ते॒जात॑वेदो॒विच॑र्षणे |

अग्ने॒जना᳚मिसुष्टु॒तिम् || {8.43.2}, {8.6.1.2}, {6.3.29.2}
870 आ॒रो॒काऽ‌इ॑व॒घेदह॑ति॒ग्माऽ‌अ॑ग्ने॒तव॒त्विषः॑ |

द॒द्भिर्वना᳚निबप्सति || {8.43.3}, {8.6.1.3}, {6.3.29.3}
871 हर॑योधू॒मके᳚तवो॒वात॑जूता॒ऽ‌उप॒द्यवि॑ |

यत᳚न्ते॒वृथ॑ग॒ग्नयः॑ || {8.43.4}, {8.6.1.4}, {6.3.29.4}
872 ए॒तेत्येवृथ॑ग॒ग्नय॑ऽ‌इ॒द्धासः॒सम॑दृक्षत |

उ॒षसा᳚मिवके॒तवः॑ || {8.43.5}, {8.6.1.5}, {6.3.29.5}
873 कृ॒ष्णारजां᳚सिपत्सु॒तःप्र॒याणे᳚जा॒तवे᳚दसः |

अ॒ग्निर्यद्रोध॑ति॒क्षमि॑ || {8.43.6}, {8.6.1.6}, {6.3.30.1}
874 धा॒सिंकृ᳚ण्वा॒नऽ‌ओष॑धी॒र्बप्स॑द॒ग्निर्नवा᳚यति |

पुन॒र्यन्तरु॑णी॒रपि॑ || {8.43.7}, {8.6.1.7}, {6.3.30.2}
875 जि॒ह्वाभि॒रह॒नन्न॑मद॒र्चिषा᳚जञ्जणा॒भव॑न् |

अ॒ग्निर्वने᳚षुरोचते || {8.43.8}, {8.6.1.8}, {6.3.30.3}
876 अ॒प्स्व॑ग्ने॒सधि॒ष्टव॒सौष॑धी॒रनु॑रुध्यसे |

गर्भे॒सञ्जा᳚यसे॒पुनः॑ || {8.43.9}, {8.6.1.9}, {6.3.30.4}
877 उद॑ग्ने॒तव॒तद्‌घृ॒ताद॒र्चीरो᳚चत॒ऽ‌आहु॑तम् |

निंसा᳚नंजु॒ह्वो॒३॑(ओ॒)मुखे᳚ || {8.43.10}, {8.6.1.10}, {6.3.30.5}
878 उ॒क्षान्ना᳚यव॒शान्ना᳚य॒सोम॑पृष्ठायवे॒धसे᳚ |

स्तोमै᳚र्विधेमा॒ग्नये᳚ || {8.43.11}, {8.6.1.11}, {6.3.31.1}
879 उ॒तत्वा॒नम॑साव॒यंहोत॒र्वरे᳚ण्यक्रतो |

अग्ने᳚स॒मिद्भि॑रीमहे || {8.43.12}, {8.6.1.12}, {6.3.31.2}
880 उ॒तत्वा᳚भृगु॒वच्छु॑चेमनु॒ष्वद॑ग्नऽ‌आहुत |

अ॒ङ्गि॒र॒स्वद्ध॑वामहे || {8.43.13}, {8.6.1.13}, {6.3.31.3}
881 त्वंह्य॑ग्नेऽ‌अ॒ग्निना॒विप्रो॒विप्रे᳚ण॒सन्‌त्स॒ता |

सखा॒सख्या᳚समि॒ध्यसे᳚ || {8.43.14}, {8.6.1.14}, {6.3.31.4}
882 त्वंविप्रा᳚यदा॒शुषे᳚र॒यिंदे᳚हिसह॒स्रिण᳚म् |

अग्ने᳚वी॒रव॑ती॒मिष᳚म् || {8.43.15}, {8.6.1.15}, {6.3.31.5}
883 अग्ने॒भ्रातः॒सह॑स्कृत॒रोहि॑दश्व॒शुचि᳚व्रत |

इ॒मंस्तोमं᳚जुषस्वमे || {8.43.16}, {8.6.1.16}, {6.3.32.1}
884 उ॒तत्वा᳚ग्ने॒मम॒स्तुतो᳚वा॒श्राय॑प्रति॒हर्य॑ते |

गो॒ष्ठंगाव॑ऽ‌इवाशत || {8.43.17}, {8.6.1.17}, {6.3.32.2}
885 तुभ्यं॒ताऽ‌अ᳚ङ्गिरस्तम॒विश्वाः᳚सुक्षि॒तयः॒पृथ॑क् |

अग्ने॒कामा᳚ययेमिरे || {8.43.18}, {8.6.1.18}, {6.3.32.3}
886 अ॒ग्निंधी॒भिर्म॑नी॒षिणो॒मेधि॑रासोविप॒श्चितः॑ |

अ॒द्म॒सद्या᳚यहिन्‌विरे || {8.43.19}, {8.6.1.19}, {6.3.32.4}
887 तंत्वामज्मे᳚षुवा॒जिनं᳚तन्वा॒नाऽ‌अ॑ग्नेऽ‌अध्व॒रम् |

वह्निं॒होता᳚रमीळते || {8.43.20}, {8.6.1.20}, {6.3.32.5}
888 पु॒रु॒त्राहिस॒दृङ्ङसि॒विशो॒विश्वा॒ऽ‌अनु॑प्र॒भुः |

स॒मत्सु॑त्वाहवामहे || {8.43.21}, {8.6.1.21}, {6.3.33.1}
889 तमी᳚ळिष्व॒यऽ‌आहु॑तो॒ऽ‌ग्निर्वि॒भ्राज॑तेघृ॒तैः |

इ॒मंनः॑शृणव॒द्धव᳚म् || {8.43.22}, {8.6.1.22}, {6.3.33.2}
890 तंत्वा᳚व॒यंह॑वामहेशृ॒ण्वन्तं᳚जा॒तवे᳚दसम् |

अग्ने॒घ्नन्त॒मप॒द्विषः॑ || {8.43.23}, {8.6.1.23}, {6.3.33.3}
891 वि॒शांराजा᳚न॒मद्भु॑त॒मध्य॑क्षं॒धर्म॑णामि॒मम् |

अ॒ग्निमी᳚ळे॒सऽ‌उ॑श्रवत् || {8.43.24}, {8.6.1.24}, {6.3.33.4}
892 अ॒ग्निंवि॒श्वायु॑वेपसं॒मर्यं॒वा॒जिनं᳚हि॒तम् |

सप्तिं॒वा᳚जयामसि || {8.43.25}, {8.6.1.25}, {6.3.33.5}
893 घ्नन्मृ॒ध्राण्यप॒द्विषो॒दह॒न्‌रक्षां᳚सिवि॒श्वहा᳚ |

अग्ने᳚ति॒ग्मेन॑दीदिहि || {8.43.26}, {8.6.1.26}, {6.3.34.1}
894 यंत्वा॒जना᳚सऽ‌इन्ध॒तेम॑नु॒ष्वद᳚ङ्गिरस्तम |

अग्ने॒बो᳚धिमे॒वचः॑ || {8.43.27}, {8.6.1.27}, {6.3.34.2}
895 यद॑ग्नेदिवि॒जाऽ‌अस्य॑प्सु॒जावा᳚सहस्कृत |

तंत्वा᳚गी॒र्भिर्ह॑वामहे || {8.43.28}, {8.6.1.28}, {6.3.34.3}
896 तुभ्यं॒घेत्तेजना᳚ऽ‌इ॒मेविश्वाः᳚सुक्षि॒तयः॒पृथ॑क् |

धा॒सिंहि᳚न्व॒न्त्यत्त॑वे || {8.43.29}, {8.6.1.29}, {6.3.34.4}
897 तेघेद॑ग्नेस्वा॒ध्योऽहा॒विश्वा᳚नृ॒चक्ष॑सः |

तर᳚न्तःस्यामदु॒र्गहा᳚ || {8.43.30}, {8.6.1.30}, {6.3.34.5}
898 अ॒ग्निंम॒न्द्रंपु॑रुप्रि॒यंशी॒रंपा᳚व॒कशो᳚चिषम् |

हृ॒द्भिर्म॒न्द्रेभि॑रीमहे || {8.43.31}, {8.6.1.31}, {6.3.35.1}
899 त्वम॑ग्नेवि॒भाव॑सुःसृ॒जन्‌त्सूर्यो॒र॒श्मिभिः॑ |

शर्ध॒न्तमां᳚सिजिघ्नसे || {8.43.32}, {8.6.1.32}, {6.3.35.2}
900 तत्ते᳚सहस्वऽ‌ईमहेदा॒त्रंयन्नोप॒दस्य॑ति |

त्वद॑ग्ने॒वार्यं॒वसु॑ || {8.43.33}, {8.6.1.33}, {6.3.35.3}
[44] (१-३०) त्रिंशदृचस्य सूक्तस्य आङ्गिरसो विरूप ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
901 स॒मिधा॒ग्निंदु॑वस्यतघृ॒तैर्बो᳚धय॒ताति॑थिम् |

आस्मि॑न्ह॒व्याजु॑होतन || {8.44.1}, {8.6.2.1}, {6.3.36.1}
902 अग्ने॒स्तोमं᳚जुषस्वमे॒वर्ध॑स्वा॒नेन॒मन्म॑ना |

प्रति॑सू॒क्तानि॑हर्यनः || {8.44.2}, {8.6.2.2}, {6.3.36.2}
903 अ॒ग्निंदू॒तंपु॒रोद॑धेहव्य॒वाह॒मुप॑ब्रुवे |

दे॒वाँऽ‌सा᳚दयादि॒ह || {8.44.3}, {8.6.2.3}, {6.3.36.3}
904 उत्ते᳚बृ॒हन्तो᳚ऽ‌अ॒र्चयः॑समिधा॒नस्य॑दीदिवः |

अग्ने᳚शु॒क्रास॑ऽ‌ईरते || {8.44.4}, {8.6.2.4}, {6.3.36.4}
905 उप॑त्वाजु॒ह्वो॒३॑(ओ॒)मम॑घृ॒ताची᳚र्यन्तुहर्यत |

अग्ने᳚ह॒व्याजु॑षस्वनः || {8.44.5}, {8.6.2.5}, {6.3.36.5}
906 म॒न्द्रंहोता᳚रमृ॒त्विजं᳚चि॒त्रभा᳚नुंवि॒भाव॑सुम् |

अ॒ग्निमी᳚ळे॒सऽ‌उ॑श्रवत् || {8.44.6}, {8.6.2.6}, {6.3.37.1}
907 प्र॒त्नंहोता᳚र॒मीड्यं॒जुष्ट॑म॒ग्निंक॒विक्र॑तुम् |

अ॒ध्व॒राणा᳚मभि॒श्रिय᳚म् || {8.44.7}, {8.6.2.7}, {6.3.37.2}
908 जु॒षा॒णोऽ‌अ᳚ङ्गिरस्तमे॒माह॒व्यान्या᳚नु॒षक् |

अग्ने᳚य॒ज्ञंन॑यऋतु॒था || {8.44.8}, {8.6.2.8}, {6.3.37.3}
909 स॒मि॒धा॒नऽ‌उ॑सन्त्य॒शुक्र॑शोचऽ‌इ॒हाव॑ह |

चि॒कि॒त्वान्‌दैव्यं॒जन᳚म् || {8.44.9}, {8.6.2.9}, {6.3.37.4}
910 विप्रं॒होता᳚रम॒द्रुहं᳚धू॒मके᳚तुंवि॒भाव॑सुम् |

य॒ज्ञानां᳚के॒तुमी᳚महे || {8.44.10}, {8.6.2.10}, {6.3.37.5}
911 अग्ने॒निपा᳚हिन॒स्त्वंप्रति॑ष्मदेव॒रीष॑तः |

भि॒न्धिद्वेषः॑सहस्कृत || {8.44.11}, {8.6.2.11}, {6.3.38.1}
912 अ॒ग्निःप्र॒त्नेन॒मन्म॑ना॒शुम्भा᳚नस्त॒न्व१॑(अ॒)अंस्वाम् |

क॒विर्विप्रे᳚णवावृधे || {8.44.12}, {8.6.2.12}, {6.3.38.2}
913 ऊ॒र्जोनपा᳚त॒माहु॑वे॒ऽ‌ग्निंपा᳚व॒कशो᳚चिषम् |

अ॒स्मिन्‌य॒ज्ञेस्व॑ध्व॒रे || {8.44.13}, {8.6.2.13}, {6.3.38.3}
914 नो᳚मित्रमह॒स्त्वमग्ने᳚शु॒क्रेण॑शो॒चिषा᳚ |

दे॒वैरास॑त्सिब॒र्हिषि॑ || {8.44.14}, {8.6.2.14}, {6.3.38.4}
915 योऽ‌अ॒ग्निंत॒न्वो॒३॑(ओ॒)दमे᳚दे॒वंमर्तः॑सप॒र्यति॑ |

तस्मा॒ऽ‌इद्दी᳚दय॒द्वसु॑ || {8.44.15}, {8.6.2.15}, {6.3.38.5}
916 अ॒ग्निर्मू॒र्धादि॒वःक॒कुत्‌पतिः॑पृथि॒व्याऽ‌अ॒यम् |

अ॒पांरेतां᳚सिजिन्वति || {8.44.16}, {8.6.2.16}, {6.3.39.1}
917 उद॑ग्ने॒शुच॑य॒स्तव॑शु॒क्राभ्राज᳚न्तऽ‌ईरते |

तव॒ज्योतीं᳚ष्य॒र्चयः॑ || {8.44.17}, {8.6.2.17}, {6.3.39.2}
918 ईशि॑षे॒वार्य॑स्य॒हिदा॒त्रस्या᳚ग्ने॒स्व॑र्पतिः |

स्तो॒तास्यां॒तव॒शर्म॑णि || {8.44.18}, {8.6.2.18}, {6.3.39.3}
919 त्वाम॑ग्नेमनी॒षिण॒स्त्वांहि᳚न्वन्ति॒चित्ति॑भिः |

त्वांव॑र्धन्तुनो॒गिरः॑ || {8.44.19}, {8.6.2.19}, {6.3.39.4}
920 अद॑ब्धस्यस्व॒धाव॑तोदू॒तस्य॒रेभ॑तः॒सदा᳚ |

अ॒ग्नेःस॒ख्यंवृ॑णीमहे || {8.44.20}, {8.6.2.20}, {6.3.39.5}
921 अ॒ग्निःशुचि᳚व्रततमः॒शुचि॒र्विप्रः॒शुचिः॑क॒विः |

शुची᳚रोचत॒ऽ‌आहु॑तः || {8.44.21}, {8.6.2.21}, {6.3.40.1}
922 उ॒तत्वा᳚धी॒तयो॒मम॒गिरो᳚वर्धन्तुवि॒श्वहा᳚ |

अग्ने᳚स॒ख्यस्य॑बोधिनः || {8.44.22}, {8.6.2.22}, {6.3.40.2}
923 यद॑ग्ने॒स्याम॒हंत्वंत्वंवा᳚घा॒स्याऽ‌अ॒हम् |

स्युष्टे᳚स॒त्याऽ‌इ॒हाशिषः॑ || {8.44.23}, {8.6.2.23}, {6.3.40.3}
924 वसु॒र्वसु॑पति॒र्हिक॒मस्य॑ग्नेवि॒भाव॑सुः |

स्याम॑तेसुम॒तावपि॑ || {8.44.24}, {8.6.2.24}, {6.3.40.4}
925 अग्ने᳚धृ॒तव्र॑तायतेसमु॒द्राये᳚व॒सिन्ध॑वः |

गिरो᳚वा॒श्रास॑ऽ‌ईरते || {8.44.25}, {8.6.2.25}, {6.3.40.5}
926 युवा᳚नंवि॒श्पतिं᳚क॒विंवि॒श्वादं᳚पुरु॒वेप॑सम् |

अ॒ग्निंशु᳚म्भामि॒मन्म॑भिः || {8.44.26}, {8.6.2.26}, {6.3.41.1}
927 य॒ज्ञानां᳚र॒थ्ये᳚व॒यंति॒ग्मज᳚म्भायवी॒ळवे᳚ |

स्तोमै᳚रिषेमा॒ग्नये᳚ || {8.44.27}, {8.6.2.27}, {6.3.41.2}
928 अ॒यम॑ग्ने॒त्वेऽ‌अपि॑जरि॒ताभू᳚तुसन्त्य |

तस्मै᳚पावकमृळय || {8.44.28}, {8.6.2.28}, {6.3.41.3}
929 धीरो॒ह्यस्य॑द्म॒सद्विप्रो॒जागृ॑विः॒सदा᳚ |

अग्ने᳚दी॒दय॑सि॒द्यवि॑ || {8.44.29}, {8.6.2.29}, {6.3.41.4}
930 पु॒राग्ने᳚दुरि॒तेभ्यः॑पु॒रामृ॒ध्रेभ्यः॑कवे |

प्रण॒ऽ‌आयु᳚र्वसोतिर || {8.44.30}, {8.6.2.30}, {6.3.41.5}
[45] (१-४२) द्विचत्वारिंशदृचस्य सूक्तस्य काण्वस्त्रिशोक ऋषिः | (१) प्रथमर्चोऽग्नीन्द्रौ, (२-४२) द्वितीयाद्येकचत्वारिंशदृचाञ्चेन्द्रो देवते | गायत्री छन्दः ||
931 घा॒येऽ‌अ॒ग्निमि᳚न्ध॒तेस्तृ॒णन्ति॑ब॒र्हिरा᳚नु॒षक् |

येषा॒मिन्द्रो॒युवा॒सखा᳚ || {8.45.1}, {8.6.3.1}, {6.3.42.1}
932 बृ॒हन्निदि॒ध्मऽ‌ए᳚षां॒भूरि॑श॒स्तंपृ॒थुःस्वरुः॑ |

येषा॒मिन्द्रो॒युवा॒सखा᳚ || {8.45.2}, {8.6.3.2}, {6.3.42.2}
933 अयु॑द्ध॒ऽ‌इद्यु॒धावृतं॒शूर॒ऽ‌आज॑ति॒सत्व॑भिः |

येषा॒मिन्द्रो॒युवा॒सखा᳚ || {8.45.3}, {8.6.3.3}, {6.3.42.3}
934 बु॒न्दंवृ॑त्र॒हाद॑देजा॒तःपृ॑च्छ॒द्विमा॒तर᳚म् |

कऽ‌उ॒ग्राःकेह॑शृण्विरे || {8.45.4}, {8.6.3.4}, {6.3.42.4}
935 प्रति॑त्वाशव॒सीव॑दद्गि॒रावप्सो॒यो᳚धिषत् |

यस्ते᳚शत्रु॒त्वमा᳚च॒के || {8.45.5}, {8.6.3.5}, {6.3.42.5}
936 उ॒तत्वंम॑घवञ्छृणु॒यस्ते॒वष्टि॑व॒वक्षि॒तत् |

यद्वी॒ळया᳚सिवी॒ळुतत् || {8.45.6}, {8.6.3.6}, {6.3.43.1}
937 यदा॒जिंयात्या᳚जि॒कृदिन्द्रः॑स्वश्व॒युरुप॑ |

र॒थीत॑मोर॒थीना᳚म् || {8.45.7}, {8.6.3.7}, {6.3.43.2}
938 विषुविश्वा᳚ऽ‌अभि॒युजो॒वज्रि॒न्‌विष्व॒ग्यथा᳚वृह |

भवा᳚नःसु॒श्रव॑स्तमः || {8.45.8}, {8.6.3.8}, {6.3.43.3}
939 अ॒स्माकं॒सुरथं᳚पु॒रऽ‌इन्द्रः॑कृणोतुसा॒तये᳚ |

यंधूर्व᳚न्तिधू॒र्तयः॑ || {8.45.9}, {8.6.3.9}, {6.3.43.4}
940 वृ॒ज्याम॑ते॒परि॒द्विषोऽरं᳚तेशक्रदा॒वने᳚ |

ग॒मेमेदि᳚न्द्र॒गोम॑तः || {8.45.10}, {8.6.3.10}, {6.3.43.5}
941 शनै᳚श्चि॒द्यन्तो᳚ऽ‌अद्रि॒वोऽश्वा᳚वन्तःशत॒ग्विनः॑ |

वि॒वक्ष॑णाऽ‌अने॒हसः॑ || {8.45.11}, {8.6.3.11}, {6.3.44.1}
942 ऊ॒र्ध्वाहिते᳚दि॒वेदि॑वेस॒हस्रा᳚सू॒नृता᳚श॒ता |

ज॒रि॒तृभ्यो᳚वि॒मंह॑ते || {8.45.12}, {8.6.3.12}, {6.3.44.2}
943 वि॒द्माहित्वा᳚धनंज॒यमिन्द्र॑दृ॒ळ्हाचि॑दारु॒जम् |

आ॒दा॒रिणं॒यथा॒गय᳚म् || {8.45.13}, {8.6.3.13}, {6.3.44.3}
944 क॒कु॒हंचि॑त्त्वाकवे॒मन्द᳚न्तुधृष्ण॒विन्द॑वः |

त्वा᳚प॒णिंयदीम॑हे || {8.45.14}, {8.6.3.14}, {6.3.44.4}
945 यस्ते᳚रे॒वाँऽ‌अदा᳚शुरिःप्रम॒मर्ष॑म॒घत्त॑ये |

तस्य॑नो॒वेद॒ऽ‌भ॑र || {8.45.15}, {8.6.3.15}, {6.3.44.5}
946 इ॒मऽ‌उ॑त्वा॒विच॑क्षते॒सखा᳚यऽ‌इन्द्रसो॒मिनः॑ |

पु॒ष्टाव᳚न्तो॒यथा᳚प॒शुम् || {8.45.16}, {8.6.3.16}, {6.3.45.1}
947 उ॒तत्वाब॑धिरंव॒यंश्रुत्क᳚र्णं॒सन्त॑मू॒तये᳚ |

दू॒रादि॒हह॑वामहे || {8.45.17}, {8.6.3.17}, {6.3.45.2}
948 यच्छु॑श्रू॒याऽ‌इ॒मंहवं᳚दु॒र्मर्षं᳚चक्रियाऽ‌उ॒त |

भवे᳚रा॒पिर्नो॒ऽ‌अन्त॑मः || {8.45.18}, {8.6.3.18}, {6.3.45.3}
949 यच्चि॒द्धिते॒ऽ‌अपि॒व्यथि॑र्जग॒न्वांसो॒ऽ‌अम᳚न्महि |

गो॒दाऽ‌इदि᳚न्द्रबोधिनः || {8.45.19}, {8.6.3.19}, {6.3.45.4}
950 त्वा᳚र॒म्भंजिव्र॑योरर॒भ्माश॑वसस्पते |

उ॒श्मसि॑त्वास॒धस्थ॒ऽ‌ || {8.45.20}, {8.6.3.20}, {6.3.45.5}
951 स्तो॒त्रमिन्द्रा᳚यगायतपुरुनृ॒म्णाय॒सत्व॑ने |

नकि॒र्यंवृ᳚ण्व॒तेयु॒धि || {8.45.21}, {8.6.3.21}, {6.3.46.1}
952 अ॒भित्वा᳚वृषभासु॒तेसु॒तंसृ॑जामिपी॒तये᳚ |

तृ॒म्पाव्य॑श्नुही॒मद᳚म् || {8.45.22}, {8.6.3.22}, {6.3.46.2}
953 मात्वा᳚मू॒राऽ‌अ॑वि॒ष्यवो॒मोप॒हस्वा᳚न॒ऽ‌द॑भन् |

माकीं᳚ब्रह्म॒द्विषो᳚वनः || {8.45.23}, {8.6.3.23}, {6.3.46.3}
954 इ॒हत्वा॒गोप॑रीणसाम॒हेम᳚न्दन्तु॒राध॑से |

सरो᳚गौ॒रोयथा᳚पिब || {8.45.24}, {8.6.3.24}, {6.3.46.4}
955 यावृ॑त्र॒हाप॑रा॒वति॒सना॒नवा᳚चुच्यु॒वे |

तासं॒सत्सु॒प्रवो᳚चत || {8.45.25}, {8.6.3.25}, {6.3.46.5}
956 अपि॑बत्क॒द्रुवः॑सु॒तमिन्द्रः॑स॒हस्र॑बाह्वे |

अत्रा᳚देदिष्ट॒पौंस्य᳚म् || {8.45.26}, {8.6.3.26}, {6.3.47.1}
957 स॒त्यंतत्तु॒र्वशे॒यदौ॒विदा᳚नोऽ‌अह्नवा॒य्यम् |

व्या᳚नट्तु॒र्वणे॒शमि॑ || {8.45.27}, {8.6.3.27}, {6.3.47.2}
958 त॒रणिं᳚वो॒जना᳚नांत्र॒दंवाज॑स्य॒गोम॑तः |

स॒मा॒नमु॒प्रशं᳚सिषम् || {8.45.28}, {8.6.3.28}, {6.3.47.3}
959 ऋ॒भु॒क्षणं॒वर्त॑वऽ‌उ॒क्थेषु॑तुग्र्या॒वृध᳚म् |

इन्द्रं॒सोमे॒सचा᳚सु॒ते || {8.45.29}, {8.6.3.29}, {6.3.47.4}
960 यःकृ॒न्तदिद्वियो॒न्यंत्रि॒शोका᳚यगि॒रिंपृ॒थुम् |

गोभ्यो᳚गा॒तुंनिरे᳚तवे || {8.45.30}, {8.6.3.30}, {6.3.47.5}
961 यद्द॑धि॒षेम॑न॒स्यसि॑मन्दा॒नःप्रेदिय॑क्षसि |

मातत्क॑रिन्द्रमृ॒ळय॑ || {8.45.31}, {8.6.3.31}, {6.3.48.1}
962 द॒भ्रंचि॒द्धित्वाव॑तःकृ॒तंशृ॒ण्वेऽ‌अधि॒क्षमि॑ |

जिगा᳚त्विन्द्रते॒मनः॑ || {8.45.32}, {8.6.3.32}, {6.3.48.2}
963 तवेदु॒ताःसु॑की॒र्तयोऽस᳚न्नु॒तप्रश॑स्तयः |

यदि᳚न्द्रमृ॒ळया᳚सिनः || {8.45.33}, {8.6.3.33}, {6.3.48.3}
964 मान॒ऽ‌एक॑स्मि॒न्नाग॑सि॒माद्वयो᳚रु॒तत्रि॒षु |

वधी॒र्माशू᳚र॒भूरि॑षु || {8.45.34}, {8.6.3.34}, {6.3.48.4}
965 बि॒भया॒हित्वाव॑तऽ‌उ॒ग्राद॑भिप्रभ॒ङ्गिणः॑ |

द॒स्माद॒हमृ॑ती॒षहः॑ || {8.45.35}, {8.6.3.35}, {6.3.48.5}
966 मासख्युः॒शून॒मावि॑दे॒मापु॒त्रस्य॑प्रभूवसो |

आ॒वृत्व॑द्भूतुते॒मनः॑ || {8.45.36}, {8.6.3.36}, {6.3.49.1}
967 कोनुम᳚र्या॒ऽ‌अमि॑थितः॒सखा॒सखा᳚यमब्रवीत् |

ज॒हाकोऽ‌अ॒स्मदी᳚षते || {8.45.37}, {8.6.3.37}, {6.3.49.2}
968 ए॒वारे᳚वृषभासु॒तेऽसि᳚न्व॒न्‌भूर्या᳚वयः |

श्व॒घ्नीव॑नि॒वता॒चर॑न् || {8.45.38}, {8.6.3.38}, {6.3.49.3}
969 त॑ऽ‌ए॒ताव॑चो॒युजा॒हरी᳚गृभ्णेसु॒मद्र॑था |

यदीं᳚ब्र॒ह्मभ्य॒ऽ‌इद्ददः॑ || {8.45.39}, {8.6.3.39}, {6.3.49.4}
970 भि॒न्धिविश्वा॒ऽ‌अप॒द्विषः॒परि॒बाधो᳚ज॒हीमृधः॑ |

वसु॑स्पा॒र्हंतदाभ॑र || {8.45.40}, {8.6.3.40}, {6.3.49.5}
971 यद्वी॒ळावि᳚न्द्र॒यत्‌स्थि॒रेयत्‌पर्शा᳚ने॒परा᳚भृतम् |

वसु॑स्पा॒र्हंतदाभ॑र || {8.45.41}, {8.6.3.41}, {6.3.49.6}
972 यस्य॑तेवि॒श्वमा᳚नुषो॒भूरे᳚र्द॒त्तस्य॒वेद॑ति |

वसु॑स्पा॒र्हंतदाभ॑र || {8.45.42}, {8.6.3.42}, {6.3.49.7}
[46] (१-३३) त्रयस्त्रिंशदृचस्य सूक्तस्य आश्व्यो वश ऋषिः | (१-१०, २९-३१, ३३) प्रथमादिविंशत्र्यचामेकोनत्रिंश्यादितृचस्य त्रयस्त्रिंश्याश्चेन्द्रः, (२१-२४) एकविंश्यादिचतसृणां कानीतस्य पृथश्रु वसो दानस्तुतिः, (२५-२८, ३२) पञ्चविंश्यादिचतसृणां द्वात्रिंश्याश्च वायुदर्वेताः | (१) प्रथमर्चः पादनिच्रत् (२४, ६, १०, २३, २९, ३३) द्वितीयादितृचस्य षष्ठीदशमीत्रयोविंश्येकोनविंशीत्रयस्त्रिंशीनाञ्च गायत्री, (५) पञ्चम्याः ककप, (७, १९) सप्तम्येकोनविंश्योबृह ती, (८) अष्टम्या अनुष्टुप् (९) नवम्याः सतोबृहती, (११-१२) एकादशीद्वादश्योर्विपरीतोत्तरः प्रगाथः (एकादश्या बृहती, द्वाडश्या विपरीता सतोबृहती), (१३) त्रयोदश्या द्विपदा जगती, (१४) चतुदर्श या पिपीलिकमध्या बृहती, (१५) पञ्चदश्याः ककुम्नयाशिरा, (१६) षोडश्या विराट्, (१७) सप्तदश्या जगती, (१८) अष्टादश्या उपरिष्टाद्ब्रहती, (२०) विंश्या विषमपदा बृहती, (२१-२२, २४, ३२) एकविंशीद्वाविंशीचतुर्विशीद्वात्रिंशीनां प‌ङ्क्ति (२५-२८) पञ्चविंश्यादिचतसृणां प्रगाथः ((२५, २७) पञ्चविंशीसप्तविंश्योबृहं ती, (२६, २८) षड़िवशं यष्टाविंश्योः सतोबृहती), (३०) त्रिंश्या द्विपदा विराट्, (३१) एकत्रिंश्याश्चोष्णिक् छन्दांसि ||
973 त्वाव॑तःपुरूवसोव॒यमि᳚न्द्रप्रणेतः |

स्मसि॑स्थातर्हरीणाम् || {8.46.1}, {8.6.4.1}, {6.4.1.1}
974 त्वांहिस॒त्यम॑द्रिवोवि॒द्मदा॒तार॑मि॒षाम् |

वि॒द्मदा॒तारं᳚रयी॒णाम् || {8.46.2}, {8.6.4.2}, {6.4.1.2}
975 यस्य॑तेमहि॒मानं॒शत॑मूते॒शत॑क्रतो |

गी॒र्भिर्गृ॒णन्ति॑का॒रवः॑ || {8.46.3}, {8.6.4.3}, {6.4.1.3}
976 सु॒नी॒थोघा॒मर्त्यो॒यंम॒रुतो॒यम᳚र्य॒मा |

मि॒त्रःपान्त्य॒द्रुहः॑ || {8.46.4}, {8.6.4.4}, {6.4.1.4}
977 दधा᳚नो॒गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू᳚तऽ‌एधते |

सदा᳚रा॒यापु॑रु॒स्पृहा᳚ || {8.46.5}, {8.6.4.5}, {6.4.1.5}
978 तमिन्द्रं॒दान॑मीमहेशवसा॒नमभी᳚र्वम् |

ईशा᳚नंरा॒यऽ‌ई᳚महे || {8.46.6}, {8.6.4.6}, {6.4.2.1}
979 तस्मि॒न्हिसन्त्यू॒तयो॒विश्वा॒ऽ‌अभी᳚रवः॒सचा᳚ |

तमाव॑हन्तु॒सप्त॑यःपुरू॒वसुं॒मदा᳚य॒हर॑यःसु॒तम् || {8.46.7}, {8.6.4.7}, {6.4.2.2}
980 यस्ते॒मदो॒वरे᳚ण्यो॒यऽ‌इ᳚न्द्रवृत्र॒हन्त॑मः |

यऽ‌आ᳚द॒दिःस्व१॑(अ॒)'र्नृभि॒र्यःपृत॑नासुदु॒ष्टरः॑ || {8.46.8}, {8.6.4.8}, {6.4.2.3}
981 योदु॒ष्टरो᳚विश्ववारश्र॒वाय्यो॒वाजे॒ष्वस्ति॑तरु॒ता |

नः॑शविष्ठ॒सव॒नाव॑सोगहिग॒मेम॒गोम॑तिव्र॒जे || {8.46.9}, {8.6.4.9}, {6.4.2.4}
982 ग॒व्योषुणो॒यथा᳚पु॒राश्व॒योतर॑थ॒या |

व॒रि॒व॒स्यम॑हामह || {8.46.10}, {8.6.4.10}, {6.4.2.5}
983 न॒हिते᳚शूर॒राध॒सोऽन्तं᳚वि॒न्दामि॑स॒त्रा |

द॒श॒स्यानो᳚मघव॒न्नूचि॑दद्रिवो॒धियो॒वाजे᳚भिराविथ || {8.46.11}, {8.6.4.11}, {6.4.3.1}
984 ऋ॒ष्वःश्रा᳚व॒यत्स॑खा॒विश्वेत्सवे᳚द॒जनि॑मापुरुष्टु॒तः |

तंविश्वे॒मानु॑षायु॒गेन्द्रं᳚हवन्तेतवि॒षंय॒तस्रु॑चः || {8.46.12}, {8.6.4.12}, {6.4.3.2}
985 नो॒वाजे᳚ष्ववि॒तापु॑रू॒वसुः॑पुरःस्था॒ताम॒घवा᳚वृत्र॒हाभु॑वत् || {8.46.13}, {8.6.4.13}, {6.4.3.3}
986 अ॒भिवो᳚वी॒रमन्ध॑सो॒मदे᳚षुगायगि॒राम॒हाविचे᳚तसम् |

इन्द्रं॒नाम॒श्रुत्यं᳚शा॒किनं॒वचो॒यथा᳚ || {8.46.14}, {8.6.4.14}, {6.4.3.4}
987 द॒दीरेक्ण॑स्त॒न्वे᳚द॒दिर्वसु॑द॒दिर्वाजे᳚षुपुरुहूतवा॒जिन᳚म् |

नू॒नमथ॑ || {8.46.15}, {8.6.4.15}, {6.4.3.5}
988 विश्वे᳚षामिर॒ज्यन्तं॒वसू᳚नांसास॒ह्वांसं᳚चिद॒स्यवर्प॑सः |

कृ॒प॒य॒तोनू॒नमत्यथ॑ || {8.46.16}, {8.6.4.16}, {6.4.4.1}
989 म॒हःसुवो॒ऽ‌अर॑मिषे॒स्तवा᳚महेमी॒ळ्हुषे᳚ऽ‌अरंग॒माय॒जग्म॑ये |

य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषांम॒रुता᳚मियक्षसि॒गाये᳚त्वा॒नम॑सागि॒रा || {8.46.17}, {8.6.4.17}, {6.4.4.2}
990 येपा॒तय᳚न्ते॒ऽ‌अज्म॑भिर्गिरी॒णांस्नुभि॑रेषाम् |

य॒ज्ञंम॑हि॒ष्वणी᳚नांसु॒म्नंतु॑वि॒ष्वणी᳚नां॒प्राध्व॒रे || {8.46.18}, {8.6.4.18}, {6.4.4.3}
991 प्र॒भ॒ङ्गंदु᳚र्मती॒नामिन्द्र॑शवि॒ष्ठाभ॑र |

र॒यिम॒स्मभ्यं॒युज्यं᳚चोदयन्मते॒ज्येष्ठं᳚चोदयन्मते || {8.46.19}, {8.6.4.19}, {6.4.4.4}
992 सनि॑तः॒सुस॑नित॒रुग्र॒चित्र॒चेति॑ष्ठ॒सूनृ॑त |

प्रा॒सहा᳚सम्रा॒ट्सहु॑रिं॒सह᳚न्तंभु॒ज्युंवाजे᳚षु॒पूर्व्य᳚म् || {8.46.20}, {8.6.4.20}, {6.4.4.5}
993 सऽ‌ए᳚तु॒यऽ‌ईव॒दाँऽ‌अदे᳚वःपू॒र्तमा᳚द॒दे |

यथा᳚चि॒द्वशो᳚ऽ‌अ॒श्व्यःपृ॑थु॒श्रव॑सिकानी॒ते॒३॑(ए॒)ऽस्याव्युष्या᳚द॒दे || {8.46.21}, {8.6.4.21}, {6.4.5.1}
994 ष॒ष्टिंस॒हस्राश्व्य॑स्या॒युता᳚सन॒मुष्ट्रा᳚नांविंश॒तिंश॒ता |

दश॒श्यावी᳚नांश॒तादश॒त्र्य॑रुषीणां॒दश॒गवां᳚स॒हस्रा᳚ || {8.46.22}, {8.6.4.22}, {6.4.5.2}
995 दश॑श्या॒वाऋ॒धद्र॑योवी॒तवा᳚रासऽ‌आ॒शवः॑ |

म॒थ्राने॒मिंनिवा᳚वृतुः || {8.46.23}, {8.6.4.23}, {6.4.5.3}
996 दाना᳚सःपृथु॒श्रव॑सःकानी॒तस्य॑सु॒राध॑सः |

रथं᳚हिर॒ण्ययं॒दद॒न्मंहि॑ष्ठःसू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒श्रवः॑ || {8.46.24}, {8.6.4.24}, {6.4.5.4}
997 नो᳚वायोम॒हेतने᳚या॒हिम॒खाय॒पाज॑से |

व॒यंहिते᳚चकृ॒माभूरि॑दा॒वने᳚स॒द्यश्चि॒न्महि॑दा॒वने᳚ || {8.46.25}, {8.6.4.25}, {6.4.5.5}
998 योऽ‌अश्वे᳚भि॒र्वह॑ते॒वस्त॑ऽ‌उ॒स्रास्त्रिःस॒प्तस॑प्तती॒नाम् |

ए॒भिःसोमे᳚भिःसोम॒सुद्भिः॑सोमपादा॒नाय॑शुक्रपूतपाः || {8.46.26}, {8.6.4.26}, {6.4.6.1}
999 योम॑ऽ‌इ॒मंचि॑दु॒त्मनाम᳚न्दच्चि॒त्रंदा॒वने᳚ |

अ॒र॒ट्वेऽ‌अक्षे॒नहु॑षेसु॒कृत्व॑निसु॒कृत्त॑रायसु॒क्रतुः॑ || {8.46.27}, {8.6.4.27}, {6.4.6.2}
1000 उ॒च॒थ्ये॒३॑(ए॒)वपु॑षि॒यःस्व॒राळु॒तवा᳚योघृत॒स्नाः |

अश्वे᳚षितं॒रजे᳚षितं॒शुने᳚षितं॒प्राज्म॒तदि॒दंनुतत् || {8.46.28}, {8.6.4.28}, {6.4.6.3}
1001 अध॑प्रि॒यमि॑षि॒राय॑ष॒ष्टिंस॒हस्रा᳚सनम् |

अश्वा᳚ना॒मिन्नवृष्णा᳚म् || {8.46.29}, {8.6.4.29}, {6.4.6.4}
1002 गावो॒यू॒थमुप॑यन्ति॒वध्र॑य॒ऽ‌उप॒माय᳚न्ति॒वध्र॑यः || {8.46.30}, {8.6.4.30}, {6.4.6.5}
1003 अध॒यच्चार॑थेग॒णेश॒तमुष्ट्राँ॒ऽ‌अचि॑क्रदत् |

अध॒श्वित्ने᳚षुविंश॒तिंश॒ता || {8.46.31}, {8.6.4.31}, {6.4.6.6}
1004 श॒तंदा॒सेब॑ल्बू॒थेविप्र॒स्तरु॑क्ष॒ऽ‌द॑दे |

तेते᳚वायवि॒मेजना॒मद॒न्तीन्द्र॑गोपा॒मद᳚न्तिदे॒वगो᳚पाः || {8.46.32}, {8.6.4.32}, {6.4.6.7}
1005 अध॒स्यायोष॑णाम॒हीप्र॑ती॒चीवश॑म॒श्व्यम् |

अधि॑रुक्मा॒विनी᳚यते || {8.46.33}, {8.6.4.33}, {6.4.6.8}
[47] (१-१८) अष्टादशर्चस्य सूक्तस्याप्त्यस्त्रित ऋषिः | (१-१३) प्रथमादित्रयोदशर्चामादित्याः, (१४-१८) चतुदर्श यादिपञ्चानाञ्चादित्योषसो देवताः | महापतिश्छन्दः ||
1006 महि॑वोमह॒तामवो॒वरु॑ण॒मित्र॑दा॒शुषे᳚ |

यमा᳚दित्याऽ‌अ॒भिद्रु॒होरक्ष॑था॒नेम॒घंन॑शदने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.1}, {8.6.5.1}, {6.4.7.1}
1007 वि॒दादे᳚वाऽ‌अ॒घाना॒मादि॑त्यासोऽ‌अ॒पाकृ॑तिम् |

प॒क्षावयो॒यथो॒परि॒व्य१॑(अ॒)स्मेशर्म॑यच्छताने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.2}, {8.6.5.2}, {6.4.7.2}
1008 व्य१॑(अ॒)स्मेऽ‌अधि॒शर्म॒तत्‌प॒क्षावयो॒य᳚न्तन |

विश्वा᳚निविश्ववेदसोवरू॒थ्या᳚मनामहेऽने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.3}, {8.6.5.3}, {6.4.7.3}
1009 यस्मा॒ऽ‌अरा᳚सत॒क्षयं᳚जी॒वातुं᳚च॒प्रचे᳚तसः |

मनो॒र्विश्व॑स्य॒घेदि॒मऽ‌आ᳚दि॒त्यारा॒यऽ‌ई᳚शतेऽने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.4}, {8.6.5.4}, {6.4.7.4}
1010 परि॑णोवृणजन्न॒घादु॒र्गाणि॑र॒थ्यो᳚यथा |

स्यामेदिन्द्र॑स्य॒शर्म᳚ण्यादि॒त्याना᳚मु॒ताव॑स्यने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.5}, {8.6.5.5}, {6.4.7.5}
1011 प॒रि॒ह्वृ॒तेद॒नाजनो᳚यु॒ष्माद॑त्तस्यवायति |

देवा॒ऽ‌अद॑भ्रमाशवो॒यमा᳚दित्या॒ऽ‌अहे᳚तनाने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.6}, {8.6.5.6}, {6.4.8.1}
1012 तंति॒ग्मंच॒नत्यजो॒द्रा᳚सद॒भितंगु॒रु |

यस्मा᳚ऽ‌उ॒शर्म॑स॒प्रथ॒ऽ‌आदि॑त्यासो॒ऽ‌अरा᳚ध्वमने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.7}, {8.6.5.7}, {6.4.8.2}
1013 यु॒ष्मेदे᳚वा॒ऽ‌अपि॑ष्मसि॒युध्य᳚न्तऽ‌इव॒वर्म॑सु |

यू॒यंम॒होन॒ऽ‌एन॑सोयू॒यमर्भा᳚दुरुष्यताने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.8}, {8.6.5.8}, {6.4.8.3}
1014 अदि॑तिर्नऽ‌उरुष्य॒त्वदि॑तिः॒शर्म॑यच्छतु |

मा॒तामि॒त्रस्य॑रे॒वतो᳚ऽर्य॒म्णोवरु॑णस्यचाने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.9}, {8.6.5.9}, {6.4.8.4}
1015 यद्‌दे᳚वाः॒शर्म॑शर॒णंयद्भ॒द्रंयद॑नातु॒रम् |

त्रि॒धातु॒यद्‌व॑रू॒थ्य१॑(अ॒)अंतद॒स्मासु॒विय᳚न्तनाने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.10}, {8.6.5.10}, {6.4.8.5}
1016 आदि॑त्या॒ऽ‌अव॒हिख्यताधि॒कूला᳚दिव॒स्पशः॑ |

सु॒ती॒र्थमर्व॑तोय॒थानु॑नोनेषथासु॒गम॑ने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.11}, {8.6.5.11}, {6.4.9.1}
1017 नेहभ॒द्रंर॑क्ष॒स्विने॒नाव॒यैनोप॒याऽ‌उ॒त |

गवे᳚भ॒द्रंधे॒नवे᳚वी॒राय॑श्रवस्य॒ते᳚ऽने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.12}, {8.6.5.12}, {6.4.9.2}
1018 यदा॒विर्यद॑पी॒च्य१॑(अ॒)अंदेवा᳚सो॒ऽ‌अस्ति॑दुष्कृ॒तम् |

त्रि॒तेतद्‌विश्व॑मा॒प्त्यऽ‌आ॒रेऽ‌अ॒स्मद्द॑धातनाने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.13}, {8.6.5.13}, {6.4.9.3}
1019 यच्च॒गोषु॑दु॒ष्ष्वप्न्यं॒यच्चा॒स्मेदु॑हितर्दिवः |

त्रि॒ताय॒तद्‌वि॑भावर्या॒प्त्याय॒परा᳚वहाने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.14}, {8.6.5.14}, {6.4.9.4}
1020 नि॒ष्कंवा᳚घाकृ॒णव॑ते॒स्रजं᳚वादुहितर्दिवः |

त्रि॒तेदु॒ष्ष्वप्न्यं॒सर्व॑मा॒प्त्येपरि॑दद्मस्यने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.15}, {8.6.5.15}, {6.4.9.5}
1021 तद᳚न्नाय॒तद॑पसे॒तंभा॒गमु॑पसे॒दुषे᳚ |

त्रि॒ताय॑द्वि॒ताय॒चोषो᳚दु॒ष्ष्वप्न्यं᳚वहाने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.16}, {8.6.5.16}, {6.4.10.1}
1022 यथा᳚क॒लांयथा᳚श॒फंयथ॑ऋ॒णंसं॒नया᳚मसि |

ए॒वादु॒ष्ष्वप्न्यं॒सर्व॑मा॒प्त्येसंन॑यामस्यने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.17}, {8.6.5.17}, {6.4.10.2}
1023 अजै᳚ष्मा॒द्यास॑नाम॒चाभू॒माना᳚गसोव॒यम् |

उषो॒यस्मा᳚द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒तदु॑च्छत्वने॒हसो᳚वऽ‌ऊ॒तयः॑सुऊ॒तयो᳚वऽ‌ऊ॒तयः॑ || {8.47.18}, {8.6.5.18}, {6.4.10.3}
[48] (१-१५) पञ्चदशर्चस्य सूक्तस्य घौरः काण्वः प्रगाथ ऋषिः | सोमो देवता | (१-४, ६-१५) प्रथमादिचतुऋर्च इषष्ठ्यादिदशानाञ्च त्रिष्टुप, (५) पञ्चम्याश्च जगती छन्दसी ||
1024 स्वा॒दोर॑भक्षि॒वय॑सःसुमे॒धाःस्वा॒ध्यो᳚वरिवो॒वित्त॑रस्य |

विश्वे॒यंदे॒वाऽ‌उ॒तमर्त्या᳚सो॒मधु॑ब्रु॒वन्तो᳚ऽ‌अ॒भिसं॒चर᳚न्ति || {8.48.1}, {8.6.6.1}, {6.4.11.1}
1025 अ॒न्तश्च॒प्रागा॒ऽ‌अदि॑तिर्भवास्यवया॒ताहर॑सो॒दैव्य॑स्य |

इन्द॒विन्द्र॑स्यस॒ख्यंजु॑षा॒णःश्रौष्टी᳚व॒धुर॒मनु॑रा॒यऋ॑ध्याः || {8.48.2}, {8.6.6.2}, {6.4.11.2}
1026 अपा᳚म॒सोम॑म॒मृता᳚ऽ‌अभू॒माग᳚न्म॒ज्योति॒रवि॑दामदे॒वान् |

किंनू॒नम॒स्मान्कृ॑णव॒दरा᳚तिः॒किमु॑धू॒र्तिर॑मृत॒मर्त्य॑स्य || {8.48.3}, {8.6.6.3}, {6.4.11.3}
1027 शंनो᳚भवहृ॒दऽ‌पी॒तऽ‌इ᳚न्दोपि॒तेव॑सोमसू॒नवे᳚सु॒शेवः॑ |

सखे᳚व॒सख्य॑ऽ‌उरुशंस॒धीरः॒प्रण॒ऽ‌आयु॑र्जी॒वसे᳚सोमतारीः || {8.48.4}, {8.6.6.4}, {6.4.11.4}
1028 इ॒मेमा᳚पी॒ताय॒शस॑ऽ‌उरु॒ष्यवो॒रथं॒गावः॒सम॑नाह॒पर्व॑सु |

तेमा᳚रक्षन्तुवि॒स्रस॑श्च॒रित्रा᳚दु॒तमा॒स्रामा᳚द्यवय॒न्त्विन्द॑वः || {8.48.5}, {8.6.6.5}, {6.4.11.5}
1029 अ॒ग्निंमा᳚मथि॒तंसंदि॑दीपः॒प्रच॑क्षयकृणु॒हिवस्य॑सोनः |

अथा॒हिते॒मद॒ऽ‌सो᳚म॒मन्ये᳚रे॒वाँऽ‌इ॑व॒प्रच॑रापु॒ष्टिमच्छ॑ || {8.48.6}, {8.6.6.6}, {6.4.12.1}
1030 इ॒षि॒रेण॑ते॒मन॑सासु॒तस्य॑भक्षी॒महि॒पित्र्य॑स्येवरा॒यः |

सोम॑राज॒न्‌प्रण॒ऽ‌आयूं᳚षितारी॒रहा᳚नीव॒सूर्यो᳚वास॒राणि॑ || {8.48.7}, {8.6.6.7}, {6.4.12.2}
1031 सोम॑राजन्मृ॒ळया᳚नःस्व॒स्तितव॑स्मसिव्र॒त्या॒३॑(आ॒)स्तस्य॑विद्धि |

अल॑र्ति॒दक्ष॑ऽ‌उ॒तम॒न्युरि᳚न्दो॒मानो᳚ऽ‌अ॒र्योऽ‌अ॑नुका॒मंपरा᳚दाः || {8.48.8}, {8.6.6.8}, {6.4.12.3}
1032 त्वंहिन॑स्त॒न्वः॑सोमगो॒पागात्रे᳚गात्रेनिष॒सत्था᳚नृ॒चक्षाः᳚ |

यत्ते᳚व॒यंप्र॑मि॒नाम᳚व्र॒तानि॒नो᳚मृळसुष॒खादे᳚व॒वस्यः॑ || {8.48.9}, {8.6.6.9}, {6.4.12.4}
1033 ऋ॒दू॒दरे᳚ण॒सख्या᳚सचेय॒योमा॒रिष्ये᳚द्धर्यश्वपी॒तः |

अ॒यंयःसोमो॒न्यधा᳚य्य॒स्मेतस्मा॒ऽ‌इन्द्रं᳚प्र॒तिर॑मे॒म्यायुः॑ || {8.48.10}, {8.6.6.10}, {6.4.12.5}
1034 अप॒त्याऽ‌अ॑स्थु॒रनि॑रा॒ऽ‌अमी᳚वा॒निर॑त्रस॒न्तमि॑षीची॒रभै᳚षुः |

सोमो᳚ऽ‌अ॒स्माँऽ‌अ॑रुह॒द्विहा᳚या॒ऽ‌अग᳚न्म॒यत्र॑प्रति॒रन्त॒ऽ‌आयुः॑ || {8.48.11}, {8.6.6.11}, {6.4.13.1}
1035 योन॒ऽ‌इन्दुः॑पितरोहृ॒त्सुपी॒तोऽम॑र्त्यो॒मर्त्याँ᳚ऽ‌आवि॒वेश॑ |

तस्मै॒सोमा᳚यह॒विषा᳚विधेममृळी॒केऽ‌अ॑स्यसुम॒तौस्या᳚म || {8.48.12}, {8.6.6.12}, {6.4.13.2}
1036 त्वंसो᳚मपि॒तृभिः॑संविदा॒नोऽनु॒द्यावा᳚पृथि॒वीऽ‌त॑तन्थ |

तस्मै᳚तऽ‌इन्दोह॒विषा᳚विधेमव॒यंस्या᳚म॒पत॑योरयी॒णाम् || {8.48.13}, {8.6.6.13}, {6.4.13.3}
1037 त्राता᳚रोदेवा॒ऽ‌अधि॑वोचतानो॒मानो᳚नि॒द्राऽ‌ई᳚शत॒मोतजल्पिः॑ |

व॒यंसोम॑स्यवि॒श्वह॑प्रि॒यासः॑सु॒वीरा᳚सोवि॒दथ॒माव॑देम || {8.48.14}, {8.6.6.14}, {6.4.13.4}
1038 त्वंनः॑सोमवि॒श्वतो᳚वयो॒धास्त्वंस्व॒र्विदावि॑शानृ॒चक्षाः᳚ |

त्वंन॑ऽ‌इन्दऽ‌ऊ॒तिभिः॑स॒जोषाः᳚पा॒हिप॒श्चाता᳚दु॒तवा᳚पु॒रस्ता᳚त् || {8.48.15}, {8.6.6.15}, {6.4.13.5}
[49] (१-१०) दशर्चस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1039 अ॒भिप्रवः॑सु॒राध॑स॒मिन्द्र॑मर्च॒यथा᳚वि॒दे |

योज॑रि॒तृभ्यो᳚म॒घवा᳚पुरू॒वसुः॑स॒हस्रे᳚णेव॒शिक्ष॑ति || {8.49.1}, {8.6.7.1}, {6.4.14.1}
1040 श॒तानी᳚केव॒प्रजि॑गातिधृष्णु॒याहन्ति॑वृ॒त्राणि॑दा॒शुषे᳚ |

गि॒रेरि॑व॒प्ररसा᳚ऽ‌अस्यपिन्‌विरे॒दत्रा᳚णिपुरु॒भोज॑सः || {8.49.2}, {8.6.7.2}, {6.4.14.2}
1041 त्वा᳚सु॒तास॒ऽ‌इन्द॑वो॒मदा॒यऽ‌इ᳚न्द्रगिर्वणः |

आपो॒व॑ज्रि॒न्नन्वो॒क्य१॑(अ॒)अंसरः॑पृ॒णन्ति॑शूर॒राध॑से || {8.49.3}, {8.6.7.3}, {6.4.14.3}
1042 अ॒ने॒हसं᳚प्र॒तर॑णंवि॒वक्ष॑णं॒मध्वः॒स्वादि॑ष्ठमींपिब |

यथा᳚मन्दसा॒नःकि॒रासि॑नः॒प्रक्षु॒द्रेव॒त्मना᳚धृ॒षत् || {8.49.4}, {8.6.7.4}, {6.4.14.4}
1043 नः॒स्तोम॒मुप॑द्र॒वद्धि॑या॒नोऽ‌अश्वो॒सोतृ॑भिः |

यंते᳚स्वधावन्‌त्स्व॒दय᳚न्तिधे॒नव॒ऽ‌इन्द्र॒कण्वे᳚षुरा॒तयः॑ || {8.49.5}, {8.6.7.5}, {6.4.14.5}
1044 उ॒ग्रंवी॒रंनम॒सोप॑सेदिम॒विभू᳚ति॒मक्षि॑तावसुम् |

उ॒द्रीव॑वज्रिन्नव॒तोसि᳚ञ्च॒तेक्षर᳚न्तीन्द्रधी॒तयः॑ || {8.49.6}, {8.6.7.6}, {6.4.15.1}
1045 यद्ध॑नू॒नंयद्‌वा᳚य॒ज्ञेयद्‌वा᳚पृथि॒व्यामधि॑ |

अतो᳚नोय॒ज्ञमा॒शुभि᳚र्महेमतऽ‌उ॒ग्रऽ‌उ॒ग्रेभि॒राग॑हि || {8.49.7}, {8.6.7.7}, {6.4.15.2}
1046 अ॒जि॒रासो॒हर॑यो॒येत॑ऽ‌आ॒शवो॒वाता᳚ऽ‌इवप्रस॒क्षिणः॑ |

येभि॒रप॑त्यं॒मनु॑षःप॒रीय॑से॒येभि॒र्विश्वं॒स्व॑र्दृ॒शे || {8.49.8}, {8.6.7.8}, {6.4.15.3}
1047 ए॒ताव॑तस्तऽ‌ईमह॒ऽ‌इन्द्र॑सु॒म्नस्य॒गोम॑तः |

यथा॒प्रावो᳚मघव॒न्मेध्या᳚तिथिं॒यथा॒नीपा᳚तिथिं॒धने᳚ || {8.49.9}, {8.6.7.9}, {6.4.15.4}
1048 यथा॒कण्वे᳚मघवन्त्र॒सद॑स्यवि॒यथा᳚प॒क्थेदश᳚व्रजे |

यथा॒गोश᳚र्ये॒ऽ‌अस॑नोर्‌ऋ॒जिश्व॒नीन्द्र॒गोम॒द्धिर᳚ण्यवत् || {8.49.10}, {8.6.7.10}, {6.4.15.5}
[50] (१-१०) दशर्चस्य सूक्तस्य काण्वः पुष्टिगु ऋषिः | इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1049 प्रसुश्रु॒तंसु॒राध॑स॒मर्चा᳚श॒क्रम॒भिष्ट॑ये |

यःसु᳚न्व॒तेस्तु॑व॒तेकाम्यं॒वसु॑स॒हस्रे᳚णेव॒मंह॑ते || {8.50.1}, {8.6.8.1}, {6.4.16.1}
1050 श॒तानी᳚काहे॒तयो᳚ऽ‌अस्यदु॒ष्टरा॒ऽ‌इन्द्र॑स्यस॒मिषो᳚म॒हीः |

गि॒रिर्नभु॒ज्माम॒घव॑त्सुपिन्वते॒यदीं᳚सु॒ताऽ‌अम᳚न्दिषुः || {8.50.2}, {8.6.8.2}, {6.4.16.2}
1051 यदीं᳚सु॒तास॒ऽ‌इन्द॑वो॒ऽभिप्रि॒यमम᳚न्दिषुः |

आपो॒धा᳚यि॒सव॑नंम॒ऽ‌व॑सो॒दुघा᳚ऽ‌इ॒वोप॑दा॒शुषे᳚ || {8.50.3}, {8.6.8.3}, {6.4.16.3}
1052 अ॒ने॒हसं᳚वो॒हव॑मानमू॒तये॒मध्वः॑क्षरन्तिधी॒तयः॑ |

त्वा᳚वसो॒हव॑मानास॒ऽ‌इन्द॑व॒ऽ‌उप॑स्तो॒त्रेषु॑दधिरे || {8.50.4}, {8.6.8.4}, {6.4.16.4}
1053 नः॒सोमे᳚स्वध्व॒रऽ‌इ॑या॒नोऽ‌अत्यो॒तो᳚शते |

यंते᳚स्वदाव॒न्‌त्स्वद᳚न्तिगू॒र्तयः॑पौ॒रेछ᳚न्दयसे॒हव᳚म् || {8.50.5}, {8.6.8.5}, {6.4.16.5}
1054 प्रवी॒रमु॒ग्रंविवि॑चिंधन॒स्पृतं॒विभू᳚तिं॒राध॑सोम॒हः |

उ॒द्रीव॑वज्रिन्नव॒तोव॑सुत्व॒नासदा᳚पीपेथदा॒शुषे᳚ || {8.50.6}, {8.6.8.6}, {6.4.17.1}
1055 यद्ध॑नू॒नंप॑रा॒वति॒यद्‌वा᳚पृथि॒व्यांदि॒वि |

यु॒जा॒नऽ‌इ᳚न्द्र॒हरि॑भिर्महेमतऋ॒ष्वऋ॒ष्वेभि॒राग॑हि || {8.50.7}, {8.6.8.7}, {6.4.17.2}
1056 र॒थि॒रासो॒हर॑यो॒येते᳚ऽ‌अ॒स्रिध॒ऽ‌ओजो॒वात॑स्य॒पिप्र॑ति |

येभि॒र्निदस्युं॒मनु॑षोनि॒घोष॑यो॒येभिः॒स्वः॑प॒रीय॑से || {8.50.8}, {8.6.8.8}, {6.4.17.3}
1057 ए॒ताव॑तस्तेवसोवि॒द्याम॑शूर॒नव्य॑सः |

यथा॒प्राव॒ऽ‌एत॑शं॒कृत्व्ये॒धने॒यथा॒वशं॒दश᳚व्रजे || {8.50.9}, {8.6.8.9}, {6.4.17.4}
1058 यथा॒कण्वे᳚मघव॒न्मेधे᳚ऽ‌अध्व॒रेदी॒र्घनी᳚थे॒दमू᳚नसि |

यथा॒गोश᳚र्ये॒ऽ‌असि॑षासोऽ‌अद्रिवो॒मयि॑गो॒त्रंह॑रि॒श्रिय᳚म् || {8.50.10}, {8.6.8.10}, {6.4.17.5}
[51] (१-१०) दशर्चस्य सूक्तस्य काण्वः श्रृष्टिग ऋषिः | इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1059 यथा॒मनौ॒सांव॑रणौ॒सोम॑मि॒न्द्रापि॑बःसु॒तम् |

नीपा᳚तिथौमघव॒न्मेध्या᳚तिथौ॒पुष्टि॑गौ॒श्रुष्टि॑गौ॒सचा᳚ || {8.51.1}, {8.6.9.1}, {6.4.18.1}
1060 पा॒र्ष॒द्वा॒णःप्रस्क᳚ण्वं॒सम॑सादय॒च्छया᳚नं॒जिव्रि॒मुद्धि॑तम् |

स॒हस्रा᳚ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒दस्य॑वे॒वृकः॑ || {8.51.2}, {8.6.9.2}, {6.4.18.2}
1061 यऽ‌उ॒क्थेभि॒र्नवि॒न्धते᳚चि॒किद्यऋ॑षि॒चोद॑नः |

इन्द्रं॒तमच्छा᳚वद॒नव्य॑स्याम॒त्यरि॑ष्यन्तं॒भोज॑से || {8.51.3}, {8.6.9.3}, {6.4.18.3}
1062 यस्मा᳚ऽ‌अ॒र्कंस॒प्तशी᳚र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मेप॒दे |

त्वि१॑(इ॒)माविश्वा॒भुव॑नानिचिक्रद॒दादिज्ज॑निष्ट॒पौंस्य᳚म् || {8.51.4}, {8.6.9.4}, {6.4.18.4}
1063 योनो᳚दा॒तावसू᳚ना॒मिन्द्रं॒तंहू᳚महेव॒यम् |

वि॒द्माह्य॑स्यसुम॒तिंनवी᳚यसींग॒मेम॒गोम॑तिव्र॒जे || {8.51.5}, {8.6.9.5}, {6.4.18.5}
1064 यस्मै॒त्वंव॑सोदा॒नाय॒शिक्ष॑सि॒रा॒यस्पोष॑मश्नुते |

तंत्वा᳚व॒यंम॑घवन्निन्द्रगिर्वणःसु॒ताव᳚न्तोहवामहे || {8.51.6}, {8.6.9.6}, {6.4.19.1}
1065 क॒दाच॒नस्त॒रीर॑सि॒नेन्द्र॑सश्चसिदा॒शुषे᳚ |

उपो॒पेन्नुम॑घव॒न्‌भूय॒ऽ‌इन्नुते॒दानं᳚दे॒वस्य॑पृच्यते || {8.51.7}, {8.6.9.7}, {6.4.19.2}
1066 प्रयोन॑न॒क्षेऽ‌अ॒भ्योज॑सा॒क्रिविं᳚व॒धैःशुष्णं᳚निघो॒षय॑न् |

य॒देदस्त᳚म्भीत्‌प्र॒थय᳚न्न॒मूंदिव॒मादिज्ज॑निष्ट॒पार्थि॑वः || {8.51.8}, {8.6.9.8}, {6.4.19.3}
1067 यस्या॒यंविश्व॒ऽ‌आर्यो॒दासः॑शेवधि॒पाऽ‌अ॒रिः |

ति॒रश्चि॑द॒र्येरुश॑मे॒परी᳚रवि॒तुभ्येत्सोऽ‌अ॑ज्यतेर॒यिः || {8.51.9}, {8.6.9.9}, {6.4.19.4}
1068 तु॒र॒ण्यवो॒मधु॑मन्तंघृत॒श्चुतं॒विप्रा᳚सोऽ‌अ॒र्कमा᳚नृचुः |

अ॒स्मेर॒यिःप॑प्रथे॒वृष्ण्यं॒शवो॒ऽस्मेसु॑वा॒नास॒ऽ‌इन्द॑वः || {8.51.10}, {8.6.9.10}, {6.4.19.5}
[52] (१-१०) दशर्चस्य सूक्तस्य काण्व अआयु ऋषिः | इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1069 यथा॒मनौ॒विव॑स्वति॒सोमं᳚श॒क्रापि॑बःसु॒तम् |

यथा᳚त्रि॒तेछन्द॑ऽ‌इन्द्र॒जुजो᳚षस्या॒यौमा᳚दयसे॒सचा᳚ || {8.52.1}, {8.6.10.1}, {6.4.20.1}
1070 पृष॑ध्रे॒मेध्ये᳚मात॒रिश्व॒नीन्द्र॑सुवा॒नेऽ‌अम᳚न्दथाः |

यथा॒सोमं॒दश॑शिप्रे॒दशो᳚ण्ये॒स्यूम॑रश्मा॒वृजू᳚नसि || {8.52.2}, {8.6.10.2}, {6.4.20.2}
1071 यऽ‌उ॒क्थाकेव॑लाद॒धेयःसोमं᳚धृषि॒तापि॑बत् |

यस्मै॒विष्णु॒स्त्रीणि॑प॒दावि॑चक्र॒मऽ‌उप॑मि॒त्रस्य॒धर्म॑भिः || {8.52.3}, {8.6.10.3}, {6.4.20.3}
1072 यस्य॒त्वमि᳚न्द्र॒स्तोमे᳚षुचा॒कनो॒वाजे᳚वाजिञ्छतक्रतो |

तंत्वा᳚व॒यंसु॒दुघा᳚मिवगो॒दुहो᳚जुहू॒मसि॑श्रव॒स्यवः॑ || {8.52.4}, {8.6.10.4}, {6.4.20.4}
1073 योनो᳚दा॒तानः॑पि॒ताम॒हाँऽ‌उ॒ग्रऽ‌ई᳚शान॒कृत् |

अया᳚मन्नु॒ग्रोम॒घवा᳚पुरू॒वसु॒र्गोरश्व॑स्य॒प्रदा᳚तुनः || {8.52.5}, {8.6.10.5}, {6.4.20.5}
1074 यस्मै॒त्वंव॑सोदा॒नाय॒मंह॑से॒रा॒यस्पोष॑मिन्वति |

व॒सू॒यवो॒वसु॑पतिंश॒तक्र॑तुं॒स्तोमै॒रिन्द्रं᳚हवामहे || {8.52.6}, {8.6.10.6}, {6.4.21.1}
1075 क॒दाच॒नप्रयु॑च्छस्यु॒भेनिपा᳚सि॒जन्म॑नी |

तुरी᳚यादित्य॒हव॑नंतऽ‌इन्द्रि॒यमात॑स्थाव॒मृतं᳚दि॒वि || {8.52.7}, {8.6.10.7}, {6.4.21.2}
1076 यस्मै॒त्वंम॑घवन्निन्द्रगिर्वणः॒शिक्षो॒शिक्ष॑सिदा॒शुषे᳚ |

अ॒स्माकं॒गिर॑ऽ‌उ॒तसु॑ष्टु॒तिंव॑सोकण्व॒वच्छृ॑णुधी॒हव᳚म् || {8.52.8}, {8.6.10.8}, {6.4.21.3}
1077 अस्ता᳚वि॒मन्म॑पू॒र्व्यंब्रह्मेन्द्रा᳚यवोचत |

पू॒र्वीर्‌ऋ॒तस्य॑बृह॒तीर॑नूषतस्तो॒तुर्मे॒धाऽ‌अ॑सृक्षत || {8.52.9}, {8.6.10.9}, {6.4.21.4}
1078 समिन्द्रो॒रायो᳚बृह॒तीर॑धूनुत॒संक्षो॒णीसमु॒सूर्य᳚म् |

संशु॒क्रासः॒शुच॑यः॒संगवा᳚शिरः॒सोमा॒ऽ‌इन्द्र॑ममन्दिषुः || {8.52.10}, {8.6.10.10}, {6.4.21.5}
[53] (१-८) अष्टर्चस्य सूक्तस्य काण्वो मेध्य ऋषिः | इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1079 उ॒प॒मंत्वा᳚म॒घोनां॒ज्येष्ठं᳚वृष॒भाणा᳚म् |

पू॒र्भित्त॑मंमघवन्निन्द्रगो॒विद॒मीशा᳚नंरा॒यऽ‌ई᳚महे || {8.53.1}, {8.6.11.1}, {6.4.22.1}
1080 यऽ‌आ॒युंकुत्स॑मतिथि॒ग्वमर्द॑योवावृधा॒नोदि॒वेदि॑वे |

तंत्वा᳚व॒यंहर्य॑श्वंश॒तक्र॑तुंवाज॒यन्तो᳚हवामहे || {8.53.2}, {8.6.11.2}, {6.4.22.2}
1081 नो॒विश्वे᳚षां॒रसं॒मध्वः॑सिञ्च॒न्त्वद्र॑यः |

येप॑रा॒वति॑सुन्‌वि॒रेजने॒ष्वायेऽ‌अ᳚र्वा॒वतीन्द॑वः || {8.53.3}, {8.6.11.3}, {6.4.22.3}
1082 विश्वा॒द्वेषां᳚सिज॒हिचाव॒चाकृ॑धि॒विश्वे᳚सन्व॒न्त्वावसु॑ |

शीष्टे᳚षुचित्तेमदि॒रासो᳚ऽ‌अं॒शवो॒यत्रा॒सोम॑स्यतृ॒म्पसि॑ || {8.53.4}, {8.6.11.4}, {6.4.22.4}
1083 इन्द्र॒नेदी᳚य॒ऽ‌एदि॑हिमि॒तमे᳚धाभिरू॒तिभिः॑ |

शं᳚तम॒शंत॑माभिर॒भिष्टि॑भि॒रास्वा᳚पेस्वा॒पिभिः॑ || {8.53.5}, {8.6.11.5}, {6.4.23.1}
1084 आ॒जि॒तुरं॒सत्‌प॑तिंवि॒श्वच॑र्षणिंकृ॒धिप्र॒जास्वाभ॑गम् |

प्रसूति॑रा॒शची᳚भि॒र्येत॑ऽ‌उ॒क्थिनः॒क्रतुं᳚पुन॒तऽ‌आ᳚नु॒षक् || {8.53.6}, {8.6.11.6}, {6.4.23.2}
1085 यस्ते॒साधि॒ष्ठोऽव॑से॒तेस्या᳚म॒भरे᳚षुते |

व॒यंहोत्रा᳚भिरु॒तदे॒वहू᳚तिभिःसस॒वांसो᳚मनामहे || {8.53.7}, {8.6.11.7}, {6.4.23.3}
1086 अ॒हंहिते᳚हरिवो॒ब्रह्म॑वाज॒युरा॒जिंयामि॒सदो॒तिभिः॑ |

त्वामिदे॒वतममे॒सम॑श्व॒युर्ग॒व्युरग्रे᳚मथी॒नाम् || {8.53.8}, {8.6.11.8}, {6.4.23.4}
[54] (१-८) अष्टर्चस्य सूक्तस्य काण्वो मातरिश्वा ऋषिः | (१-२, ५-८) प्रथमाद्वितीययोर्‌ऋचोः पञ्चम्यादिचतसृणाञ्चेन्द्रः, (३-४) तृतीयाचतोश्च विश्वे देवा देवताः | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1087 ए॒तत्त॑ऽ‌इन्द्रवी॒र्यं᳚गी॒र्भिर्गृ॒णन्ति॑का॒रवः॑ |

तेस्तोभ᳚न्त॒ऽ‌ऊर्ज॑मावन्घृत॒श्चुतं᳚पौ॒रासो᳚नक्षन्धी॒तिभिः॑ || {8.54.1}, {8.6.12.1}, {6.4.24.1}
1088 नक्ष᳚न्त॒ऽ‌इन्द्र॒मव॑सेसुकृ॒त्यया॒येषां᳚सु॒तेषु॒मन्द॑से |

यथा᳚संव॒र्तेऽ‌अम॑दो॒यथा᳚कृ॒शऽ‌ए॒वास्मेऽ‌इ᳚न्द्रमत्स्व || {8.54.2}, {8.6.12.2}, {6.4.24.2}
1089 नो॒विश्वे᳚स॒जोष॑सो॒देवा᳚सो॒गन्त॒नोप॑नः |

वस॑वोरु॒द्राऽ‌अव॑सेन॒ऽ‌ग॑मञ्छृ॒ण्वन्तु॑म॒रुतो॒हव᳚म् || {8.54.3}, {8.6.12.3}, {6.4.24.3}
1090 पू॒षाविष्णु॒र्हव॑नंमे॒सर॑स्व॒त्यव᳚न्तुस॒प्तसिन्ध॑वः |

आपो॒वातः॒पर्व॑तासो॒वन॒स्पतिः॑शृ॒णोतु॑पृथि॒वीहव᳚म् || {8.54.4}, {8.6.12.4}, {6.4.24.4}
1091 यदि᳚न्द्र॒राधो॒ऽ‌अस्ति॑ते॒माघो᳚नंमघवत्तम |

तेन॑नोबोधिसध॒माद्यो᳚वृ॒धेभगो᳚दा॒नाय॑वृत्रहन् || {8.54.5}, {8.6.12.5}, {6.4.25.1}
1092 आजि॑पतेनृपते॒त्वमिद्धिनो॒वाज॒ऽ‌व॑क्षिसुक्रतो |

वी॒तीहोत्रा᳚भिरु॒तदे॒ववी᳚तिभिःसस॒वांसो॒विशृ᳚ण्विरे || {8.54.6}, {8.6.12.6}, {6.4.25.2}
1093 सन्ति॒ह्य१॑(अ॒)'र्यऽ‌आ॒शिष॒ऽ‌इन्द्र॒ऽ‌आयु॒र्जना᳚नाम् |

अ॒स्मान्न॑क्षस्वमघव॒न्नुपाव॑सेधु॒क्षस्व॑पि॒प्युषी॒मिष᳚म् || {8.54.7}, {8.6.12.7}, {6.4.25.3}
1094 व॒यंत॑ऽ‌इन्द्र॒स्तोमे᳚भिर्विधेम॒त्वम॒स्माकं᳚शतक्रतो |

महि॑स्थू॒रंश॑श॒यंराधो॒ऽ‌अह्र॑यं॒प्रस्क᳚ण्वाय॒नितो᳚शय || {8.54.8}, {8.6.12.8}, {6.4.25.4}
[55] (१-५) पञ्चर्चस्य सूक्तस्य काण्वः कृश ऋषिः | इन्द्रः प्रस्कण्वस्य दानस्तुतिश्च देवते | (१-२, ४) प्रथमाद्वितीययोजृचोश्चतुर्थ्याश्च गायत्री, (३, ५) तृतीयापञ्चम्योश्चानुष्टप् छन्दसी ||
1095 भूरीदिन्द्र॑स्यवी॒र्य१॑(अं॒)'व्यख्य॑म॒भ्याय॑ति |

राध॑स्तेदस्यवेवृक || {8.55.1}, {8.6.13.1}, {6.4.26.1}
1096 श॒तंश्वे॒तास॑ऽ‌उ॒क्षणो᳚दि॒वितारो॒रो᳚चन्ते |

म॒ह्नादिवं॒त॑स्तभुः || {8.55.2}, {8.6.13.2}, {6.4.26.2}
1097 श॒तंवे॒णूञ्छ॒तंशुनः॑श॒तंचर्मा᳚णिम्ला॒तानि॑ |

श॒तंमे᳚बल्बजस्तु॒काऽ‌अरु॑षीणां॒चतुः॑शतम् || {8.55.3}, {8.6.13.3}, {6.4.26.3}
1098 सु॒दे॒वाःस्थ॑काण्वायना॒वयो᳚वयोविच॒रन्तः॑ |

अश्वा᳚सो॒च᳚ङ्क्रमत || {8.55.4}, {8.6.13.4}, {6.4.26.4}
1099 आदित्सा॒प्तस्य॑चर्किर॒न्नानू᳚नस्य॒महि॒श्रवः॑ |

श्यावी᳚रतिध्व॒सन्‌प॒थश्चक्षु॑षाच॒नसं॒नशे᳚ || {8.55.5}, {8.6.13.5}, {6.4.26.5}
[56] (१-५) पञ्चर्चस्य सूक्तस्य काण्वः पृषध्र ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामिन्द्रः प्रस्कण्वस्य दानस्तुतिश्च, (५) पञ्चम्याश्चाग्निसूयॊ देवताः | (१-४) प्रथमादिचतुर्‌ऋचामा, गायत्री, (५) पञ्चम्याश्च पतिश्छन्दसी ||
1100 प्रति॑तेदस्यवेवृक॒राधो᳚ऽ‌अद॒र्श्यह्र॑यम् |

द्यौर्नप्र॑थि॒नाशवः॑ || {8.56.1}, {8.6.14.1}, {6.4.27.1}
1101 दश॒मह्यं᳚पौतक्र॒तःस॒हस्रा॒दस्य॑वे॒वृकः॑ |

नित्या᳚द्रा॒योऽ‌अ॑मंहत || {8.56.2}, {8.6.14.2}, {6.4.27.2}
1102 श॒तंमे᳚गर्द॒भानां᳚श॒तमूर्णा᳚वतीनाम् |

श॒तंदा॒साँऽ‌अति॒स्रजः॑ || {8.56.3}, {8.6.14.3}, {6.4.27.3}
1103 तत्रो॒ऽ‌अपि॒प्राणी᳚यतपू॒तक्र॑तायै॒व्य॑क्ता |

अश्वा᳚ना॒मिन्नयू॒थ्या᳚म् || {8.56.4}, {8.6.14.4}, {6.4.27.4}
1104 अचे᳚त्य॒ग्निश्चि॑कि॒तुर्ह᳚व्य॒वाट्सु॒मद्र॑थः |

अ॒ग्निःशु॒क्रेण॑शो॒चिषा᳚बृ॒हत्सूरो᳚ऽ‌अरोचतदि॒विसूर्यो᳚ऽ‌अरोचत || {8.56.5}, {8.6.14.5}, {6.4.27.5}
[57] (१-४) चतुरृचस्य सूक्तस्य काण्वो मेध्य ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1105 यु॒वंदे᳚वा॒क्रतु॑नापू॒र्व्येण॑यु॒क्तारथे᳚नतवि॒षंय॑जत्रा |

आग॑च्छतंनासत्या॒शची᳚भिरि॒दंतृ॒तीयं॒सव॑नंपिबाथः || {8.57.1}, {8.6.15.1}, {6.4.28.1}
1106 यु॒वांदे॒वास्त्रय॑ऽ‌एकाद॒शासः॑स॒त्याःस॒त्यस्य॑ददृशेपु॒रस्ता᳚त् |

अ॒स्माकं᳚य॒ज्ञंसव॑नंजुषा॒णापा॒तंसोम॑मश्विना॒दीद्य॑ग्नी || {8.57.2}, {8.6.15.2}, {6.4.28.2}
1107 प॒नाय्यं॒तद॑श्विनाकृ॒तंवां᳚वृष॒भोदि॒वोरज॑सःपृथि॒व्याः |

स॒हस्रं॒शंसा᳚ऽ‌उ॒तयेगवि॑ष्टौ॒सर्वाँ॒ऽ‌इत्ताँऽ‌उप॑याता॒पिब॑ध्यै || {8.57.3}, {8.6.15.3}, {6.4.28.3}
1108 अ॒यंवां᳚भा॒गोनिहि॑तोयजत्रे॒मागिरो᳚नास॒त्योप॑यातम् |

पिब॑तं॒सोमं॒मधु॑मन्तम॒स्मेप्रदा॒श्वांस॑मवतं॒शची᳚भिः || {8.57.4}, {8.6.15.4}, {6.4.28.4}
[58] (१-३) तृचस्य सूक्तस्य काण्वो मेध्य ऋषिः | (१) प्रथम] विश्वे देवा ऋत्विजो वा, (२-३) द्वितीयातृतीययोश्च विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
1109 यमृ॒त्विजो᳚बहु॒धाक॒ल्पय᳚न्तः॒सचे᳚तसोय॒ज्ञमि॒मंवह᳚न्ति |

योऽ‌अ॑नूचा॒नोब्रा᳚ह्म॒णोयु॒क्तऽ‌आ᳚सी॒त्कास्वि॒त्तत्र॒यज॑मानस्यसं॒वित् || {8.58.1}, {8.6.16.1}, {6.4.29.1}
1110 एक॑ऽ‌ए॒वाग्निर्ब॑हु॒धासमि॑द्ध॒ऽ‌एकः॒सूर्यो॒विश्व॒मनु॒प्रभू᳚तः |

एकै॒वोषाःसर्व॑मि॒दंविभा॒त्येकं॒वाऽ‌इ॒दंविब॑भूव॒सर्व᳚म् || {8.58.2}, {8.6.16.2}, {6.4.29.2}
1111 ज्योति॑ष्मन्तंकेतु॒मन्तं᳚त्रिच॒क्रंसु॒खंरथं᳚सु॒षदं॒भूरि॑वारम् |

चि॒त्राम॑घा॒यस्य॒योगे᳚ऽधिजज्ञे॒तंवां᳚हु॒वेऽ‌अति॑रिक्तं॒पिब॑ध्यै || {8.58.3}, {8.6.16.3}, {6.4.29.3}
[59] (१-७) सप्तर्चस्य सूक्तस्य काण्वः सुपर्ण ऋषिः | इन्द्रावरुणौ देवते | जगती छन्दः ||
1112 इ॒मानि॑वांभाग॒धेया᳚निसिस्रत॒ऽ‌इन्द्रा᳚वरुणा॒प्रम॒हेसु॒तेषु॑वाम् |

य॒ज्ञेय॑ज्ञेह॒सव॑नाभुर॒ण्यथो॒यत्सु᳚न्व॒तेयज॑मानाय॒शिक्ष॑थः || {8.59.1}, {8.6.17.1}, {6.4.30.1}
1113 नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑ऽ‌आस्ता॒मिन्द्रा᳚वरुणामहि॒मान॒माश॑त |

यासिस्र॑तू॒रज॑सःपा॒रेऽ‌अध्व॑नो॒ययोः॒शत्रु॒र्नकि॒रादे᳚व॒ऽ‌ओह॑ते || {8.59.2}, {8.6.17.2}, {6.4.30.2}
1114 स॒त्यंतदि᳚न्द्रावरुणाकृ॒शस्य॑वां॒मध्व॑ऽ‌ऊ॒र्मिंदु॑हतेस॒प्तवाणीः᳚ |

ताभि॑र्दा॒श्वांस॑मवतंशुभस्पती॒योवा॒मद॑ब्धोऽ‌अ॒भिपाति॒चित्ति॑भिः || {8.59.3}, {8.6.17.3}, {6.4.30.3}
1115 घृ॒त॒प्रुषः॒सौम्या᳚जी॒रदा᳚नवःस॒प्तस्वसा᳚रः॒सद॑नऋ॒तस्य॑ |

याह॑वामिन्द्रावरुणाघृत॒श्चुत॒स्ताभि॑र्धत्तं॒यज॑मानायशिक्षतम् || {8.59.4}, {8.6.17.4}, {6.4.30.4}
1116 अवो᳚चाममह॒तेसौभ॑गायस॒त्यंत्वे॒षाभ्यां᳚महि॒मान॑मिन्द्रि॒यम् |

अ॒स्मान्‌त्स्वि᳚न्द्रावरुणाघृत॒श्चुत॒स्त्रिभिः॑सा॒प्तेभि॑रवतंशुभस्पती || {8.59.5}, {8.6.17.5}, {6.4.31.1}
1117 इन्द्रा᳚वरुणा॒यदृ॒षिभ्यो᳚मनी॒षांवा॒चोम॒तिंश्रु॒तम॑दत्त॒मग्रे᳚ |

यानि॒स्थाना᳚न्यसृजन्त॒धीरा᳚य॒ज्ञंत᳚न्वा॒नास्तप॑सा॒भ्य॑पश्यम् || {8.59.6}, {8.6.17.6}, {6.4.31.2}
1118 इन्द्रा᳚वरुणासौमन॒समदृ॑प्तंरा॒यस्पोषं॒यज॑मानेषुधत्तम् |

प्र॒जांपु॒ष्टिंभू᳚तिम॒स्मासु॑धत्तंदीर्घायु॒त्वाय॒प्रति॑रतंन॒ऽ‌आयुः॑ || {8.59.7}, {8.6.17.7}, {6.4.31.3}
[60] (१-२०) विंशत्यृचस्य सूक्तस्य प्रागाथो भर्ग ऋषिः | अग्निर्देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1119 अग्न॒ऽ‌या᳚ह्य॒ग्निभि॒र्होता᳚रंत्वावृणीमहे |

त्वाम॑नक्तु॒प्रय॑ताह॒विष्म॑ती॒यजि॑ष्ठंब॒र्हिरा॒सदे᳚ || {8.60.1}, {8.7.1.1}, {6.4.32.1}
1120 अच्छा॒हित्वा᳚सहसःसूनोऽ‌अङ्गिरः॒स्रुच॒श्चर᳚न्त्यध्व॒रे |

ऊ॒र्जोनपा᳚तंघृ॒तके᳚शमीमहे॒ऽ‌ग्निंय॒ज्ञेषु॑पू॒र्व्यम् || {8.60.2}, {8.7.1.2}, {6.4.32.2}
1121 अग्ने᳚क॒विर्वे॒धाऽ‌अ॑सि॒होता᳚पावक॒यक्ष्यः॑ |

म॒न्द्रोयजि॑ष्ठोऽ‌अध्व॒रेष्वीड्यो॒विप्रे᳚भिःशुक्र॒मन्म॑भिः || {8.60.3}, {8.7.1.3}, {6.4.32.3}
1122 अद्रो᳚घ॒माव॑होश॒तोय॑विष्ठ्यदे॒वाँऽ‌अ॑जस्रवी॒तये᳚ |

अ॒भिप्रयां᳚सि॒सुधि॒ताव॑सोगहि॒मन्द॑स्वधी॒तिभि॑र्हि॒तः || {8.60.4}, {8.7.1.4}, {6.4.32.4}
1123 त्वमित्स॒प्रथा᳚ऽ‌अ॒स्यग्ने᳚त्रातर्‌ऋ॒तस्क॒विः |

त्वांविप्रा᳚सःसमिधानदीदिव॒ऽ‌वि॑वासन्तिवे॒धसः॑ || {8.60.5}, {8.7.1.5}, {6.4.32.5}
1124 शोचा᳚शोचिष्ठदीदि॒हिवि॒शेमयो॒रास्व॑स्तो॒त्रेम॒हाँऽ‌अ॑सि |

दे॒वानां॒शर्म॒न्मम॑सन्तुसू॒रयः॑शत्रू॒षाहः॑स्व॒ग्नयः॑ || {8.60.6}, {8.7.1.6}, {6.4.33.1}
1125 यथा᳚चिद्वृ॒द्धम॑त॒समग्ने᳚सं॒जूर्व॑सि॒क्षमि॑ |

ए॒वाद॑हमित्रमहो॒योऽ‌अ॑स्म॒ध्रुग्दु॒र्मन्मा॒कश्च॒वेन॑ति || {8.60.7}, {8.7.1.7}, {6.4.33.2}
1126 मानो॒मर्ता᳚यरि॒पवे᳚रक्ष॒स्विने॒माघशं᳚सायरीरधः |

अस्रे᳚धद्भिस्त॒रणि॑भिर्यविष्ठ्यशि॒वेभिः॑पाहिपा॒युभिः॑ || {8.60.8}, {8.7.1.8}, {6.4.33.3}
1127 पा॒हिनो᳚ऽ‌अग्न॒ऽ‌एक॑यापा॒ह्यु१॑(उ॒)तद्वि॒तीय॑या |

पा॒हिगी॒र्भिस्ति॒सृभि॑रूर्जांपतेपा॒हिच॑त॒सृभि᳚र्वसो || {8.60.9}, {8.7.1.9}, {6.4.33.4}
1128 पा॒हिविश्व॑स्माद्र॒क्षसो॒ऽ‌अरा᳚व्णः॒प्रस्म॒वाजे᳚षुनोऽव |

त्वामिद्धिनेदि॑ष्ठंदे॒वता᳚तयऽ‌आ॒पिंनक्षा᳚महेवृ॒धे || {8.60.10}, {8.7.1.10}, {6.4.33.5}
1129 नो᳚ऽ‌अग्नेवयो॒वृधं᳚र॒यिंपा᳚वक॒शंस्य᳚म् |

रास्वा᳚नऽ‌उपमातेपुरु॒स्पृहं॒सुनी᳚ती॒स्वय॑शस्तरम् || {8.60.11}, {8.7.1.11}, {6.4.34.1}
1130 येन॒वंसा᳚म॒पृत॑नासु॒शर्ध॑त॒स्तर᳚न्तोऽ‌अ॒र्यऽ‌आ॒दिशः॑ |

त्वंनो᳚वर्ध॒प्रय॑साशचीवसो॒जिन्वा॒धियो᳚वसु॒विदः॑ || {8.60.12}, {8.7.1.12}, {6.4.34.2}
1131 शिशा᳚नोवृष॒भोय॑था॒ग्निःशृङ्गे॒दवि॑ध्वत् |

ति॒ग्माऽ‌अ॑स्य॒हन॑वो॒प्र॑ति॒धृषे᳚सु॒जम्भः॒सह॑सोय॒हुः || {8.60.13}, {8.7.1.13}, {6.4.34.3}
1132 न॒हिते᳚ऽ‌अग्नेवृषभप्रति॒धृषे॒जम्भा᳚सो॒यद्वि॒तिष्ठ॑से |

त्वंनो᳚होतः॒सुहु॑तंह॒विष्कृ॑धि॒वंस्वा᳚नो॒वार्या᳚पु॒रु || {8.60.14}, {8.7.1.14}, {6.4.34.4}
1133 शेषे॒वने᳚षुमा॒त्रोःसंत्वा॒मर्ता᳚सऽ‌इन्धते |

अत᳚न्द्रोह॒व्याव॑हसिहवि॒ष्कृत॒ऽ‌आदिद्‌दे॒वेषु॑राजसि || {8.60.15}, {8.7.1.15}, {6.4.34.5}
1134 स॒प्तहोता᳚र॒स्तमिदी᳚ळते॒त्वाग्ने᳚सु॒त्यज॒मह्र॑यम् |

भि॒नत्स्यद्रिं॒तप॑सा॒विशो॒चिषा॒प्राग्ने᳚तिष्ठ॒जनाँ॒ऽ‌अति॑ || {8.60.16}, {8.7.1.16}, {6.4.35.1}
1135 अ॒ग्निम॑ग्निंवो॒ऽ‌अध्रि॑गुंहु॒वेम॑वृ॒क्तब॑र्हिषः |

अ॒ग्निंहि॒तप्र॑यसःशश्व॒तीष्वाहोता᳚रंचर्षणी॒नाम् || {8.60.17}, {8.7.1.17}, {6.4.35.2}
1136 केते᳚न॒शर्म᳚न्‌त्सचतेसुषा॒मण्यग्ने॒तुभ्यं᳚चिकि॒त्वना᳚ |

इ॒ष॒ण्यया᳚नःपुरु॒रूप॒माभ॑र॒वाजं॒नेदि॑ष्ठमू॒तये᳚ || {8.60.18}, {8.7.1.18}, {6.4.35.3}
1137 अग्ने॒जरि॑तर्वि॒श्पति॑स्तेपा॒नोदे᳚वर॒क्षसः॑ |

अप्रो᳚षिवान्गृ॒हप॑तिर्म॒हाँऽ‌अ॑सिदि॒वस्पा॒युर्दु॑रोण॒युः || {8.60.19}, {8.7.1.19}, {6.4.35.4}
1138 मानो॒रक्ष॒ऽ‌वे᳚शीदाघृणीवसो॒माया॒तुर्या᳚तु॒माव॑ताम् |

प॒रो॒ग॒व्यू॒त्यनि॑रा॒मप॒क्षुध॒मग्ने॒सेध॑रक्ष॒स्विनः॑ || {8.60.20}, {8.7.1.20}, {6.4.35.5}
[61] (१-१८) अष्टादशर्चस्य सूक्तस्य प्रागाथो भर्ग ऋषिः | इन्द्रो देवता | प्रगाथः (विषमा बृहती, समर्चाम् सतोबृहती) छन्दः ||
1139 उ॒भयं᳚शृ॒णव॑च्चन॒ऽ‌इन्द्रो᳚ऽ‌अ॒र्वागि॒दंवचः॑ |

स॒त्राच्या᳚म॒घवा॒सोम॑पीतयेधि॒याशवि॑ष्ठ॒ऽ‌ग॑मत् || {8.61.1}, {8.7.2.1}, {6.4.36.1}
1140 तंहिस्व॒राजं᳚वृष॒भंतमोज॑सेधि॒षणे᳚निष्टत॒क्षतुः॑ |

उ॒तोप॒मानां᳚प्रथ॒मोनिषी᳚दसि॒सोम॑कामं॒हिते॒मनः॑ || {8.61.2}, {8.7.2.2}, {6.4.36.2}
1141 वृ॑षस्वपुरूवसोसु॒तस्ये॒न्द्रान्ध॑सः |

वि॒द्माहित्वा᳚हरिवःपृ॒त्सुसा᳚स॒हिमधृ॑ष्टंचिद्दधृ॒ष्वणि᳚म् || {8.61.3}, {8.7.2.3}, {6.4.36.3}
1142 अप्रा᳚मिसत्यमघव॒न्तथेद॑स॒दिन्द्र॒क्रत्वा॒यथा॒वशः॑ |

स॒नेम॒वाजं॒तव॑शिप्रि॒न्नव॑साम॒क्षूचि॒द्यन्तो᳚ऽ‌अद्रिवः || {8.61.4}, {8.7.2.4}, {6.4.36.4}
1143 श॒ग्ध्यू॒३॑(ऊ॒)षुश॑चीपत॒ऽ‌इन्द्र॒विश्वा᳚भिरू॒तिभिः॑ |

भगं॒हित्वा᳚य॒शसं᳚वसु॒विद॒मनु॑शूर॒चरा᳚मसि || {8.61.5}, {8.7.2.5}, {6.4.36.5}
1144 पौ॒रोऽ‌अश्व॑स्यपुरु॒कृद्गवा᳚म॒स्युत्सो᳚देवहिर॒ण्ययः॑ |

नकि॒र्हिदानं᳚परि॒मर्धि॑ष॒त्त्वेयद्य॒द्यामि॒तदाभ॑र || {8.61.6}, {8.7.2.6}, {6.4.37.1}
1145 त्वंह्येहि॒चेर॑वेवि॒दाभगं॒वसु॑त्तये |

उद्वा᳚वृषस्वमघव॒न्गवि॑ष्टय॒ऽ‌उदि॒न्द्राश्व॑मिष्टये || {8.61.7}, {8.7.2.7}, {6.4.37.2}
1146 त्वंपु॒रूस॒हस्रा᳚णिश॒तानि॑यू॒थादा॒नाय॑मंहसे |

पु॑रंद॒रंच॑कृम॒विप्र॑वचस॒ऽ‌इन्द्रं॒गाय॒न्तोऽव॑से || {8.61.8}, {8.7.2.8}, {6.4.37.3}
1147 अ॒वि॒प्रोवा॒यदवि॑ध॒द्विप्रो᳚वेन्द्रते॒वचः॑ |

प्रम॑मन्दत्त्वा॒याश॑तक्रतो॒प्राचा᳚मन्यो॒ऽ‌अहं᳚सन || {8.61.9}, {8.7.2.9}, {6.4.37.4}
1148 उ॒ग्रबा᳚हुर्म्रक्ष॒कृत्वा᳚पुरंद॒रोयदि॑मेशृ॒णव॒द्धव᳚म् |

व॒सू॒यवो॒वसु॑पतिंश॒तक्र॑तुं॒स्तोमै॒रिन्द्रं᳚हवामहे || {8.61.10}, {8.7.2.10}, {6.4.37.5}
1149 पा॒पासो᳚मनामहे॒नारा᳚यासो॒जळ्ह॑वः |

यदिन्न्‌विन्द्रं॒वृष॑णं॒सचा᳚सु॒तेसखा᳚यंकृ॒णवा᳚महै || {8.61.11}, {8.7.2.11}, {6.4.38.1}
1150 उ॒ग्रंयु॑युज्म॒पृत॑नासुसास॒हिमृ॒णका᳚ति॒मदा᳚भ्यम् |

वेदा᳚भृ॒मंचि॒त्सनि॑तार॒थीत॑मोवा॒जिनं॒यमिदू॒नश॑त् || {8.61.12}, {8.7.2.12}, {6.4.38.2}
1151 यत॑ऽ‌इन्द्र॒भया᳚महे॒ततो᳚नो॒ऽ‌अभ॑यंकृधि |

मघ॑वञ्छ॒ग्धितव॒तन्न॑ऽ‌ऊ॒तिभि॒र्विद्विषो॒विमृधो᳚जहि || {8.61.13}, {8.7.2.13}, {6.4.38.3}
1152 त्वंहिरा᳚धस्पते॒राध॑सोम॒हःक्षय॒स्यासि॑विध॒तः |

तंत्वा᳚व॒यंम॑घवन्निन्द्रगिर्वणःसु॒ताव᳚न्तोहवामहे || {8.61.14}, {8.7.2.14}, {6.4.38.4}
1153 इन्द्रः॒स्पळु॒तवृ॑त्र॒हाप॑र॒स्पानो॒वरे᳚ण्यः |

नो᳚रक्षिषच्चर॒मंम॑ध्य॒मंप॒श्चात्‌पा᳚तुनःपु॒रः || {8.61.15}, {8.7.2.15}, {6.4.38.5}
1154 त्वंनः॑प॒श्चाद॑ध॒रादु॑त्त॒रात्‌पु॒रऽ‌इन्द्र॒निपा᳚हिवि॒श्वतः॑ |

आ॒रेऽ‌अ॒स्मत्कृ॑णुहि॒दैव्यं᳚भ॒यमा॒रेहे॒तीरदे᳚वीः || {8.61.16}, {8.7.2.16}, {6.4.39.1}
1155 अ॒द्याद्या॒श्वःश्व॒ऽ‌इन्द्र॒त्रास्व॑प॒रेच॑नः |

विश्वा᳚नोजरि॒तॄन्‌त्स॑त्‌पते॒ऽ‌अहा॒दिवा॒नक्तं᳚रक्षिषः || {8.61.17}, {8.7.2.17}, {6.4.39.2}
1156 प्र॒भ॒ङ्गीशूरो᳚म॒घवा᳚तु॒वीम॑घः॒सम्मि॑श्लोवि॒र्या᳚य॒कम् |

उ॒भाते᳚बा॒हूवृष॑णाशतक्रतो॒नियावज्रं᳚मिमि॒क्षतुः॑ || {8.61.18}, {8.7.2.18}, {6.4.39.3}
[62] (१-१२) द्वादशर्चस्य सूक्तस्य काण्वो घौरः प्रगाथ ऋषिः | इन्द्रो देवता | (१-६, १०-१२) प्रथमादितृचद्वयस्य दशम्यादितृचस्य च प‌ङ्क्ति, (७-९) सप्तम्यादितृचस्य च बृहती छन्दसी ||
1157 प्रोऽ‌अ॑स्मा॒ऽ‌उप॑स्तुतिं॒भर॑ता॒यज्जुजो᳚षति |

उ॒क्थैरिन्द्र॑स्य॒माहि॑नं॒वयो᳚वर्धन्तिसो॒मिनो᳚भ॒द्राऽ‌इन्द्र॑स्यरा॒तयः॑ || {8.62.1}, {8.7.3.1}, {6.4.40.1}
1158 अ॒यु॒जोऽ‌अस॑मो॒नृभि॒रेकः॑कृ॒ष्टीर॒यास्यः॑ |

पू॒र्वीरति॒प्रवा᳚वृधे॒विश्वा᳚जा॒तान्योज॑साभ॒द्राऽ‌इन्द्र॑स्यरा॒तयः॑ || {8.62.2}, {8.7.3.2}, {6.4.40.2}
1159 अहि॑तेनचि॒दर्व॑ताजी॒रदा᳚नुःसिषासति |

प्र॒वाच्य॑मिन्द्र॒तत्तव॑वी॒र्या᳚णिकरिष्य॒तोभ॒द्राऽ‌इन्द्र॑स्यरा॒तयः॑ || {8.62.3}, {8.7.3.3}, {6.4.40.3}
1160 या᳚हिकृ॒णवा᳚मत॒ऽ‌इन्द्र॒ब्रह्मा᳚णि॒वर्ध॑ना |

येभिः॑शविष्ठचा॒कनो᳚भ॒द्रमि॒हश्र॑वस्य॒तेभ॒द्राऽ‌इन्द्र॑स्यरा॒तयः॑ || {8.62.4}, {8.7.3.4}, {6.4.40.4}
1161 धृ॒ष॒तश्चि॑द्धृ॒षन्मनः॑कृ॒णोषी᳚न्द्र॒यत्त्वम् |

ती॒व्रैःसोमैः᳚सपर्य॒तोनमो᳚भिःप्रति॒भूष॑तोभ॒द्राऽ‌इन्द्र॑स्यरा॒तयः॑ || {8.62.5}, {8.7.3.5}, {6.4.40.5}
1162 अव॑चष्ट॒ऋची᳚षमोऽव॒ताँऽ‌इ॑व॒मानु॑षः |

जु॒ष्ट्वीदक्ष॑स्यसो॒मिनः॒सखा᳚यंकृणुते॒युजं᳚भ॒द्राऽ‌इन्द्र॑स्यरा॒तयः॑ || {8.62.6}, {8.7.3.6}, {6.4.40.6}
1163 विश्वे᳚तऽ‌इन्द्रवी॒र्यं᳚दे॒वाऽ‌अनु॒क्रतुं᳚ददुः |

भुवो॒विश्व॑स्य॒गोप॑तिःपुरुष्टुतभ॒द्राऽ‌इन्द्र॑स्यरा॒तयः॑ || {8.62.7}, {8.7.3.7}, {6.4.41.1}
1164 गृ॒णेतदि᳚न्द्रते॒शव॑ऽ‌उप॒मंदे॒वता᳚तये |

यद्धंसि॑वृ॒त्रमोज॑साशचीपतेभ॒द्राऽ‌इन्द्र॑स्यरा॒तयः॑ || {8.62.8}, {8.7.3.8}, {6.4.41.2}
1165 सम॑नेववपुष्य॒तःकृ॒णव॒न्मानु॑षायु॒गा |

वि॒देतदिन्द्र॒श्चेत॑न॒मध॑श्रु॒तोभ॒द्राऽ‌इन्द्र॑स्यरा॒तयः॑ || {8.62.9}, {8.7.3.9}, {6.4.41.3}
1166 उज्जा॒तमि᳚न्द्रते॒शव॒ऽ‌उत्त्वामुत्तव॒क्रतु᳚म् |

भूरि॑गो॒भूरि॑वावृधु॒र्मघ॑व॒न्तव॒शर्म॑णिभ॒द्राऽ‌इन्द्र॑स्यरा॒तयः॑ || {8.62.10}, {8.7.3.10}, {6.4.41.4}
1167 अ॒हंच॒त्वंच॑वृत्रह॒न्‌त्संयु॑ज्यावस॒निभ्य॒ऽ‌ |

अ॒रा॒ती॒वाचि॑दद्रि॒वोऽनु॑नौशूरमंसतेभ॒द्राऽ‌इन्द्र॑स्यरा॒तयः॑ || {8.62.11}, {8.7.3.11}, {6.4.41.5}
1168 स॒त्यमिद्वाऽ‌उ॒तंव॒यमिन्द्रं᳚स्तवाम॒नानृ॑तम् |

म॒हाँऽ‌असु᳚न्वतोव॒धोभूरि॒ज्योतीं᳚षिसुन्व॒तोभ॒द्राऽ‌इन्द्र॑स्यरा॒तयः॑ || {8.62.12}, {8.7.3.12}, {6.4.41.6}
[63] (१-१२) द्वादशर्चस्य सूक्तस्य काण्वः प्रगाथ ऋषिः | (१-११) प्रथमाद्येकादशचामिन्द्रः, (१२) द्वादश्याश्च देवा देवताः | (१, ४-५, ७) प्रथमर्चश्चतुर्थीपञ्चमीसप्तमीनाञ्चानुष्टप् (२-३, ६, ८-११) द्वितीयातृतीयाषष्ठीनामष्टम्यादिचतसृणाञ्च गायत्री, (१२) द्वादश्याश्च त्रिष्टुप् छन्दांसि ||
1169 पू॒र्व्योम॒हानां᳚वे॒नःक्रतु॑भिरानजे |

यस्य॒द्वारा॒मनु॑ष्पि॒तादे॒वेषु॒धिय॑ऽ‌आन॒जे || {8.63.1}, {8.7.4.1}, {6.4.42.1}
1170 दि॒वोमानं॒नोत्स॑द॒न्‌त्सोम॑पृष्ठासो॒ऽ‌अद्र॑यः |

उ॒क्थाब्रह्म॑च॒शंस्या᳚ || {8.63.2}, {8.7.4.2}, {6.4.42.2}
1171 वि॒द्वाँऽ‌अङ्गि॑रोभ्य॒ऽ‌इन्द्रो॒गाऽ‌अ॑वृणो॒दप॑ |

स्तु॒षेतद॑स्य॒पौंस्य᳚म् || {8.63.3}, {8.7.4.3}, {6.4.42.3}
1172 प्र॒त्नथा᳚कविवृ॒धऽ‌इन्द्रो᳚वा॒कस्य॑व॒क्षणिः॑ |

शि॒वोऽ‌अ॒र्कस्य॒होम᳚न्यस्म॒त्राग॒न्त्वव॑से || {8.63.4}, {8.7.4.4}, {6.4.42.4}
1173 आदू॒नुते॒ऽ‌अनु॒क्रतुं॒स्वाहा॒वर॑स्य॒यज्य॑वः |

श्वा॒त्रम॒र्काऽ‌अ॑नूष॒तेन्द्र॑गो॒त्रस्य॑दा॒वने᳚ || {8.63.5}, {8.7.4.5}, {6.4.42.5}
1174 इन्द्रे॒विश्वा᳚निवी॒र्या᳚कृ॒तानि॒कर्त्वा᳚नि |

यम॒र्काऽ‌अ॑ध्व॒रंवि॒दुः || {8.63.6}, {8.7.4.6}, {6.4.42.6}
1175 यत्‌पाञ्च॑जन्ययावि॒शेन्द्रे॒घोषा॒ऽ‌असृ॑क्षत |

अस्तृ॑णाद्ब॒र्हणा᳚वि॒पो॒३॑(ओ॒)ऽर्योमान॑स्य॒क्षयः॑ || {8.63.7}, {8.7.4.7}, {6.4.43.1}
1176 इ॒यमु॑ते॒ऽ‌अनु॑ष्टुतिश्चकृ॒षेतानि॒पौंस्या᳚ |

प्राव॑श्च॒क्रस्य॑वर्त॒निम् || {8.63.8}, {8.7.4.8}, {6.4.43.2}
1177 अ॒स्यवृष्णो॒व्योद॑नऽ‌उ॒रुक्र॑मिष्टजी॒वसे᳚ |

यवं॒प॒श्वऽ‌द॑दे || {8.63.9}, {8.7.4.9}, {6.4.43.3}
1178 तद्दधा᳚नाऽ‌अव॒स्यवो᳚यु॒ष्माभि॒र्दक्ष॑पितरः |

स्याम॑म॒रुत्व॑तोवृ॒धे || {8.63.10}, {8.7.4.10}, {6.4.43.4}
1179 बळृ॒त्विया᳚य॒धाम्न॒ऋक्व॑भिःशूरनोनुमः |

जेषा᳚मेन्द्र॒त्वया᳚यु॒जा || {8.63.11}, {8.7.4.11}, {6.4.43.5}
1180 अ॒स्मेरु॒द्रामे॒हना॒पर्व॑तासोवृत्र॒हत्ये॒भर॑हूतौस॒जोषाः᳚ |

यःशंस॑तेस्तुव॒तेधायि॑प॒ज्रऽ‌इन्द्र॑ज्येष्ठाऽ‌अ॒स्माँऽ‌अ॑वन्तुदे॒वाः || {8.63.12}, {8.7.4.12}, {6.4.43.6}
[64] (१-१२) द्वादशर्चस्य सूक्तस्य काण्वः प्रगाथ ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
1181 उत्त्वा᳚मन्दन्तु॒स्तोमाः᳚कृणु॒ष्वराधो᳚ऽ‌अद्रिवः |

अव॑ब्रह्म॒द्विषो᳚जहि || {8.64.1}, {8.7.5.1}, {6.4.44.1}
1182 प॒दाप॒णीँर॑रा॒धसो॒निबा᳚धस्वम॒हाँऽ‌अ॑सि |

न॒हित्वा॒कश्च॒नप्रति॑ || {8.64.2}, {8.7.5.2}, {6.4.44.2}
1183 त्वमी᳚शिषेसु॒ताना॒मिन्द्र॒त्वमसु॑तानाम् |

त्वंराजा॒जना᳚नाम् || {8.64.3}, {8.7.5.3}, {6.4.44.3}
1184 एहि॒प्रेहि॒क्षयो᳚दि॒व्या॒३॑(आ॒)घोष᳚ञ्चर्षणी॒नाम् |

ओभेपृ॑णासि॒रोद॑सी || {8.64.4}, {8.7.5.4}, {6.4.44.4}
1185 त्यंचि॒त्‌पर्व॑तंगि॒रिंश॒तव᳚न्तंसह॒स्रिण᳚म् |

विस्तो॒तृभ्यो᳚रुरोजिथ || {8.64.5}, {8.7.5.5}, {6.4.44.5}
1186 व॒यमु॑त्वा॒दिवा᳚सु॒तेव॒यंनक्तं᳚हवामहे |

अ॒स्माकं॒काम॒मापृ॑ण || {8.64.6}, {8.7.5.6}, {6.4.44.6}
1187 क्व१॑(अ॒)स्यवृ॑ष॒भोयुवा᳚तुवि॒ग्रीवो॒ऽ‌अना᳚नतः |

ब्र॒ह्माकस्तंस॑पर्यति || {8.64.7}, {8.7.5.7}, {6.4.45.1}
1188 कस्य॑स्वि॒त्सव॑नं॒वृषा᳚जुजु॒ष्वाँऽ‌अव॑गच्छति |

इन्द्रं॒कऽ‌उ॑स्वि॒दाच॑के || {8.64.8}, {8.7.5.8}, {6.4.45.2}
1189 कंते᳚दा॒नाऽ‌अ॑सक्षत॒वृत्र॑ह॒न्कंसु॒वीर्या᳚ |

उ॒क्थेकऽ‌उ॑स्वि॒दन्त॑मः || {8.64.9}, {8.7.5.9}, {6.4.45.3}
1190 अ॒यंते॒मानु॑षे॒जने॒सोमः॑पू॒रुषु॑सूयते |

तस्येहि॒प्रद्र॑वा॒पिब॑ || {8.64.10}, {8.7.5.10}, {6.4.45.4}
1191 अ॒यंते᳚शर्य॒णाव॑तिसु॒षोमा᳚या॒मधि॑प्रि॒यः |

आ॒र्जी॒कीये᳚म॒दिन्त॑मः || {8.64.11}, {8.7.5.11}, {6.4.45.5}
1192 तम॒द्यराध॑सेम॒हेचारुं॒मदा᳚य॒घृष्व॑ये |

एही᳚मिन्द्र॒द्रवा॒पिब॑ || {8.64.12}, {8.7.5.12}, {6.4.45.6}
[65] (१-१२) द्वादशर्चस्य सूक्तस्य काण्वः प्रगाथ ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
1193 यदि᳚न्द्र॒प्रागपा॒गुद॒ङ्न्य॑ग्वाहू॒यसे॒नृभिः॑ |

या᳚हि॒तूय॑मा॒शुभिः॑ || {8.65.1}, {8.7.6.1}, {6.4.46.1}
1194 यद्‌वा᳚प्र॒स्रव॑णेदि॒वोमा॒दया᳚से॒स्व᳚र्णरे |

यद्‌वा᳚समु॒द्रेऽ‌अन्ध॑सः || {8.65.2}, {8.7.6.2}, {6.4.46.2}
1195 त्वा᳚गी॒र्भिर्म॒हामु॒रुंहु॒वेगामि॑व॒भोज॑से |

इन्द्र॒सोम॑स्यपी॒तये᳚ || {8.65.3}, {8.7.6.3}, {6.4.46.3}
1196 त॑ऽ‌इन्द्रमहि॒मानं॒हर॑योदेवते॒महः॑ |

रथे᳚वहन्तु॒बिभ्र॑तः || {8.65.4}, {8.7.6.4}, {6.4.46.4}
1197 इन्द्र॑गृणी॒षऽ‌उ॑स्तु॒षेम॒हाँऽ‌उ॒ग्रऽ‌ई᳚शान॒कृत् |

एहि॑नःसु॒तंपिब॑ || {8.65.5}, {8.7.6.5}, {6.4.46.5}
1198 सु॒ताव᳚न्तस्त्वाव॒यंप्रय॑स्वन्तोहवामहे |

इ॒दंनो᳚ब॒र्हिरा॒सदे᳚ || {8.65.6}, {8.7.6.6}, {6.4.46.6}
1199 यच्चि॒द्धिशश्व॑ता॒मसीन्द्र॒साधा᳚रण॒स्त्वम् |

तंत्वा᳚व॒यंह॑वामहे || {8.65.7}, {8.7.6.7}, {6.4.47.1}
1200 इ॒दंते᳚सो॒म्यंमध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ |

जु॒षा॒णऽ‌इ᳚न्द्र॒तत्‌पि॑ब || {8.65.8}, {8.7.6.8}, {6.4.47.2}
1201 विश्वाँ᳚ऽ‌अ॒र्योवि॑प॒श्चितोऽति॑ख्य॒स्तूय॒माग॑हि |

अ॒स्मेधे᳚हि॒श्रवो᳚बृ॒हत् || {8.65.9}, {8.7.6.9}, {6.4.47.3}
1202 दा॒तामे॒पृष॑तीनां॒राजा᳚हिरण्य॒वीना᳚म् |

मादे᳚वाम॒घवा᳚रिषत् || {8.65.10}, {8.7.6.10}, {6.4.47.4}
1203 स॒हस्रे॒पृष॑तीना॒मधि॑श्च॒न्द्रंबृ॒हत्‌पृ॒थु |

शु॒क्रंहिर᳚ण्य॒माद॑दे || {8.65.11}, {8.7.6.11}, {6.4.47.5}
1204 नपा᳚तोदु॒र्गह॑स्यमेस॒हस्रे᳚णसु॒राध॑सः |

श्रवो᳚दे॒वेष्व॑क्रत || {8.65.12}, {8.7.6.12}, {6.4.47.6}
[66] (१-१५) पञ्चदशर्चस्य सूक्तस्य प्रागाथः कलिषिः, इन्द्रो देवता | (१-१४) प्रथमादिचतुर्दश ! प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), १५ पञ्चदश्याश्चानुष्टप् छन्दसी ||
1205 तरो᳚भिर्वोवि॒दद्व॑सु॒मिन्द्रं᳚स॒बाध॑ऽ‌ऊ॒तये᳚ |

बृ॒हद्गाय᳚न्तःसु॒तसो᳚मेऽ‌अध्व॒रेहु॒वेभरं॒का॒रिण᳚म् || {8.66.1}, {8.7.7.1}, {6.4.48.1}
1206 यंदु॒ध्रावर᳚न्ते॒स्थि॒रामुरो॒मदे᳚सुशि॒प्रमन्ध॑सः |

यऽ‌आ॒दृत्या᳚शशमा॒नाय॑सुन्व॒तेदाता᳚जरि॒त्रऽ‌उ॒क्थ्य᳚म् || {8.66.2}, {8.7.7.2}, {6.4.48.2}
1207 यःश॒क्रोमृ॒क्षोऽ‌अश्व्यो॒योवा॒कीजो᳚हिर॒ण्ययः॑ |

सऽ‌ऊ॒र्वस्य॑रेजय॒त्यपा᳚वृति॒मिन्द्रो॒गव्य॑स्यवृत्र॒हा || {8.66.3}, {8.7.7.3}, {6.4.48.3}
1208 निखा᳚तंचि॒द्यःपु॑रुसम्भृ॒तंवसूदिद्वप॑तिदा॒शुषे᳚ |

व॒ज्रीसु॑शि॒प्रोहर्य॑श्व॒ऽ‌इत्क॑र॒दिन्द्रः॒क्रत्वा॒यथा॒वश॑त् || {8.66.4}, {8.7.7.4}, {6.4.48.4}
1209 यद्‌वा॒वन्थ॑पुरुष्टुतपु॒राचि॑च्छूरनृ॒णाम् |

व॒यंतत्त॑ऽ‌इन्द्र॒संभ॑रामसिय॒ज्ञमु॒क्थंतु॒रंवचः॑ || {8.66.5}, {8.7.7.5}, {6.4.48.5}
1210 सचा॒सोमे᳚षुपुरुहूतवज्रिवो॒मदा᳚यद्युक्षसोमपाः |

त्वमिद्धिब्र᳚ह्म॒कृते॒काम्यं॒वसु॒देष्ठः॑सुन्व॒तेभुवः॑ || {8.66.6}, {8.7.7.6}, {6.4.49.1}
1211 व॒यमे᳚नमि॒दाह्योऽपी᳚पेमे॒हव॒ज्रिण᳚म् |

तस्मा᳚ऽ‌उऽ‌अ॒द्यस॑म॒नासु॒तंभ॒रानू॒नंभू᳚षतश्रु॒ते || {8.66.7}, {8.7.7.7}, {6.4.49.2}
1212 वृक॑श्चिदस्यवार॒णऽ‌उ॑रा॒मथि॒राव॒युने᳚षुभूषति |

सेमंनः॒स्तोमं᳚जुजुषा॒णऽ‌ग॒हीन्द्र॒प्रचि॒त्रया᳚धि॒या || {8.66.8}, {8.7.7.8}, {6.4.49.3}
1213 कदू॒न्व१॑(अ॒)स्याकृ॑त॒मिन्द्र॑स्यास्ति॒पौंस्य᳚म् |

केनो॒नुकं॒श्रोम॑तेन॒शु॑श्रुवेज॒नुषः॒परि॑वृत्र॒हा || {8.66.9}, {8.7.7.9}, {6.4.49.4}
1214 कदू᳚म॒हीरधृ॑ष्टाऽ‌अस्य॒तवि॑षीः॒कदु॑वृत्र॒घ्नोऽ‌अस्तृ॑तम् |

इन्द्रो॒विश्वा᳚न्‌बेक॒नाटाँ᳚ऽ‌अह॒र्दृश॑ऽ‌उ॒तक्रत्वा᳚प॒णीँर॒भि || {8.66.10}, {8.7.7.10}, {6.4.49.5}
1215 व॒यंघा᳚ते॒ऽ‌अपू॒र्व्येन्द्र॒ब्रह्मा᳚णिवृत्रहन् |

पु॒रू॒तमा᳚सःपुरुहूतवज्रिवोभृ॒तिंप्रभ॑रामसि || {8.66.11}, {8.7.7.11}, {6.4.50.1}
1216 पू॒र्वीश्चि॒द्धित्वेतु॑विकूर्मिन्ना॒शसो॒हव᳚न्तऽ‌इन्द्रो॒तयः॑ |

ति॒रश्चि॑द॒र्यःसव॒नाव॑सोगहि॒शवि॑ष्ठश्रु॒धिमे॒हव᳚म् || {8.66.12}, {8.7.7.12}, {6.4.50.2}
1217 व॒यंघा᳚ते॒त्वेऽ‌इद्विन्द्र॒विप्रा॒ऽ‌अपि॑ष्मसि |

न॒हित्वद॒न्यःपु॑रुहूत॒कश्च॒नमघ॑व॒न्नस्ति॑मर्डि॒ता || {8.66.13}, {8.7.7.13}, {6.4.50.3}
1218 त्वंनो᳚ऽ‌अ॒स्याऽ‌अम॑तेरु॒तक्षु॒धो॒३॑(ओ॒)ऽभिश॑स्ते॒रव॑स्पृधि |

त्वंन॑ऽ‌ऊ॒तीतव॑चि॒त्रया᳚धि॒याशिक्षा᳚शचिष्ठगातु॒वित् || {8.66.14}, {8.7.7.14}, {6.4.50.4}
1219 सोम॒ऽ‌इद्वः॑सु॒तोऽ‌अ॑स्तु॒कल॑यो॒माबि॑भीतन |

अपेदे॒षध्व॒स्माय॑तिस्व॒यंघै॒षोऽ‌अपा᳚यति || {8.66.15}, {8.7.7.15}, {6.4.50.5}
[67] (१-२१) एकविंशत्यृचस्य सूक्तस्य साम्मदो मत्स्यो मैत्रावरुणिर्मान्यो वा जालनद्धा बहवो मत्स्या वा (ऋषयः) आदित्या देवताः | गायत्री छन्दः ||
1220 त्यान्नुक्ष॒त्रियाँ॒ऽ‌अव॑ऽ‌आदि॒त्यान्या᳚चिषामहे |

सु॒मृ॒ळी॒काँऽ‌अ॒भिष्ट॑ये || {8.67.1}, {8.7.8.1}, {6.4.51.1}
1221 मि॒त्रोनो॒ऽ‌अत्यं᳚ह॒तिंवरु॑णःपर्षदर्य॒मा |

आ॒दि॒त्यासो॒यथा᳚वि॒दुः || {8.67.2}, {8.7.8.2}, {6.4.51.2}
1222 तेषां॒हिचि॒त्रमु॒क्थ्य१॑(अ॒)अंवरू᳚थ॒मस्ति॑दा॒शुषे᳚ |

आ॒दि॒त्याना᳚मरं॒कृते᳚ || {8.67.3}, {8.7.8.3}, {6.4.51.3}
1223 महि॑वोमह॒तामवो॒वरु॑ण॒मित्रार्य॑मन् |

अवां॒स्यावृ॑णीमहे || {8.67.4}, {8.7.8.4}, {6.4.51.4}
1224 जी॒वान्नो᳚ऽ‌अ॒भिधे᳚त॒नादि॑त्यासःपु॒राहथा᳚त् |

कद्ध॑स्थहवनश्रुतः || {8.67.5}, {8.7.8.5}, {6.4.51.5}
1225 यद्‌वः॑श्रा॒न्ताय॑सुन्व॒तेवरू᳚थ॒मस्ति॒यच्छ॒र्दिः |

तेना᳚नो॒ऽ‌अधि॑वोचत || {8.67.6}, {8.7.8.6}, {6.4.52.1}
1226 अस्ति॑देवाऽ‌अं॒होरु॒र्वस्ति॒रत्न॒मना᳚गसः |

आदि॑त्या॒ऽ‌अद्भु॑तैनसः || {8.67.7}, {8.7.8.7}, {6.4.52.2}
1227 मानः॒सेतुः॑सिषेद॒यंम॒हेवृ॑णक्तुन॒स्परि॑ |

इन्द्र॒ऽ‌इद्धिश्रु॒तोव॒शी || {8.67.8}, {8.7.8.8}, {6.4.52.3}
1228 मानो᳚मृ॒चारि॑पू॒णांवृ॑जि॒नाना᳚मविष्यवः |

देवा᳚ऽ‌अ॒भिप्रमृ॑क्षत || {8.67.9}, {8.7.8.9}, {6.4.52.4}
1229 उ॒तत्वाम॑दितेमह्य॒हंदे॒व्युप॑ब्रुवे |

सु॒मृ॒ळी॒काम॒भिष्ट॑ये || {8.67.10}, {8.7.8.10}, {6.4.52.5}
1230 पर्षि॑दी॒नेग॑भी॒रऽ‌आँऽ‌उग्र॑पुत्रे॒जिघां᳚सतः |

माकि॑स्तो॒कस्य॑नोरिषत् || {8.67.11}, {8.7.8.11}, {6.4.53.1}
1231 अ॒ने॒होन॑ऽ‌उरुव्रज॒ऽ‌उरू᳚चि॒विप्रस॑र्तवे |

कृ॒धितो॒काय॑जी॒वसे᳚ || {8.67.12}, {8.7.8.12}, {6.4.53.2}
1232 येमू॒र्धानः॑क्षिती॒नामद॑ब्धासः॒स्वय॑शसः |

व्र॒तारक्ष᳚न्तेऽ‌अ॒द्रुहः॑ || {8.67.13}, {8.7.8.13}, {6.4.53.3}
1233 तेन॑ऽ‌आ॒स्नोवृका᳚णा॒मादि॑त्यासोमु॒मोच॑त |

स्ते॒नंब॒द्धमि॑वादिते || {8.67.14}, {8.7.8.14}, {6.4.53.4}
1234 अपो॒षुण॑ऽ‌इ॒यंशरु॒रादि॑त्या॒ऽ‌अप॑दुर्म॒तिः |

अ॒स्मदे॒त्वज॑घ्नुषी || {8.67.15}, {8.7.8.15}, {6.4.53.5}
1235 शश्व॒द्धिवः॑सुदानव॒ऽ‌आदि॑त्याऽ‌ऊ॒तिभि᳚र्व॒यम् |

पु॒रानू॒नंबु॑भु॒ज्महे᳚ || {8.67.16}, {8.7.8.16}, {6.4.54.1}
1236 शश्व᳚न्तं॒हिप्र॑चेतसःप्रति॒यन्तं᳚चि॒देन॑सः |

देवाः᳚कृणु॒थजी॒वसे᳚ || {8.67.17}, {8.7.8.17}, {6.4.54.2}
1237 तत्सुनो॒नव्यं॒सन्य॑स॒ऽ‌आदि॑त्या॒यन्मुमो᳚चति |

ब॒न्धाद्ब॒द्धमि॑वादिते || {8.67.18}, {8.7.8.18}, {6.4.54.3}
1238 नास्माक॑मस्ति॒तत्तर॒ऽ‌आदि॑त्यासोऽ‌अति॒ष्कदे᳚ |

यू॒यम॒स्मभ्यं᳚मृळत || {8.67.19}, {8.7.8.19}, {6.4.54.4}
1239 मानो᳚हे॒तिर्वि॒वस्व॑त॒ऽ‌आदि॑त्याःकृ॒त्रिमा॒शरुः॑ |

पु॒रानुज॒रसो᳚वधीत् || {8.67.20}, {8.7.8.20}, {6.4.54.5}
1240 विषुद्वेषो॒व्यं᳚ह॒तिमादि॑त्यासो॒विसंहि॑तम् |

विष्व॒ग्विवृ॑हता॒रपः॑ || {8.67.21}, {8.7.8.21}, {6.4.54.6}
[68] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य आङ्गिरसः प्रियमेध ऋषिः | (१-१३) प्रथमादित्रयोदशचामिन्द्रः, (१४-१९) चतुदर्श यादितृचद्यस्य च ऋक्षाश्वमेधयोर्दानस्तुतिदेवताः | (१-१२) प्रथमादिद्वादशर्चामानुष्टभु : प्रगाथः ((१, ४, ७, १०) प्रथमाचतुर्थीसप्तमीदशमीनामनुष्टुप् (२-३, ५-६, ८-९, १११२) द्वितीयातृतीयापञ्चमीषष्ठ्यष्टमीनवम्येकादशीद्वादशीनाञ्च गायत्री), (१३-१९) त्रयोदश्यादिसप्तानाञ्च गायत्री छन्दसी ||
1241 त्वा॒रथं॒यथो॒तये᳚सु॒म्नाय॑वर्तयामसि |

तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिन्द्र॒शवि॑ष्ठ॒सत्‌प॑ते || {8.68.1}, {8.7.9.1}, {6.5.1.1}
1242 तुवि॑शुष्म॒तुवि॑क्रतो॒शची᳚वो॒विश्व॑यामते |

प॑प्राथमहित्व॒ना || {8.68.2}, {8.7.9.2}, {6.5.1.2}
1243 यस्य॑तेमहि॒नाम॒हःपरि॑ज्मा॒यन्त॑मी॒यतुः॑ |

हस्ता॒वज्रं᳚हिर॒ण्यय᳚म् || {8.68.3}, {8.7.9.3}, {6.5.1.3}
1244 वि॒श्वान॑रस्यव॒स्पति॒मना᳚नतस्य॒शव॑सः |

एवै᳚श्चचर्षणी॒नामू॒तीहु॑वे॒रथा᳚नाम् || {8.68.4}, {8.7.9.4}, {6.5.1.4}
1245 अ॒भिष्ट॑येस॒दावृ॑धं॒स्व᳚र्मीळ्हेषु॒यंनरः॑ |

नाना॒हव᳚न्तऽ‌ऊ॒तये᳚ || {8.68.5}, {8.7.9.5}, {6.5.1.5}
1246 प॒रोमा᳚त्र॒मृची᳚षम॒मिन्द्र॑मु॒ग्रंसु॒राध॑सम् |

ईशा᳚नंचि॒द्वसू᳚नाम् || {8.68.6}, {8.7.9.6}, {6.5.2.1}
1247 तंत॒मिद्राध॑सेम॒हऽ‌इन्द्रं᳚चोदामिपी॒तये᳚ |

यःपू॒र्व्यामनु॑ष्टुति॒मीशे᳚कृष्टी॒नांनृ॒तुः || {8.68.7}, {8.7.9.7}, {6.5.2.2}
1248 यस्य॑तेशवसानस॒ख्यमा॒नंश॒मर्त्यः॑ |

नकिः॒शवां᳚सितेनशत् || {8.68.8}, {8.7.9.8}, {6.5.2.3}
1249 त्वोता᳚स॒स्त्वायु॒जाप्सुसूर्ये᳚म॒हद्धन᳚म् |

जये᳚मपृ॒त्सुव॑ज्रिवः || {8.68.9}, {8.7.9.9}, {6.5.2.4}
1250 तंत्वा᳚य॒ज्ञेभि॑रीमहे॒तंगी॒र्भिर्गि᳚र्वणस्तम |

इन्द्र॒यथा᳚चि॒दावि॑थ॒वाजे᳚षुपुरु॒माय्य᳚म् || {8.68.10}, {8.7.9.10}, {6.5.2.5}
1251 यस्य॑तेस्वा॒दुस॒ख्यंस्वा॒द्वीप्रणी᳚तिरद्रिवः |

य॒ज्ञोवि॑तन्त॒साय्यः॑ || {8.68.11}, {8.7.9.11}, {6.5.3.1}
1252 उ॒रुण॑स्त॒न्वे॒३॑(ए॒)तन॑ऽ‌उ॒रुक्षया᳚यनस्कृधि |

उ॒रुणो᳚यन्धिजी॒वसे᳚ || {8.68.12}, {8.7.9.12}, {6.5.3.2}
1253 उ॒रुंनृभ्य॑ऽ‌उ॒रुंगव॑ऽ‌उ॒रुंरथा᳚य॒पन्था᳚म् |

दे॒ववी᳚तिंमनामहे || {8.68.13}, {8.7.9.13}, {6.5.3.3}
1254 उप॑मा॒षड्द्वाद्वा॒नरः॒सोम॑स्य॒हर्ष्या᳚ |

तिष्ठ᳚न्तिस्वादुरा॒तयः॑ || {8.68.14}, {8.7.9.14}, {6.5.3.4}
1255 ऋ॒ज्रावि᳚न्द्रो॒तऽ‌द॑दे॒हरी॒ऋक्ष॑स्यसू॒नवि॑ |

आ॒श्व॒मे॒धस्य॒रोहि॑ता || {8.68.15}, {8.7.9.15}, {6.5.3.5}
1256 सु॒रथाँ᳚ऽ‌आतिथि॒ग्वेस्व॑भी॒शूँरा॒र्क्षे |

आ॒श्व॒मे॒धेसु॒पेश॑सः || {8.68.16}, {8.7.9.16}, {6.5.4.1}
1257 षळश्वाँ᳚ऽ‌आतिथि॒ग्वऽ‌इ᳚न्द्रो॒तेव॒धूम॑तः |

सचा᳚पू॒तक्र॑तौसनम् || {8.68.17}, {8.7.9.17}, {6.5.4.2}
1258 ऐषु॑चेत॒द्वृष᳚ण्वत्य॒न्तर्‌ऋ॒ज्रेष्वरु॑षी |

स्व॒भी॒शुःकशा᳚वती || {8.68.18}, {8.7.9.18}, {6.5.4.3}
1259 यु॒ष्मेवा᳚जबन्धवोनिनि॒त्सुश्च॒नमर्त्यः॑ |

अ॒व॒द्यमधि॑दीधरत् || {8.68.19}, {8.7.9.19}, {6.5.4.4}
[69] (१-१८) अष्टादशर्चस्य सूक्तस्य आङ्गिरसः प्रियमेध ऋषिः | (१-१०, १३-१८) प्रथमादिदशर्चाम् त्रयोदश्यादिषराणाञ्चेन्द्रः, (११) एकादश्या पूर्वाधर्सय विश्वे देवाः, (११-१२) एकादश्या उत्तरार्धस्य द्वादश १२१५) प्रथमर्चस्तृतीयायाः सप्तम्यादिचतसृणां द्वादश्यादिचतसृणाञ्चानष्टप (२) द्वितीयाया उष्णिक्, (४-६) चतुर्थ्यादितृचस्य गायत्री, (११, १६) एकादशीषोडश्योः प‌ङ्क्तिः, (१७-१८) सप्तदश्यष्टादश्योश्च बृहती छन्दांसि ||
1260 प्रप्र॑वस्त्रि॒ष्टुभ॒मिषं᳚म॒न्दद्वी᳚रा॒येन्द॑वे |

धि॒यावो᳚मे॒धसा᳚तये॒पुरं॒ध्यावि॑वासति || {8.69.1}, {8.7.10.1}, {6.5.5.1}
1261 न॒दंव॒ऽ‌ओद॑तीनांन॒दंयोयु॑वतीनाम् |

पतिं᳚वो॒ऽ‌अघ्न्या᳚नांधेनू॒नामि॑षुध्यसि || {8.69.2}, {8.7.10.2}, {6.5.5.2}
1262 ताऽ‌अ॑स्य॒सूद॑दोहसः॒सोमं᳚श्रीणन्ति॒पृश्न॑यः |

जन्म᳚न्दे॒वानां॒विश॑स्त्रि॒ष्वारो᳚च॒नेदि॒वः || {8.69.3}, {8.7.10.3}, {6.5.5.3}
1263 अ॒भिप्रगोप॑तिंगि॒रेन्द्र॑मर्च॒यथा᳚वि॒दे |

सू॒नुंस॒त्यस्य॒सत्‌प॑तिम् || {8.69.4}, {8.7.10.4}, {6.5.5.4}
1264 हर॑यःससृज्रि॒रेऽरु॑षी॒रधि॑ब॒र्हिषि॑ |

यत्रा॒भिसं॒नवा᳚महे || {8.69.5}, {8.7.10.5}, {6.5.5.5}
1265 इन्द्रा᳚य॒गाव॑ऽ‌आ॒शिरं᳚दुदु॒ह्रेव॒ज्रिणे॒मधु॑ |

यत्सी᳚मुपह्व॒रेवि॒दत् || {8.69.6}, {8.7.10.6}, {6.5.6.1}
1266 उद्यद्ब्र॒ध्नस्य॑वि॒ष्टपं᳚गृ॒हमिन्द्र॑श्च॒गन्व॑हि |

मध्वः॑पी॒त्वास॑चेवहि॒त्रिःस॒प्तसख्युः॑प॒दे || {8.69.7}, {8.7.10.7}, {6.5.6.2}
1267 अर्च॑त॒प्रार्च॑त॒प्रिय॑मेधासो॒ऽ‌अर्च॑त |

अर्च᳚न्तुपुत्र॒काऽ‌उ॒तपुरं॒धृ॒ष्ण्व॑र्चत || {8.69.8}, {8.7.10.8}, {6.5.6.3}
1268 अव॑स्वराति॒गर्ग॑रोगो॒धापरि॑सनिष्वणत् |

पिङ्गा॒परि॑चनिष्कद॒दिन्द्रा᳚य॒ब्रह्मोद्य॑तम् || {8.69.9}, {8.7.10.9}, {6.5.6.4}
1269 यत्‌पत᳚न्त्ये॒न्यः॑सु॒दुघा॒ऽ‌अन॑पस्फुरः |

अ॒प॒स्फुरं᳚गृभायत॒सोम॒मिन्द्रा᳚य॒पात॑वे || {8.69.10}, {8.7.10.10}, {6.5.6.5}
1270 अपा॒दिन्द्रो॒ऽ‌अपा᳚द॒ग्निर्विश्वे᳚दे॒वाऽ‌अ॑मत्सत |

वरु॑ण॒ऽ‌इदि॒हक्ष॑य॒त्तमापो᳚ऽ‌अ॒भ्य॑नूषतव॒त्संसं॒शिश्व॑रीरिव || {8.69.11}, {8.7.10.11}, {6.5.7.1}
1271 सु॒दे॒वोऽ‌अ॑सिवरुण॒यस्य॑तेस॒प्तसिन्ध॑वः |

अ॒नु॒क्षर᳚न्तिका॒कुदं᳚सू॒र्म्यं᳚सुषि॒रामि॑व || {8.69.12}, {8.7.10.12}, {6.5.7.2}
1272 योव्यतीँ॒रफा᳚णय॒त्सुयु॑क्ताँ॒ऽ‌उप॑दा॒शुषे᳚ |

त॒क्वोने॒तातदिद्वपु॑रुप॒मायोऽ‌अमु॑च्यत || {8.69.13}, {8.7.10.13}, {6.5.7.3}
1273 अतीदु॑श॒क्रऽ‌ओ᳚हत॒ऽ‌इन्द्रो॒विश्वा॒ऽ‌अति॒द्विषः॑ |

भि॒नत्क॒नीन॑ऽ‌ओद॒नंप॒च्यमा᳚नंप॒रोगि॒रा || {8.69.14}, {8.7.10.14}, {6.5.7.4}
1274 अ॒र्भ॒कोकु॑मार॒कोऽधि॑तिष्ठ॒न्नवं॒रथ᳚म् |

प॑क्षन्महि॒षंमृ॒गंपि॒त्रेमा॒त्रेवि॑भु॒क्रतु᳚म् || {8.69.15}, {8.7.10.15}, {6.5.7.5}
1275 तूसु॑शिप्रदम्पते॒रथं᳚तिष्ठाहिर॒ण्यय᳚म् |

अध॑द्यु॒क्षंस॑चेवहिस॒हस्र॑पादमरु॒षंस्व॑स्ति॒गाम॑ने॒हस᳚म् || {8.69.16}, {8.7.10.16}, {6.5.7.6}
1276 तंघे᳚मि॒त्थान॑म॒स्विन॒ऽ‌उप॑स्व॒राज॑मासते |

अर्थं᳚चिदस्य॒सुधि॑तं॒यदेत॑वऽ‌आव॒र्तय᳚न्तिदा॒वने᳚ || {8.69.17}, {8.7.10.17}, {6.5.7.7}
1277 अनु॑प्र॒त्नस्यौक॑सःप्रि॒यमे᳚धासऽ‌एषाम् |

पूर्वा॒मनु॒प्रय॑तिंवृ॒क्तब॑र्हिषोहि॒तप्र॑यसऽ‌आशत || {8.69.18}, {8.7.10.18}, {6.5.7.8}
[70] (१-१५) पञ्चदशर्चस्य सूक्तस्य आङ्गिरसः पुरुहन्मा ऋषिः | इन्द्रो देवता | (१६) प्रथमादितृचद्वयस्य प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), (७-१२) सप्तम्यादिषण्णां बृहती, (१३) त्रयोदश्या उष्णिक्, (१४) चतुदर्श या अनुष्टुप्, (१५) पञ्चदश्याश्च पुर उष्णिक् छन्दांसि ||
1278 योराजा᳚चर्षणी॒नांयाता॒रथे᳚भि॒रध्रि॑गुः |

विश्वा᳚सांतरु॒तापृत॑नानां॒ज्येष्ठो॒योवृ॑त्र॒हागृ॒णे || {8.70.1}, {8.8.1.1}, {6.5.8.1}
1279 इन्द्रं॒तंशु᳚म्भपुरुहन्म॒न्नव॑से॒यस्य॑द्वि॒तावि॑ध॒र्तरि॑ |

हस्ता᳚य॒वज्रः॒प्रति॑धायिदर्श॒तोम॒होदि॒वेसूर्यः॑ || {8.70.2}, {8.8.1.2}, {6.5.8.2}
1280 नकि॒ष्टंकर्म॑णानश॒द्यश्च॒कार॑स॒दावृ॑धम् |

इन्द्रं॒य॒ज्ञैर्वि॒श्वगू᳚र्त॒मृभ्व॑स॒मधृ॑ष्टंधृ॒ष्ण्वो᳚जसम् || {8.70.3}, {8.8.1.3}, {6.5.8.3}
1281 अषा᳚ळ्हमु॒ग्रंपृत॑नासुसास॒हिंयस्मि᳚न्म॒हीरु॑रु॒ज्रयः॑ |

संधे॒नवो॒जाय॑मानेऽ‌अनोनवु॒र्द्यावः॒क्षामो᳚ऽ‌अनोनवुः || {8.70.4}, {8.8.1.4}, {6.5.8.4}
1282 यद्द्याव॑ऽ‌इन्द्रतेश॒तंश॒तंभूमी᳚रु॒तस्युः |

त्वा᳚वज्रिन्‌त्स॒हस्रं॒सूर्या॒ऽ‌अनु॒जा॒तम॑ष्ट॒रोद॑सी || {8.70.5}, {8.8.1.5}, {6.5.8.5}
1283 प॑प्राथमहि॒नावृष्ण्या᳚वृष॒न्‌विश्वा᳚शविष्ठ॒शव॑सा |

अ॒स्माँऽ‌अ॑वमघव॒न्गोम॑तिव्र॒जेवज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ || {8.70.6}, {8.8.1.6}, {6.5.9.1}
1284 सी॒मदे᳚वऽ‌आप॒दिषं᳚दीर्घायो॒मर्त्यः॑ |

एत॑ग्वाचि॒द्यऽ‌एत॑शायु॒योज॑ते॒हरी॒ऽ‌इन्द्रो᳚यु॒योज॑ते || {8.70.7}, {8.8.1.7}, {6.5.9.2}
1285 तंवो᳚म॒होम॒हाय्य॒मिन्द्रं᳚दा॒नाय॑स॒क्षणि᳚म् |

योगा॒धेषु॒यऽ‌आर॑णेषु॒हव्यो॒वाजे॒ष्वस्ति॒हव्यः॑ || {8.70.8}, {8.8.1.8}, {6.5.9.3}
1286 उदू॒षुणो᳚वसोम॒हेमृ॒शस्व॑शूर॒राध॑से |

उदू॒षुम॒ह्यैम॑घवन्म॒घत्त॑य॒ऽ‌उदि᳚न्द्र॒श्रव॑सेम॒हे || {8.70.9}, {8.8.1.9}, {6.5.9.4}
1287 त्वंन॑ऽ‌इन्द्रऋत॒युस्त्वा॒निदो॒नितृ᳚म्पसि |

मध्ये᳚वसिष्वतुविनृम्णो॒र्वोर्निदा॒संशि॑श्नथो॒हथैः᳚ || {8.70.10}, {8.8.1.10}, {6.5.9.5}
1288 अ॒न्यव्र॑त॒ममा᳚नुष॒मय॑ज्वान॒मदे᳚वयुम् |

अव॒स्वःसखा᳚दुधुवीत॒पर्व॑तःसु॒घ्नाय॒दस्युं॒पर्व॑तः || {8.70.11}, {8.8.1.11}, {6.5.10.1}
1289 त्वंन॑ऽ‌इन्द्रासां॒हस्ते᳚शविष्ठदा॒वने᳚ |

धा॒नानां॒संगृ॑भायास्म॒युर्द्विःसंगृ॑भायास्म॒युः || {8.70.12}, {8.8.1.12}, {6.5.10.2}
1290 सखा᳚यः॒क्रतु॑मिच्छतक॒थारा᳚धामश॒रस्य॑ |

उप॑स्तुतिंभो॒जःसू॒रिर्योऽ‌अह्र॑यः || {8.70.13}, {8.8.1.13}, {6.5.10.3}
1291 भूरि॑भिःसमह॒ऋषि॑भिर्ब॒र्हिष्म॑द्भिःस्तविष्यसे |

यदि॒त्थमेक॑मेक॒मिच्छर॑व॒त्सान्‌प॑रा॒ददः॑ || {8.70.14}, {8.8.1.14}, {6.5.10.4}
1292 क॒र्ण॒गृह्या᳚म॒घवा᳚शौरदे॒व्योव॒त्संन॑स्त्रि॒भ्यऽ‌आन॑यत् |

अ॒जांसू॒रिर्नधात॑वे || {8.70.15}, {8.8.1.15}, {6.5.10.5}
[71] (१-१५) पञ्चदशर्चस्य सूक्तस्या ङ्गिरसौ सदीतिपुरुमी हौ तयोरन्यतरो वा ऋषिः | अग्निर्देवता | (१-९) प्रथमादिनवों गायत्री, (१०-१५) दशम्यादिषण्णाञ्च प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दसी ||
1293 त्वंनो᳚ऽ‌अग्ने॒महो᳚भिःपा॒हिविश्व॑स्या॒ऽ‌अरा᳚तेः |

उ॒तद्वि॒षोमर्त्य॑स्य || {8.71.1}, {8.8.2.1}, {6.5.11.1}
1294 न॒हिम॒न्युःपौरु॑षेय॒ऽ‌ईशे॒हिवः॑प्रियजात |

त्वमिद॑सि॒क्षपा᳚वान् || {8.71.2}, {8.8.2.2}, {6.5.11.2}
1295 नो॒विश्वे᳚भिर्दे॒वेभि॒रूर्जो᳚नपा॒द्भद्र॑शोचे |

र॒यिंदे᳚हिवि॒श्ववा᳚रम् || {8.71.3}, {8.8.2.3}, {6.5.11.3}
1296 तम॑ग्ने॒ऽ‌अरा᳚तयो॒मर्तं᳚युवन्तरा॒यः |

यंत्राय॑सेदा॒श्वांस᳚म् || {8.71.4}, {8.8.2.4}, {6.5.11.4}
1297 यंत्वंवि॑प्रमे॒धसा᳚ता॒वग्ने᳚हि॒नोषि॒धना᳚य |

तवो॒तीगोषु॒गन्ता᳚ || {8.71.5}, {8.8.2.5}, {6.5.11.5}
1298 त्वंर॒यिंपु॑रु॒वीर॒मग्ने᳚दा॒शुषे॒मर्ता᳚य |

प्रणो᳚नय॒वस्यो॒ऽ‌अच्छ॑ || {8.71.6}, {8.8.2.6}, {6.5.12.1}
1299 उ॒रु॒ष्याणो॒मापरा᳚दाऽ‌अघाय॒तेजा᳚तवेदः |

दु॒रा॒ध्ये॒३॑(ए॒)मर्ता᳚य || {8.71.7}, {8.8.2.7}, {6.5.12.2}
1300 अग्ने॒माकि॑ष्टेदे॒वस्य॑रा॒तिमदे᳚वोयुयोत |

त्वमी᳚शिषे॒वसू᳚नाम् || {8.71.8}, {8.8.2.8}, {6.5.12.3}
1301 नो॒वस्व॒ऽ‌उप॑मा॒स्यूर्जो᳚नपा॒न्माहि॑नस्य |

सखे᳚वसोजरि॒तृभ्यः॑ || {8.71.9}, {8.8.2.9}, {6.5.12.4}
1302 अच्छा᳚नःशी॒रशो᳚चिषं॒गिरो᳚यन्तुदर्श॒तम् |

अच्छा᳚य॒ज्ञासो॒नम॑सापुरू॒वसुं᳚पुरुप्रश॒स्तमू॒तये᳚ || {8.71.10}, {8.8.2.10}, {6.5.12.5}
1303 अ॒ग्निंसू॒नुंसह॑सोजा॒तवे᳚दसंदा॒नाय॒वार्या᳚णाम् |

द्वि॒तायोभूद॒मृतो॒मर्त्ये॒ष्वाहोता᳚म॒न्द्रत॑मोवि॒शि || {8.71.11}, {8.8.2.11}, {6.5.13.1}
1304 अ॒ग्निंवो᳚देवय॒ज्यया॒ग्निंप्र॑य॒त्य॑ध्व॒रे |

अ॒ग्निंधी॒षुप्र॑थ॒मम॒ग्निमर्व॑त्य॒ग्निंक्षैत्रा᳚य॒साध॑से || {8.71.12}, {8.8.2.12}, {6.5.13.2}
1305 अ॒ग्निरि॒षांस॒ख्येद॑दातुन॒ऽ‌ईशे॒योवार्या᳚णाम् |

अ॒ग्निंतो॒केतन॑ये॒शश्व॑दीमहे॒वसुं॒सन्तं᳚तनू॒पाम् || {8.71.13}, {8.8.2.13}, {6.5.13.3}
1306 अ॒ग्निमी᳚ळि॒ष्वाव॑से॒गाथा᳚भिःशी॒रशो᳚चिषम् |

अ॒ग्निंरा॒येपु॑रुमीळ्हश्रु॒तंनरो॒ऽ‌ग्निंसु॑दी॒तये᳚छ॒र्दिः || {8.71.14}, {8.8.2.14}, {6.5.13.4}
1307 अ॒ग्निंद्वेषो॒योत॒वैनो᳚गृणीमस्य॒ग्निंशंयोश्च॒दात॑वे |

विश्वा᳚सुवि॒क्ष्व॑वि॒तेव॒हव्यो॒भुव॒द्वस्तु॑र्‌ऋषू॒णाम् || {8.71.15}, {8.8.2.15}, {6.5.13.5}
[72] (१-१८) अष्टादशर्चस्य सूक्तस्य प्रागाथो हर्यत ऋषिः | अग्निर्हवींषि वा देवताः | गायत्री छन्दः ||
1308 ह॒विष्कृ॑णुध्व॒माग॑मदध्व॒र्युर्व॑नते॒पुनः॑ |

वि॒द्वाँऽ‌अ॑स्यप्र॒शास॑नम् || {8.72.1}, {8.8.3.1}, {6.5.14.1}
1309 निति॒ग्मम॒भ्य१॑(अं॒)शुंसीद॒द्धोता᳚म॒नावधि॑ |

जु॒षा॒णोऽ‌अ॑स्यस॒ख्यम् || {8.72.2}, {8.8.3.2}, {6.5.14.2}
1310 अ॒न्तरि॑च्छन्ति॒तंजने᳚रु॒द्रंप॒रोम॑नी॒षया᳚ |

गृ॒भ्णन्ति॑जि॒ह्वया᳚स॒सम् || {8.72.3}, {8.8.3.3}, {6.5.14.3}
1311 जा॒म्य॑तीतपे॒धनु᳚र्वयो॒धाऽ‌अ॑रुह॒द्वन᳚म् |

दृ॒षदं᳚जि॒ह्वयाव॑धीत् || {8.72.4}, {8.8.3.4}, {6.5.14.4}
1312 चर᳚न्व॒त्सोरुश᳚न्नि॒हनि॑दा॒तारं॒वि᳚न्दते |

वेति॒स्तोत॑वऽ‌अ॒म्ब्य᳚म् || {8.72.5}, {8.8.3.5}, {6.5.14.5}
1313 उ॒तोन्व॑स्य॒यन्म॒हदश्वा᳚व॒द्योज॑नंबृ॒हद् |

दा॒मारथ॑स्य॒ददृ॑शे || {8.72.6}, {8.8.3.6}, {6.5.15.1}
1314 दु॒हन्ति॑स॒प्तैका॒मुप॒द्वापञ्च॑सृजतः |

ती॒र्थेसिन्धो॒रधि॑स्व॒रे || {8.72.7}, {8.8.3.7}, {6.5.15.2}
1315 द॒शभि᳚र्वि॒वस्व॑त॒ऽ‌इन्द्रः॒कोश॑मचुच्यवीत् |

खेद॑यात्रि॒वृता᳚दि॒वः || {8.72.8}, {8.8.3.8}, {6.5.15.3}
1316 परि॑त्रि॒धातु॑रध्व॒रंजू॒र्णिरे᳚ति॒नवी᳚यसी |

मध्वा॒होता᳚रोऽ‌अञ्जते || {8.72.9}, {8.8.3.9}, {6.5.15.4}
1317 सि॒ञ्चन्ति॒नम॑साव॒तमु॒च्चाच॑क्रं॒परि॑ज्मानम् |

नी॒चीन॑बार॒मक्षि॑तम् || {8.72.10}, {8.8.3.10}, {6.5.15.5}
1318 अ॒भ्यार॒मिदद्र॑यो॒निषि॑क्तं॒पुष्क॑रे॒मधु॑ |

अ॒व॒तस्य॑वि॒सर्ज॑ने || {8.72.11}, {8.8.3.11}, {6.5.16.1}
1319 गाव॒ऽ‌उपा᳚वताव॒तंम॒हीय॒ज्ञस्य॑र॒प्सुदा᳚ |

उ॒भाकर्णा᳚हिर॒ण्यया᳚ || {8.72.12}, {8.8.3.12}, {6.5.16.2}
1320 सु॒तेसि᳚ञ्चत॒श्रियं॒रोद॑स्योरभि॒श्रिय᳚म् |

र॒साद॑धीतवृष॒भम् || {8.72.13}, {8.8.3.13}, {6.5.16.3}
1321 तेजा᳚नत॒स्वमो॒क्य१॑(अ॒)अंसंव॒त्सासो॒मा॒तृभिः॑ |

मि॒थोन॑सन्तजा॒मिभिः॑ || {8.72.14}, {8.8.3.14}, {6.5.16.4}
1322 उप॒स्रक्वे᳚षु॒बप्स॑तःकृण्व॒तेध॒रुणं᳚दि॒वि |

इन्द्रे᳚ऽ‌अ॒ग्नानमः॒स्वः॑ || {8.72.15}, {8.8.3.15}, {6.5.16.5}
1323 अधु॑क्षत्‌पि॒प्युषी॒मिष॒मूर्जं᳚स॒प्तप॑दीम॒रिः |

सूर्य॑स्यस॒प्तर॒श्मिभिः॑ || {8.72.16}, {8.8.3.16}, {6.5.17.1}
1324 सोम॑स्यमित्रावरु॒णोदि॑ता॒सूर॒ऽ‌द॑दे |

तदातु॑रस्यभेष॒जम् || {8.72.17}, {8.8.3.17}, {6.5.17.2}
1325 उ॒तोन्व॑स्य॒यत्‌प॒दंह᳚र्य॒तस्य॑निधा॒न्य᳚म् |

परि॒द्यांजि॒ह्वया᳚तनत् || {8.72.18}, {8.8.3.18}, {6.5.17.3}
[73] (१-१८) अष्टादशर्चस्य सूक्तस्य आत्रेयो गोपवनः सप्तवध्रिर्वा ऋषिः | अश्विनौ देवते | गायत्री छन्दः ||
1326 उदी᳚राथामृताय॒तेयु॒ञ्जाथा᳚मश्विना॒रथ᳚म् |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.1}, {8.8.4.1}, {6.5.18.1}
1327 नि॒मिष॑श्चि॒ज्जवी᳚यसा॒रथे॒नाया᳚तमश्विना |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.2}, {8.8.4.2}, {6.5.18.2}
1328 उप॑स्तृणीत॒मत्र॑येहि॒मेन॑घ॒र्मम॑श्विना |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.3}, {8.8.4.3}, {6.5.18.3}
1329 कुह॑स्थः॒कुह॑जग्मथुः॒कुह॑श्ये॒नेव॑पेतथुः |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.4}, {8.8.4.4}, {6.5.18.4}
1330 यद॒द्यकर्हि॒कर्हि॑चिच्छुश्रू॒यात॑मि॒मंहव᳚म् |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.5}, {8.8.4.5}, {6.5.18.5}
1331 अ॒श्विना᳚याम॒हूत॑मा॒नेदि॑ष्ठंया॒म्याप्य᳚म् |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.6}, {8.8.4.6}, {6.5.19.1}
1332 अव᳚न्त॒मत्र॑येगृ॒हंकृ॑णु॒तंयु॒वम॑श्विना |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.7}, {8.8.4.7}, {6.5.19.2}
1333 वरे᳚थेऽ‌अ॒ग्निमा॒तपो॒वद॑तेव॒ल्ग्वत्र॑ये |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.8}, {8.8.4.8}, {6.5.19.3}
1334 प्रस॒प्तव॑ध्रिरा॒शसा॒धारा᳚म॒ग्नेर॑शायत |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.9}, {8.8.4.9}, {6.5.19.4}
1335 इ॒हाग॑तंवृषण्वसूशृणु॒तंम॑ऽ‌इ॒मंहव᳚म् |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.10}, {8.8.4.10}, {6.5.19.5}
1336 किमि॒दंवां᳚पुराण॒वज्जर॑तोरिवशस्यते |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.11}, {8.8.4.11}, {6.5.20.1}
1337 स॒मा॒नंवां᳚सजा॒त्यं᳚समा॒नोबन्धु॑रश्विना |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.12}, {8.8.4.12}, {6.5.20.2}
1338 योवां॒रजां᳚स्यश्विना॒रथो᳚वि॒याति॒रोद॑सी |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.13}, {8.8.4.13}, {6.5.20.3}
1339 नो॒गव्ये᳚भि॒रश्व्यैः᳚स॒हस्रै॒रुप॑गच्छतम् |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.14}, {8.8.4.14}, {6.5.20.4}
1340 मानो॒गव्ये᳚भि॒रश्व्यैः᳚स॒हस्रे᳚भि॒रति॑ख्यतम् |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.15}, {8.8.4.15}, {6.5.20.5}
1341 अ॒रु॒णप्सु॑रु॒षाऽ‌अ॑भू॒दक॒र्ज्योति॑र्‌ऋ॒ताव॑री |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.16}, {8.8.4.16}, {6.5.20.6}
1342 अ॒श्विना॒सुवि॒चाक॑शद्वृ॒क्षंप॑रशु॒माँऽ‌इ॑व |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.17}, {8.8.4.17}, {6.5.20.7}
1343 पुरं॒धृ॑ष्ण॒वारु॑जकृ॒ष्णया᳚बाधि॒तोवि॒शा |

अन्ति॒षद्भू᳚तुवा॒मवः॑ || {8.73.18}, {8.8.4.18}, {6.5.20.8}
[74] (१-१५) पञ्चदशर्चस्य सूक्तस्य आत्रेयो गोपवन ऋषिः | (१-१२) प्रथमादिद्वादशर्चामग्निः, (१३-१५) त्रयोदश्यादितृचस्य चाक्षस्य श्रुतर्वणो दानस्तुतिदेवते | (१-१२) प्रथमादिद्वादशर्चामानुष्टभु : प्रगाथः ((१, ४, ७, १०) प्रथमाचतुर्थीसप्तमीदशमीनामनुष्टुप् (२-३, ५-६, ८-९, ११-१२) द्वितीयातृतीयापञ्चमीषष्ठ्यष्टमीनवम्येकादशीद्वादशीनाञ्च गायत्री), (१३-१५) त्रयोदश्यादितृचस्य चानुष्टप् छन्दसी ||
1344 वि॒शोवि॑शोवो॒ऽ‌अति॑थिंवाज॒यन्तः॑पुरुप्रि॒यम् |

अ॒ग्निंवो॒दुर्यं॒वचः॑स्तु॒षेशू॒षस्य॒मन्म॑भिः || {8.74.1}, {8.8.5.1}, {6.5.21.1}
1345 यंजना᳚सोह॒विष्म᳚न्तोमि॒त्रंस॒र्पिरा᳚सुतिम् |

प्र॒शंस᳚न्ति॒प्रश॑स्तिभिः || {8.74.2}, {8.8.5.2}, {6.5.21.2}
1346 पन्यां᳚संजा॒तवे᳚दसं॒योदे॒वता॒त्युद्य॑ता |

ह॒व्यान्यैर॑यद्दि॒वि || {8.74.3}, {8.8.5.3}, {6.5.21.3}
1347 आग᳚न्मवृत्र॒हन्त॑मं॒ज्येष्ठ॑म॒ग्निमान॑वम् |

यस्य॑श्रु॒तर्वा᳚बृ॒हन्ना॒र्क्षोऽ‌अनी᳚क॒ऽ‌एध॑ते || {8.74.4}, {8.8.5.4}, {6.5.21.4}
1348 अ॒मृतं᳚जा॒तवे᳚दसंति॒रस्तमां᳚सिदर्श॒तम् |

घृ॒ताह॑वन॒मीड्य᳚म् || {8.74.5}, {8.8.5.5}, {6.5.21.5}
1349 स॒बाधो॒यंजना᳚ऽ‌इ॒मे॒३॑(ए॒)ऽ‌ग्निंह॒व्येभि॒रीळ॑ते |

जुह्वा᳚नासोय॒तस्रु॑चः || {8.74.6}, {8.8.5.6}, {6.5.22.1}
1350 इ॒यंते॒नव्य॑सीम॒तिरग्ने॒ऽ‌अधा᳚य्य॒स्मदा |

मन्द्र॒सुजा᳚त॒सुक्र॒तोऽमू᳚र॒दस्माति॑थे || {8.74.7}, {8.8.5.7}, {6.5.22.2}
1351 साते᳚ऽ‌अग्ने॒शंत॑मा॒चनि॑ष्ठाभवतुप्रि॒या |

तया᳚वर्धस्व॒सुष्टु॑तः || {8.74.8}, {8.8.5.8}, {6.5.22.3}
1352 साद्यु॒म्नैर्द्यु॒म्निनी᳚बृ॒हदुपो᳚प॒श्रव॑सि॒श्रवः॑ |

दधी᳚तवृत्र॒तूर्ये᳚ || {8.74.9}, {8.8.5.9}, {6.5.22.4}
1353 अश्व॒मिद्गांर॑थ॒प्रांत्वे॒षमिन्द्रं॒सत्‌प॑तिम् |

यस्य॒श्रवां᳚सि॒तूर्व॑थ॒पन्य᳚म्पन्यंकृ॒ष्टयः॑ || {8.74.10}, {8.8.5.10}, {6.5.22.5}
1354 यंत्वा᳚गो॒पव॑नोगि॒राचनि॑ष्ठदग्नेऽ‌अङ्गिरः |

पा᳚वकश्रुधी॒हव᳚म् || {8.74.11}, {8.8.5.11}, {6.5.23.1}
1355 यंत्वा॒जना᳚स॒ऽ‌ईळ॑तेस॒बाधो॒वाज॑सातये |

बो᳚धिवृत्र॒तूर्ये᳚ || {8.74.12}, {8.8.5.12}, {6.5.23.2}
1356 अ॒हंहु॑वा॒नऽ‌आ॒र्क्षेश्रु॒तर्व॑णिमद॒च्युति॑ |

शर्धां᳚सीवस्तुका॒विनां᳚मृ॒क्षाशी॒र्षाच॑तु॒र्णाम् || {8.74.13}, {8.8.5.13}, {6.5.23.3}
1357 मांच॒त्वार॑ऽ‌आ॒शवः॒शवि॑ष्ठस्यद्रवि॒त्नवः॑ |

सु॒रथा᳚सोऽ‌अ॒भिप्रयो॒वक्ष॒न्वयो॒तुग्र्य᳚म् || {8.74.14}, {8.8.5.14}, {6.5.23.4}
1358 स॒त्यमित्त्वा᳚महेनदि॒परु॒ष्ण्यव॑देदिशम् |

नेमा᳚पोऽ‌अश्व॒दात॑रः॒शवि॑ष्ठादस्ति॒मर्त्यः॑ || {8.74.15}, {8.8.5.15}, {6.5.23.5}
[75] (१-१६) षोळशर्चस्य सूक्तस्य आङ्गिरसो विरूप ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
1359 यु॒क्ष्वाहिदे᳚व॒हूत॑माँ॒ऽ‌अश्वाँ᳚ऽ‌अग्नेर॒थीरि॑व |

निहोता᳚पू॒र्व्यःस॑दः || {8.75.1}, {8.8.6.1}, {6.5.24.1}
1360 उ॒तनो᳚देवदे॒वाँऽ‌अच्छा᳚वोचोवि॒दुष्ट॑रः |

श्रद्विश्वा॒वार्या᳚कृधि || {8.75.2}, {8.8.6.2}, {6.5.24.2}
1361 त्वंह॒यद्य॑विष्ठ्य॒सह॑सःसूनवाहुत |

ऋ॒तावा᳚य॒ज्ञियो॒भुवः॑ || {8.75.3}, {8.8.6.3}, {6.5.24.3}
1362 अ॒यम॒ग्निःस॑ह॒स्रिणो॒वाज॑स्यश॒तिन॒स्पतिः॑ |

मू॒र्धाक॒वीर॑यी॒णाम् || {8.75.4}, {8.8.6.4}, {6.5.24.4}
1363 तंने॒मिमृ॒भवो᳚य॒थान॑मस्व॒सहू᳚तिभिः |

नेदी᳚योय॒ज्ञम᳚ङ्गिरः || {8.75.5}, {8.8.6.5}, {6.5.24.5}
1364 तस्मै᳚नू॒नम॒भिद्य॑वेवा॒चावि॑रूप॒नित्य॑या |

वृष्णे᳚चोदस्वसुष्टु॒तिम् || {8.75.6}, {8.8.6.6}, {6.5.25.1}
1365 कमु॑ष्विदस्य॒सेन॑या॒ग्नेरपा᳚कचक्षसः |

प॒णिंगोषु॑स्तरामहे || {8.75.7}, {8.8.6.7}, {6.5.25.2}
1366 मानो᳚दे॒वानां॒विशः॑प्रस्ना॒तीरि॑वो॒स्राः |

कृ॒शंहा᳚सु॒रघ्न्याः᳚ || {8.75.8}, {8.8.6.8}, {6.5.25.3}
1367 मानः॑समस्यदू॒ढ्य१॑(अ॒)ःपरि॑द्वेषसोऽ‌अंह॒तिः |

ऊ॒र्मिर्ननाव॒माव॑धीत् || {8.75.9}, {8.8.6.9}, {6.5.25.4}
1368 नम॑स्तेऽ‌अग्न॒ऽ‌ओज॑सेगृ॒णन्ति॑देवकृ॒ष्टयः॑ |

अमै᳚र॒मित्र॑मर्दय || {8.75.10}, {8.8.6.10}, {6.5.25.5}
1369 कु॒वित्सुनो॒गवि॑ष्ट॒येऽ‌ग्ने᳚सं॒वेषि॑षोर॒यिम् |

उरु॑कृदु॒रुण॑स्कृधि || {8.75.11}, {8.8.6.11}, {6.5.26.1}
1370 मानो᳚ऽ‌अ॒स्मिन्म॑हाध॒नेपरा᳚वर्ग्भार॒भृद्य॑था |

सं॒वर्गं॒संर॒यिंज॑य || {8.75.12}, {8.8.6.12}, {6.5.26.2}
1371 अ॒न्यम॒स्मद्भि॒याऽ‌इ॒यमग्ने॒सिष॑क्तुदु॒च्छुना᳚ |

वर्धा᳚नो॒ऽ‌अम॑व॒च्छवः॑ || {8.75.13}, {8.8.6.13}, {6.5.26.3}
1372 यस्याजु॑षन्नम॒स्विनः॒शमी॒मदु᳚र्मखस्यवा |

तंघेद॒ग्निर्वृ॒धाव॑ति || {8.75.14}, {8.8.6.14}, {6.5.26.4}
1373 पर॑स्या॒ऽ‌अधि॑सं॒वतोऽव॑राँऽ‌अ॒भ्यात॑र |

यत्रा॒हमस्मि॒ताँऽ‌अ॑व || {8.75.15}, {8.8.6.15}, {6.5.26.5}
1374 वि॒द्माहिते᳚पु॒राव॒यमग्ने᳚पि॒तुर्यथाव॑सः |

अधा᳚तेसु॒म्नमी᳚महे || {8.75.16}, {8.8.6.16}, {6.5.26.6}
[76] (१-१२) द्वादशर्चस्य सूक्तस्य काण्वः कुरुसुति ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
1375 इ॒मंनुमा॒यिनं᳚हुव॒ऽ‌इन्द्र॒मीशा᳚न॒मोज॑सा |

म॒रुत्व᳚न्तं॒वृ॒ञ्जसे᳚ || {8.76.1}, {8.8.7.1}, {6.5.27.1}
1376 अ॒यमिन्द्रो᳚म॒रुत्स॑खा॒विवृ॒त्रस्या᳚भिन॒च्छिरः॑ |

वज्रे᳚णश॒तप᳚र्वणा || {8.76.2}, {8.8.7.2}, {6.5.27.2}
1377 वा॒वृ॒धा॒नोम॒रुत्स॒खेन्द्रो॒विवृ॒त्रमै᳚रयत् |

सृ॒जन्‌त्स॑मु॒द्रिया᳚ऽ‌अ॒पः || {8.76.3}, {8.8.7.3}, {6.5.27.3}
1378 अ॒यंह॒येन॒वाऽ‌इ॒दंस्व᳚र्म॒रुत्व॑ताजि॒तम् |

इन्द्रे᳚ण॒सोम॑पीतये || {8.76.4}, {8.8.7.4}, {6.5.27.4}
1379 म॒रुत्व᳚न्तमृजी॒षिण॒मोज॑स्वन्तंविर॒प्शिन᳚म् |

इन्द्रं᳚गी॒र्भिर्ह॑वामहे || {8.76.5}, {8.8.7.5}, {6.5.27.5}
1380 इन्द्रं᳚प्र॒त्नेन॒मन्म॑नाम॒रुत्व᳚न्तंहवामहे |

अ॒स्यसोम॑स्यपी॒तये᳚ || {8.76.6}, {8.8.7.6}, {6.5.27.6}
1381 म॒रुत्वाँ᳚ऽ‌इन्द्रमीढ्वः॒पिबा॒सोमं᳚शतक्रतो |

अ॒स्मिन्‌य॒ज्ञेपु॑रुष्टुत || {8.76.7}, {8.8.7.7}, {6.5.28.1}
1382 तुभ्येदि᳚न्द्रम॒रुत्व॑तेसु॒ताःसोमा᳚सोऽ‌अद्रिवः |

हृ॒दाहू᳚यन्तऽ‌उ॒क्थिनः॑ || {8.76.8}, {8.8.7.8}, {6.5.28.2}
1383 पिबेदि᳚न्द्रम॒रुत्स॑खासु॒तंसोमं॒दिवि॑ष्टिषु |

वज्रं॒शिशा᳚न॒ऽ‌ओज॑सा || {8.76.9}, {8.8.7.9}, {6.5.28.3}
1384 उ॒त्तिष्ठ॒न्नोज॑सास॒हपी॒त्वीशिप्रे᳚ऽ‌अवेपयः |

सोम॑मिन्द्रच॒मूसु॒तम् || {8.76.10}, {8.8.7.10}, {6.5.28.4}
1385 अनु॑त्वा॒रोद॑सीऽ‌उ॒भेक्रक्ष॑माणमकृपेताम् |

इन्द्र॒यद्द॑स्यु॒हाभ॑वः || {8.76.11}, {8.8.7.11}, {6.5.28.5}
1386 वाच॑म॒ष्टाप॑दीम॒हंनव॑स्रक्तिमृत॒स्पृश᳚म् |

इन्द्रा॒त्‌परि॑त॒न्वं᳚ममे || {8.76.12}, {8.8.7.12}, {6.5.28.6}
[77] (१-११) एकादशर्चस्य सूक्तस्य काण्वः कुरुसुति ऋषिः | इन्द्रो देवता | (१-९) प्रथमादिनवों गायत्री, (१०-११) दशम्येकादश्योश्च प्रगाथः (दशम्या बृहती, एकादश्याः सतोबृहती) छन्दसी ||
1387 ज॒ज्ञा॒नोनुश॒तक्र॑तु॒र्विपृ॑च्छ॒दिति॑मा॒तर᳚म् |

कऽ‌उ॒ग्राःकेह॑शृण्विरे || {8.77.1}, {8.8.8.1}, {6.5.29.1}
1388 आदीं᳚शव॒स्य॑ब्रवीदौर्णवा॒भम॑ही॒शुव᳚म् |

तेपु॑त्रसन्तुनि॒ष्टुरः॑ || {8.77.2}, {8.8.8.2}, {6.5.29.2}
1389 समित्तान्‌वृ॑त्र॒हाखि॑द॒त्खेऽ‌अ॒राँऽ‌इ॑व॒खेद॑या |

प्रवृ॑द्धोदस्यु॒हाभ॑वत् || {8.77.3}, {8.8.8.3}, {6.5.29.3}
1390 एक॑याप्रति॒धापि॑बत्सा॒कंसरां᳚सित्रिं॒शत᳚म् |

इन्द्रः॒सोम॑स्यकाणु॒का || {8.77.4}, {8.8.8.4}, {6.5.29.4}
1391 अ॒भिग᳚न्ध॒र्वम॑तृणदबु॒ध्नेषु॒रज॒स्स्वा |

इन्द्रो᳚ब्र॒ह्मभ्य॒ऽ‌इद्वृ॒धे || {8.77.5}, {8.8.8.5}, {6.5.29.5}
1392 निरा᳚विध्यद्गि॒रिभ्य॒ऽ‌धा॒रय॑त्‌प॒क्वमो᳚द॒नम् |

इन्द्रो᳚बु॒न्दंस्वा᳚ततम् || {8.77.6}, {8.8.8.6}, {6.5.30.1}
1393 श॒तब्र॑ध्न॒ऽ‌इषु॒स्तव॑स॒हस्र॑पर्ण॒ऽ‌एक॒ऽ‌इत् |

यमि᳚न्द्रचकृ॒षेयुज᳚म् || {8.77.7}, {8.8.8.7}, {6.5.30.2}
1394 तेन॑स्तो॒तृभ्य॒ऽ‌भ॑र॒नृभ्यो॒नारि॑भ्यो॒ऽ‌अत्त॑वे |

स॒द्योजा॒तऋ॑भुष्ठिर || {8.77.8}, {8.8.8.8}, {6.5.30.3}
1395 ए॒ताच्यौ॒त्नानि॑तेकृ॒तावर्षि॑ष्ठानि॒परी᳚णसा |

हृ॒दावी॒ड्व॑धारयः || {8.77.9}, {8.8.8.9}, {6.5.30.4}
1396 विश्वेत्ताविष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः |

श॒तंम॑हि॒षान्क्षी᳚रपा॒कमो᳚द॒नंव॑रा॒हमिन्द्र॑ऽ‌एमु॒षम् || {8.77.10}, {8.8.8.10}, {6.5.30.5}
1397 तु॒वि॒क्षंते॒सुकृ॑तंसू॒मयं॒धनुः॑सा॒धुर्बु॒न्दोहि॑र॒ण्ययः॑ |

उ॒भाते᳚बा॒हूरण्या॒सुसं᳚स्कृतऋदू॒पेचि॑दृदू॒वृधा᳚ || {8.77.11}, {8.8.8.11}, {6.5.30.6}
[78] (१-१०) दशर्चस्य सूक्तस्य काण्वः कुरुसुति ऋषिः | इन्द्रो देवता | (१-९) प्रथमादिनवों गायत्री, (१०) दशम्याश्च बृहती छन्दसी ||
1398 पु॒रो॒ळाशं᳚नो॒ऽ‌अन्ध॑स॒ऽ‌इन्द्र॑स॒हस्र॒माभ॑र |

श॒ताच॑शूर॒गोना᳚म् || {8.78.1}, {8.8.9.1}, {6.5.31.1}
1399 नो᳚भर॒व्यञ्ज॑नं॒गामश्व॑म॒भ्यञ्ज॑नम् |

सचा᳚म॒नाहि॑र॒ण्यया᳚ || {8.78.2}, {8.8.9.2}, {6.5.31.2}
1400 उ॒तनः॑कर्ण॒शोभ॑नापु॒रूणि॑धृष्ण॒वाभ॑र |

त्वंहिशृ᳚ण्वि॒षेव॑सो || {8.78.3}, {8.8.9.3}, {6.5.31.3}
1401 नकीं᳚वृधी॒कऽ‌इ᳚न्द्रते॒सु॒षासु॒दाऽ‌उ॒त |

नान्यस्त्वच्छू᳚रवा॒घतः॑ || {8.78.4}, {8.8.9.4}, {6.5.31.4}
1402 नकी॒मिन्द्रो॒निक॑र्तवे॒श॒क्रःपरि॑शक्तवे |

विश्वं᳚शृणोति॒पश्य॑ति || {8.78.5}, {8.8.9.5}, {6.5.31.5}
1403 म॒न्युंमर्त्या᳚ना॒मद॑ब्धो॒निचि॑कीषते |

पु॒रानि॒दश्चि॑कीषते || {8.78.6}, {8.8.9.6}, {6.5.32.1}
1404 क्रत्व॒ऽ‌इत्‌पू॒र्णमु॒दरं᳚तु॒रस्या᳚स्तिविध॒तः |

वृ॒त्र॒घ्नःसो᳚म॒पाव्नः॑ || {8.78.7}, {8.8.9.7}, {6.5.32.2}
1405 त्वेवसू᳚नि॒संग॑ता॒विश्वा᳚सोम॒सौभ॑गा |

सु॒दात्वप॑रिह्वृता || {8.78.8}, {8.8.9.8}, {6.5.32.3}
1406 त्वामिद्य॑व॒युर्मम॒कामो᳚ग॒व्युर्हि॑रण्य॒युः |

त्वाम॑श्व॒युरेष॑ते || {8.78.9}, {8.8.9.9}, {6.5.32.4}
1407 तवेदि᳚न्द्रा॒हमा॒शसा॒हस्ते॒दात्रं᳚च॒नाद॑दे |

दि॒नस्य॑वामघव॒न्‌त्सम्भृ॑तस्यवापू॒र्धियव॑स्यका॒शिना᳚ || {8.78.10}, {8.8.9.10}, {6.5.32.5}
[79] (१-९) नवर्चस्य सूक्तस्य भार्गवः कृत्रुषिः, सोमो देवता | (१-८) प्रथमाद्यश्टर्चाम् गायत्री, (९) नवम्याश्चानुष्टप् छन्दसी ||
1408 अ॒यंकृ॒त्नुरगृ॑भीतोविश्व॒जिदु॒द्भिदित्सोमः॑ |

ऋषि॒र्विप्रः॒काव्ये᳚न || {8.79.1}, {8.8.10.1}, {6.5.33.1}
1409 अ॒भ्यू᳚र्णोति॒यन्न॒ग्नंभि॒षक्ति॒विश्वं॒यत्तु॒रम् |

प्रेम॒न्धःख्य॒न्निःश्रो॒णोभू᳚त् || {8.79.2}, {8.8.10.2}, {6.5.33.2}
1410 त्वंसो᳚मतनू॒कृद्भ्यो॒द्वेषो᳚भ्यो॒ऽन्यकृ॑तेभ्यः |

उ॒रुय॒न्तासि॒वरू᳚थम् || {8.79.3}, {8.8.10.3}, {6.5.33.3}
1411 त्वंचि॒त्तीतव॒दक्षै᳚र्दि॒वऽ‌पृ॑थि॒व्याऋ॑जीषिन् |

यावी᳚र॒घस्य॑चि॒द्द्वेषः॑ || {8.79.4}, {8.8.10.4}, {6.5.33.4}
1412 अ॒र्थिनो॒यन्ति॒चेदर्थं॒गच्छा॒निद्द॒दुषो᳚रा॒तिम् |

व॒वृ॒ज्युस्तृष्य॑तः॒काम᳚म् || {8.79.5}, {8.8.10.5}, {6.5.33.5}
1413 वि॒दद्यत्‌पू॒र्व्यंन॒ष्टमुदी᳚मृता॒युमी᳚रयत् |

प्रेमायु॑स्तारी॒दती᳚र्णम् || {8.79.6}, {8.8.10.6}, {6.5.34.1}
1414 सु॒शेवो᳚नोमृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः |

भवा᳚नःसोम॒शंहृ॒दे || {8.79.7}, {8.8.10.7}, {6.5.34.2}
1415 मानः॑सोम॒संवी᳚विजो॒माविबी᳚भिषथाराजन् |

मानो॒हार्दि॑त्वि॒षाव॑धीः || {8.79.8}, {8.8.10.8}, {6.5.34.3}
1416 अव॒यत्स्वेस॒धस्थे᳚दे॒वानां᳚दुर्म॒तीरीक्षे᳚ |

राज॒न्नप॒द्विषः॑सेध॒मीढ्वो॒ऽ‌अप॒स्रिधः॑सेध || {8.79.9}, {8.8.10.9}, {6.5.34.4}
[80] (१-१०) दशर्चस्य सूक्तस्य नौधस एक ऋषिः | (१-९) प्रथमादिनवर्चामिन्द्रः, (१०) दशम्याश्च देवा देवताः | (१-९) प्रथमादिनवों गायत्री, (१०) दशम्याश्च त्रिष्टुप् छन्दसी ||
1417 न॒ह्य१॑(अ॒)'न्यंब॒ळाक॑रंमर्डि॒तारं᳚शतक्रतो |

त्वंन॑ऽ‌इन्द्रमृळय || {8.80.1}, {8.8.11.1}, {6.5.35.1}
1418 योनः॒शश्व॑त्‌पु॒रावि॒थामृ॑ध्रो॒वाज॑सातये |

त्वंन॑ऽ‌इन्द्रमृळय || {8.80.2}, {8.8.11.2}, {6.5.35.2}
1419 किम॒ङ्गर॑ध्र॒चोद॑नःसुन्वा॒नस्या᳚वि॒तेद॑सि |

कु॒वित्स्वि᳚न्द्रणः॒शकः॑ || {8.80.3}, {8.8.11.3}, {6.5.35.3}
1420 इन्द्र॒प्रणो॒रथ॑मवप॒श्चाच्चि॒त्सन्त॑मद्रिवः |

पु॒रस्ता᳚देनंमेकृधि || {8.80.4}, {8.8.11.4}, {6.5.35.4}
1421 हन्तो॒नुकिमा᳚ससेप्रथ॒मंनो॒रथं᳚कृधि |

उ॒प॒मंवा᳚ज॒युश्रवः॑ || {8.80.5}, {8.8.11.5}, {6.5.35.5}
1422 अवा᳚नोवाज॒युंरथं᳚सु॒करं᳚ते॒किमित्‌परि॑ |

अ॒स्मान्‌त्सुजि॒ग्युष॑स्कृधि || {8.80.6}, {8.8.11.6}, {6.5.36.1}
1423 इन्द्र॒दृह्य॑स्व॒पूर॑सिभ॒द्रात॑ऽ‌एतिनिष्कृ॒तम् |

इ॒यंधीर्‌ऋ॒त्विया᳚वती || {8.80.7}, {8.8.11.7}, {6.5.36.2}
1424 मासी᳚मव॒द्यऽ‌भा᳚गु॒र्वीकाष्ठा᳚हि॒तंधन᳚म् |

अ॒पावृ॑क्ताऽ‌अर॒त्नयः॑ || {8.80.8}, {8.8.11.8}, {6.5.36.3}
1425 तु॒रीयं॒नाम॑य॒ज्ञियं᳚य॒दाकर॒स्तदु॑श्मसि |

आदित्‌पति᳚र्नऽ‌ओहसे || {8.80.9}, {8.8.11.9}, {6.5.36.4}
1426 अवी᳚वृधद्वोऽ‌अमृता॒ऽ‌अम᳚न्दीदेक॒द्यूर्दे᳚वाऽ‌उ॒तयाश्च॑देवीः |

तस्मा᳚ऽ‌उ॒राधः॑कृणुतप्रश॒स्तंप्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || {8.80.10}, {8.8.11.10}, {6.5.36.5}
[81] (१-९) नवर्चस्य सूक्तस्य काण्वः कुसीदी ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
1427 तून॑ऽ‌इन्द्रक्षु॒मन्तं᳚चि॒त्रंग्रा॒भंसंगृ॑भाय |

म॒हा॒ह॒स्तीदक्षि॑णेन || {8.81.1}, {8.9.1.1}, {6.5.37.1}
1428 वि॒द्माहित्वा᳚तुविकू॒र्मिंतु॒विदे᳚ष्णंतु॒वीम॑घम् |

तु॒वि॒मा॒त्रमवो᳚भिः || {8.81.2}, {8.9.1.2}, {6.5.37.2}
1429 न॒हित्वा᳚शूरदे॒वामर्ता᳚सो॒दित्स᳚न्तम् |

भी॒मंगांवा॒रय᳚न्ते || {8.81.3}, {8.9.1.3}, {6.5.37.3}
1430 एतो॒न्‌विन्द्रं॒स्तवा॒मेशा᳚नं॒वस्वः॑स्व॒राज᳚म् |

राध॑सामर्धिषन्नः || {8.81.4}, {8.9.1.4}, {6.5.37.4}
1431 प्रस्तो᳚ष॒दुप॑गासिष॒च्छ्रव॒त्साम॑गी॒यमा᳚नम् |

अ॒भिराध॑साजुगुरत् || {8.81.5}, {8.9.1.5}, {6.5.37.5}
1432 नो᳚भर॒दक्षि॑णेना॒भिस॒व्येन॒प्रमृ॑श |

इन्द्र॒मानो॒वसो॒र्निर्भा᳚क् || {8.81.6}, {8.9.1.6}, {6.5.38.1}
1433 उप॑क्रम॒स्वाभ॑रधृष॒ताधृ॑ष्णो॒जना᳚नाम् |

अदा᳚शूष्टरस्य॒वेदः॑ || {8.81.7}, {8.9.1.7}, {6.5.38.2}
1434 इन्द्र॒यऽ‌उ॒नुते॒ऽ‌अस्ति॒वाजो॒विप्रे᳚भिः॒सनि॑त्वः |

अ॒स्माभिः॒सुतंस॑नुहि || {8.81.8}, {8.9.1.8}, {6.5.38.3}
1435 स॒द्यो॒जुव॑स्ते॒वाजा᳚ऽ‌अ॒स्मभ्यं᳚वि॒श्वश्च᳚न्द्राः |

वशै᳚श्चम॒क्षूज॑रन्ते || {8.81.9}, {8.9.1.9}, {6.5.38.4}
[82] (१-९) नवर्चस्य सूक्तस्य काण्वः कुसीदी ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
1436 प्रद्र॑वपरा॒वतो᳚ऽर्वा॒वत॑श्चवृत्रहन् |

मध्वः॒प्रति॒प्रभ᳚र्मणि || {8.82.1}, {8.9.2.1}, {6.6.1.1}
1437 ती॒व्राःसोमा᳚स॒ऽ‌ग॑हिसु॒तासो᳚मादयि॒ष्णवः॑ |

पिबा᳚द॒धृग्यथो᳚चि॒षे || {8.82.2}, {8.9.2.2}, {6.6.1.2}
1438 इ॒षाम᳚न्द॒स्वादु॒तेऽरं॒वरा᳚यम॒न्यवे᳚ |

भुव॑त्तऽ‌इन्द्र॒शंहृ॒दे || {8.82.3}, {8.9.2.3}, {6.6.1.3}
1439 त्व॑शत्र॒वाग॑हि॒न्यु१॑(उ॒)क्थानि॑हूयसे |

उ॒प॒मेरो᳚च॒नेदि॒वः || {8.82.4}, {8.9.2.4}, {6.6.1.4}
1440 तुभ्या॒यमद्रि॑भिःसु॒तोगोभिः॑श्री॒तोमदा᳚य॒कम् |

प्रसोम॑ऽ‌इन्द्रहूयते || {8.82.5}, {8.9.2.5}, {6.6.1.5}
1441 इन्द्र॑श्रु॒धिसुमे॒हव॑म॒स्मेसु॒तस्य॒गोम॑तः |

विपी॒तिंतृ॒प्तिम॑श्नुहि || {8.82.6}, {8.9.2.6}, {6.6.2.1}
1442 यऽ‌इ᳚न्द्रचम॒सेष्वासोम॑श्च॒मूषु॑तेसु॒तः |

पिबेद॑स्य॒त्वमी᳚शिषे || {8.82.7}, {8.9.2.7}, {6.6.2.2}
1443 योऽ‌अ॒प्सुच॒न्द्रमा᳚ऽ‌इव॒सोम॑श्च॒मूषु॒ददृ॑शे |

पिबेद॑स्य॒त्वमी᳚शिषे || {8.82.8}, {8.9.2.8}, {6.6.2.3}
1444 यंते᳚श्ये॒नःप॒दाभ॑रत्ति॒रोरजां॒स्यस्पृ॑तम् |

पिबेद॑स्य॒त्वमी᳚शिषे || {8.82.9}, {8.9.2.9}, {6.6.2.4}
[83] (१-९) नवर्चस्य सूक्तस्य काण्वः कुसीदी ऋषिः | विश्वे देवा देवताः | गायत्री छन्दः ||
1445 दे॒वाना॒मिदवो᳚म॒हत्तदावृ॑णीमहेव॒यम् |

वृष्णा᳚म॒स्मभ्य॑मू॒तये᳚ || {8.83.1}, {8.9.3.1}, {6.6.3.1}
1446 तेनः॑सन्तु॒युजः॒सदा॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा |

वृ॒धास॑श्च॒प्रचे᳚तसः || {8.83.2}, {8.9.3.2}, {6.6.3.2}
1447 अति॑नोविष्पि॒तापु॒रुनौ॒भिर॒पोप॑र्षथ |

यू॒यमृ॒तस्य॑रथ्यः || {8.83.3}, {8.9.3.3}, {6.6.3.3}
1448 वा॒मंनो᳚ऽ‌अस्त्वर्यमन्वा॒मंव॑रुण॒शंस्य᳚म् |

वा॒मंह्या᳚वृणी॒महे᳚ || {8.83.4}, {8.9.3.4}, {6.6.3.4}
1449 वा॒मस्य॒हिप्र॑चेतस॒ऽ‌ईशा᳚नाशोरिशादसः |

नेमा᳚दित्याऽ‌अ॒घस्य॒यत् || {8.83.5}, {8.9.3.5}, {6.6.3.5}
1450 व॒यमिद्वः॑सुदानवःक्षि॒यन्तो॒यान्तो॒ऽ‌अध्व॒न्ना |

देवा᳚वृ॒धाय॑हूमहे || {8.83.6}, {8.9.3.6}, {6.6.4.1}
1451 अधि॑नऽ‌इन्द्रैषां॒विष्णो᳚सजा॒त्या᳚नाम् |

इ॒तामरु॑तो॒ऽ‌अश्वि॑ना || {8.83.7}, {8.9.3.7}, {6.6.4.2}
1452 प्रभ्रा᳚तृ॒त्वंसु॑दान॒वोऽध॑द्वि॒तास॑मा॒न्या |

मा॒तुर्गर्भे᳚भरामहे || {8.83.8}, {8.9.3.8}, {6.6.4.3}
1453 यू॒यंहिष्ठासु॑दानव॒ऽ‌इन्द्र॑ज्येष्ठाऽ‌अ॒भिद्य॑वः |

अधा᳚चिद्वऽ‌उ॒तब्रु॑वे || {8.83.9}, {8.9.3.9}, {6.6.4.4}
[84] (१-९) नवर्चस्य सूक्तस्य काव्य उशना ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
1454 प्रेष्ठं᳚वो॒ऽ‌अति॑थिंस्तु॒षेमि॒त्रमि॑वप्रि॒यम् |

अ॒ग्निंरथं॒वेद्य᳚म् || {8.84.1}, {8.9.4.1}, {6.6.5.1}
1455 क॒विमि॑व॒प्रचे᳚तसं॒यंदे॒वासो॒ऽ‌अध॑द्वि॒ता |

निमर्त्ये᳚ष्वाद॒धुः || {8.84.2}, {8.9.4.2}, {6.6.5.2}
1456 त्वंय॑विष्ठदा॒शुषो॒नॄँःपा᳚हिशृणु॒धीगिरः॑ |

रक्षा᳚तो॒कमु॒तत्मना᳚ || {8.84.3}, {8.9.4.3}, {6.6.5.3}
1457 कया᳚तेऽ‌अग्नेऽ‌अङ्गिर॒ऽ‌ऊर्जो᳚नपा॒दुप॑स्तुतिम् |

वरा᳚यदेवम॒न्यवे᳚ || {8.84.4}, {8.9.4.4}, {6.6.5.4}
1458 दाशे᳚म॒कस्य॒मन॑साय॒ज्ञस्य॑सहसोयहो |

कदु॑वोचऽ‌इ॒दंनमः॑ || {8.84.5}, {8.9.4.5}, {6.6.5.5}
1459 अधा॒त्वंहिन॒स्करो॒विश्वा᳚ऽ‌अ॒स्मभ्यं᳚सुक्षि॒तीः |

वाज॑द्रविणसो॒गिरः॑ || {8.84.6}, {8.9.4.6}, {6.6.6.1}
1460 कस्य॑नू॒नंपरी᳚णसो॒धियो᳚जिन्वसिदम्पते |

गोषा᳚ता॒यस्य॑ते॒गिरः॑ || {8.84.7}, {8.9.4.7}, {6.6.6.2}
1461 तंम॑र्जयन्तसु॒क्रतुं᳚पुरो॒यावा᳚नमा॒जिषु॑ |

स्वेषु॒क्षये᳚षुवा॒जिन᳚म् || {8.84.8}, {8.9.4.8}, {6.6.6.3}
1462 क्षेति॒क्षेमे᳚भिःसा॒धुभि॒र्नकि॒र्यंघ्नन्ति॒हन्ति॒यः |

अग्ने᳚सु॒वीर॑ऽ‌एधते || {8.84.9}, {8.9.4.9}, {6.6.6.4}
[85] (१-९) नवर्चस्य सूक्तस्य आङ्गिरसः कृष्ण ऋषिः | अश्विनौ देवते | गायत्री छन्दः ||
1463 मे॒हवं᳚नास॒त्याश्वि॑ना॒गच्छ॑तंयु॒वम् |

मध्वः॒सोम॑स्यपी॒तये᳚ || {8.85.1}, {8.9.5.1}, {6.6.7.1}
1464 इ॒मंमे॒स्तोम॑मश्विने॒मंमे᳚शृणुतं॒हव᳚म् |

मध्वः॒सोम॑स्यपी॒तये᳚ || {8.85.2}, {8.9.5.2}, {6.6.7.2}
1465 अ॒यंवां॒कृष्णो᳚ऽ‌अश्विना॒हव॑तेवाजिनीवसू |

मध्वः॒सोम॑स्यपी॒तये᳚ || {8.85.3}, {8.9.5.3}, {6.6.7.3}
1466 शृ॒णु॒तंज॑रि॒तुर्हवं॒कृष्ण॑स्यस्तुव॒तोन॑रा |

मध्वः॒सोम॑स्यपी॒तये᳚ || {8.85.4}, {8.9.5.4}, {6.6.7.4}
1467 छ॒र्दिर्य᳚न्त॒मदा᳚भ्यं॒विप्रा᳚यस्तुव॒तेन॑रा |

मध्वः॒सोम॑स्यपी॒तये᳚ || {8.85.5}, {8.9.5.5}, {6.6.7.5}
1468 गच्छ॑तंदा॒शुषो᳚गृ॒हमि॒त्थास्तु॑व॒तोऽ‌अ॑श्विना |

मध्वः॒सोम॑स्यपी॒तये᳚ || {8.85.6}, {8.9.5.6}, {6.6.8.1}
1469 यु॒ञ्जाथां॒रास॑भं॒रथे᳚वी॒ड्व᳚ङ्गेवृषण्वसू |

मध्वः॒सोम॑स्यपी॒तये᳚ || {8.85.7}, {8.9.5.7}, {6.6.8.2}
1470 त्रि॒व॒न्धु॒रेण॑त्रि॒वृता॒रथे॒नाया᳚तमश्विना |

मध्वः॒सोम॑स्यपी॒तये᳚ || {8.85.8}, {8.9.5.8}, {6.6.8.3}
1471 नूमे॒गिरो᳚नास॒त्याश्वि॑ना॒प्राव॑तंयु॒वम् |

मध्वः॒सोम॑स्यपी॒तये᳚ || {8.85.9}, {8.9.5.9}, {6.6.8.4}
[86] (१-५) पञ्चर्चस्य सूक्तस्य आङ्गिरसः कृष्णः कार्पोइर्विश्वको वा ऋषिः | अश्विनौ देवते | जगती छन्दः ||
1472 उ॒भाहिद॒स्राभि॒षजा᳚मयो॒भुवो॒भादक्ष॑स्य॒वच॑सोबभू॒वथुः॑ |

तावां॒विश्व॑कोहवतेतनूकृ॒थेमानो॒वियौ᳚ष्टंस॒ख्यामु॒मोच॑तम् || {8.86.1}, {8.9.6.1}, {6.6.9.1}
1473 क॒थानू॒नंवां॒विम॑ना॒ऽ‌उप॑स्तवद्यु॒वंधियं᳚ददथु॒र्वस्य॑इष्टये |

तावां॒विश्व॑कोहवतेतनूकृ॒थेमानो॒वियौ᳚ष्टंस॒ख्यामु॒मोच॑तम् || {8.86.2}, {8.9.6.2}, {6.6.9.2}
1474 यु॒वंहिष्मा᳚पुरुभुजे॒ममे᳚ध॒तुंवि॑ष्णा॒प्वे᳚द॒दथु॒र्वस्य॑इष्टये |

तावां॒विश्व॑कोहवतेतनूकृ॒थेमानो॒वियौ᳚ष्टंस॒ख्यामु॒मोच॑तम् || {8.86.3}, {8.9.6.3}, {6.6.9.3}
1475 उ॒तत्यंवी॒रंध॑न॒सामृ॑जी॒षिणं᳚दू॒रेचि॒त्सन्त॒मव॑सेहवामहे |

यस्य॒स्वादि॑ष्ठासुम॒तिःपि॒तुर्य॑था॒मानो॒वियौ᳚ष्टंस॒ख्यामु॒मोच॑तम् || {8.86.4}, {8.9.6.4}, {6.6.9.4}
1476 ऋ॒तेन॑दे॒वःस॑वि॒ताश॑मायतऋ॒तस्य॒शृङ्ग॑मुर्वि॒याविप॑प्रथे |

ऋ॒तंसा᳚साह॒महि॑चित्‌पृतन्य॒तोमानो॒वियौ᳚ष्टंस॒ख्यामु॒मोच॑तम् || {8.86.5}, {8.9.6.5}, {6.6.9.5}
[87] (१-६) षळृर्चस्य सूक्तस्य वासिष्ठो द्युम्नीक आ‌ङ्गिरसः प्रियमेधो वा‌ङ्गिरसः कृष्णो वा ऋषिः | अश्विनौ देवते | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1477 द्यु॒म्नीवां॒स्तोमो᳚ऽ‌अश्विना॒क्रिवि॒र्नसेक॒ऽ‌ग॑तम् |

मध्वः॑सु॒तस्य॒दि॒विप्रि॒योन॑रापा॒तंगौ॒रावि॒वेरि॑णे || {8.87.1}, {8.9.7.1}, {6.6.10.1}
1478 पिब॑तंघ॒र्मंमधु॑मन्तमश्वि॒नाब॒र्हिःसी᳚दतंनरा |

ताम᳚न्दसा॒नामनु॑षोदुरो॒णऽ‌निपा᳚तं॒वेद॑सा॒वयः॑ || {8.87.2}, {8.9.7.2}, {6.6.10.2}
1479 वां॒विश्वा᳚भिरू॒तिभिः॑प्रि॒यमे᳚धाऽ‌अहूषत |

ताव॒र्तिर्या᳚त॒मुप॑वृ॒क्तब॑र्हिषो॒जुष्टं᳚य॒ज्ञंदिवि॑ष्टिषु || {8.87.3}, {8.9.7.3}, {6.6.10.3}
1480 पिब॑तं॒सोमं॒मधु॑मन्तमश्वि॒नाब॒र्हिःसी᳚दतंसु॒मत् |

तावा᳚वृधा॒नाऽ‌उप॑सुष्टु॒तिंदि॒वोग॒न्तंगौ॒रावि॒वेरि॑णम् || {8.87.4}, {8.9.7.4}, {6.6.10.4}
1481 नू॒नंया᳚तमश्वि॒नाश्वे᳚भिःप्रुषि॒तप्सु॑भिः |

दस्रा॒हिर᳚ण्यवर्तनीशुभस्पतीपा॒तंसोम॑मृतावृधा || {8.87.5}, {8.9.7.5}, {6.6.10.5}
1482 व॒यंहिवां॒हवा᳚महेविप॒न्यवो॒विप्रा᳚सो॒वाज॑सातये |

ताव॒ल्गूद॒स्रापु॑रु॒दंस॑साधि॒याश्वि॑नाश्रु॒ष्ट्याग॑तम् || {8.87.6}, {8.9.7.6}, {6.6.10.6}
[88] (१-६) षळृर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1483 तंवो᳚द॒स्ममृ॑ती॒षहं॒वसो᳚र्मन्दा॒नमन्ध॑सः |

अ॒भिव॒त्संस्वस॑रेषुधे॒नव॒ऽ‌इन्द्रं᳚गी॒र्भिर्न॑वामहे || {8.88.1}, {8.9.8.1}, {6.6.11.1}
1484 द्यु॒क्षंसु॒दानुं॒तवि॑षीभि॒रावृ॑तंगि॒रिंपु॑रु॒भोज॑सम् |

क्षु॒मन्तं॒वाजं᳚श॒तिनं᳚सह॒स्रिणं᳚म॒क्षूगोम᳚न्तमीमहे || {8.88.2}, {8.9.8.2}, {6.6.11.2}
1485 त्वा᳚बृ॒हन्तो॒ऽ‌अद्र॑यो॒वर᳚न्तऽ‌इन्द्रवी॒ळवः॑ |

यद्दित्स॑सिस्तुव॒तेमाव॑ते॒वसु॒नकि॒ष्टदामि॑नातिते || {8.88.3}, {8.9.8.3}, {6.6.11.3}
1486 योद्धा᳚सि॒क्रत्वा॒शव॑सो॒तदं॒सना॒विश्वा᳚जा॒ताभिम॒ज्मना᳚ |

त्वा॒यम॒र्कऽ‌ऊ॒तये᳚ववर्तति॒यंगोत॑मा॒ऽ‌अजी᳚जनन् || {8.88.4}, {8.9.8.4}, {6.6.11.4}
1487 प्रहिरि॑रि॒क्षऽ‌ओज॑सादि॒वोऽ‌अन्ते᳚भ्य॒स्परि॑ |

त्वा᳚विव्याच॒रज॑ऽ‌इन्द्र॒पार्थि॑व॒मनु॑स्व॒धांव॑वक्षिथ || {8.88.5}, {8.9.8.5}, {6.6.11.5}
1488 नकिः॒परि॑ष्टिर्मघवन्म॒घस्य॑ते॒यद्दा॒शुषे᳚दश॒स्यसि॑ |

अ॒स्माकं᳚बोध्यु॒चथ॑स्यचोदि॒तामंहि॑ष्ठो॒वाज॑सातये || {8.88.6}, {8.9.8.6}, {6.6.11.6}
[89] (१-७) सप्तर्चस्य सूक्तस्य आङ्गिरसौ नृमधे पुरुमेधावृषी। इन्द्रो देवता | (१-४) प्रथमादिचतुर्‌ऋचामा। प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), (५-६) पञ्चमीषष्ठ्योरनुष्टप् (७) सप्तम्याश्च बृहती छन्दांसि ||
1489 बृ॒हदिन्द्रा᳚यगायत॒मरु॑तोवृत्र॒हन्त॑मम् |

येन॒ज्योति॒रज॑नयन्नृता॒वृधो᳚दे॒वंदे॒वाय॒जागृ॑वि || {8.89.1}, {8.9.9.1}, {6.6.12.1}
1490 अपा᳚धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो᳚द्यु॒म्न्याभ॑वत् |

दे॒वास्त॑ऽ‌इन्द्रस॒ख्याय॑येमिरे॒बृह॑द्भानो॒मरु॑द्गण || {8.89.2}, {8.9.9.2}, {6.6.12.2}
1491 प्रव॒ऽ‌इन्द्रा᳚यबृह॒तेमरु॑तो॒ब्रह्मा᳚र्चत |

वृ॒त्रंह॑नतिवृत्र॒हाश॒तक्र॑तु॒र्वज्रे᳚णश॒तप᳚र्वणा || {8.89.3}, {8.9.9.3}, {6.6.12.3}
1492 अ॒भिप्रभ॑रधृष॒ताधृ॑षन्मनः॒श्रव॑श्चित्तेऽ‌असद्बृ॒हत् |

अर्ष॒न्त्वापो॒जव॑सा॒विमा॒तरो॒हनो᳚वृ॒त्रंजया॒स्वः॑ || {8.89.4}, {8.9.9.4}, {6.6.12.4}
1493 यज्जाय॑थाऽ‌अपूर्व्य॒मघ॑वन्‌वृत्र॒हत्या᳚य |

तत्‌पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्नाऽ‌उ॒तद्याम् || {8.89.5}, {8.9.9.5}, {6.6.12.5}
1494 तत्ते᳚य॒ज्ञोऽ‌अ॑जायत॒तद॒र्कऽ‌उ॒तहस्कृ॑तिः |

तद्‌विश्व॑मभि॒भूर॑सि॒यज्जा॒तंयच्च॒जन्त्व᳚म् || {8.89.6}, {8.9.9.6}, {6.6.12.6}
1495 आ॒मासु॑प॒क्वमैर॑य॒ऽ‌सूर्यं᳚रोहयोदि॒वि |

घ॒र्मंसाम᳚न्‌तपतासुवृ॒क्तिभि॒र्जुष्टं॒गिर्व॑णसेबृ॒हत् || {8.89.7}, {8.9.9.7}, {6.6.12.7}
[90] (१-६) षळृर्चस्य सूक्तस्य आङ्गिरसौ नृमधे पुरुमेधावृषी, इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1496 नो॒विश्वा᳚सु॒हव्य॒ऽ‌इन्द्रः॑स॒मत्सु॑भूषतु |

उप॒ब्रह्मा᳚णि॒सव॑नानिवृत्र॒हाप॑रम॒ज्याऋची᳚षमः || {8.90.1}, {8.9.10.1}, {6.6.13.1}
1497 त्वंदा॒ताप्र॑थ॒मोराध॑साम॒स्यसि॑स॒त्यऽ‌ई᳚शान॒कृत् |

तु॒वि॒द्यु॒म्नस्य॒युज्यावृ॑णीमहेपु॒त्रस्य॒शव॑सोम॒हः || {8.90.2}, {8.9.10.2}, {6.6.13.2}
1498 ब्रह्मा᳚तऽ‌इन्द्रगिर्वणःक्रि॒यन्ते॒ऽ‌अन॑तिद्भुता |

इ॒माजु॑षस्वहर्यश्व॒योज॒नेन्द्र॒याते॒ऽ‌अम᳚न्महि || {8.90.3}, {8.9.10.3}, {6.6.13.3}
1499 त्वंहिस॒त्योम॑घव॒न्नना᳚नतोवृ॒त्राभूरि॑न्यृ॒ञ्जसे᳚ |

त्वंश॑विष्ठवज्रहस्तदा॒शुषे॒ऽर्वाञ्चं᳚र॒यिमाकृ॑धि || {8.90.4}, {8.9.10.4}, {6.6.13.4}
1500 त्वमि᳚न्द्रय॒शाऽ‌अ॑स्यृजी॒षीश॑वसस्पते |

त्वंवृ॒त्राणि॑हंस्यप्र॒तीन्येक॒ऽ‌इदनु॑त्ताचर्षणी॒धृता᳚ || {8.90.5}, {8.9.10.5}, {6.6.13.5}
1501 तमु॑त्वानू॒नम॑सुर॒प्रचे᳚तसं॒राधो᳚भा॒गमि॑वेमहे |

म॒हीव॒कृत्तिः॑शर॒णात॑ऽ‌इन्द्र॒प्रते᳚सु॒म्नानो᳚ऽ‌अश्नवन् || {8.90.6}, {8.9.10.6}, {6.6.13.6}
[91] (१-७) सप्तर्चस्य सूक्तस्यात्रेय्यपाला (ऋषिका) इन्द्रो देवता | (१-२) प्रथमाद्वितीययो,चोः प‌ङ्क्ति, (३-७) तृतीयादिपञ्चानाञ्चानष्टप छन्दसी ||
1502 क॒न्या॒३॑(आ॒)वार॑वाय॒तीसोम॒मपि॑स्रु॒तावि॑दत् |

अस्तं॒भर᳚न्त्यब्रवी॒दिन्द्रा᳚यसुनवैत्वाश॒क्राय॑सुनवैत्वा || {8.91.1}, {8.9.11.1}, {6.6.14.1}
1503 अ॒सौयऽ‌एषि॑वीर॒कोगृ॒हंगृ॑हंवि॒चाक॑शद् |

इ॒मंजम्भ॑सुतंपिबधा॒नाव᳚न्तंकर॒म्भिण॑मपू॒पव᳚न्तमु॒क्थिन᳚म् || {8.91.2}, {8.9.11.2}, {6.6.14.2}
1504 च॒नत्वा᳚चिकित्सा॒मोऽधि॑च॒नत्वा॒नेम॑सि |

शनै᳚रिवशन॒कैरि॒वेन्द्रा᳚येन्दो॒परि॑स्रव || {8.91.3}, {8.9.11.3}, {6.6.14.3}
1505 कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒वस्य॑स॒स्कर॑त् |

कु॒वित्‌प॑ति॒द्विषो᳚य॒तीरिन्द्रे᳚णसं॒गमा᳚महै || {8.91.4}, {8.9.11.4}, {6.6.14.4}
1506 इ॒मानि॒त्रीणि॑वि॒ष्टपा॒तानी᳚न्द्र॒विरो᳚हय |

शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दंम॒ऽ‌उपो॒दरे᳚ || {8.91.5}, {8.9.11.5}, {6.6.14.5}
1507 अ॒सौच॒यान॑ऽ‌उ॒र्वरादि॒मांत॒न्व१॑(अ॒)अंमम॑ |

अथो᳚त॒तस्य॒यच्छिरः॒सर्वा॒तारो᳚म॒शाकृ॑धि || {8.91.6}, {8.9.11.6}, {6.6.14.6}
1508 खेरथ॑स्य॒खेऽन॑सः॒खेयु॒गस्य॑शतक्रतो |

अ॒पा॒लामि᳚न्द्र॒त्रिष्पू॒त्व्यकृ॑णोः॒सूर्य॑त्वचम् || {8.91.7}, {8.9.11.7}, {6.6.14.7}
[92] (१-३३) त्रयस्त्रिंशदृचस्य सूक्तस्य आङ्गिरसः श्रुतकक्षः सुकक्षो वा ऋषिः | इन्द्रो देवता | (१) प्रथमर्चोऽनुष्टुप् (२-३३) द्वितीयादिद्वात्रिंशदृचाञ्च गायत्री छन्दसी ||
1509 पान्त॒मावो॒ऽ‌अन्ध॑स॒ऽ‌इन्द्र॑म॒भिप्रगा᳚यत |

वि॒श्वा॒साहं᳚श॒तक्र॑तुं॒मंहि॑ष्ठंचर्षणी॒नाम् || {8.92.1}, {8.9.12.1}, {6.6.15.1}
1510 पु॒रु॒हू॒तंपु॑रुष्टु॒तंगा᳚था॒न्य१॑(अ॒)अंसन॑श्रुतम् |

इन्द्र॒ऽ‌इति॑ब्रवीतन || {8.92.2}, {8.9.12.2}, {6.6.15.2}
1511 इन्द्र॒ऽ‌इन्नो᳚म॒हानां᳚दा॒तावाजा᳚नांनृ॒तुः |

म॒हाँऽ‌अ॑भि॒ज्ञ्वाय॑मत् || {8.92.3}, {8.9.12.3}, {6.6.15.3}
1512 अपा᳚दुशि॒प्र्यन्ध॑सःसु॒दक्ष॑स्यप्रहो॒षिणः॑ |

इन्दो॒रिन्द्रो॒यवा᳚शिरः || {8.92.4}, {8.9.12.4}, {6.6.15.4}
1513 तम्व॒भिप्रार्च॒तेन्द्रं॒सोम॑स्यपी॒तये᳚ |

तदिद्ध्य॑स्य॒वर्ध॑नम् || {8.92.5}, {8.9.12.5}, {6.6.15.5}
1514 अ॒स्यपी॒त्वामदा᳚नांदे॒वोदे॒वस्यौज॑सा |

विश्वा॒भिभुव॑नाभुवत् || {8.92.6}, {8.9.12.6}, {6.6.16.1}
1515 त्यमु॑वःसत्रा॒साहं॒विश्वा᳚सुगी॒र्ष्वाय॑तम् |

च्या᳚वयस्यू॒तये᳚ || {8.92.7}, {8.9.12.7}, {6.6.16.2}
1516 यु॒ध्मंसन्त॑मन॒र्वाणं᳚सोम॒पामन॑पच्युतम् |

नर॑मवा॒र्यक्र॑तुम् || {8.92.8}, {8.9.12.8}, {6.6.16.3}
1517 शिक्षा᳚णऽ‌इन्द्ररा॒यऽ‌पु॒रुवि॒द्वाँऽ‌ऋ॑चीषम |

अवा᳚नः॒पार्ये॒धने᳚ || {8.92.9}, {8.9.12.9}, {6.6.16.4}
1518 अत॑श्चिदिन्द्रण॒ऽ‌उपाया᳚हिश॒तवा᳚जया |

इ॒षास॒हस्र॑वाजया || {8.92.10}, {8.9.12.10}, {6.6.16.5}
1519 अया᳚म॒धीव॑तो॒धियोऽर्व॑द्भिःशक्रगोदरे |

जये᳚मपृ॒त्सुव॑ज्रिवः || {8.92.11}, {8.9.12.11}, {6.6.17.1}
1520 व॒यमु॑त्वाशतक्रतो॒गावो॒यव॑से॒ष्वा |

उ॒क्थेषु॑रणयामसि || {8.92.12}, {8.9.12.12}, {6.6.17.2}
1521 विश्वा॒हिम॑र्त्यत्व॒नानु॑का॒माश॑तक्रतो |

अग᳚न्मवज्रिन्ना॒शसः॑ || {8.92.13}, {8.9.12.13}, {6.6.17.3}
1522 त्वेसुपु॑त्रशव॒सोऽवृ॑त्र॒न्काम॑कातयः |

त्वामि॒न्द्राति॑रिच्यते || {8.92.14}, {8.9.12.14}, {6.6.17.4}
1523 नो᳚वृष॒न्‌त्सनि॑ष्ठया॒संघो॒रया᳚द्रवि॒त्न्वा |

धि॒यावि॑ड्ढि॒पुरं᳚ध्या || {8.92.15}, {8.9.12.15}, {6.6.17.5}
1524 यस्ते᳚नू॒नंश॑तक्रत॒विन्द्र॑द्यु॒म्नित॑मो॒मदः॑ |

तेन॑नू॒नंमदे᳚मदेः || {8.92.16}, {8.9.12.16}, {6.6.18.1}
1525 यस्ते᳚चि॒त्रश्र॑वस्तमो॒यऽ‌इ᳚न्द्रवृत्र॒हन्त॑मः |

यऽ‌ओ᳚जो॒दात॑मो॒मदः॑ || {8.92.17}, {8.9.12.17}, {6.6.18.2}
1526 वि॒द्माहियस्ते᳚ऽ‌अद्रिव॒स्त्वाद॑त्तःसत्यसोमपाः |

विश्वा᳚सुदस्मकृ॒ष्टिषु॑ || {8.92.18}, {8.9.12.18}, {6.6.18.3}
1527 इन्द्रा᳚य॒मद्व॑नेसु॒तंपरि॑ष्टोभन्तुनो॒गिरः॑ |

अ॒र्कम॑र्चन्तुका॒रवः॑ || {8.92.19}, {8.9.12.19}, {6.6.18.4}
1528 यस्मि॒न्‌विश्वा॒ऽ‌अधि॒श्रियो॒रण᳚न्तिस॒प्तसं॒सदः॑ |

इन्द्रं᳚सु॒तेह॑वामहे || {8.92.20}, {8.9.12.20}, {6.6.18.5}
1529 त्रिक॑द्रुकेषु॒चेत॑नंदे॒वासो᳚य॒ज्ञम॑त्नत |

तमिद्व॑र्धन्तुनो॒गिरः॑ || {8.92.21}, {8.9.12.21}, {6.6.19.1}
1530 त्वा᳚विश॒न्त्विन्द॑वःसमु॒द्रमि॑व॒सिन्ध॑वः |

त्वामि॒न्द्राति॑रिच्यते || {8.92.22}, {8.9.12.22}, {6.6.19.2}
1531 वि॒व्यक्थ॑महि॒नावृ॑षन्‌भ॒क्षंसोम॑स्यजागृवे |

यऽ‌इ᳚न्द्रज॒ठरे᳚षुते || {8.92.23}, {8.9.12.23}, {6.6.19.3}
1532 अरं᳚तऽ‌इन्द्रकु॒क्षये॒सोमो᳚भवतुवृत्रहन् |

अरं॒धाम॑भ्य॒ऽ‌इन्द॑वः || {8.92.24}, {8.9.12.24}, {6.6.19.4}
1533 अर॒मश्वा᳚यगायतिश्रु॒तक॑क्षो॒ऽ‌अरं॒गवे᳚ |

अर॒मिन्द्र॑स्य॒धाम्ने᳚ || {8.92.25}, {8.9.12.25}, {6.6.19.5}
1534 अरं॒हिष्म॑सु॒तेषु॑णः॒सोमे᳚ष्विन्द्र॒भूष॑सि |

अरं᳚तेशक्रदा॒वने᳚ || {8.92.26}, {8.9.12.26}, {6.6.19.6}
1535 प॒रा॒कात्ता᳚च्चिदद्रिव॒स्त्वांन॑क्षन्तनो॒गिरः॑ |

अरं᳚गमामतेव॒यम् || {8.92.27}, {8.9.12.27}, {6.6.20.1}
1536 ए॒वाह्यसि॑वीर॒युरे॒वाशूर॑ऽ‌उ॒तस्थि॒रः |

ए॒वाते॒राध्यं॒मनः॑ || {8.92.28}, {8.9.12.28}, {6.6.20.2}
1537 ए॒वारा॒तिस्तु॑वीमघ॒विश्वे᳚भिर्धायिधा॒तृभिः॑ |

अधा᳚चिदिन्द्रमे॒सचा᳚ || {8.92.29}, {8.9.12.29}, {6.6.20.3}
1538 मोषुब्र॒ह्मेव॑तन्द्र॒युर्भुवो᳚वाजानांपते |

मत्स्वा᳚सु॒तस्य॒गोम॑तः || {8.92.30}, {8.9.12.30}, {6.6.20.4}
1539 मान॑ऽ‌इन्द्रा॒भ्या॒३॑(आ॒)दिशः॒सूरो᳚ऽ‌अ॒क्तुष्वाय॑मन् |

त्वायु॒जाव॑नेम॒तत् || {8.92.31}, {8.9.12.31}, {6.6.20.5}
1540 त्वयेदि᳚न्द्रयु॒जाव॒यंप्रति॑ब्रुवीमहि॒स्पृधः॑ |

त्वम॒स्माकं॒तव॑स्मसि || {8.92.32}, {8.9.12.32}, {6.6.20.6}
1541 त्वामिद्धित्वा॒यवो᳚ऽनु॒नोनु॑वत॒श्चरा॑न् |

सखा᳚यऽ‌इन्द्रका॒रवः॑ || {8.92.33}, {8.9.12.33}, {6.6.20.7}
[93] (१-३४) चतुस्त्रिंशदृचस्य सूक्तस्य आङ्गिरसः सुकक्ष ऋषिः | (१-३३) प्रथमादित्रयस्त्रिंशदृचामिन्द्रः (३४) चतुस्त्रिंश्याश्चेन्द्र ऋभवश्च देवताः | गायत्री छन्दः ||
1542 उद्घेद॒भिश्रु॒ताम॑घंवृष॒भंनर्या᳚पसम् |

अस्ता᳚रमेषिसूर्य || {8.93.1}, {8.9.13.1}, {6.6.21.1}
1543 नव॒योन॑व॒तिंपुरो᳚बि॒भेद॑बा॒ह्वो᳚जसा |

अहिं᳚वृत्र॒हाव॑धीत् || {8.93.2}, {8.9.13.2}, {6.6.21.2}
1544 न॒ऽ‌इन्द्रः॑शि॒वःसखाश्वा᳚व॒द्गोम॒द्यव॑मत् |

उ॒रुधा᳚रेवदोहते || {8.93.3}, {8.9.13.3}, {6.6.21.3}
1545 यद॒द्यकच्च॑वृत्रहन्नु॒दगा᳚ऽ‌अ॒भिसू᳚र्य |

सर्वं॒तदि᳚न्द्रते॒वशे᳚ || {8.93.4}, {8.9.13.4}, {6.6.21.4}
1546 यद्‌वा᳚प्रवृद्धसत्‌पते॒म॑रा॒ऽ‌इति॒मन्य॑से |

उ॒तोतत्स॒त्यमित्तव॑ || {8.93.5}, {8.9.13.5}, {6.6.21.5}
1547 येसोमा᳚सःपरा॒वति॒येऽ‌अ᳚र्वा॒वति॑सुन्‌वि॒रे |

सर्वाँ॒स्ताँऽ‌इ᳚न्द्रगच्छसि || {8.93.6}, {8.9.13.6}, {6.6.22.1}
1548 तमिन्द्रं᳚वाजयामसिम॒हेवृ॒त्राय॒हन्त॑वे |

वृषा᳚वृष॒भोभु॑वत् || {8.93.7}, {8.9.13.7}, {6.6.22.2}
1549 इन्द्रः॒दाम॑नेकृ॒तऽ‌ओजि॑ष्ठः॒मदे᳚हि॒तः |

द्यु॒म्नीश्लो॒कीसो॒म्यः || {8.93.8}, {8.9.13.8}, {6.6.22.3}
1550 गि॒रावज्रो॒सम्भृ॑तः॒सब॑लो॒ऽ‌अन॑पच्युतः |

व॒व॒क्षऋ॒ष्वोऽ‌अस्तृ॑तः || {8.93.9}, {8.9.13.9}, {6.6.22.4}
1551 दु॒र्गेचि᳚न्नःसु॒गंकृ॑धिगृणा॒नऽ‌इ᳚न्द्रगिर्वणः |

त्वंच॑मघव॒न्वशः॑ || {8.93.10}, {8.9.13.10}, {6.6.22.5}
1552 यस्य॑ते॒नूचि॑दा॒दिशं॒मि॒नन्ति॑स्व॒राज्य᳚म् |

दे॒वोनाध्रि॑गु॒र्जनः॑ || {8.93.11}, {8.9.13.11}, {6.6.23.1}
1553 अधा᳚ते॒ऽ‌अप्र॑तिष्कुतंदे॒वीशुष्मं᳚सपर्यतः |

उ॒भेसु॑शिप्र॒रोद॑सी || {8.93.12}, {8.9.13.12}, {6.6.23.2}
1554 त्वमे॒तद॑धारयःकृ॒ष्णासु॒रोहि॑णीषु |

परु॑ष्णीषु॒रुश॒त्‌पयः॑ || {8.93.13}, {8.9.13.13}, {6.6.23.3}
1555 वियदहे॒रध॑त्वि॒षोविश्वे᳚दे॒वासो॒ऽ‌अक्र॑मुः |

वि॒दन्मृ॒गस्य॒ताँऽ‌अमः॑ || {8.93.14}, {8.9.13.14}, {6.6.23.4}
1556 आदु॑मेनिव॒रोभु॑वद्वृत्र॒हादि॑ष्ट॒पौंस्य᳚म् |

अजा᳚तशत्रु॒रस्तृ॑तः || {8.93.15}, {8.9.13.15}, {6.6.23.5}
1557 श्रु॒तंवो᳚वृत्र॒हन्त॑मं॒प्रशर्धं᳚चर्षणी॒नाम् |

शु॑षे॒राध॑सेम॒हे || {8.93.16}, {8.9.13.16}, {6.6.24.1}
1558 अ॒याधि॒याच॑गव्य॒यापुरु॑णाम॒न्‌पुरु॑ष्टुत |

यत्सोमे᳚सोम॒ऽ‌आभ॑वः || {8.93.17}, {8.9.13.17}, {6.6.24.2}
1559 बो॒धिन्म॑ना॒ऽ‌इद॑स्तुनोवृत्र॒हाभूर्या᳚सुतिः |

शृ॒णोतु॑श॒क्रऽ‌आ॒शिष᳚म् || {8.93.18}, {8.9.13.18}, {6.6.24.3}
1560 कया॒त्वंन॑ऽ‌ऊ॒त्याभिप्रम᳚न्दसेवृषन् |

कया᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {8.93.19}, {8.9.13.19}, {6.6.24.4}
1561 कस्य॒वृषा᳚सु॒तेसचा᳚नि॒युत्वा᳚न्‌वृष॒भोर॑णत् |

वृ॒त्र॒हासोम॑पीतये || {8.93.20}, {8.9.13.20}, {6.6.24.5}
1562 अ॒भीषुण॒स्त्वंर॒यिंम᳚न्दसा॒नःस॑ह॒स्रिण᳚म् |

प्र॒य॒न्ताबो᳚धिदा॒शुषे᳚ || {8.93.21}, {8.9.13.21}, {6.6.25.1}
1563 पत्नी᳚वन्तःसु॒ताऽ‌इ॒मऽ‌उ॒शन्तो᳚यन्तिवी॒तये᳚ |

अ॒पांजग्मि᳚र्निचुम्पु॒णः || {8.93.22}, {8.9.13.22}, {6.6.25.2}
1564 इ॒ष्टाहोत्रा᳚ऽ‌असृक्ष॒तेन्द्रं᳚वृ॒धासो᳚ऽ‌अध्व॒रे |

अच्छा᳚वभृ॒थमोज॑सा || {8.93.23}, {8.9.13.23}, {6.6.25.3}
1565 इ॒हत्यास॑ध॒माद्या॒हरी॒हिर᳚ण्यकेश्या |

वो॒ळ्हाम॒भिप्रयो᳚हि॒तम् || {8.93.24}, {8.9.13.24}, {6.6.25.4}
1566 तुभ्यं॒सोमाः᳚सु॒ताऽ‌इ॒मेस्ती॒र्णंब॒र्हिर्वि॑भावसो |

स्तो॒तृभ्य॒ऽ‌इन्द्र॒माव॑ह || {8.93.25}, {8.9.13.25}, {6.6.25.5}
1567 ते॒दक्षं॒विरो᳚च॒नादध॒द्रत्ना॒विदा॒शुषे᳚ |

स्तो॒तृभ्य॒ऽ‌इन्द्र॑मर्चत || {8.93.26}, {8.9.13.26}, {6.6.26.1}
1568 ते᳚दधामीन्द्रि॒यमु॒क्थाविश्वा᳚शतक्रतो |

स्तो॒तृभ्य॑ऽ‌इन्द्रमृळय || {8.93.27}, {8.9.13.27}, {6.6.26.2}
1569 भ॒द्रम्भ॑द्रंन॒ऽ‌भ॒रेष॒मूर्जं᳚शतक्रतो |

यदि᳚न्द्रमृ॒ळया᳚सिनः || {8.93.28}, {8.9.13.28}, {6.6.26.3}
1570 नो॒विश्वा॒न्याभ॑रसुवि॒तानि॑शतक्रतो |

यदि᳚न्द्रमृ॒ळया᳚सिनः || {8.93.29}, {8.9.13.29}, {6.6.26.4}
1571 त्वामिद्वृ॑त्रहन्तमसु॒ताव᳚न्तोहवामहे |

यदि᳚न्द्रमृ॒ळया᳚सिनः || {8.93.30}, {8.9.13.30}, {6.6.26.5}
1572 उप॑नो॒हरि॑भिःसु॒तंया॒हिम॑दानांपते |

उप॑नो॒हरि॑भिःसु॒तम् || {8.93.31}, {8.9.13.31}, {6.6.27.1}
1573 द्वि॒तायोवृ॑त्र॒हन्त॑मोवि॒दऽ‌इन्द्रः॑श॒तक्र॑तुः |

उप॑नो॒हरि॑भिःसु॒तम् || {8.93.32}, {8.9.13.32}, {6.6.27.2}
1574 त्वंहिवृ॑त्रहन्नेषांपा॒तासोमा᳚ना॒मसि॑ |

उप॑नो॒हरि॑भिःसु॒तम् || {8.93.33}, {8.9.13.33}, {6.6.27.3}
1575 इन्द्र॑ऽ‌इ॒षेद॑दातुऋभु॒क्षण॑मृ॒भुंर॒यिम् |

वा॒जीद॑दातुवा॒जिन᳚म् || {8.93.34}, {8.9.13.34}, {6.6.27.4}
[94] (१-१२) द्वादशर्चस्य सूक्तस्य आङ्गिरसो बिन्दुः पूतदक्षो वा ऋषिः | मरुतो देवताः | गायत्री छन्दः ||
1576 गौर्ध॑यतिम॒रुतां᳚श्रव॒स्युर्मा॒ताम॒घोना᳚म् |

यु॒क्तावह्नी॒रथा᳚नाम् || {8.94.1}, {8.10.1.1}, {6.6.28.1}
1577 यस्या᳚दे॒वाऽ‌उ॒पस्थे᳚व्र॒ताविश्वे᳚धा॒रय᳚न्ते |

सूर्या॒मासा᳚दृ॒शेकम् || {8.94.2}, {8.10.1.2}, {6.6.28.2}
1578 तत्सुनो॒विश्वे᳚ऽ‌अ॒र्यऽ‌सदा᳚गृणन्तिका॒रवः॑ |

म॒रुतः॒सोम॑पीतये || {8.94.3}, {8.10.1.3}, {6.6.28.3}
1579 अस्ति॒सोमो᳚ऽ‌अ॒यंसु॒तःपिब᳚न्त्यस्यम॒रुतः॑ |

उ॒तस्व॒राजो᳚ऽ‌अ॒श्विना᳚ || {8.94.4}, {8.10.1.4}, {6.6.28.4}
1580 पिब᳚न्तिमि॒त्रोऽ‌अ᳚र्य॒मातना᳚पू॒तस्य॒वरु॑णः |

त्रि॒ष॒ध॒स्थस्य॒जाव॑तः || {8.94.5}, {8.10.1.5}, {6.6.28.5}
1581 उ॒तोन्व॑स्य॒जोष॒माँऽ‌इन्द्रः॑सु॒तस्य॒गोम॑तः |

प्रा॒तर्होते᳚वमत्सति || {8.94.6}, {8.10.1.6}, {6.6.28.6}
1582 कद॑त्विषन्तसू॒रय॑स्ति॒रऽ‌आप॑ऽ‌इव॒स्रिधः॑ |

अर्ष᳚न्तिपू॒तद॑क्षसः || {8.94.7}, {8.10.1.7}, {6.6.29.1}
1583 कद्वो᳚ऽ‌अ॒द्यम॒हानां᳚दे॒वाना॒मवो᳚वृणे |

त्मना᳚द॒स्मव॑र्चसाम् || {8.94.8}, {8.10.1.8}, {6.6.29.2}
1584 येविश्वा॒पार्थि॑वानिप॒प्रथ᳚न्रोच॒नादि॒वः |

म॒रुतः॒सोम॑पीतये || {8.94.9}, {8.10.1.9}, {6.6.29.3}
1585 त्यान्नुपू॒तद॑क्षसोदि॒वोवो᳚मरुतोहुवे |

अ॒स्यसोम॑स्यपी॒तये᳚ || {8.94.10}, {8.10.1.10}, {6.6.29.4}
1586 त्यान्नुयेविरोद॑सीतस्त॒भुर्म॒रुतो᳚हुवे |

अ॒स्यसोम॑स्यपी॒तये᳚ || {8.94.11}, {8.10.1.11}, {6.6.29.5}
1587 त्यंनुमारु॑तंग॒णंगि॑रि॒ष्ठांवृष॑णंहुवे |

अ॒स्यसोम॑स्यपी॒तये᳚ || {8.94.12}, {8.10.1.12}, {6.6.29.6}
[95] (१-९) नवर्चस्य सूक्तस्य आङ्गिरसस्तिरश्चीषिः, इन्द्रो देवता | अनुष्टुप् छन्दः ||
1588 त्वा॒गिरो᳚र॒थीरि॒वास्थुः॑सु॒तेषु॑गिर्वणः |

अ॒भित्वा॒सम॑नूष॒तेन्द्र॑व॒त्संमा॒तरः॑ || {8.95.1}, {8.10.2.1}, {6.6.30.1}
1589 त्वा᳚शु॒क्राऽ‌अ॑चुच्यवुःसु॒तास॑ऽ‌इन्द्रगिर्वणः |

पिबा॒त्व१॑(अ॒)स्यान्ध॑स॒ऽ‌इन्द्र॒विश्वा᳚सुतेहि॒तम् || {8.95.2}, {8.10.2.2}, {6.6.30.2}
1590 पिबा॒सोमं॒मदा᳚य॒कमिन्द्र॑श्ये॒नाभृ॑तंसु॒तम् |

त्वंहिशश्व॑तीनां॒पती॒राजा᳚वि॒शामसि॑ || {8.95.3}, {8.10.2.3}, {6.6.30.3}
1591 श्रु॒धीहवं᳚तिर॒श्च्याऽ‌इन्द्र॒यस्त्वा᳚सप॒र्यति॑ |

सु॒वीर्य॑स्य॒गोम॑तोरा॒यस्पू᳚र्धिम॒हाँऽ‌अ॑सि || {8.95.4}, {8.10.2.4}, {6.6.30.4}
1592 इन्द्र॒यस्ते॒नवी᳚यसीं॒गिरं᳚म॒न्द्रामजी᳚जनत् |

चि॒कि॒त्विन्म॑नसं॒धियं᳚प्र॒त्नामृ॒तस्य॑पि॒प्युषी᳚म् || {8.95.5}, {8.10.2.5}, {6.6.30.5}
1593 तमु॑ष्टवाम॒यंगिर॒ऽ‌इन्द्र॑मु॒क्थानि॑वावृ॒धुः |

पु॒रूण्य॑स्य॒पौंस्या॒सिषा᳚सन्तोवनामहे || {8.95.6}, {8.10.2.6}, {6.6.31.1}
1594 एतो॒न्‌विन्द्रं॒स्तवा᳚मशु॒द्धंशु॒द्धेन॒साम्ना᳚ |

शु॒द्धैरु॒क्थैर्वा᳚वृ॒ध्वांसं᳚शु॒द्धऽ‌आ॒शीर्वा᳚न्ममत्तु || {8.95.7}, {8.10.2.7}, {6.6.31.2}
1595 इन्द्र॑शु॒द्धोन॒ऽ‌ग॑हिशु॒द्धःशु॒द्धाभि॑रू॒तिभिः॑ |

शु॒द्धोर॒यिंनिधा᳚रयशु॒द्धोम॑मद्धिसो॒म्यः || {8.95.8}, {8.10.2.8}, {6.6.31.3}
1596 इन्द्र॑शु॒द्धोहिनो᳚र॒यिंशु॒द्धोरत्ना᳚निदा॒शुषे᳚ |

शु॒द्धोवृ॒त्राणि॑जिघ्नसेशु॒द्धोवाजं᳚सिषाससि || {8.95.9}, {8.10.2.9}, {6.6.31.4}
[96] (१-२१) एकविंशत्यृचस्य सूक्तस्य मारुतो द्युतान प्रा‌ङ्गिरसस्तिरश्चीर्वा ऋषिः | (१-१३, १४, १६-२१) प्रथमादित्रयोदशर्चाम् चतुदर्श याः पादत्रयस्य षोडश्यादिषण्णाञ्चेन्द्रः, (१४) चतुदर्श यास्तुरीयपादस्य मरुतः, (१५) पञ्चदश्याश्चेन्द्राबृहस्पती देवताः | (१-३, ५-२०) प्रथमादितृचस्य पञ्चम्यादिषोडशर्चाञ्च त्रिष्टुप्, (४) चतुर्थ्या विराट्, (२१) एकविंश्याश्च पुरस्ताज्जयोतिस्त्रिष्टुप् छन्दांसि ||
1597 अ॒स्माऽ‌उ॒षास॒ऽ‌आति॑रन्त॒याम॒मिन्द्रा᳚य॒नक्त॒मूर्म्याः᳚सु॒वाचः॑ |

अ॒स्माऽ‌आपो᳚मा॒तरः॑स॒प्तत॑स्थु॒र्नृभ्य॒स्तरा᳚य॒सिन्ध॑वःसुपा॒राः || {8.96.1}, {8.10.3.1}, {6.6.32.1}
1598 अति॑विद्धाविथु॒रेणा᳚चि॒दस्त्रा॒त्रिःस॒प्तसानु॒संहि॑तागिरी॒णाम् |

तद्‌दे॒वोमर्त्य॑स्तुतुर्या॒द्यानि॒प्रवृ॑द्धोवृष॒भश्च॒कार॑ || {8.96.2}, {8.10.3.2}, {6.6.32.2}
1599 इन्द्र॑स्य॒वज्र॑ऽ‌आय॒सोनिमि॑श्ल॒ऽ‌इन्द्र॑स्यबा॒ह्वोर्भूयि॑ष्ठ॒मोजः॑ |

शी॒र्षन्निन्द्र॑स्य॒क्रत॑वोनिरे॒कऽ‌आ॒सन्नेष᳚न्त॒श्रुत्या᳚ऽ‌उपा॒के || {8.96.3}, {8.10.3.3}, {6.6.32.3}
1600 मन्ये᳚त्वाय॒ज्ञियं᳚य॒ज्ञिया᳚नां॒मन्ये᳚त्वा॒च्यव॑न॒मच्यु॑तानाम् |

मन्ये᳚त्वा॒सत्व॑नामिन्द्रके॒तुंमन्ये᳚त्वावृष॒भंच॑र्षणी॒नाम् || {8.96.4}, {8.10.3.4}, {6.6.32.4}
1601 यद्‌वज्रं᳚बा॒ह्वोरि᳚न्द्र॒धत्से᳚मद॒च्युत॒मह॑ये॒हन्त॒वाऽ‌उ॑ |

प्रपर्व॑ता॒ऽ‌अन॑वन्त॒प्रगावः॒प्रब्र॒ह्माणो᳚ऽ‌अभि॒नक्ष᳚न्त॒ऽ‌इन्द्र᳚म् || {8.96.5}, {8.10.3.5}, {6.6.32.5}
1602 तमु॑ष्टवाम॒यऽ‌इ॒माज॒जान॒विश्वा᳚जा॒तान्यव॑राण्यस्मात् |

इन्द्रे᳚णमि॒त्रंदि॑धिषेमगी॒र्भिरुपो॒नमो᳚भिर्वृष॒भंवि॑शेम || {8.96.6}, {8.10.3.6}, {6.6.33.1}
1603 वृ॒त्रस्य॑त्वाश्व॒सथा॒दीष॑माणा॒विश्वे᳚दे॒वाऽ‌अ॑जहु॒र्येसखा᳚यः |

म॒रुद्भि॑रिन्द्रस॒ख्यंते᳚ऽ‌अ॒स्त्वथे॒माविश्वाः॒पृत॑नाजयासि || {8.96.7}, {8.10.3.7}, {6.6.33.2}
1604 त्रिःष॒ष्टिस्त्वा᳚म॒रुतो᳚वावृधा॒नाऽ‌उ॒स्राऽ‌इ॑वरा॒शयो᳚य॒ज्ञिया᳚सः |

उप॒त्वेमः॑कृ॒धिनो᳚भाग॒धेयं॒शुष्मं᳚तऽ‌ए॒नाह॒विषा᳚विधेम || {8.96.8}, {8.10.3.8}, {6.6.33.3}
1605 ति॒ग्ममायु॑धंम॒रुता॒मनी᳚कं॒कस्त॑ऽ‌इन्द्र॒प्रति॒वज्रं᳚दधर्ष |

अ॒ना॒यु॒धासो॒ऽ‌असु॑राऽ‌अदे॒वाश्च॒क्रेण॒ताँऽ‌अप॑वपऋजीषिन् || {8.96.9}, {8.10.3.9}, {6.6.33.4}
1606 म॒हऽ‌उ॒ग्राय॑त॒वसे᳚सुवृ॒क्तिंप्रेर॑यशि॒वत॑मायप॒श्वः |

गिर्वा᳚हसे॒गिर॒ऽ‌इन्द्रा᳚यपू॒र्वीर्धे॒हित॒न्वे᳚कु॒विद॒ङ्गवेद॑त् || {8.96.10}, {8.10.3.10}, {6.6.33.5}
1607 उ॒क्थवा᳚हसेवि॒भ्वे᳚मनी॒षांद्रुणा॒पा॒रमी᳚रयान॒दीना᳚म् |

निस्पृ॑शधि॒यात॒न्‌वि॑श्रु॒तस्य॒जुष्ट॑तरस्यकु॒विद॒ङ्गवेद॑त् || {8.96.11}, {8.10.3.11}, {6.6.34.1}
1608 तद्‌वि॑विड्ढि॒यत्त॒ऽ‌इन्द्रो॒जुजो᳚षत्‌स्तु॒हिसु॑ष्टु॒तिंनम॒सावि॑वास |

उप॑भूषजरित॒र्मारु॑वण्यःश्रा॒वया॒वाचं᳚कु॒विद॒ङ्गवेद॑त् || {8.96.12}, {8.10.3.12}, {6.6.34.2}
1609 अव॑द्र॒प्सोऽ‌अं᳚शु॒मती᳚मतिष्ठदिया॒नःकृ॒ष्णोद॒शभिः॑स॒हस्रैः᳚ |

आव॒त्तमिन्द्रः॒शच्या॒धम᳚न्त॒मप॒स्नेहि॑तीर्नृ॒मणा᳚ऽ‌अधत्त || {8.96.13}, {8.10.3.13}, {6.6.34.3}
1610 द्र॒प्सम॑पश्यं॒विषु॑णे॒चर᳚न्तमुपह्व॒रेन॒द्यो᳚ऽ‌अंशु॒मत्याः᳚ |

नभो॒कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या᳚मिवोवृषणो॒युध्य॑ता॒जौ || {8.96.14}, {8.10.3.14}, {6.6.34.4}
1611 अध॑द्र॒प्सोऽ‌अं᳚शु॒मत्या᳚ऽ‌उ॒पस्थेऽधा᳚रयत्त॒न्वं᳚तित्विषा॒णः |

विशो॒ऽ‌अदे᳚वीर॒भ्या॒३॑(आ॒)चर᳚न्ती॒र्बृह॒स्पति॑नायु॒जेन्द्रः॑ससाहे || {8.96.15}, {8.10.3.15}, {6.6.34.5}
1612 त्वंह॒त्यत्स॒प्तभ्यो॒जाय॑मानोऽश॒त्रुभ्यो᳚ऽ‌अभवः॒शत्रु॑रिन्द्र |

गू॒ळ्हेद्यावा᳚पृथि॒वीऽ‌अन्व॑विन्दोविभु॒मद्भ्यो॒भुव॑नेभ्यो॒रणं᳚धाः || {8.96.16}, {8.10.3.16}, {6.6.35.1}
1613 त्वंह॒त्यद॑प्रतिमा॒नमोजो॒वज्रे᳚णवज्रिन्धृषि॒तोज॑घन्थ |

त्वंशुष्ण॒स्यावा᳚तिरो॒वध॑त्रै॒स्त्वंगाऽ‌इ᳚न्द्र॒शच्येद॑विन्दः || {8.96.17}, {8.10.3.17}, {6.6.35.2}
1614 त्वंह॒त्यद्वृ॑षभचर्षणी॒नांघ॒नोवृ॒त्राणां᳚तवि॒षोब॑भूथ |

त्वंसिन्धूँ᳚रसृजस्तस्तभा॒नान्त्वम॒पोऽ‌अ॑जयोदा॒सप॑त्नीः || {8.96.18}, {8.10.3.18}, {6.6.35.3}
1615 सु॒क्रतू॒रणि॑ता॒यःसु॒तेष्वनु॑त्तमन्यु॒र्योऽ‌अहे᳚वरे॒वान् |

यऽ‌एक॒ऽ‌इन्नर्यपां᳚सि॒कर्ता॒वृ॑त्र॒हाप्रतीद॒न्यमा᳚हुः || {8.96.19}, {8.10.3.19}, {6.6.35.4}
1616 वृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तंसु॑ष्टु॒त्याहव्यं᳚हुवेम |

प्रा᳚वि॒ताम॒घवा᳚नोऽधिव॒क्तावाज॑स्यश्रव॒स्य॑स्यदा॒ता || {8.96.20}, {8.10.3.20}, {6.6.35.5}
1617 वृ॑त्र॒हेन्द्र॑ऋभु॒क्षाःस॒द्योज॑ज्ञा॒नोहव्यो᳚बभूव |

कृ॒ण्वन्नपां᳚सि॒नर्या᳚पु॒रूणि॒सोमो॒पी॒तोहव्यः॒सखि॑भ्यः || {8.96.21}, {8.10.3.21}, {6.6.35.6}
[97] (१-१५) पञ्चदशर्चस्य सूक्तस्य काश्यपो रेभ ऋषिः | इन्द्रो देवता | (१-९) प्रथमादिनवर्चाम् बृहती, (१०, १३) दशमीत्रयोदश्योरतिजगती, (११-१२) एकादशीद्वादश्योरुपरिष्टाद्हती, (१४) चतुदर्श यास्त्रिष्टुप्, (१५) पञ्चदश्याश्च जगती छन्दांसि ||
1618 याऽ‌इ᳚न्द्र॒भुज॒ऽ‌आभ॑रः॒स्व᳚र्वाँ॒ऽ‌असु॑रेभ्यः |

स्तो॒तार॒मिन्म॑घवन्नस्यवर्धय॒येच॒त्वेवृ॒क्तब॑र्हिषः || {8.97.1}, {8.10.4.1}, {6.6.36.1}
1619 यमि᳚न्द्रदधि॒षेत्वमश्वं॒गांभा॒गमव्य॑यम् |

यज॑मानेसुन्व॒तिदक्षि॑णावति॒तस्मि॒न्तंधे᳚हि॒माप॒णौ || {8.97.2}, {8.10.4.2}, {6.6.36.2}
1620 यऽ‌इ᳚न्द्र॒सस्त्य᳚व्र॒तो᳚ऽनु॒ष्वाप॒मदे᳚वयुः |

स्वैःषऽ‌एवै᳚र्मुमुर॒त्‌पोष्यं᳚र॒यिंस॑नु॒तर्धे᳚हि॒तंततः॑ || {8.97.3}, {8.10.4.3}, {6.6.36.3}
1621 यच्छ॒क्रासि॑परा॒वति॒यद᳚र्वा॒वति॑वृत्रहन् |

अत॑स्त्वागी॒र्भिर्द्यु॒गदि᳚न्द्रके॒शिभिः॑सु॒तावाँ॒ऽ‌वि॑वासति || {8.97.4}, {8.10.4.4}, {6.6.36.4}
1622 यद्‌वासि॑रोच॒नेदि॒वःस॑मु॒द्रस्याधि॑वि॒ष्टपि॑ |

यत्‌पार्थि॑वे॒सद॑नेवृत्रहन्तम॒यद॒न्तरि॑क्ष॒ऽ‌ग॑हि || {8.97.5}, {8.10.4.5}, {6.6.36.5}
1623 नः॒सोमे᳚षुसोमपाःसु॒तेषु॑शवसस्पते |

मा॒दय॑स्व॒राध॑सासू॒नृता᳚व॒तेन्द्र॑रा॒यापरी᳚णसा || {8.97.6}, {8.10.4.6}, {6.6.37.1}
1624 मान॑ऽ‌इन्द्र॒परा᳚वृण॒ग्भवा᳚नःसध॒माद्यः॑ |

त्वंन॑ऽ‌ऊ॒तीत्वमिन्न॒ऽ‌आप्यं॒मान॑ऽ‌इन्द्र॒परा᳚वृणक् || {8.97.7}, {8.10.4.7}, {6.6.37.2}
1625 अ॒स्मेऽ‌इ᳚न्द्र॒सचा᳚सु॒तेनिष॑दापी॒तये॒मधु॑ |

कृ॒धीज॑रि॒त्रेम॑घव॒न्नवो᳚म॒हद॒स्मेऽ‌इ᳚न्द्र॒सचा᳚सु॒ते || {8.97.8}, {8.10.4.8}, {6.6.37.3}
1626 त्वा᳚दे॒वास॑ऽ‌आशत॒मर्त्या᳚सोऽ‌अद्रिवः |

विश्वा᳚जा॒तानि॒शव॑साभि॒भूर॑सि॒त्वा᳚दे॒वास॑ऽ‌आशत || {8.97.9}, {8.10.4.9}, {6.6.37.4}
1627 विश्वाः॒पृत॑नाऽ‌अभि॒भूत॑रं॒नरं᳚स॒जूस्त॑तक्षु॒रिन्द्रं᳚जज॒नुश्च॑रा॒जसे᳚ |

क्रत्वा॒वरि॑ष्ठं॒वर॑ऽ‌आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठंत॒वसं᳚तर॒स्विन᳚म् || {8.97.10}, {8.10.4.10}, {6.6.37.5}
1628 समीं᳚रे॒भासो᳚ऽ‌अस्वर॒न्निन्द्रं॒सोम॑स्यपी॒तये᳚ |

स्व॑र्पतिं॒यदीं᳚वृ॒धेधृ॒तव्र॑तो॒ह्योज॑सा॒समू॒तिभिः॑ || {8.97.11}, {8.10.4.11}, {6.6.38.1}
1629 ने॒मिंन॑मन्ति॒चक्ष॑सामे॒षंविप्रा᳚ऽ‌अभि॒स्वरा᳚ |

सु॒दी॒तयो᳚वोऽ‌अ॒द्रुहोऽपि॒कर्णे᳚तर॒स्विनः॒समृक्व॑भिः || {8.97.12}, {8.10.4.12}, {6.6.38.2}
1630 तमिन्द्रं᳚जोहवीमिम॒घवा᳚नमु॒ग्रंस॒त्रादधा᳚न॒मप्र॑तिष्कुतं॒शवां᳚सि |

मंहि॑ष्ठोगी॒र्भिराच॑य॒ज्ञियो᳚व॒वर्त॑द्रा॒येनो॒विश्वा᳚सु॒पथा᳚कृणोतुव॒ज्री || {8.97.13}, {8.10.4.13}, {6.6.38.3}
1631 त्वंपुर॑ऽ‌इन्द्रचि॒किदे᳚ना॒व्योज॑साशविष्ठशक्रनाश॒यध्यै᳚ |

त्वद्विश्वा᳚नि॒भुव॑नानिवज्रि॒न्द्यावा᳚रेजेतेपृथि॒वीच॑भी॒षा || {8.97.14}, {8.10.4.14}, {6.6.38.4}
1632 तन्म॑ऋ॒तमि᳚न्द्रशूरचित्रपात्व॒पोव॑ज्रिन्दुरि॒ताति॑पर्षि॒भूरि॑ |

क॒दान॑ऽ‌इन्द्ररा॒यऽ‌द॑शस्येर्वि॒श्वप्स्न्य॑स्यस्पृह॒याय्य॑स्यराजन् || {8.97.15}, {8.10.4.15}, {6.6.38.5}
[98] (१-१२) द्वादशर्चस्य सूक्तस्य आङ्गिरसो नृमधे ऋषिः | इन्द्रो देवता | (१-६, ८) प्रथमादितृचद्वयस्याष्टम्या ऋचश्चोष्णिक्, (७, १०-११) सप्तमीदशम्येकादशीनां ककप, (९, १२) नवमीद्वादश्योश्च पुर उष्णिक् छन्दांसि ||
1633 इन्द्रा᳚य॒साम॑गायत॒विप्रा᳚यबृह॒तेबृ॒हत् |

ध॒र्म॒कृते᳚विप॒श्चिते᳚पन॒स्यवे᳚ || {8.98.1}, {8.10.5.1}, {6.7.1.1}
1634 त्वमि᳚न्द्राभि॒भूर॑सि॒त्वंसूर्य॑मरोचयः |

वि॒श्वक᳚र्मावि॒श्वदे᳚वोम॒हाँऽ‌अ॑सि || {8.98.2}, {8.10.5.2}, {6.7.1.2}
1635 वि॒भ्राज॒ञ्ज्योति॑षा॒स्व१॑(अ॒)रग॑च्छोरोच॒नंदि॒वः |

दे॒वास्त॑ऽ‌इन्द्रस॒ख्याय॑येमिरे || {8.98.3}, {8.10.5.3}, {6.7.1.3}
1636 एन्द्र॑नोगधिप्रि॒यःस॑त्रा॒जिदगो᳚ह्यः |

गि॒रिर्नवि॒श्वत॑स्पृ॒थुःपति॑र्दि॒वः || {8.98.4}, {8.10.5.4}, {6.7.1.4}
1637 अ॒भिहिस॑त्यसोमपाऽ‌उ॒भेब॒भूथ॒रोद॑सी |

इन्द्रासि॑सुन्व॒तोवृ॒धःपति॑र्दि॒वः || {8.98.5}, {8.10.5.5}, {6.7.1.5}
1638 त्वंहिशश्व॑तीना॒मिन्द्र॑द॒र्तापु॒रामसि॑ |

ह॒न्तादस्यो॒र्मनो᳚र्वृ॒धःपति॑र्दि॒वः || {8.98.6}, {8.10.5.6}, {6.7.1.6}
1639 अधा॒ही᳚न्द्रगिर्वण॒ऽ‌उप॑त्वा॒कामा᳚न्म॒हःस॑सृ॒ज्महे᳚ |

उ॒देव॒यन्त॑ऽ‌उ॒दभिः॑ || {8.98.7}, {8.10.5.7}, {6.7.2.1}
1640 वार्णत्वा᳚य॒व्याभि॒र्वर्ध᳚न्तिशूर॒ब्रह्मा᳚णि |

वा॒वृ॒ध्वांसं᳚चिदद्रिवोदि॒वेदि॑वे || {8.98.8}, {8.10.5.8}, {6.7.2.2}
1641 यु॒ञ्जन्ति॒हरी᳚ऽ‌इषि॒रस्य॒गाथ॑यो॒रौरथ॑ऽ‌उ॒रुयु॑गे |

इ॒न्द्र॒वाहा᳚वचो॒युजा᳚ || {8.98.9}, {8.10.5.9}, {6.7.2.3}
1642 त्वंन॑ऽ‌इ॒न्द्राभ॑रँ॒ऽ‌ओजो᳚नृ॒म्णंश॑तक्रतोविचर्षणे |

वी॒रंपृ॑तना॒षह᳚म् || {8.98.10}, {8.10.5.10}, {6.7.2.4}
1643 त्वंहिनः॑पि॒ताव॑सो॒त्वंमा॒ताश॑तक्रतोब॒भूवि॑थ |

अधा᳚तेसु॒म्नमी᳚महे || {8.98.11}, {8.10.5.11}, {6.7.2.5}
1644 त्वांशु॑ष्मिन्‌पुरुहूतवाज॒यन्त॒मुप॑ब्रुवेशतक्रतो |

नो᳚रास्वसु॒वीर्य᳚म् || {8.98.12}, {8.10.5.12}, {6.7.2.6}
[99] (१-८) अष्टर्चस्य सूक्तस्य आङ्गिरसो नृमधे ऋषिः | इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1645 त्वामि॒दाह्योनरोऽपी᳚प्यन्वज्रि॒न्‌भूर्ण॑यः |

सऽ‌इ᳚न्द्र॒स्तोम॑वाहसामि॒हश्रु॒ध्युप॒स्वस॑र॒माग॑हि || {8.99.1}, {8.10.6.1}, {6.7.3.1}
1646 मत्स्वा᳚सुशिप्रहरिव॒स्तदी᳚महे॒त्वेऽ‌भू᳚षन्तिवे॒धसः॑ |

तव॒श्रवां᳚स्युप॒मान्यु॒क्थ्या᳚सु॒तेष्वि᳚न्द्रगिर्वणः || {8.99.2}, {8.10.6.2}, {6.7.3.2}
1647 श्राय᳚न्तऽ‌इव॒सूर्यं॒विश्वेदिन्द्र॑स्यभक्षत |

वसू᳚निजा॒तेजन॑मान॒ऽ‌ओज॑सा॒प्रति॑भा॒गंदी᳚धिम || {8.99.3}, {8.10.6.3}, {6.7.3.3}
1648 अन॑र्शरातिंवसु॒दामुप॑स्तुहिभ॒द्राऽ‌इन्द्र॑स्यरा॒तयः॑ |

सोऽ‌अ॑स्य॒कामं᳚विध॒तोरो᳚षति॒मनो᳚दा॒नाय॑चो॒दय॑न् || {8.99.4}, {8.10.6.4}, {6.7.3.4}
1649 त्वमि᳚न्द्र॒प्रतू᳚र्तिष्व॒भिविश्वा᳚ऽ‌असि॒स्पृधः॑ |

अ॒श॒स्ति॒हाज॑नि॒तावि॑श्व॒तूर॑सि॒त्वंतू᳚र्यतरुष्य॒तः || {8.99.5}, {8.10.6.5}, {6.7.3.5}
1650 अनु॑ते॒शुष्मं᳚तु॒रय᳚न्तमीयतुःक्षो॒णीशिशुं॒मा॒तरा᳚ |

विश्वा᳚स्ते॒स्पृधः॑श्नथयन्तम॒न्यवे᳚वृ॒त्रंयदि᳚न्द्र॒तूर्व॑सि || {8.99.6}, {8.10.6.6}, {6.7.3.6}
1651 इ॒तऽ‌ऊ॒तीवो᳚ऽ‌अ॒जरं᳚प्रहे॒तार॒मप्र॑हितम् |

आ॒शुंजेता᳚रं॒हेता᳚रंर॒थीत॑म॒मतू᳚र्तंतुग्र्या॒वृध᳚म् || {8.99.7}, {8.10.6.7}, {6.7.3.7}
1652 इ॒ष्क॒र्तार॒मनि॑ष्कृतं॒सह॑स्कृतंश॒तमू᳚तिंश॒तक्र॑तुम् |

स॒मा॒नमिन्द्र॒मव॑सेहवामहे॒वस॑वानंवसू॒जुव᳚म् || {8.99.8}, {8.10.6.8}, {6.7.3.8}
[100] (१-१२) द्वादशर्चस्य सूक्तस्य (१-३, ६-१२) प्रथमादितृचस्य षष्ठ्यादिसप्तानामृचां भार्गवो नेमः, (४-५) चतुर्थीपञ्चम्योश्चेन्द्र ऋषी (१-७, १२) प्रथमादिसप्तर्चाम् द्वादश्याश्चेन्द्रः, (८) अष्टम्याः सुपर्ण इन्द्रो वा, (९) नवम्या वजो इन्द्रो वा, (१०-११) दशम्येकादश्योश्च वाग्देवताः | (१-५, १०-१२) प्रथमादिपञ्चरों दशम्यादितृचस्य च त्रिष्टुप, (६) षष्ठ्या जगती, (७-९) सप्तम्यादितृचस्य चानुष्टुप्, छन्दांसि ||
1653 अ॒यंत॑ऽ‌एमित॒न्वा᳚पु॒रस्ता॒द्विश्वे᳚दे॒वाऽ‌अ॒भिमा᳚यन्तिप॒श्चात् |

य॒दामह्यं॒दीध॑रोभा॒गमि॒न्द्रादिन्मया᳚कृणवोवी॒र्या᳚णि || {8.100.1}, {8.10.7.1}, {6.7.4.1}
1654 दधा᳚मिते॒मधु॑नोभ॒क्षमग्रे᳚हि॒तस्ते᳚भा॒गःसु॒तोऽ‌अ॑स्तु॒सोमः॑ |

अस॑श्च॒त्वंद॑क्षिण॒तःसखा॒मेऽधा᳚वृ॒त्राणि॑जङ्घनाव॒भूरि॑ || {8.100.2}, {8.10.7.2}, {6.7.4.2}
1655 प्रसुस्तोमं᳚भरतवाज॒यन्त॒ऽ‌इन्द्रा᳚यस॒त्यंयदि॑स॒त्यमस्ति॑ |

नेन्द्रो᳚ऽ‌अ॒स्तीति॒नेम॑ऽ‌त्वऽ‌आह॒कऽ‌ईं᳚ददर्श॒कम॒भिष्ट॑वाम || {8.100.3}, {8.10.7.3}, {6.7.4.3}
1656 अ॒यम॑स्मिजरितः॒पश्य॑मे॒हविश्वा᳚जा॒तान्य॒भ्य॑स्मिम॒ह्ना |

ऋ॒तस्य॑माप्र॒दिशो᳚वर्धयन्त्यादर्दि॒रोभुव॑नादर्दरीमि || {8.100.4}, {8.10.7.4}, {6.7.4.4}
1657 यन्मा᳚वे॒नाऽ‌अरु॑हन्नृ॒तस्यँ॒ऽ‌एक॒मासी᳚नंहर्य॒तस्य॑पृ॒ष्ठे |

मन॑श्चिन्मेहृ॒दऽ‌प्रत्य॑वोच॒दचि॑क्रद॒ञ्छिशु॑मन्तः॒सखा᳚यः || {8.100.5}, {8.10.7.5}, {6.7.4.5}
1658 विश्वेत्ताते॒सव॑नेषुप्र॒वाच्या॒याच॒कर्थ॑मघवन्निन्द्रसुन्व॒ते |

पारा᳚वतं॒यत्‌पु॑रुसम्भृ॒तंवस्व॒पावृ॑णोःशर॒भाय॒ऋषि॑बन्धवे || {8.100.6}, {8.10.7.6}, {6.7.4.6}
1659 प्रनू॒नंधा᳚वता॒पृथ॒ङ्नेहयोवो॒ऽ‌अवा᳚वरीत् |

निषीं᳚वृ॒त्रस्य॒मर्म॑णि॒वज्र॒मिन्द्रो᳚ऽ‌अपीपतत् || {8.100.7}, {8.10.7.7}, {6.7.5.1}
1660 मनो᳚जवा॒ऽ‌अय॑मानऽ‌आय॒सीम॑तर॒त्‌पुर᳚म् |

दिवं᳚सुप॒र्णोग॒त्वाय॒सोमं᳚व॒ज्रिण॒ऽ‌आभ॑रत् || {8.100.8}, {8.10.7.8}, {6.7.5.2}
1661 स॒मु॒द्रेऽ‌अ॒न्तःश॑यतऽ‌उ॒द्नावज्रो᳚ऽ‌अ॒भीवृ॑तः |

भर᳚न्त्यस्मैसं॒यतः॑पु॒रःप्र॑स्रवणाब॒लिम् || {8.100.9}, {8.10.7.9}, {6.7.5.3}
1662 यद्‌वाग्वद᳚न्त्यविचेत॒नानि॒राष्ट्री᳚दे॒वानां᳚निष॒साद॑म॒न्द्रा |

चत॑स्र॒ऽ‌ऊर्जं᳚दुदुहे॒पयां᳚सि॒क्व॑स्विदस्याःपर॒मंज॑गाम || {8.100.10}, {8.10.7.10}, {6.7.5.4}
1663 दे॒वींवाच॑मजनयन्तदे॒वास्तांवि॒श्वरू᳚पाःप॒शवो᳚वदन्ति |

सानो᳚म॒न्द्रेष॒मूर्जं॒दुहा᳚नाधे॒नुर्वाग॒स्मानुप॒सुष्टु॒तैतु॑ || {8.100.11}, {8.10.7.11}, {6.7.5.5}
1664 सखे᳚विष्णोवित॒रंविक्र॑मस्व॒द्यौर्दे॒हिलो॒कंवज्रा᳚यवि॒ष्कभे᳚ |

हना᳚ववृ॒त्रंरि॒णचा᳚व॒सिन्धू॒निन्द्र॑स्ययन्तुप्रस॒वेविसृ॑ष्टाः || {8.100.12}, {8.10.7.12}, {6.7.5.6}
[101] (१-१६) षोळशर्चस्य सूक्तस्य भार्गवो जमदग्निषिः (१-४, ५) प्रथमादिचतुअतुर्‌ऋचाम् पञ्चम्याः पादत्रयस्य च मित्रावरुणौ, (५-६) पञ्चम्यास्तृतीयपादस्य षष्ठ्याश्चादित्याः, (७-८) सप्तम्यष्टम्योरश्विनौ, (९-१०) नवमीदशम्योर्वायः (११-१२) एकादशीद्वादश्योः सूयः (१३) त्रयोदश्या उषाः सूयर्प भ्रा वा, (१४) चतुदर्श याः पवमानः, (१५-१६) पञ्चदशीषोडश्योश्च गौदेर्वताः | (१-२, ५-१२) प्रथमाद्वितीययोर्‌ऋचोः पञ्चम्याद्यष्टानाञ्च प्रगाथः (विषमर्चाम् बृहती, समाँ सतोबृहती), (३) तृतीयाया गायत्री, (४) चतुर्थ्याः सतोबृहती, (१३) त्रयोदश्या बृहती, (१४-१६) चतुदर्श यादितृचस्य च त्रिष्टुप् छन्दांसि ||
1665 ऋध॑गि॒त्थामर्त्यः॑शश॒मेदे॒वता᳚तये |

योनू॒नंमि॒त्रावरु॑णाव॒भिष्ट॑यऽ‌आच॒क्रेह॒व्यदा᳚तये || {8.101.1}, {8.10.8.1}, {6.7.6.1}
1666 वर्षि॑ष्ठक्षत्राऽ‌उरु॒चक्ष॑सा॒नरा॒राजा᳚नादीर्घ॒श्रुत्त॑मा |

ताबा॒हुता॒दं॒सना᳚रथर्यतःसा॒कंसूर्य॑स्यर॒श्मिभिः॑ || {8.101.2}, {8.10.8.2}, {6.7.6.2}
1667 प्रयोवां᳚मित्रावरुणाजि॒रोदू॒तोऽ‌अद्र॑वत् |

अयः॑शीर्षा॒मदे᳚रघुः || {8.101.3}, {8.10.8.3}, {6.7.6.3}
1668 यःस॒म्पृच्छे॒पुन॒र्हवी᳚तवे॒सं᳚वा॒दाय॒रम॑ते |

तस्मा᳚न्नोऽ‌अ॒द्यसमृ॑तेरुरुष्यतंबा॒हुभ्यां᳚नऽ‌उरुष्यतम् || {8.101.4}, {8.10.8.4}, {6.7.6.4}
1669 प्रमि॒त्राय॒प्रार्य॒म्णेस॑च॒थ्य॑मृतावसो |

व॒रू॒थ्य१॑(अ॒)अंवरु॑णे॒छन्द्यं॒वचः॑स्तो॒त्रंराज॑सुगायत || {8.101.5}, {8.10.8.5}, {6.7.6.5}
1670 तेहि᳚न्‌विरेऽ‌अरु॒णंजेन्यं॒वस्वेकं᳚पु॒त्रंति॑सॄ॒णाम् |

तेधामा᳚न्य॒मृता॒मर्त्या᳚ना॒मद॑ब्धाऽ‌अ॒भिच॑क्षते || {8.101.6}, {8.10.8.6}, {6.7.7.1}
1671 मे॒वचां॒स्युद्य॑ताद्यु॒मत्त॑मानि॒कर्त्वा᳚ |

उ॒भाया᳚तंनासत्यास॒जोष॑सा॒प्रति॑ह॒व्यानि॑वी॒तये᳚ || {8.101.7}, {8.10.8.7}, {6.7.7.2}
1672 रा॒तिंयद्‌वा᳚मर॒क्षसं॒हवा᳚महेयु॒वाभ्यां᳚वाजिनीवसू |

प्राचीं॒होत्रां᳚प्रति॒रन्ता᳚वितंनरागृणा॒नाज॒मद॑ग्निना || {8.101.8}, {8.10.8.8}, {6.7.7.3}
1673 नो᳚य॒ज्ञंदि॑वि॒स्पृशं॒वायो᳚या॒हिसु॒मन्म॑भिः |

अ॒न्तःप॒वित्र॑ऽ‌उ॒परि॑श्रीणा॒नो॒३॑(ओ॒)ऽयंशु॒क्रोऽ‌अ॑यामिते || {8.101.9}, {8.10.8.9}, {6.7.7.4}
1674 वेत्य॑ध्व॒र्युःप॒थिभी॒रजि॑ष्ठैः॒प्रति॑ह॒व्यानि॑वी॒तये᳚ |

अधा᳚नियुत्वऽ‌उ॒भय॑स्यनःपिब॒शुचिं॒सोमं॒गवा᳚शिरम् || {8.101.10}, {8.10.8.10}, {6.7.7.5}
1675 बण्म॒हाँऽ‌अ॑सिसूर्य॒बळा᳚दित्यम॒हाँऽ‌अ॑सि |

म॒हस्ते᳚स॒तोम॑हि॒माप॑नस्यते॒ऽद्धादे᳚वम॒हाँऽ‌अ॑सि || {8.101.11}, {8.10.8.11}, {6.7.8.1}
1676 बट्सू᳚र्य॒श्रव॑साम॒हाँऽ‌अ॑सिस॒त्रादे᳚वम॒हाँऽ‌अ॑सि |

म॒ह्नादे॒वाना᳚मसु॒र्यः॑पु॒रोहि॑तोवि॒भुज्योति॒रदा᳚भ्यम् || {8.101.12}, {8.10.8.12}, {6.7.8.2}
1677 इ॒यंयानीच्य॒र्किणी᳚रू॒पारोहि᳚ण्याकृ॒ता |

चि॒त्रेव॒प्रत्य॑दर्श्याय॒त्य१॑(अ॒)'न्तर्द॒शसु॑बा॒हुषु॑ || {8.101.13}, {8.10.8.13}, {6.7.8.3}
1678 प्र॒जाह॑ति॒स्रोऽ‌अ॒त्याय॑मीयु॒र्न्य१॑(अ॒)'न्याऽ‌अ॒र्कम॒भितो᳚विविश्रे |

बृ॒हद्ध॑तस्थौ॒भुव॑नेष्व॒न्तःपव॑मानोह॒रित॒ऽ‌वि॑वेश || {8.101.14}, {8.10.8.14}, {6.7.8.4}
1679 मा॒तारु॒द्राणां᳚दुहि॒तावसू᳚नां॒स्वसा᳚दि॒त्याना᳚म॒मृत॑स्य॒नाभिः॑ |

प्रनुवो᳚चंचिकि॒तुषे॒जना᳚य॒मागामना᳚गा॒मदि॑तिंवधिष्ट || {8.101.15}, {8.10.8.15}, {6.7.8.5}
1680 व॒चो॒विदं॒वाच॑मुदी॒रय᳚न्तीं॒विश्वा᳚भिर्धी॒भिरु॑प॒तिष्ठ॑मानाम् |

दे॒वींदे॒वेभ्यः॒पर्ये॒युषीं॒गामामा᳚वृक्त॒मर्त्यो᳚द॒भ्रचे᳚ताः || {8.101.16}, {8.10.8.16}, {6.7.8.6}
[102] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य भार्गवः प्रयोगो बार्हस्पत्यः पावको वाग्निर्वा, सहर : सुतौ गृहपतियविष्ठौ वा तयोरन्यतरो वा ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
1681 त्वम॑ग्नेबृ॒हद्वयो॒दधा᳚सिदेवदा॒शुषे᳚ |

क॒विर्गृ॒हप॑ति॒र्युवा᳚ || {8.102.1}, {8.10.9.1}, {6.7.9.1}
1682 न॒ऽ‌ईळा᳚नयास॒हदे॒वाँऽ‌अ॑ग्नेदुव॒स्युवा᳚ |

चि॒किद्वि॑भान॒वाव॑ह || {8.102.2}, {8.10.9.2}, {6.7.9.2}
1683 त्वया᳚स्विद्यु॒जाव॒यंचोदि॑ष्ठेनयविष्ठ्य |

अ॒भिष्मो॒वाज॑सातये || {8.102.3}, {8.10.9.3}, {6.7.9.3}
1684 औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदाहु॑वे |

अ॒ग्निंस॑मु॒द्रवा᳚ससम् || {8.102.4}, {8.10.9.4}, {6.7.9.4}
1685 हु॒वेवात॑स्वनंक॒विंप॒र्जन्य॑क्रन्द्यं॒सहः॑ |

अ॒ग्निंस॑मु॒द्रवा᳚ससम् || {8.102.5}, {8.10.9.5}, {6.7.9.5}
1686 स॒वंस॑वि॒तुर्य॑था॒भग॑स्येवभु॒जिंहु॑वे |

अ॒ग्निंस॑मु॒द्रवा᳚ससम् || {8.102.6}, {8.10.9.6}, {6.7.10.1}
1687 अ॒ग्निंवो᳚वृ॒धन्त॑मध्व॒राणां᳚पुरू॒तम᳚म् |

अच्छा॒नप्त्रे॒सह॑स्वते || {8.102.7}, {8.10.9.7}, {6.7.10.2}
1688 अ॒यंयथा᳚नऽ‌आ॒भुव॒त्त्वष्टा᳚रू॒पेव॒तक्ष्या᳚ |

अ॒स्यक्रत्वा॒यश॑स्वतः || {8.102.8}, {8.10.9.8}, {6.7.10.3}
1689 अ॒यंविश्वा᳚ऽ‌अ॒भिश्रियो॒ऽ‌ग्निर्दे॒वेषु॑पत्यते |

वाजै॒रुप॑नोगमत् || {8.102.9}, {8.10.9.9}, {6.7.10.4}
1690 विश्वे᳚षामि॒हस्तु॑हि॒होतॄ᳚णांय॒शस्त॑मम् |

अ॒ग्निंय॒ज्ञेषु॑पू॒र्व्यम् || {8.102.10}, {8.10.9.10}, {6.7.10.5}
1691 शी॒रंपा᳚व॒कशो᳚चिषं॒ज्येष्ठो॒योदमे॒ष्वा |

दी॒दाय॑दीर्घ॒श्रुत्त॑मः || {8.102.11}, {8.10.9.11}, {6.7.11.1}
1692 तमर्व᳚न्तं॒सा᳚न॒सिंगृ॑णी॒हिवि॑प्रशु॒ष्मिण᳚म् |

मि॒त्रंया᳚त॒यज्ज॑नम् || {8.102.12}, {8.10.9.12}, {6.7.11.2}
1693 उप॑त्वाजा॒मयो॒गिरो॒देदि॑शतीर्हवि॒ष्कृतः॑ |

वा॒योरनी᳚केऽ‌अस्थिरन् || {8.102.13}, {8.10.9.13}, {6.7.11.3}
1694 यस्य॑त्रि॒धात्ववृ॑तंब॒र्हिस्त॒स्थावसं᳚दिनम् |

आप॑श्चि॒न्निद॑धाप॒दम् || {8.102.14}, {8.10.9.14}, {6.7.11.4}
1695 प॒दंदे॒वस्य॑मी॒ळ्हुषोऽना᳚धृष्टाभिरू॒तिभिः॑ |

भ॒द्रासूर्य॑ऽ‌इवोप॒दृक् || {8.102.15}, {8.10.9.15}, {6.7.11.5}
1696 अग्ने᳚घृ॒तस्य॑धी॒तिभि॑स्तेपा॒नोदे᳚वशो॒चिषा᳚ |

दे॒वान्‌व॑क्षि॒यक्षि॑ || {8.102.16}, {8.10.9.16}, {6.7.12.1}
1697 तंत्वा᳚जनन्तमा॒तरः॑क॒विंदे॒वासो᳚ऽ‌अङ्गिरः |

ह॒व्य॒वाह॒मम॑र्त्यम् || {8.102.17}, {8.10.9.17}, {6.7.12.2}
1698 प्रचे᳚तसंत्वाक॒वेऽ‌ग्ने᳚दू॒तंवरे᳚ण्यम् |

ह॒व्य॒वाहं॒निषे᳚दिरे || {8.102.18}, {8.10.9.18}, {6.7.12.3}
1699 न॒हिमे॒ऽ‌अस्त्यघ्न्या॒स्वधि॑ति॒र्वन᳚न्वति |

अथै᳚ता॒दृग्भ॑रामिते || {8.102.19}, {8.10.9.19}, {6.7.12.4}
1700 यद॑ग्ने॒कानि॒कानि॑चि॒दाते॒दारू᳚णिद॒ध्मसि॑ |

ताजु॑षस्वयविष्ठ्य || {8.102.20}, {8.10.9.20}, {6.7.12.5}
1701 यदत्त्यु॑प॒जिह्वि॑का॒यद्‌व॒म्रोऽ‌अ॑ति॒सर्प॑ति |

सर्वं॒तद॑स्तुतेघृ॒तम् || {8.102.21}, {8.10.9.21}, {6.7.12.6}
1702 अ॒ग्निमिन्धा᳚नो॒मन॑सा॒धियं᳚सचेत॒मर्त्यः॑ |

अ॒ग्निमी᳚धेवि॒वस्व॑भिः || {8.102.22}, {8.10.9.22}, {6.7.12.7}
[103] (१-१४) चतुर्दशर्चस्य सूक्तस्य काण्वः सोभरि ऋषिः | (१-१३) प्रथमादित्रयोदशर्चामग्निः, (१४) चतुदर्श याश्चाग्नामरुतो देवताः | (१-४, ६) प्रथमादिचतुर्‌ऋचामा, षष्ठ्याश्च बृहती, (५) पञ्चम्या विराड्रूपा, (७, ९, ११, १३) सप्तमीनवम्येकादशीत्रयोदशीनां सतोबृहती, (८, १२) अष्टमीद्वादश्योः ककप, (१०) दशम्या ह्रसीयसी गायत्री, (१४) चतुदर्श याश्चानुष्टप छन्दांसि ||
1703 अद॑र्शिगातु॒वित्त॑मो॒यस्मि᳚न्व्र॒तान्या᳚द॒धुः |

उपो॒षुजा॒तमार्य॑स्य॒वर्ध॑नम॒ग्निंन॑क्षन्तनो॒गिरः॑ || {8.103.1}, {8.10.10.1}, {6.7.13.1}
1704 प्रदैवो᳚दासोऽ‌अ॒ग्निर्दे॒वाँऽ‌अच्छा॒म॒ज्मना᳚ |

अनु॑मा॒तरं᳚पृथि॒वींविवा᳚वृतेत॒स्थौनाक॑स्य॒सान॑वि || {8.103.2}, {8.10.10.2}, {6.7.13.2}
1705 यस्मा॒द्रेज᳚न्तकृ॒ष्टय॑श्च॒र्कृत्या᳚निकृण्व॒तः |

स॒ह॒स्र॒सांमे॒धसा᳚ताविव॒त्मना॒ग्निंधी॒भिःस॑पर्यत || {8.103.3}, {8.10.10.3}, {6.7.13.3}
1706 प्रयंरा॒येनिनी᳚षसि॒मर्तो॒यस्ते᳚वसो॒दाश॑त् |

वी॒रंध॑त्तेऽ‌अग्नऽ‌उक्थशं॒सिनं॒त्मना᳚सहस्रपो॒षिण᳚म् || {8.103.4}, {8.10.10.4}, {6.7.13.4}
1707 दृ॒ळ्हेचि॑द॒भितृ॑णत्ति॒वाज॒मर्व॑ता॒ध॑त्ते॒ऽ‌अक्षि॑ति॒श्रवः॑ |

त्वेदे᳚व॒त्रासदा᳚पुरूवसो॒विश्वा᳚वा॒मानि॑धीमहि || {8.103.5}, {8.10.10.5}, {6.7.13.5}
1708 योविश्वा॒दय॑ते॒वसु॒होता᳚म॒न्द्रोजना᳚नाम् |

मधो॒र्नपात्रा᳚प्रथ॒मान्य॑स्मै॒प्रस्तोमा᳚यन्त्य॒ग्नये᳚ || {8.103.6}, {8.10.10.6}, {6.7.14.1}
1709 अश्वं॒गी॒र्भीर॒थ्यं᳚सु॒दान॑वोमर्मृ॒ज्यन्ते᳚देव॒यवः॑ |

उ॒भेतो॒केतन॑येदस्मविश्पते॒पर्षि॒राधो᳚म॒घोना᳚म् || {8.103.7}, {8.10.10.7}, {6.7.14.2}
1710 प्रमंहि॑ष्ठायगायतऋ॒ताव्ने᳚बृह॒तेशु॒क्रशो᳚चिषे |

उप॑स्तुतासोऽ‌अ॒ग्नये᳚ || {8.103.8}, {8.10.10.8}, {6.7.14.3}
1711 वं᳚सतेम॒घवा᳚वी॒रव॒द्यशः॒समि॑द्धोद्यु॒म्न्याहु॑तः |

कु॒विन्नो᳚ऽ‌अस्यसुम॒तिर्नवी᳚य॒स्यच्छा॒वाजे᳚भिरा॒गम॑त् || {8.103.9}, {8.10.10.9}, {6.7.14.4}
1712 प्रेष्ठ॑मुप्रि॒याणां᳚स्तु॒ह्या᳚सा॒वाति॑थिम् |

अ॒ग्निंरथा᳚नां॒यम᳚म् || {8.103.10}, {8.10.10.10}, {6.7.14.5}
1713 उदि॑ता॒योनिदि॑ता॒वेदि॑ता॒वस्वाय॒ज्ञियो᳚व॒वर्त॑ति |

दु॒ष्टरा॒यस्य॑प्रव॒णेनोर्मयो᳚धि॒यावाजं॒सिषा᳚सतः || {8.103.11}, {8.10.10.11}, {6.7.15.1}
1714 मानो᳚हृणीता॒मति॑थि॒र्वसु॑र॒ग्निःपु॑रुप्रश॒स्तऽ‌ए॒षः |

यःसु॒होता᳚स्वध्व॒रः || {8.103.12}, {8.10.10.12}, {6.7.15.2}
1715 मोतेरि॑ष॒न्येऽ‌अच्छो᳚क्तिभिर्व॒सोऽ‌ग्ने॒केभि॑श्चि॒देवैः᳚ |

की॒रिश्चि॒द्धित्वामीट्टे᳚दू॒त्या᳚यरा॒तह᳚व्यःस्वध्व॒रः || {8.103.13}, {8.10.10.13}, {6.7.15.3}
1716 आग्ने᳚याहिम॒रुत्स॑खारु॒द्रेभिः॒सोम॑पीतये |

सोभ᳚र्या॒ऽ‌उप॑सुष्टु॒तिंमा॒दय॑स्व॒स्व᳚र्णरे || {8.103.14}, {8.10.10.14}, {6.7.15.4}