% Text title : taittirIya AraNyaka 1 aruNaprashnaH % File name : aranyaka.itx % Category : veda, svara % Location : doc\_veda % Author : Vedic Tradition % Transliterated by : Rajagopal Iyer % Proofread by : Rajagopal Iyer % Description-comments : The Mantrams of AaruNam (AaruNa Kethuka Saayanam) deal largely with Surya UpAsanA. That is why it is called Surya Upanishad. % Latest update : August 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. TaittiriyAranyakam aruNaprashnaH ..}## \itxtitle{.. taittirIyAraNyakam aruNaprashnaH ..}##\endtitles ## OM bha\`द्रं कर्णे\'भिः शृणु\`याम\' देवाः । भ\`द्रं प\'श्येमा\`क्षभि\`र्यज\'त्राः । स्थि\`रैरङ्गै\"स्तुष्टु\`वा{\m+}स\'स्त\`नूभि\'H । व्यशे\'म दे\`वहि\'त\`.n यदायु\'H । स्व\`स्ति न\` इन्द्रो\' वृ\`द्धश्र\'वाः । स्व\`स्ति न\'H पू\`षा वि\`श्ववे\'दाः । स्व\`स्ति न\`स्तार्क्ष्यो\` अरि\'ष्टनेमिः । स्व\`स्ति नो\` बृह\`स्पति\'र्दधातु॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ OM भ\`द्रं कर्णे\'भिः शृणु\`याम\' देवाः । भ\`द्रं प\'श्येमा\`क्षभि\`र्यज\'त्राः । स्थि\`रैरङ्गै\"स्तुष्टु\`वा{\m+}स\'स्त\`नूभि\'H । व्यशे\'म दे\`वहि\'त\`.n यदायु\'H । स्व\`स्ति न\` इन्द्रो\' वृ\`द्धश्र\'वाः । स्व\`स्ति न\'H पू\`षा वि\`श्ववे\'दाः । स्व\`स्ति न\`स्तार्क्ष्यो\` अरि\'ष्टनेमिः । स्व\`स्ति नो\` बृह\`स्पति\'र्दधातु । आप\'मापाम\`पः सर्वा\"H । a\`स्माद\`स्मादि\`तोऽमुत\'H ॥ 1 ॥ a\`ग्निर्वा\`युश्च\` सूर्य\'श्च । स\`ह स\'.न्चस्क\`रर्द्धि\'या । वा\`य्वश्वा\' रश्मि\`पत\'यः । मरी\"च्यात्मनो\` अद्रु\'हः । दे\`वीर्भु\'वन\`सूव\'रीः । पु\`त्र\`व\`त्वाय\' मे सुत । महानाम्नीर्म\'हामा\`नाः । म\`ह\`सो म\'हस\`स्स्व\'H । दे\`वीः प\'र्जन्य\`सूव\'रीः । पु\`त्र\`व\`त्वाय\' मे सुत ॥ 2 ॥ a\`पाश्न्यु\'ष्णिम\`पा रक्ष\'H । a\`पाश्न्यु\'ष्णिम\`पारघम्\" | अपा\"घ्रा\`मप\' चा\`वर्तिम्\" | अप\'दे\`वीरि\`तो हि\'त । वज्र\'M दे\`वीरजी\'ता{\m+}श्च । भुव\'नं देव\`सूव\'रीः । A\`दि\`त्यानदि\'तिं दे\`वीम् । योनि\'नोर्ध्वमु\`दीष\'त । शि\`वान\`श्शन्त\'मा भवन्तु । दि\`व्या आप\` ओष\'धयः । सु\`मृ\`DI\`का सर\'स्वती । मा ते\` व्यो\'म स\`.न्दृशि\' ॥ 3 ॥ स्मृति\'H प्र\`त्यक्ष\'मैति\`ह्यम्\" | अनु\'मानश्चतुष्ट\`यम् । e\`तैरादि\'त्यमण्डलम् । सर्वै\'रेव\` विद्या\"स्यते । सूर्यो\` मरी\'चि\`माद\'त्ते । सर्वस्मा\"द्भुव\'नाद\`धि । तस्याः पाकवि\'शेषे\`ण । स्मृ\`तं का\'लवि\`शेष\'णम् । न\`दीव\` प्रभ\'वात्का\`चित् । a\`क्षय्या\"त्स्यन्द\`ते य\'था ॥ 4 ॥ तान्नद्योऽभिस\'माय\`न्ति । सो\`रुस्सती\' न नि\`व\'र्तते e\`वन्ना\`नास\'मुत्था\`नाः । का\`लास्स\'.न्वत्स\`र{\m+} श्रि\'ताः । अणुशश्च म\'हश\`श्च । सर्वे\' समव\`यन्त्रि\'तम् । सतै\'स्स\`र्वैस्स\'मावि\`ष्टः । U\`रुस्स\'न्न नि\`वर्त\'ते अधिसंवत्स\'रं वि\`द्यात् । तदेव\' लक्ष\`णे ॥ 5 ॥ अणुभिश्च म\'हद्भि\`श्च । स\`मारू\'ढः प्र\`दृश्य\'ते । संवत्सरः प्र\'त्यक्षे\`ण । ना\`धिस\'त्वः प्र\`दृश्य\'ते । प\`टरो\' विक्लि\'धः पि\`ङ्गः । e\`तद्व\'रुण\`लक्ष\'णम् । यत्रैत\'दुप\`दृश्य\'ते । स\`हस्र\'.n तत्र\` नीय\'ते । एक{\m+}हि शिरो ना\'ना मु\`खे । कृ\`त्स्नम् त\'दृतु\`लक्ष\'णम् ॥ 6 ॥ उभयतस्सप्ते\"न्द्रिया\`णि । ज\`ल्पित\'.n त्वेव\` दिह्य\'ते । शुक्लकृष्णे संव\'त्सर\`स्य । दक्षिणवाम\'योः पा\`र्श्वयोः । तस्यै\`षा भव\'ति । शु\`क्रं ते\' a\`न्यद्य\'ज\`तं ते\' a\`न्यत् । विषु\'रूपे\` अह\'नी\` द्यौरि\'वासि । विश्वा\` हि मा\`या अव\'सि स्वधावः । भ\`द्रा ते\' पूषन्नि\`ह रा\`तिर\`स्त्विति\' | नात्र\` भुव\'नम् । न पू\`षा । न प\`शव\'H । नादित्यस्संवत्सर एव प्रयक्षेण प्रियत\'मं वि\`द्यात् । एतद्वै संवत्सरस्य प्रियत\'म{\m+} रू\`पम् । योऽस्य महानर्थ उत्पत्स्यमा\'नो भ\`वति । इदं पुण्यं कु\'रुष्वे\`ति । तमाहर\'णं द\`द्यात् ॥ 7 ॥ सा\`क\`.न्जाना{\m+}\' स\`प्तथ\'माहुरेक\`जम् । षडु\'द्य\`मा ऋष\'यो देव\`जा इति\' | तेषा\'मि\`ष्टानि\` विहि\'तानि धाम\`शः । स्था\`त्रे रे\'जन्ते\` विकृ\'तानि रूप\`शः को नु\' मर्या\` अमि\'थितः । सखा\` सखा\'यमब्रवीत् । जहा\'को a\`स्म दी\'षते । यस्ति\`त्याज\' सखि\`विद\`{\m+}\` सखा\'याम् । न तस्य\' वा\`च्यपि\' भा\`गो a\'स्ति । यदी{\m+}\' शृ\`णोत्य\`लक{\m+}\' शृणोति ॥ 8 ॥ न हि प्र\`वेद\' सुकृ\`तस्य\` पन्था\`मिति\' | ऋ\`तुरृ\'तुना नु\`द्यमा\'नः । विन\'नादा\`भिधा\'वः । षष्टिश्च त्रि{\m+}श\'का व\`ल्गाः । शु\`क्लकृ\'ष्णौ च\` षाष्टि\'कौ । सारा\`ग\`व\`स्त्रैर्ज\`रद\'क्षः । व\`स\`न्तो वसु\'भिस्स\`ह स\`.न्व\`त्स\`रस्य\' सवि\`तुः । प्रइ\`ष\`कृत्प्र\'थ\`मः स्मृ\`तः । a\`मूना\`दय\'तीत्य\`न्यान् ॥ 9 ॥ a\`मू{\m+}श्च\' परि\`रक्ष\'तः । e\`ता वा\`चः प्र\'युज्य\`न्ते । यत्रैत\'दुप\`दृश्य\'ते । e\`तदे\`व वि\'जानी\`यात् । प्र\`माण\'M काल\`प\'र्यये । वि\`शे\`ष\`णं तु\' वक्ष्या\`मः । ऋ\`तूना\".n तन्नि\`बोध\'त । शुक्लवासा\' रुद्र\`गणः । ग्री\`ष्मेणा\'.a.avarta\`ते स\'ह । नि\`जह\'n पृथि\'वी{\m+} स\`र्वाम् ॥ 10 ॥ ज्यो\`तिषा\".अप्रति\`ख्येन\' सः । वि\`श्व\`रू\`पणि\' वासा\`{\m+}\`सि । A\`दि\`त्याना\".n नि\`बोध\'त । संवत्सरीण\'.n कर्म\`फलम् । वर्षाभिर्द\'दता\`{\m+}\` सह । अदुःखो\' दुःखच\'क्षुरि\`व । तद्मा\'.a.apIta इव\` दृश्य\'ते । शीतेना\"व्यथ\'यन्नि\`व । रु\`रुद\'क्ष इव\` दृश्य\'ते । ह्लादयते\" ज्वल\'तश्चै\`व । शा\`म्यत\'श्चास्य\` चक्षु\'षी । या वै प्रजा भ्र\'{\m+}श्य\`न्ते । संवत्सरात्ता भ्र\'{\m+}श्य\`न्ते । या\`H प्रति\'तिष्ठ\`न्ति । संवत्सरे ताः प्रति\'तिष्ठ\`न्ति । व\`र्षाभ्य इत्य\`र्थः ॥ 11 ॥ अक्षि\'दु\`ःखोत्थि\'तस्यै\`व । वि\`प्रस\'न्ने क\`नीनि\'के । आङ्क्तेचाद्ग\'णं ना\`स्ति । ऋ\`भूणा\".n तन्नि\`बोध\'त । क\`न\`का\`भानि\' वासा\`{\m+}\`सि । a\`हता\'नि नि\`बोधत । अन्नमश्नीत\' मृज्मी\`त । a\`हं वो\' जीव\`नप्र\'दः । e\`ता वा\`चः प्र\'युज्य\`न्ते । श\`रद्य\'त्रोप\`दृश्य\'ते ॥ 12 ॥ अभिधून्वन्तोऽभिघ्न\'न्त i\`व । वा\`तव\'न्तो म\`रुद्ग\'णाः । अमुतो जेतुमिषुमु\'खामि\`व । सन्नद्धास्सह द\'दृशे\` ह । अपध्वस्तैर्वस्तिव\'र्णैरि\`व । वि\`शि\`खास\'H कप\`र्दिनः । अक्रुद्धस्य योत्स्य\'मान\`स्य । क्रु\`द्धस्ये\'व\` लोहि\'नी । हेमतश्चक्षु\'षी वि\`द्यात् । a\`क्ष्णयो\"H क्षिप\`णोरि\'व ॥ 13 ॥ दुर्भिक्षं देव\'लोके\`षु । म\`नूना\'मुद\`कं गृ\'हे । e\`ता वा\`चः प्र\'वद\`न्तीः । वै\`द्युतो\' यान्ति\` शैशि\'रीः । ता a\`ग्निः पव\'मना\` अन्वै\"क्षत । i\`ह जी\'वि\`कामप\'रिपश्यन् । तस्यै\`षा भव\'ति । i\`हेह\'वस्स्वत\`पसः । मरु\'त\`स्सूर्य\'त्वचः । शर्म\' स\`प्रथा\` आवृ\'णे ॥ 14 ॥ अति\'ता\`म्राणि\' वासा\`{\m+}\`सि । a\`ष्टिव\'ज्रिश\`तघ्नि\' च । विश्वे देवा विप्र\'हर\`न्ति । a\`ग्निजि\'ह्वा a\`सश्च\'त । नैव देवो\' न म\`र्त्यः । न राजा व\'रुणो\` विभुः । नाग्निर्नेन्द्रो न प\'वमा\`नः । मा\`तृक्क\'च्चन\` विद्य\'ते । दि\`व्यस्यैका\` धनु\'रार्त्निः । पृ\`थि\`व्यामप\'रा श्रि\`ता ॥ 15 ॥ तस्येन्द्रो वम्रि\'रूपे\`ण । ध\`नुर्ज्या\'मछि\`नथ्स्व\'यम् । तदि\'न्द्र\`धनु\'रित्य\`ज्यम् । a\`भ्रव\'र्णेषु\` चक्ष\'ते । एतदेव शंयोर्बार्ह\'स्पत्य\`स्य । e\`तद्रु\'द्रस्य\` धनुः । रु\`द्रस्य\' त्वेव\` धनु\'रार्त्निः । शिर\` उत्पि\'पेष । स प्र\'व\`र्ग्यो\'.अभवत् । तस्मा\`द्यस्सप्र\'व\`र्ग्येण\' य\`ज्ञेन\` यज\'ते । रु\`द्रस्य\` स शिर\`H प्रति\'दधाति । नैन{\m+}\' रु\`द्र आरु\'को भवति । य e\`वं वेद\' ॥ 16 ॥ a\`त्यू\`र्ध्वा\`क्षोऽति\'रश्चात् । शिशि\'रः प्र\`दृश्य\'ते । नैव रूपं न\' वासा\`{\m+}\`सि । न चक्षु\'H प्रति\`दृश्य\'ते । a\`न्योन्य\`.n तु न\' हि{\m+}स्रा\`तः । स\`तस्त\'द्देव\`लक्ष\'णम् । लोहितोऽक्ष्णि शा\'रशी\`र्ष्णिः । सू\`र्यस्यो\'दय\`नं प्र\'ति । त्वं करेषि\'न्यञ्ज\`लिकाम् । त्व\`.n करो\'षि नि\`जानु\'काम् ॥ 17 ॥ निजानुकामे\"न्यञ्ज\`लिका । अमी वाचमुपास\'तामि\`ति । तस्मै सर्व ऋतवो\' नम\`न्ते । मर्यादाकरत्वात्प्र\'पुरो\`धाम् । ब्राह्मण\' आप्नो\`ति । य e\'वं वे\`द । स खलु संवत्सर एतैस्सेनानी\'भिस्स\`ह । इन्द्राय सर्वान्कामान\'भिव\`हति । स द्र\`प्सः । तस्यै\`षा भव\'ति ॥ 18 ॥ अव\'द्र\`प्सो a{\m+}\'शु\`मती\'मतिष्ठत् । i\`या\`नः कृ\`ष्णो द\`शभि\'स्स\`हस्रै\"H । आव\`र्तमिन्द्र\`H शच्या\` धम\'न्तम् । उप्स्नुहि तं नृमणामथ\'द्रामि\`ती । एतयैवेन्द्रः सलावृ\'क्या स\`ह । असुरान् प\'रिवृ\`श्चति । पृथि\'व्य\`{\m+}\`शुम\'ती । ताम\`न्वव\'स्थितः संवत्स\`रो दि\`वं च\' | नैवं विदुषाऽऽचार्या\"न्तेवा\`सिनौ । अन्योन्यस्मै\" द्रुह्या\`ताम् । यो द्रु\`ह्यति । भ्रश्यते स्व\'र्गाल्लो\`कात् । इत्यृतुम\'ण्डला\`नि । सूर्यमण्डला\"न्याख्या\`यिकाः । अत ऊर्ध्व{\m+} सनि\'र्व\`चनाः ॥19 ॥ आरोगो भ्राजः पटर\'H पत\`ङ्गः । स्वर्णरो ज्योतिषिमान्\' विभा\`सः । ते अस्मै सर्वे दिवमा\'तप\`न्ति । ऊर्जं दुहाना अनपस्फुर\'न्त i\`ति । कश्य\'पोऽष्ट\`मः । स महामेरुं न\' जहा\`ति । तस्यै\`षा भव\'ति । यत्ते\` शिल्पं\'कश्यप रोच\`नाव\'t । i\`न्द्रि\`याव\'त्पुष्क\`लं चि\`त्रभा\'नु । यस्मि\`न्त्सूर्या\` अर्पि\'तास्स\`प्त सा\`कम् ॥ 20 ॥ तस्मिन् राजानमधिविश्रये\'ममि\`ति । ते अस्मै सर्वे कश्यपाज्ज्य् ओति\'र्लभ\`न्ते । तान्त्सोमः कश्यपादधि\'निर्द्ध\`मति । भ्रस्ताकर्मकृ\'दिवै\`वम् । प्राणो जीवानीन्द्रिय\'जीवा\`नि । सप्त शीर्ष\'ण्याः प्रा\`NAH । सूर्या i\'त्याचा\`र्याः । अपश्यमहमेतान्त्सप्त सू\"र्यानि\`ति । पञ्चकर्णो\' वात्स्या\`यनः । सप्तकर्ण\'श्च प्ला\`क्षिः ॥ 21 ॥ ##See a note in the end on adding t before sapta for अपश्यमहमेतान्त्सप्त## आनुश्राविक एव नौ कश्य\'प i\`ति । उभौ\' वेद\`यिते । न हि शेकुमिव महामे\'रुं ग\`न्तुम् । अपश्यमहमेत्सूर्यमण्डलं परिव\'र्तमा\`नम् । गा\`र्ग्यः प्राणत्रा\`तः । गच्छन्त म\'हामे\`रुम् । एक\'M चाज\`हतम् । भ्राजपटरपत\'ङ्गा नि\`हने । तिष्ठन्ना\'तप\`न्ति । तस्मा\'दि\`ह तप्त्रि\'तपाः ॥ 22 ॥ a\`मुत्रे\`तरे । तस्मा\'दि\`हातप्त्रि\'तपाः । तेषा\'मेषा\` भव\'ति । स\`प्त सूर्या\` दिव\`मनु\`प्रवि\'ष्टाः । तान\`न्वेति\' प\`थिभि\'र्दक्षि\`णावान्\' | ते अस्मै सर्वे घृतमा\'तप\`न्ति । ऊर्जं दुहाना अनपस्फुर\'न्त i\`ति । सप्तर्त्विजस्सूर्या i\'त्याचा\`र्याः । तेषा\'मेषा\` भव\'ति । स\`प्त दिशो\` नाना\'सूर्याः ॥ 23 ॥ स\`प्त होता\'र ऋ\`त्विज\'H । देवा आदित्या\' ये स\`प्त । तेभिस्सोमा\"भीरक्ष\'ण i\`ति । तद\'प्याम्ना\`यः । दिग्भ्राज ऋतू\"n करो\`ति । एत\'यैवा\`वृता सहस्रसूर्यताया इति वै\'शंपा\`यनः । तस्यै\`षा भव\'ति । यद्द्याव\' इन्द्र ते श\`त{\m+}\'श\`तं भूमी\"H । u\`तस्युः । नत्वा\' वज्रिन् स\`हस्र\`{\m+}\` सूर्या\'H ॥ 24 ॥ अनुनजातमष्ट रोद\'सी i\`ति । नानालिङ्गत्वादृतूनां नाना\'सूर्य\`त्वम् । अष्टौ तु व्यवसि\'ता i\`ति । सूर्यमण्डलान्यष्टा\'त U\`र्ध्वम् । तेषा\'मेषा\` भव\'ति । चि\`त्रं दे\`वाना\`मुद\'गा\`दनी\'कम् । चक्षु\'र्मि\`त्रस्य\` वरु\'णस्या\`ग्ने । आप्रा\` द्यावा\'पृथि\`वी a\`न्तरि\'क्षम् । सूर्य आत्मा जगतस्तस्थु\'षश्चे\`ति ॥25 ॥ क्वेदमभ्र\'न्निवि\`शते । क्वाय{\m+}\' संवत्स\`रो मि\'थः । क्वाहः क्वेयन्दे\'व रा\`त्री । क्व मासा ऋ\'तव\`H श्रिताः । अर्द्धमासा\' मुहू\`र्ताः । निमेषास्तु\'टिभि\`स्सह । क्वेमा आपो नि\'विश\`न्ते । य\`दीतो\' यान्ति\` सम्प्र\'ति । काला अप्सुनि\'विश\`न्ते । A\`पस्सूर्ये\' स\`माहि\'ताः ॥ 26 ॥ अभ्रा\"ण्यपः प्र\'पद्य\`न्ते । वि\`द्युत्सूर्ये\' स\`माहि\'ता । अनवर्णे i\'मे भू\`मी । i\`यं चा\'.असौ च\` रोद\'सि । कि{\m+}स्विदत्रान्त\'रा भू\`तम् । ये\`नेमे वि\'धृते\` उभे । वि\`ष्णुना\' विधृ\'ते भू\`मी । i\`ति व\'त्सस्य\` वेद\'ना । इरा\'वती धेनु\`मती\` हि भू\`तम् । सू\`य\`व\`सिनी\` मनु\'षे दश\`स्ये\" ॥ 27 ॥ व्य\'ष्टभ्ना\`द्रोद\'सी\` विष्ण\'वे\`ते । दा\`धर्थ\' पृथि\`वीम\`भितो\' म\`यूखै\"H । किन्तद्विष्णोर्ब\'लमा\`हुः । का\` दीप्ति\'H किं प\`राय\'णम् । एको\' य\`द्धार\'यद्दे\`वः । रे\`जती\' रोद\`सी u\'भे । वाताद्विष्णोर्ब\'लमा\`हुः । a\`क्षरा\"द्दीप्ति\`रुच्य\'ते । त्रि\`पदा\`द्धार\'यद्दे\`वः । यद्विष्णो\'रेक\`मुत्त\'मम् ॥ 28 ॥ a\`ग्नयो\' वाय\'वश्चै\`व । e\`तद\'स्य प\`राय\'णम् । पृच्छामि त्वा प\'रं मृ\`त्युम् । a\`वम\'M मध्य\`मञ्च\'तुम् । लो\`क्ञ्च\` पुण्य\'पापा\`नाम् । e\`तत्पृ\'च्छामि\` सम्प्र\'ति । a\`मुमा\'हुः प\'रं मृ\`त्युम् । प\`वमा\'नं तु\` मध्य\'मम् । a\`ग्निरे\`वाव\'मो मृ\`त्युः । च\`न्द्रमा\"श्चतु\`रुच्य\'ते ॥ 29 ॥ a\`ना\`भो\`गाः प\'रं मृ\`त्युम् । पा\`पास्स\'.न्यन्ति\` सर्व\'दा । आभोगास्त्वेव\' संय\`न्ति । य\`त्र पु\'ण्यकृ\`तो ज\'नाः । ततो\' म\`ध्यम\'माय\`न्ति । च\`तुम\'ग्निं च\` सम्प्र\'ति । पृच्छामि त्वा\' पाप\`कृतः । य\`त्र या\'तय\`ते य\'मः । त्वन्नस्तद्ब्रह्म\'n प्रब्रू\`हि । य\`दि वे\"त्थाऽस\`तो गृ\'हन् ॥ 30 ॥ क\`श्यपा\'दुदि\'तास्सू\`र्याः । पा\`पान्नि\'र्घ्नन्ति\` सर्व\'दा । रोदस्योन्त\'र्देशे\`षु । तत्र न्यस्यन्ते\' वास\`वैः । तेऽशरीराः प्र\'पद्य\`न्ते । य\`थाऽपु\'ण्यस्य\` कर्म\'णः । अपा\"ण्य\`पाद\'केशा\`सः । त\`त्र ते\'योनि\`जा ज\'नाः । मृत्वा पुनर्मृत्युमा\'पद्य\`न्ते । a\`द्यमा\'नास्स्व\`कर्म\'भिः ॥ 31 ॥ आशातिकाः क्रिम\'य i\`व । ततः पूयन्ते\' वास\`वैः अपइ\'तं मृ\`त्युं ज\'यति । य e\`वं वेद\' | स खल्वैवं\' विद्ब्रा\`ह्मणः । दी\`र्घश्रु\'त्तमो\` भवति । कश्य\'प\`स्याति\'थि\`स्सिद्धग\'मन\`स्सिद्धग\'मनः । तस्यै\`षा भव\'ति । आयस्मि\"न्थ्स\`प्त वा\'स\`वाः । रोह\'न्ति पू\`र्व्या\' रुह\'H ॥ 32 ॥ ऋषि\'r ह दीर्घ\`श्रुत्त\'मः । इन्द्रस्य घर्मो अति\'थिरि\`ति । कश्यपः पश्य\'को भ\`वति । यत्सर्वं परिपश्यती\'ति सौ\`क्ष्म्यात् । अथाग्ने\'रष्टपु\'रुष\`स्य । तस्यै\`षा भव\'ति । अग्ने\` नय\' सु\`पथा\' रा\`ये a\`स्मान् । विश्वा\'नि देव व\`युना\'नि वि\`द्वान् । यु\`यो\`ध्य\'स्मज्जु\'हुरा\`णमेन\'H । भूयिष्ठन्ते नम उक्तिं वि\'धेमे\`ति ॥ 33 ॥ अग्निश्च जात\'वेदा\`श्च । सहोजा a\'जिरा\`प्रभुः । वैश्वानरो न\'र्यापा\`श्च । प\`ङ्क्तिरा\'धाश्च\` सप्त\'मः विसर्पेवाऽष्ट\'मोऽग्नी\`नाम् । एतेऽष्टौ वसवः क्षि\'ता i\`ति । यथर्त्वेवाग्नेरर्चिर्वर्ण\'विशे\`षाः । नीलार्चिश्च पीतका\"र्चिश्चे\`ति । अथ वायोरेकादशपुरुषस्यैकादश\'स्त्रीक\`स्य । प्रभ्राजमाना व्य\'वदा\`ताः ॥ 34 ॥ याश्च वासु\'किवै\`द्युताः । रजताः परु\'षाः श्या\`माः । कपिला a\'तिलो\`हिताः । ऊर्ध्वा अवप\'तन्ता\`श्च । वैद्युत i\'त्येका\`दश । नैनं वैद्युतो\' हिन\`स्ति । य e\'वं वे\`द । स होवाच व्यासः पा\'राश\`र्यः । विद्युद्वधमेवाहं मृत्युमै\"च्छमि\`ति । न त्वका\'म{\m+}ह\`न्ति ॥ 35 ॥ य e\'वं वे\`द । अथ ग\'न्धर्व\`गणाः । स्वान\`भ्राट् । अङ्घा\'रि\`र्बम्भा\'रिः । हस्त\`स्सुह\'स्तः । कृशा\'नुर्वि\`श्वाव\'सुः । मूर्धन्वान्थ्सू\"र्यव\`र्चाः । कृतिरित्येकादश ग\'न्धर्व\`गणाः । देवाश्च म\'हादे\`वाः । रश्मयश्च देवा\' गर\`गिरः ॥36 ॥ नैनं गिरो\' हिन\`स्ति । य e\'वं वे\`द । गौ\`री मि\'माय सलि\`लानि\` तक्ष\'ती । एक\'पदी द्वि\`पदी\` सा चतु\'ष्पदी । a\`ष्टाप\'दी\` नव\'पदी बभू\`वुषी\" | सस्राक्षरा परमे व्यो\'मन्नि\`ति । वाचो\' विशे\`षणम् । अथ निगद\'व्याख्या\`ताः । ताननुक्र\'मिष्या\`मः । व\`राहव\'स्स्वत\`पसः ॥ 37 ॥ वि\`द्युन्म\'हसो\` धूप\'यः । श्वापयो गृहमेधा\"श्चेत्ये\`ते । ये\` चेमेऽशि\'मिवि\`द्विषः । पर्जन्यास्सप्त पृथिवीमभिव\'र्षन्ति । वृष्टि\'भिरि\`ति । एतयैव विभक्तिवि\'परी\`ताः । स\`प्तभि\`र्वा तै\'रुदी\`रिताः । अमून्लोकानभिव\'र्ष\`न्ति । तेशा\'मेषा\` भव\'ति । स\`मा\`नमे\`तदुद\'कम् ॥ 38 ॥ u\`च्चैत्य\'व\`चाह\'भिः । भूमि\'M प\`र्जन्या\` जिन्व\'न्ति । दिवं जिन्वन्त्यग्न\'य i\`ति । यदक्ष\'रं भू\`तकृतम् । विश्वे\' देवा u\`पास\'ते । मह\`र्षि\'मस्य गो\`प्तारम्\" | ज\`मद\'ग्नि\`मकु\'र्वत । ज\`मद\'ग्नि\`राप्या\'यते । छन्दो\'भिश्चतुरुत्त\`रैः । राज्ञ\`स्सोम\'स्य तृ\`प्तास\'H ॥ 39 ॥ ब्रह्म\'णा वी\`र्या\'वता । शि\`वा न\'H प्र\`दिशो\` दिश\'H । तच्छ\`M योरावृ\'णीमहे । गा\`तुं य\`ज्ञाय\' | गा\`तुं य\`ज्ञप\'तये । दैवी\"स्स्व\`स्तिर\'स्तु नः । स्व\`स्तिर्मानु\'षेभ्यः । U\`र्ध्वं जि\'गातु भेष\`जम् । शन्नो\' अस्तु द्वि\`पदे\" | शं चतु\'ष्पदे । सोमपा ##(## 3 ##)## असोमपा ##(## 3 ##)## इति निगद\'व्याख्या\`ताः ॥ 40 ॥ स\`ह\`स्र\`वृदि\'यं भू\`मिः । प\`रं व्यो\'म स\`हस्र\'वृत् । a\`श्विना\' भुज्यू\'नास\`त्या । वि\`श्वस्य\' जग\`तस्प\'ती । जाया भूमिः प\'तिर्व्यो\`म । मि\`थुन\'न्ता a\`तुर्य\'थुः । पुत्रो बृहस्प\'ती रु\`द्रः । स\`रमा\' इति\' स्त्रीपु\`मम् । शु\`क्र,n वा\'म\`न्यद्य\'ज\`.n वा\'म\`न्यत् । विषु\'रूपे\` अह\'नी\` द्यौरि\'व स्थः ॥ 41 ॥ विश्वा\` हि मा\`या अव\'थः स्वधावन्तौ । भ\`द्रा वा\"M पूषणावि\`हरा\`तिर\'स्तु वासा\"त्यौ चि\`त्रौ जग\'तो नि\`धानौ\" | द्यावा\'भूमी च\`रथ\'H स\`{\m+}\` सखा\'यौ । ताव\`श्विना\' रा\`सभा\"श्वा\` हव\'M मे । शु\`भ\`स्प\`ती\` A\`गत{\m+}\' सू\`र्यया\' स\`ह । त्युग्रो\'ह भु\`ज्युम\'श्विनोदमे\`घे । र\`यिन्न कश्चि\'न्ममृ\`वां ##(## 2 ##)## अवा\'हाः । तमू\'हथुर्नौ\`भिरा\"त्म\`न्वती\'भिः । a\`न्त\`रि\`क्ष\`प्रुड्भि\`रपो\'दकाभिः ॥ 42 ति\`स्रः क्षप\`स्त्रिरहा\'ति\`व्रज\'द्भिः । नास\'त्या भु\`ज्युमू\'हथुः पत\`ङ्गैः । स\`मु\`द्रस्य\` धन्व\'न्ना\`र्द्रस्य\' पा\`रे । त्रि\`भीरथै\"श्श\`तप\'द्भि\`H षड\'श्वैः । स\`वि\`तार\`.n वित\'न्वन्तम् । अनु\'बध्नाति शांब\`रः । आपपूर्षंब\'रश्चै\`व । स\`विता\'रेप\`सो\'.अभवत् । त्य{\m+} सुतृप्तं वि\'दित्वै\`व । ब\`हुसो\'म गि\`रं व\'शी ॥ 43 ॥ अन्वेति तुग्रो व\'क्रिया\`न्तम् । आयसूयान्त्सोम\'तृप्सु\`षु । स सङ्ग्रामस्तमो\"द्योऽत्यो\`तः । वाचो गाः पि\'पाति\` तत् । स तद्गोभिस्स्ता\".अत्येत्य\`न्ये । र\`क्षसा\'नन्वि\`ताश्च\' ये । a\`न्वेति\` परि\'वृत्या\`.अस्तः । e\`वमे\`तौस्थो\' अश्विना । ते e\`ते द्यु\'ःपृथि\`व्योः । अह\'रह\`र्गर्भ\'न्दधाथे ॥ 44 ॥ तयो\'रे\`तौ व\`त्साव\'होरा\`त्रे । पृ\`थि\`व्या अह\'H । दि\`वो रात्रि\'H । ता अवि\'सृष्तौ । दम्प\'ती e\`व भ\'वतः । तयो\'रे\`तौ व\`त्सौ । a\`ग्निश्चा\'दित्य\`श्च\' | रा\`त्रेर्व\`त्सः । श्वे\`त A\'दि\`त्यः । अहो\`.अग्निः ॥ 45 ॥ ता\`म्रो a\'रु\`णः । ता अवि\'सृष्टौ । दम्प\'ती e\`व भ\'वतः । तयो\'रे\`तौ व\`त्सौ । वृ\`त्रश्च\' वैद्यु\`तश्च\' | a\`ग्नेर्वृ\`त्रः । वै\`द्युत\' आदि\`त्यस्य\' | ता अवि\'सृष्टौ । दम्प\'ती e\`व भ\'वतः । तयो\'रे\`तौ व\`त्सौ ॥ 46 ॥ u\`ष्मा च\' नीहा\`रश्च\' | वृत्रस्यो\`ष्मा । वै\`द्यु\`तस्य\' नीहा\`रः । तौ तावे\`व प्रति\'पद्येते । सेय{\m+}रात्री\' ग\`र्भिणी\' पु\`त्रेण\` संव\'सति । तस्या\` वा e\`तदु\`ल्बणम्\" | यद्रात्रौ\' र\`श्मय\'H । यथा\` गोर्ग\`र्भिण्या\' u\`ल्बणम्\" | e\`वमे\`तस्या\' u\`ल्बणम्\" | प्रजयिष्णुः प्रजया च पशुभि\'श्च भ\`वति । य e\'वं वे\`द । एतमुद्यन्तमपिय\'न्तं चे\`ति । आदित्यः पुण्य\'स्य व\`त्सः । अथ पवि\'त्राङ्गि\`रसः ॥ 47 ॥ प\`वित्र\'वन्त\`H परि\`वाज\`मास\'ते । पि\`तैषा\"M प्र\`त्नो a\`भिर\'क्षति व्र\`तम् । म\`हस्स\'मु\`द्रं वरु\'णस्ति\`रोद\'धे । धीरा\' इच्छेकु\`र्धरु\'णेष्वा\`रभम्\" | प\`वित्र\'.n ते\` वित\'त\`M ब्रह्म\'ण\`स्पते\" | प्रभु\`र्गात्राणि\` पर्ये\'षिवि\`श्वत\'H । अत\'प्ततनू\`र्न तदा\`मो a\'श्नुते । शृ\`तास\` इद्वह\'न्त\`स्तत्समा\'शत । ब्र\`ह्मा दे\`वाना\"m । अस\'तस्स\`द्ये तत\'क्षुः ॥ 48 ॥ ऋश\'यस्स\`प्तात्रि\'श्च\` यत् । सर्वेऽत्रयो a\'गस्त्य\`श्च । नक्ष\'त्रै\`श्शङ्कृ\'तोऽवसन् । अथ\' सवितु\`H श्यावाश्व\`स्याऽवर्ति\'कामस्य । a\`मी य ऋक्षा\` निहि\'तास u\`च्चा । नक्त\`.n ददृ\'श्रे\` कुहा\'चि\`द्दिवे\'युः । अद\'ब्धानि\` वरु\'णस्य व्र\`तानि\' | वि\`चा\`कशच्च\`न्द्रमा\` नक्ष\'त्रमेति । तत्स\'वि\`तुर्वरे\"ण्यं । भर्गो\' दे\`वस्य\' धीमहि ॥ 49 ॥ धियो\` यो न\'H प्रचो\`दया\"t । तत्स\'वि\`तुर्वृ\'णीमहे । व\`यन्दे\`वस्य\` भोज\'नम् । श्रेष्ठ{\m+}\'सर्व\`धात\'मम् । तुर\`M भग\'स्य धीमहि । अपा\'गूहत सविता\` तृभीन्\' | सर्वा\"दि\`वो अन्ध\'सः । नक्त\`न्तान्य\'भवन्दृ\`शे । अस्थ्य\`स्थ्ना संभ\'विष्यामः । नाम\` नामै\`व ना\`म मे\" ॥ 50 ॥ नपु{\m+}स\'क\`M पुमा\`{\m+}\`स्त्र्य\'स्मि । स्थाव\'रोऽस्म्यथ\` जङ्ग\'मः । य\`जेऽयक्षि\` यष्टा\`हे च\' | मया\' भू\`तान्य\'यक्षत । प\`शवो\' मम\' भूता\`नि । अनूबन्ध्योऽस्म्य\'हं वि\`भुः । स्त्रिय\'स्स\`तीः । ता u\'मे पु\`{\m+}\`स A\'हुः । पश्य\'दक्ष\`ण्वान्नविचे\'तद\`न्धः । क\`विर्यः पु\`त्रस्य i\`मा चि\'केत ॥ 51 ॥ यस्ता वि\'जा\`नाथ्स\'वि\`तुः पि\`तास\'t । a\`न्धो मणिम\'विन्दत् । तम\'नङ्गुलि\`राव\'यत् । a\`ग्री\`वः प्रत्य\'मुञ्चत् । तमजि\'ह्वा a\`सश्च\'त । ऊर्ध्वमूलम\'वाक्छा\`खम् । वृ\`क्षं यो\' वेद\` सम्प्र\'ति । न स जातु जन\'H श्रद्द\`ध्यात् । मृ\`त्युर्मा\' मार\`यादि\'तिः । हसित{\m+}रुदि\'तङ्गी\`तम् ॥ 52 ॥ वीणा\'पणव\`लासि\'तम् । मृ\`तञ्जी\`वं च\' यत्कि\`.न्चित् a\`ङ्गानि\' स्नेव\` विद्धि\' तत् । अतृ\'ष्य\`{\m+}\`स्तृष्य\'ध्यायत् । a\`स्माज्जा\`ता मे\' मिथू\` चरन्न्\' | पुत्रो निरृत्या\' वैदे\`हः । a\`चेता\' यश्च\` चेत\'नः । स\` तं मणिम\'विन्दत् । सो\'.अनङ्गुलि\`राव\'यत् । सो\`.अग्री\`वः प्रत्य\'मुञ्चत् ॥ 53 ॥ सोऽजि\'ह्वो a\`सश्च\'त । नैतमृशिं विदित्वा नग\'रं प्र\`विशेत् । य\'दि प्र\`विशेत् । मि\`थौ चरि\'त्वा प्र\`विशेत् । तथ्सम्भव\'स्यं व्र\`तम् । A\`तम\'ग्ने र\`थन्ति\'ष्ठ । एका\"श्वमेक\`योज\'नम् । एकचक्र\'मेक\`धुरम् । वा\`तध्रा\'जिग\`तिं वि\'भो । न\` रि\`ष्यति\' न व्य\`थते ॥ 54 ॥ ना\`स्याक्षो\' यातु\` सज्ज\'ति । यच्छ्वेता\"न्रोहि\'ता{\m+}श्चा\`ग्नेः । र\`थे यु\'क्त्वाऽधि\`तिष्ठ\'ति । एकया च दशभिश्च\' स्वभू\`ते । द्वाभ्यामिष्टये वि{\m+}\'शत्या\` च । तिसृभिश्च वहसे त्रि{\m+}शता\` च । नियुद्भिर्वायविहिता\' विमुञ्च ॥ 55 ॥ आत\'नुष्व\` प्रत\'नुष्व । u\`द्धमाऽऽध\'म\` सन्ध\'म । आदित्ये चन्द्र\'वर्णा\`नाम् । गर्भ\`माधे\'हि\` यः पुमान्\' | i\`तस्सि\`क्त{\m+}सूर्य\'गतम् । च\`न्द्रम\'से\` रस\'ङ्कृधि । वारादञ्जन\'याग्रे\`.अग्निम् । य एको\' रुद्र\` उच्य\'ते । a\`स\`ङ्ख्या\`तास्स\'हस्रा\`णि । स्म\`र्यते\' न च\` दृश्य\'ते ॥ 56 ॥ e\`वमे\`तन्नि\'बोधत । आम\`न्द्रैरि\'न्द्र\` हरि\'भिः । या\`हि म\`यूर\'रोमभिः । मा त्वा केचिन्नियेमुरि\'न्न पा\`शिनः । द\`ध\`न्वेव\` ता i\'हि । मा म\`न्द्रैरि\'न्द्र\` हरि\'भिः । या\`मि म\`यूर\'रोमभिः । मा मा केचिन्नियेमुरि\'न्न पा\`शिनः । नि\`ध\`न्वेव\` तां ##(## 2 ##)## i\'मि । अणुभिश्च म\'हद्भि\`श्च ॥ 57 ॥ नि\`घृष्वै\'रस\`मायु\'तैः । कालैर्हरित्व\'माप\`न्नैः । इन्द्राया\'हि स\`हस्र\'युक् । a\`ग्निर्वि\`भ्राष्टि\'वसनः । वा\`युश्श्वेत\'सिक्द्रु\`कः । स\`.न्व\`थ्स\`रो वि\'षू\`वर्णइ\"H । नित्य\`स्तेऽनुच\'रास्त\`व । सुब्रह्मण्यो{\m+} सुब्रह्मण्यो{\m+} सु\'ब्रह्म\`ण्योम् । इन्द्रागच्छ हरिव आगच्छ मे\'धाति\`थेः । मेष वृषणश्व\'स्य मे\`ने ॥ 58 ॥ गौरावस्कन्दिन्नहल्या\'यै जा\`र । कौशिकब्रह्मण गौतम\'ब्रुवा\`ण । a\`रु\`णाश्व\' i\`हाग\'ताः । वस\'वः पृथिवि\`क्षित\'H । a\`ष्टौदि\`ग्वास\'सो\`.अग्नय\'H । अग्निश्च जातवेदा\"श्चेत्ये\`ते । तम्राश्वा\"स्ताम्र\`रथाः । ताम्रवर्णा\"स्तथा\`.असिताः । दण्डहस्ता\"H ख्याद\`ग्दतः । इतो रुद्रा\"H परा\`ङ्गताः ॥ 59 ॥ उक्त{\m+}स्थानं प्रमाणञ्च\' पुर\` इत । बृह\`स्पति\'श्च सवि\`ता च\' | वि\`श्वरू\'पैरि\`हाग\'ताम् । रथो\'नोदकवर्त्म\'ना । a\`प्सुषा\' इति\` तद्द्व\'योः । उक्तो वेषो\' वासा\`{\m+}\`सि च । कालावयवानामित\'H प्रती\`ज्या । वासात्या\' इत्य\`श्विनोः । कोऽन्तरिक्षे श्ब्दङ्क\'रोती\`ति । वसिष्टो रौहिणो मीमा{\m+}\'साञ्च\`क्रे । तस्यै\`षा भव\'ति । वा\`श्रेव\' वि\`द्युदिति\' | ब्रह्म\'ण u\`दर\'णमसि । ब्रह्ंअ\'ण उदी\`रण\'मसि । ब्रह्म\'ण A\`स्तर\'णमसि । ब्रह्म\'ण उप\`स्तर\'णमसि ॥ 60 ॥ ##[## अप\'क्रामत गर्भि\`ण्य\'H ##]## a\`ष्टयो\'नीम\`ष्टपु\'त्राम् । a\`ष्टप\'त्नीमि\`मां मही\"m । a\`हं वेद\` न मे\' मृत्युः । नचामृ\'त्युर\`घाह\'रत् । a\`ष्टयो\"न्य\`ष्टपु\'त्रम् । a\`ष्टप\'दि\`दम\`न्तरि\'क्षम् । a\`हं वेद\` न मे\' मृत्युः । नचामृ\'त्युर\`घाह\'रत् । a\`ष्टयो\'नीम\`ष्टपु\'त्राम् । a\`ष्टप\'त्नीम\`मून्दिवम्\" ॥ 61 ॥ a\`हं वेद\` न मे\' मृत्युः । नचामृ\'त्युर\`घाह\'रत् । सु\`त्रामा\'णां म\`हीमू\`षु । अदि\'ति\`र्द्यौर्दि\'तिर\`न्तरि\'क्षम् । अदि\'तिर्मा\`ता स पि\`ता स पु\`त्रः । विश्वे\' दे\`वा अदि\'ति\`H पञ्च\`जना\"H । अदि\'तिर्जा\`तमदि\'ति\`जनि\'त्वम् । a\`ष्टौ पु\`त्रासो\` अदि\'तेः । ये जा\`तास्त\`न्व\'H परि\' | दे\`वं ##(## 2 ##)## उप\'प्रइत्स\`प्तभि\'H ॥ 62 ॥ प\`रा\` मा\`र्ता\`ण्डमास्य\'t । स\`प्तभि\'H पु\`त्रैरदि\'तिः । उप\`प्रइत्पू\`र्व्य\'.n युगम्\" | प्र\`जायै\' मृ\`त्यवे त\'t । प\`रा\` मा\`र्ता\`ण्डमाभ\'र\`दिति\' | ताननुक्र\'मिष्या\`मः । मि\`त्रश्च\` वरु\'णश्च । धा\`ता चा\"र्य\`मा च\' | a{\m+}श\'श्च\` भग\'श्च । इन्द्रश्च विवस्वा{\m+}\'श्चेत्ये\`ते । हि\`र\`ण्य\` ग\`र्भो ह\`{\m+}\`सश्शु\'चि\`षत् । ब्रह्म\'जज्ञा\`नं तदित्प\`दमिति\' ग\`र्भ प्रा\'जाप\`त्यः । अथ\` पुरु\'षः स\`प्त पुरु\'षः ॥ 63 ॥ ##[## य\`था\`स्था\`नं ग\'र्भि\`ण्य\'H ##]## योऽसौ\' त\`पन्नु\`देति\' | स सर्वे\'षां भू\`ताना\"M प्रा\`णाना\`दायो\`देति\' | मा मे\" प्र\`जया\` मा प\'शू\`नाम् । मा मम\' प्रा\`णाना\`दायोद\'गाः । a\`सौ यो\".अस्त\`मेति\' | स सर्वे\'षां भू\`ताना\"M प्रा\`णाना\`दाया\`.अस्तमेति\' | मा मे\" प्र\`जया\` मा प\'शूनाम् । मा मम\' प्रा\`णाना\`दायाऽस्त\'ङ्गाः । a\`सौ य A\`पूर्य\'ति । स सर्वे\'षां भू\`ताना\"M प्रा\`णैरा\`पूर्य\'ति ॥ 64 ॥ मा मे\" प्र\`जया\` मा प\'शूनाम् । मा मम\' प्रा\`णैरा\`पूरि\'ष्ठाः । a\`सौ यो\'.अप\`क्षीय\'ति । स सर्वे\'षां भू\`ताना\"M प्रा\`णैरप\'क्षीयति । मा मे\" प्र\`जया\` मा प\'शूनाम् । मा मम\' प्रा\`णैरप\'क्षेष्ठाः । a\`मूनि\` नक्ष\'त्राणि । सर्वे\'षां भू\`ताना\"M प्रा\`णैरप\'प्रसर्पन्ति\` चोत्स\'र्पन्ति\` च । मा मे\" प्र\`जया\` मा प\'शूनाम् । मा मम\' प्रा\`णैरप\'प्रसृपत\` मोत्सृ\'पत ॥ 65 ॥ i\`मे मासा\"श्चार्धमा\`साश्च\' | सर्वे\'षां भू\`ताना\"M प्रा\`णैरप\'प्रसर्पन्ति\` चोत्स\'र्पन्ति\` च । मा मे\" प्र\`जया\` मा प\'शूनाम् । मा मम\' प्रा\`णैरप\'प्रसृपत\` मोत्सृ\'पत । i\`म ऋ\`तव\'H । सर्वे\'षां भू\`ताना\"M प्रा\`णैरप\'प्रसर्पन्ति\` चोत्स\'र्पन्ति\` च । मा मे\" प्र\`जया\` मा प\'शूनाम् । मा मम\' प्रा\`णैरप\'प्रसृपत\` मोत्सृ\'पत । a\`य{\m+} स\'.न्वत्स\`रः । सर्वे\'षां भू\`ताना\"M प्रा\`णैरप\'प्रसर्पति\` चोत्स\'र्पति\` च ॥ 66 ॥ मा मे\" प्र\`जया\` मा प\'शूनाम् । मा मम\' प्रा\`णैरप\'प्रसृप\` मोत्सृ\'प । i\`दमह\'H । सर्वे\'षां भू\`ताना\"M प्रा\`णैरप\'प्रसर्पति\` चोत्स\'र्पति\` च । मा मे\" प्र\`जया\` मा प\'शूनाम् । मा मम\' प्रा\`णैरप\'प्रसृप\` मोत्सृ\'प । i\`य{\m+}रात्रि\'H । सर्वे\'षां भू\`ताना\"M प्रा\`णैरप\'प्रसर्पति\` चोत्स\'र्पति\` च । मा मे\" प्र\`जया\` मा प\'शूनाम् । मा मम\' प्रा\`णैरप\'प्रसृप\` मोत्सृ\'प । OM भूर्भुव\`स्स्व\'H । एतद्वो मिथुनं मा नो मिथु\'न{\m+}री\`ढ्वम् ॥ 67 ॥ अथादित्यस्याष्टपु\'रुष\`स्य । वसूनामादित्यान{\m+}स्थाने स्वतेज\'सा भा\`नि । रुद्राणामादित्यान{\m+}स्थाने स्वतेज\'सा भा\`नि । आदित्यानामादित्यान{\m+}स्थाने स्वतेज\'सा भा\`नि । सता{\m+}\'सत्या\`नाम् । आदित्यान{\m+}स्थाने स्वतेज\'सा भा\`नि । अभिधून्वता\'मभि\`घ्नताम् । वातव\'तां म\`रुताम् । आदित्यान{\m+}स्थाने स्वतेज\'सा भा\`नि । ऋभूणामादित्यान{\m+}स्थाने स्वतेज\'सा भा\`नि । विश्वेषा\"न्देवा\`नाम् । आदित्यान{\m+}स्थाने स्वतेज\'सा भा\`नि । संवत्सर\'स्य स\`वितुः । आदित्यस्य स्वतेज\'सा भा\`नि । OM भूर्भुव\`स्स्व\'H । रश्मयो वो मिथुनं मा नो मिथु\'न{\m+}री\`ढ्वम् ॥ 68 ॥ आरोगस्य स्थाने स्वतेज\'सा भा\`नि । भ्राजस्य स्थाने स्वतेज\'सा भा\`नि । पटरस्य स्थाने स्वतेज\'सा भा\`नि । पतङ्गस्य स्थाने स्वतेज\'सा भा\`नि । स्वर्णरस्य स्थाने स्वतेज\'सा भा\`नि । ज्योतिषीमतस्य स्थाने स्वतेज\'सा भा\`नि । विभासस्य स्थाने स्वतेज\'सा भा\`नि । कश्यपस्य स्थाने स्वतेज\'सा भा\`नि । OM भूर्भुव\`स्स्व\'H । आपो वो मिथुनं मा नो मिथु\'न{\m+}री\`ढ्वम् ॥ 69 ॥ अथ वयोरेकादशपुरुषस्यैकादश\'स्त्रीक\`स्य । प्रभ्राजमानाना{\m+} रुद्राणा{\m+}स्थाने स्वतेज\'सा भा\`नि । व्यवदाताना{\m+} रुद्राणा{\m+}स्थाने स्वतेज\'सा भा\`नि । वासुकिवैद्युताना{\m+} रुद्राणा{\m+}स्थाने स्वतेज\'सा भा\`नि । रजताना{\m+} रुद्राणा{\m+}स्थाने स्वतेज\'सा भा\`नि । परुषाणा{\m+} रुद्राणा{\m+}स्थाने स्वतेज\'सा भा\`नि । श्यामाना{\m+} रुद्राणा{\m+}स्थाने स्वतेज\'सा भा\`नि । कपिलाना{\m+} रुद्राणा{\m+}स्थाने स्वतेज\'सा भा\`नि । अतिलोहिताना{\m+} रुद्राणा{\m+}स्थाने स्वतेज\'सा भा\`नि । ऊर्ध्वाना{\m+} रुद्राणा{\m+}स्थाने स्वतेज\'सा भा\`नि ॥ 70 ॥ अवपतन्ताना{\m+} रुद्राणा{\m+}स्थाने स्वतेज\'सा भा\`नि । वैद्युताना{\m+} रुद्राणा{\m+}स्थाने स्वतेज\'सा भा\`नि । प्रभ्राजमानीना{\m+} रुद्राणीना{\m+}स्थाने स्वतेज\'सा भा\`नि । व्यवदातीना{\m+} रुद्राणीना{\m+}स्थाने स्वतेज\'सा भा\`नि । वासुकिवैद्युतीना{\m+} रुद्राणीना{\m+}स्थाने स्वतेज\'सा भा\`नि । रजताना{\m+} रुद्राणीना{\m+}स्थाने स्वतेज\'सा भा\`नि । परुषाणा{\m+} रुद्राणीना{\m+}स्थाने स्वतेज\'सा भा\`नि । श्यामाना{\m+} रुद्राणीना{\m+}स्थाने स्वतेज\'सा भा\`नि । कपिलाना{\m+} रुद्राणीना{\m+}स्थाने स्वतेज\'सा भा\`नि । अतिलोहितीना{\m+} रुद्राणीना{\m+}स्थाने स्वतेज\'सा भा\`नि । ऊर्ध्वाना{\m+} रुद्राणीना{\m+}स्थाने स्वतेज\'सा भा\`नि । अवपतन्तीना{\m+} रुद्राणीना{\m+}स्थाने स्वतेज\'सा भा\`नि । वैद्युतीना{\m+} रुद्राणीना{\m+}स्थाने स्वतेज\'सा भा\`नि । OM भूर्भुव\`स्स्व\'H । रूपाणि वो मिथुनं मा नो मिथु\'न{\m+}री\`ढ्वम् ॥ 71 ॥ अथाग्ने\'रष्टपु\'रुष\`स्य । अग्नेः पूर्वदिश्यस्य स्थाने स्वतेज\'सा भा\`नि । जातवेदस उपदिश्यस्य स्थाने स्वतेज\'सा भा\`नि । सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेज\'सा भा\`नि । अजिराप्रभव उपदिश्यस्य स्थाने स्वतेज\'सा भा\`नि । वैश्वानरस्याऽपरदिश्यस्य स्थाने स्वतेज\'सा भा\`नि । नर्यापस उपदिश्यस्य स्थाने स्वतेज\'सा भा\`नि । पङ्क्तिराधसौदग्दिश्यस्य स्थाने स्वतेज\'सा भा\`नि । विसर्पिण उपदिश्यस्य स्थाने स्वतेज\'सा भा\`नि । OM भूर्भुव\`स्स्व\'H । रूपाणि वो मिथुनं मा नो मिथु\'न{\m+}री\`ढ्वम् ॥ 72 ॥ दक्षिणपूर्वस्यान्दिशि विस\'र्पी न\`रकः । तस्मान्नः प\'रिपा\`हि । दक्षिणापरस्यां दिश्यविस\'र्पी न\`रकः । तस्मान्नः प\'रिपा\`हि । उत्तरपूर्वस्यान्दिशि विषा\'दी न\`रकः । तस्मान्नः प\'रिपा\`हि । उत्तरपरस्यान्दिश्यविषा\'दी न\`रकः । तस्मान्नः प\'रिपा\`हि । आ यस्मिन्त्सप्त वासवा इन्द्रियाणि शतक्रत\'वित्ये\`ते ॥ 73 ॥ i\`न्द्र\`घो\`षा वो\` वसु\'भिः पु\`रस्ता\`दुप\'दधताम् । मनो\'जवसो वः पि\`तृभि\'र्दक्षिण\`त उप\'दधताम् । प्रचे\'ता वो रु\`द्रैः प\`श्चादुप\'दधताम् । वि\`श्वक\'र्मा व आदि\`त्यरु\'त्तर\`त उप\'दधताम् । त्वष्टा\' वो रू\`पैरु\`परि\'ष्टा\`दुप\'दधताम् । संज्ञानं वः प\'श्चादि\`ति । A\`दि\`त्यस्सर्वो\`.अग्निः पृ\'थि\`व्याम् । वा\`युर\`न्तरि\'क्षे । सूर्यो\' दि\`वि । च\`न्द्रमा\' दि\`क्षु । नक्ष\'त्राणि\` स्वलो\`के । e\`वा ह्ये\'व । e\`वा ह्य\'ग्ने । e\`वा हि वा\'यो । e\`वा ही\"न्द्र । e\`वा हि पू\'षन् । e\`वा हि दे\'वाः ॥ 74 ॥ आप\'मापाम\`पस्सर्वा\"H । a\`स्माद\`स्मादि\`तोऽमुत\'H a\`ग्निर्वा\`युश्च\` सूर्य\'श्च । स\`ह स\'ञ्चस्क\`रर्द्धि\'या । वा\`य्वश्वा\' रश्मि\`पत\'यः । मरी\"च्यात्मनो\` अद्रु\'हः । दे\`वीर्भु\'वन\`सूव\'रीः । पु\`त्र\`व\`त्वाय\' मे सुत । महानाम्नीर्म\'हामा\`नाः । म\`ह\`सो म\'हस\`स्स्व\'H ॥75 ॥ दे\`वीः प\'र्जन्य\`सूव\'रीः । पु\`त्र\`व\`त्वाय\' मे सुत । a\`पाऽश्न्यु\'ष्णिम\`पा रक्ष\'H । a\`पाऽऽश्न्यु\'ष्णिम\`पारघम्\" | अपा\"घ्रा\`मप\'चा\`.अवर्तिम्\" | अप\'दे\`वीरि\`तो हि\'त । वज्र\'न्दे\`वीरजी\'ता{\m+}श्च । भुव\'नन्देव\`सूव\'रीः । A\`दि\`त्यानदि\'तिन्दे\`वीम् । योनि\'नोर्ध्वमु\`दीष\'त ॥ 76 ॥ भ\`द्रं कर्णे\'भिः शृणु\`याम\' देवाः । भ\`द्रं प\'श्येमा\`क्षभि\`र्यज\'त्राः । स्थि\`रैरङ्गै\"स्तुष्टु\`वा{\m+}स\'स्त\`नूभि\'H । व्यशे\'म दे\`वहि\'त\`.n यदायु\'H । स्व\`स्ति न\` इन्द्रो\' वृ\`द्धश्र\'वाः । स्व\`स्ति न\'H पू\`षा वि\`श्ववे\'दाः । स्व\`स्ति न\`स्तार्क्ष्यो\` अरि\'ष्टनेमिः । स्व\`स्ति नो\` बृह\`स्पति\'र्दधातु । के\`तवो\` अरु\'णासश्च । ऋ\`ष\`यो वात\'रश\`नाः । प्र\`ति\`ष्ठा{\m+}श\`तधा\' हि । स\`माहि\'तासो सहस्र\`धाय\'सम् । शि\`वा न\`श्शन्त\'मा भवन्तु । दि\`व्या आप\` ओष\'धयः । सु\`मृ\`DI\`का सर\'स्वति । मा ते\` व्यो\'म स\`न्दृशि\' ॥ 77 ॥ यो\'.अपां पुष्प\`M वेद\' | पुष्प\'वान् प्र\`जावा\"n पशु\`मान् भ\'वति । च\`न्द्रमा\` वा a\`पां पुष्पम्\" | पुष्प\'वान् प्र\`जावा\"n पशु\`मान् भ\'वति । य e\`वं वेद\' | यो\'.अपामा\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । a\`ग्निर्वा a\`पामा\`यत\'नम् । A\`यत\'नवान् भवति । यो\".अग्नेरा\`यतन\`M वेद\' ॥ 78 ॥ A\`यत\'नवान् भवति । आपो\` वा a\`ग्नेरा\`यत\'नम् । A\`यत\'नवान् भवति । य e\`वं वेद\' | यो\'.अपामा\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । वा\`युर्वा a\`पामा\`यत\'नम् । A\`यत\'नवान् भवति । यो वा\`योरा\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति ॥ 79 ॥ आपो\` वै वा\`योरा\`यत\'नम् । A\`यत\'नवान् भवति । य e\`वं वेद\' | यो\'.अपामा\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । a\`सौ वै तप\'न्न\`पामा\`यत\'नम् । A\`यत\'नवान् भवति । यो\'.अमुष्य\` तप\'त A\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । आपो\` वा a\`मुष्य\` तप\'त A\`यत\'नम् ॥ 80 ॥ A\`यत\'नवान् भवति । य e\`वं वेद\' | यो\'.अपामा\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । च\`न्द्रमा\` वा a\`पामा\`यत\'नम् । A\`यत\'नवान् भवति । यश्च\`न्द्रम\'स A\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । आपो\` वै च\`न्द्रम\'स A\`यत\'नम् । A\`यत\'नवान् भवति ॥ 81 ॥ य e\`वं वेद\' | यो\'.अपामा\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । नक्ष\'त्राणि\` वा a\`पामा\`यत\'नम् । A\`यत\'नवान् भवति । यो नक्ष\'त्राणामा\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । आपो\` वै नक्ष\'त्राणामा\`यत\'नम् । A\`यत\'नवान् भवति । य e\`वं वेद\' ॥ 82 ॥ यो\'.अपामा\`यत\'न\`M वेद \' | A\`यत\'नवान् भवति प\`र्जन्यो\` वा a\`पामा\`यत\'नम् । A\`यत\'नवान् भवति । यः प\`र्जन्य\'स्या\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । आपो\` वै प\`र्जन्य\'स्या\`.a.ayata\'नम् । A\`यत\'नवान् भवति । य e\`वं वेद\' | यो\'.अपामा\`यत\'न\`M वेद\' ॥ 83 ॥ A\`यत\'नवान् भवति । स\`.न्व\`त्स\`रो वा a\`पामा\`यत\'नम् । A\`यत\'नवान् भवति । यस्स\'.न्वत्स\`रस्या\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । आपो\` वै स\'.न्वत्स\`रस्या\`यत\'नम् । A\`यत\'नवान् भवति । य e\`वं वेद\' | यो\".अप्सु नाव\`M प्रति\'ष्ठिता\`M वेद\' | प्रत्ये\`व ति\'ष्ठति ॥ 84 ॥ i\`मे वै लो\`का a\`प्सु प्रति\'ष्ठिताः । तदे\`षाऽभ्यनू\"क्ता । a\`पा{\m+}रस\`मुद\'य{\m+}सन्न् । सूर्ये\' शु\`क्र{\m+}स\`माभृ\'तम् । a\`पा{\m+}रस\'स्य\` यो रस\'H । तं वो\' गृह्णाम्युत्त\`ममिति\' | i\`मे वै लो\`का a\`पा{\m+}रस\'H । ते\'.अमुष्मि\'न्नादि\`त्ये स\`माभृ\'ताः । जा\`नु\`द\`घ्नीमु\'त्तरवे\`दीङ्खा\`त्वा । a\`पां पू\'रयि\`त्वा गु\'ल्फद\`घ्नम् ॥ 85 ॥ पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च\' स{\m+}स्ती\`र्य । तस्मि\'न्विहा\`यसे । a\`ग्निं प्र\`णीयो\'पसमा\`धाय\' | ब्र\`ह्म\`वा\`दिनो\' वदन्ति । कस्मा\"त्प्रणी\`तेऽयम\`ग्निश्ची\`यते\" | साप्र\'णी\`तेऽयम\`प्सु ह्यय\'ञ्ची\`यते\" | a\`सौ भुव\'ने\`प्यना\'हिताग्निरे\`ताः । तम\`भित\' e\`ता a\`बीष्ट\'का\` उप\'दधाति । a\`ग्नि\`हो\`त्रे द\'र्शपूर्णमा\`सयो\"H । प\`शु\`ब\`न्धे चा\'तुर्मा\`स्येषु\' ॥ 86 ॥ अथो\' आहुः । सर्वे\'षु यज्ञक्र\`तुष्विति\' | e\`तद्ध\' स्म\` वा A\'हुश्शण्डि\`लाः । कम\`ग्निञ्चि\'नुते । स\`त्रि\`यम\`ग्निञ्चि\'न्वा\`नः । स\`.न्व\`त्स\`रं प्र\`त्यक्षे\'ण । कम\`ग्निञ्चि\'नुते । सा\`वि\`त्रम\`ग्निञ्चि\'न्वा\`नः । a\`मुमा\'दि\`त्यं प्र\`त्यक्षे\'ण । कम\`ग्निञ्चि\'नुते ॥ 87 ॥ ना\`चि\`के\`तम\`ग्निञ्चि\'न्वा\`नः । प्रा\`णान्प्र\`त्यक्षे\'ण । कम\`ग्निञ्चि\'नुते । चा\`तु\`हो\`त्रि\`यम\`ग्निञ्चि\'न्वा\`नः । ब्रह्म\' प्र\`त्यक्षे\'ण । कम\`ग्निञ्चि\'नुते । वै\`श्व\`सृ\`जम\`ग्निञ्चि\'न्वा\`नः । शरी\'रं प्र\`त्यक्षे\'ण । कम\`ग्निञ्चि\'नुते । u\`पा\`नु\`वा\`क्य\'मा\`शुम\`ग्निञ्चि\'न्वा\`नः ॥ 88 ॥ i\`मान् लो\`कान्प्र\`त्यक्षे\'ण । कम\`ग्निञ्चि\'नुते । i\`ममा\'रुणकेतुकम\`ग्निञ्चि\'न्वा\`नः । य e\`वासौ । i\`तश्चा\`.अमुत\'श्चाऽव्यतीप\`ती । तमिति\' | यो\".अग्नेर्मि\'थू\`या वेद\' | मि\`थु\`न\`वान्भ\'वति । आपो\` वा a\`ग्नेर्मि\'थू\`याः । मि\`थु\`न\`वान्भ\'वति । य e\`वं वेद\' ॥ 89 ॥ आपो\` वा i\`दमा\'सन्त्सलि\`लमे\`व । स प्र\`जाप\'ति\`रेक\'H पुष्करप\`र्णे सम\'भवत् । तस्यान्त\`र्मन\'सि काम\`स्सम\'वर्तत । i\`द{\m+}सृ\'जेय\`मिति\' | तस्मा\`द्यत्पुरु\'षो\` म\'सभि\`गच्छ\'ति । तद्वा\`चा व\'दति । तत्कर्म\'णा करोति । तदे\`षाऽभ्यनू\"क्ता । काम\`स्तदग्रे\` सम\'वर्त\`ताधि\' | मन\'सो\` रेत\'H प्रथ\`मं यदासी\"t ॥ 90 ॥ स\`तो बन्धु\`मस\'ति\` नि\'रविन्दन्न् । हृ\`दि प्र\`तीष्या\' क\`वयो\' मनी\`षेति\' | उपै\'न\`न्तदुप\'नमति । यत्का\'मो\` भव\'ति । य e\`वं वेद\' | स तपो\'.अतप्यत । स तप\'स्त\`प्त्वा । शरी\'रमधूनुत । तस्य\` यन्मा\`{\m+}\`समासी\"t । ततो\'.अरु\`NAH के\`तवो\` वात\'रश\`ना ऋष\'य\` उद\'तिष्ठन्न् ॥ 91 ॥ ये नखा\"H । ते वै\'खान\`साः । ये वाला\"H । ते वा\'लखि\`ल्याः । यो रस\'H । सो\'.अपाम् । a\`न्त\`र\`तः कू\`र्मं भू\`त{\m+}सर्प\'न्तम् । तम\'ब्रवीत् । मम\` वैत्वङ्मा\`{\m+}\`सा । सम\'भूत् ॥ 92 ॥ netyabravIt.pUrva\'मे\`वाहमि\`हास\`निति\' | तत्पुरु\'षस्य पुरुष\`त्वम् । स स\`हस्र\'शीर्षा\` पुरु\'षः । स\`हस्\`स्रा\`क्षस्स\`हस्र\'पात् । भू\`त्वोद\'तिष्ठत् । तम\'ब्रवीत् । त्वं वै पूर्व{\m+}\'सम\'भूः । त्वमि\`दं पूर्व\'H कुरु\`ष्वेति\' | स i\`त A\`दायाप\'H । ॥ 93 ॥ a\`ञ्ज\`लिना\' पु\`रस्ता\'दु\`पाद\'धात् । e\`वाह्ये\`वेति\' | तत\' आदि\`त्य उद\'तिष्ठत् । सा प्राची\` दिक् । अथा\'.अरु\`णः । के\`तुर्द\'क्षिण\`त u\`पाद\'धात् । e\`वाह्यग्न\` इति\' | ततो\' वा a\`ग्निरुद\'तिष्ठत् । सा द\'क्षि\`NA दिक् । अथा\'रु\`णः के\`तुः प\`श्चादु\`पद\'धात् । e\`वाहि वायो\` इति\' ॥ 94 ॥ ततो\' वा\`युरुद\'तिष्ठत् । सा प्र\`तीची\` दिक् । अथा\'रु\`णः के\`तुरु\'त्तर\`त u\`पाद\'धात् । e\`वाहीन्द्रेति\' | ततो\` वा इन्द्र\` उद\'तिष्ठत् । सोदी\'ची\` दिक् । अथा\'रु\`णः के\`तुर्म\'ध्य u\`पाद\'धात् । e\`वाहि पूष\`न्निति\' | ततो\` वै पू\`षोद\'तिष्ठत् । सेयन्दिक् ॥ 95 ॥ अथा\'रु\`णः के\`तुरु\`परि\'ष्टादु\`पाद\'धात् । e\`वाहि दे\`वा हति\' | ततो\' देवमनु\`ष्याः पि\`तर\'H । ग\`न्ध\`र्वा\`प्स\`रस\`श्चोद\'तिष्ठन्न् । सोर्ध्वा दिक् । या वि\`प्रुषो\' वि\`परा\'पतन्न् । ताभ्योऽसु\'रा\` रक्षा{\m+}\'सि पिशा\`चाश्चोद\'तिष्ठन्न् । तस्मा\`त्ते परा\'भवन्न् । वि\`प्रुड्भ्यो\` हि ते सम\'भवन्न् । तदे\`षाभ्यनू\"क्ता ॥ 96 ॥ आपो\' ह\` यद्बृ\'ह\`तीर्गर्म\`मायन्न्\' | दक्ष\`न्दधा\'ना ज\`नय\'न्तीस्स्वय\`ंभुम् । तत\' i\`मेध्यसृज्यन्त\` सर्गा\"H । अद्भ्यो\` वा i\`द{\m+} सम\'भूत् । तस्मा\'दि\`द{\m+}सर्व\`M ब्रह्म\' स्वय\`ंभ्विति\' | तस्मा\'दि\`द{\m+}सर्व\`{\m+}\` शिथि\'लमि\`वाऽध्रुव\'मिवाभवत् । प्र\`जाप\'ति\`र्वाव तत् । A\`त्मना\`त्मान\'.n वि\`धाय\' | तदे\`वानु\`प्रावि\'शत् । तदे\`षाभ्यनू\"क्ता ॥ 97 ॥ वि\`धाय\' लो\`कान् वि\`धाय\' भू\`तानि\' | वि\`धाय\` सर्वा\"H प्र\`दिशो\` दिश\'श्च । प्र\`जाप\'तिः प्रथम\`जा ऋ\`तस्य\' | A\`त्मना\`त्मान\'म\`भि संवि\'वे\`शेति\' | सर्व\'मे\`वेदमा\`प्त्वा । सर्व\'मव\`रुद्ध्य\' | तदे\`वानु\`प्रवि\'शति । य e\`वं वेद\' ॥ 98 ॥ चतु\'ष्टय्य\` आपो\' गृह्णाति । च\`त्वारि\` वा a\`पा{\m+}रू\`पाणि\' | मेधो\' वि\`द्युत् । स्त\`न\`यि\`त्नुर्वृ\`ष्टिः । तान्ये\`वाव\'रुन्धे । आतप\'ति\` वर्ष्या\' गृह्णाति । ताः पु\`रस्ता\`दुप\'दधाति । e\`ता वै ब्र\'ह्मवर्च\`स्या A\`पः । मु\`ख\`त e\`व ब्र\'ह्मवर्च\`समव\'रुन्धे । तस्मा\"न्मुख\`तो ब्र\'ह्मवर्च\`सित\'रः ॥ 99 ॥ कूप्या\' गृह्णाति । ता द\'क्षिण\`त उप\'दधाति । e\`ता वै ते\'ज\`स्विनी\`राप\'H । तेज\' e\`.अवास्य\' दक्षिण\`तो द\'धाति । तस्मा\`द्दक्षि\`णोऽर्ध\'स्तेज\`स्वित\'रः । स्था\`व\`रा गृ\'ह्णाति । ताः प\`श्चादुप\'दधाति । प्रति\'ष्ठिता\` वै स्था\'व\`राः । प\`श्चादे\`व प्रति\'तिष्ठति । वह\'न्तीर्गृह्णाति ॥100 ॥ ता u\'त्तर\`त उप\'दधाति । ओज\'सा\` वा e\`ता वह\'न्तीरि\`वोद्ग\'तीरि\`व आकूज\'तीरि\`व धाव\'न्तीः । ओज\' e\`वास्यो\"त्तर\`तो द\'धाति । तस्मा\`दुत्त\`रोऽर्ध\' ओज\`स्वित\'रः । स\`ंभा\`र्या गृ\'ह्णाति । ता मध्य\` उप\'दधाति । i\`यं वै स\'ंभा\`र्याः । a\`स्यामे\`व प्रति\'तिष्ठति । प\`ल्व\`ल्या गृ\'ह्णाति । ता u\`परि\'ष्टादु\`पाद\'धाति ॥ 101 ॥ a\`सौ वै प\'ल्व\`याः । a\`मुष्या\'मे\`व प्रति\'तिष्ठति । दि\`क्षूप\'दधाति । दि\`क्षु वा आप\'H । अन्न\`.n वा आप\'H । a\`द्भ्यो चा अन्न\'ञ्जायते । यदे\`वद्भ्योऽन्न\`ञ्जाय\'ते । तदव\'रुन्धे । तं वा e\`तम\'रु\`NAH के\`तवो\` वात\'रश\`नाऋष\'योऽचिन्वन्न् । तस्मा\'दारुणके\`तुक\'H ॥ 102 ॥ तदे\`षाभ्यनू\"क्ता । के\`तवो\` अरु\'णासश्च । ऋ\`ष\`यो वात\'रश\`नाः । प्र\`ति\`ष्ठा{\m+} श\`तधा\'हि । स\`माहि\'तासो सहस्र\`धाय\'स\`मिति\' | श\`तश\'श्चै\`व स\`हस्र\'शश्च\` प्रति\'तिष्ठति । य e\`तम\`ग्निञ्चि\'नु\`ते य u\'चैनमे\`वं वेद\' ॥ 103 ॥ जा\`नु\`द\`घ्नीमु\'त्तरवे\`दीङ्खा\`त्वा । a\`पां पू\'रयति । A\`प{\m+} स\'र्व\`त्वाय\' | पु\`ष्क\`र\`प\`र्ण{\m+}रु\`क्मं पुरु\'ष\`मित्युप\'दधाति । तपो\` वै पु\'ष्करप\`र्णम् । स\`त्य{\m+}रु\`क्मः । a\`मृत\`M पुरु\'षः । e\`ताव\`द्वा वा\"स्ति । याव\'दे\`तत् । याव\'दे\`वास्ति\' ॥ 104 ॥ तदव\'रुन्धे । कू\`र्ममुप\'दधाति । a\`पामे\`व मेध\`मव\'रुन्धे । अथो\" स्व\`र्गस्य\' लो\`कस्य\` सम\'ष्ट्यै । आप\'मापाम\`पस्सर्वा\"H । a\`स्माद\`स्मादि\`तोऽमुत\'H । a\`ग्निर्वा\`युश्च\` सूर्य\'श्च । स\`हस\'ञ्चस्क\`रर्द्धि\'या\` इति\' | वा\`य्वश्वा\' रश्मि\`पत\'यः । लो\`कं पृ\'णच्छि\`द्रं पृ\'ण ॥ 105 ॥ यास्ति\`स्रः प\'रम\`जाः । i\`न्द्र\`घो\`षा वो\` वसु\'भिरे\`वाह्ये\`वेति\' | पञ्च\`चित\'य\` उप\'दधाति । पाङ्क्तो\`.अग्निः । याव\'ने\`वाग्निः । तञ्चि\'नुते । लो\`कंपृ\'णया द्वि\`तीया\`मुप\'दधाति । पञ्च\' पदा\` वै वि\`राट् । तस्या\` वा i\`यं पाद\'H । a\`त्नरि\'क्ष\`M पाद\'H । द्यौः पाद\'H । दिश\`H पाद\'H । प\`रोर\'जा\`H पाद\'H । वि\`राज्ये\`व प्रति\'तिष्ठति । य e\`तम\`ग्निञ्चि\'नु\`ते । य u\'चैनमे\`वं वेद\' ॥ 106 ॥ a\`ग्निं प्र\`णीयो\'पसमा\`धाय\' | तम\`भित e\`ता a\`बीष्टका\` उप\'दधाति । a\`ग्नि\`हो\`त्रे द\'र्शपूर्णमा\`सयो\"H । प\`शु\`ब\`न्धे चा\'तुर्मा\`स्येषु\' | अथो\' आहुः । सर्वेषु\' यज्ञक्र\`तुष्विति\' | अथ\' हस्माहारु\`णस्स्वा\'य\`ंभुव\'H । सा\`वि\`त्रः सर्वो\`.अग्निरित्यन\'नुषङ्गं मन्यामहे । नाना\` वा e\`तेषा\".n वी\`र्या\'णि । कम\`ग्निञ्चि\'नुते ॥ 107 ॥ स\`त्रि\`यम\`ग्निञ्चि\'वा\`नः । कम\`ग्निञ्चि\'नुते । सा\`वि\`त्रम\`ग्निञ्चि\'वा\`नः । कम\`ग्निञ्चि\'नुते । ना\`चि\`के\`तम\`ग्निञ्चि\'वा\`नः । कम\`ग्निञ्चि\'नुते । चा\`तु\`र्हो\`त्रि\`यम\`ग्निञ्चि\'वा\`नः । कम\`ग्निञ्चि\'नुते । वै\`श्व\`सृ\`जम\`ग्निञ्चि\'वा\`नः । कम\`ग्निञ्चि\'नुते ॥ 108 u\`पा\`नु\`वा\`क्यमा\`शुम\`ग्निञ्चि\'वा\`नः । कम\`ग्निञ्चि\'नुते । i\`ममा\'रुणकेतुकम\`ग्निञ्चि\'वा\`न इति\' | वृषा\` वा a\`ग्निः । वृषा\'णो\` स{\m+}स्फा\'लयेत् । ह\`न्येता\"स्य य\`ज्ञः । तस्मा\`न्नानु\`षज्य\'H । सोत्त\'रवे\`दिषु\' क्र\`तुषु\' चिन्वीत । u\`त्त\`र\`वे\`द्या{\m+}ह्य\'ग्निश्ची\`यते\" | प्र\`जाका\'मश्चिन्वीत ॥ 109 ॥ प्रा\`जा\`प\`त्यो वा e\`षो\".अग्निः । प्रा\`जा\`प\`त्याः प्र\`जाः । प्र\`जावा\"n भवति । य e\`वं वेद\' | प\`शुका\'मश्चिन्वीत । स\`.न्ज्ञान\`.n वा e\`तत् प\'शूनाम् । यदाप\'H p\`शू\`नामे\`व स\`.न्ज्ञाने\`.अग्निञ्चि\'नुते । p\`शु\`मान् भ\'वति । य e\`वं वेद\' ॥ 110 ॥ वृष्टि\'कामश्चिन्वीत । आपो\` वै वृष्टि\'H । प\`र्जन्यो\` वर्षु\'को भवति । य e\`वं वेद\' | A\`म\`या\`वी चि\'न्वीत । आपो\` वै भे\'ष\`जम् । भे\`ष\`जमे\`वास्मै\' करोति । सर्व\`मायु\'रेति । a\`भि\`चर{\m+}\'श्चिन्वीत । वज्रो\` वै आप\'H ॥ 111 ॥ वज्र\'मे\`व भ्रातृ\'व्येभ्य\`H प्रह\'rati.stR^i\`णु\`त e\'नम् । तेज\'स्कामो\` यश\'स्कामः । ब्र\`ह्म\`व\`र्च\`सका\'मस्स्व\`र्गका\'मश्चिन्वीत । e\`ताव\`द्वा वा\"स्ति । याव\'दे\`तत् । याव\'दे\`वास्ति\' | तदव\'रुन्धे । तस्यै\`तद् व्र\`तम् । वर्ष\'ति\`न धा\'वेत् ॥ 112 ॥ a\`मृत\`.n वा आप\'H । a\`मृत\`स्यान\'न्तरित्यै । नाप्सु मूत्र\'पुरी\`षङ्कुर्यात् । न निष्ठी\'वेत् । न वि\`वस\'नस्स्नायात् । गुह्यो\` वा e\`षो\".अग्निः । e\`तस्या\`ग्नेरन\'तिदाहाय । न पु\'ष्करप\`र्णानि\` हिर\'ण्य\`.न्वाऽधि\`तिष्ठे\"t । e\`तस्या\`ग्नेरन\'भ्यारोहाय । न कूर्म\`स्याश्नी\'यात् । नोद\`कस्या\`घातु\'का\`न्येन\'मोद\`कानि\' भवन्ति । a\`घातु\'का\` आप\'H । य e\`तम\`ग्निञ्चि\'नु\`ते । य u\'चैनमे\`वं वेद\' ॥ 113 ॥ i\`मानु\'क\`M भु\'वना सीषधेम । इन्द्र\'श्च\` विश्वे\' च दे\`वाः । य\`ज्ञश्च\' नस्त\`न्वञ्च\' प्र\`जाञ्च\' | A\`दि\`त्यैरिन्द्र\'स्स्स\`ह सी\'षधातु । A\`दि\`त्यैरिन्द्र\`स्सग\'णो म\`रुद्भि\'H । a\`स्माक\'M भूत्ववि\`ता त\`नूना\"m । आप्ल\'वस्व\` प्रप्ल\'वस्व । A\`ण्डीभ\'वज\` मा मु\`हुः । सुखादीन्दु\'ःखनि\`धनाम् । प्रति\'मुञ्चस्व\` स्वां पु\`रम् ॥ 114 ॥ मरी\'चयस्स्वायंभु\`वाः । ये श\'री\`राण्य\'कल्पयन्न् । ते ते\' दे\`हङ्क\'ल्पयन्तु । मा च\' ते\` ख्यास्म\' तीरिषत् । उत्ति\'ष्ठत\` मा स्व\'प्त । a\`ग्निमि\'च्छध्व\`M भार\'ताः । राज्ञ\`स्सोमस्य तृ\`प्तास\'H । सूर्ये\'ण स\`युजो\'षसः । युवा\' सु\`वासा\"H । a\`ष्टाच\'क्रा\` नव\'द्वारा ॥ 115 ॥ दे\`वाना\`M पूर\'यो\`ध्या । तस्या{\m+}\'हिरण्म\'यः को\`शः । स्व\`र्गो लो\`को ज्योति\`षाऽऽचृ\'तः । यो वै ता\"M ब्रह्म\'णो वे\`द । a\`मृते\'नाऽऽवृ\`तां पु\'रीम् । तस्मै\" ब्रह्म च\' ब्रह्मा\` च । A\`युः कीर्ति\'M प्र\`जान्द\'दुः । वि\`भ्राज\'माना\`{\m+}\`हरि\'णीम् । य\`शसा\' सम्प\`रीवृ\'ताम् । पुर{\m+}\'हिरण्मयीं ब्र\`ह्मा ॥ 116 ॥ वि\`वेशा\'.अप\`राजि\'ता । पराङ्गेत्य\'ज्याम\`यी । पराङ्गेत्य\'नाश\`की । i\`हचा\'मुत्र\'चान्वे\`ति । वि\`द्वान्दे\'वासु\`रानु\'भ\`यान् । यत्कु\'मा\`री म\`न्द्रय\'ते । य\`द्यो\`षद्यत्प\'ति\`व्रता\" | अरि\'ष्ट\`.n यत्किंच\' क्रि\`यते\" | a\`ग्निस्तदनु\'वेधति । a\`शृता\'सश्शृ\'तास\`श्च ॥ 117 ॥ य\`ज्वानो\` येऽप्य\'य\`ज्वन\'H । स्व\'र्यन्तो\` नापे\"क्षन्ते । इन्द्र\'म\`ग्निश्च\' ये वि\`दुः । सिक\'ता इव स\`.न्यन्ति\' | र\`श्मिभि\'स्समु\`दीरि\'ताः । a\`स्माल्लो\`काद\'मुष्मा\`च्च । ऋ\`षिभि\'रदात्पृ\`श्निभि\' | अपे\'त\` वीत\` वि च\' सर्प\`तात\'H येऽत्र\`स्थ पु\'रा\`NA ये च\` नूत\'नाः । अहो\'भिर\`द्भिर\`क्तुभि\`व्य\'क्तम् ॥ 118 ॥ य\`मो द\'दात्वव\`सान\'मस्मै । नृ मु\'णन्तु नृपा\`त्वर्य\'H । a\`कृ\`ष्टा ये च\` कृष्ट\'जाः । कु\`मारी\'षु क\`नीनी\'षु । जा\`रिणी\'षु च\` ये हि\`ताः । रेत\'ःपीता\` आण्ड\'पीताः । अङ्गा\'रेषु च\` ये हु\`ताः । u\`भया\"n पुत्र\'पौत्र\`कान् । यु\`वे\`.अहं य\`मराज\'गान् । श\`तमिन्नु श\`रद\'H ॥ 119 ॥ अदो\` यद्ब्रह्म\' विल\`बम् । पि\`तृ\`णाञ्च\' य\`मस्य\' च । वरु\'ण\`स्याश्वि\'नोर\`ग्नेः । म\`रुता\"ञ्च वि\`हाय\'साम् । का\`म\`प्र\`यव\'णं मे अस्तु । स ह्ये\'वास्मि\' स\`नात\'नः । इति नाको ब्रह्मिश्रवो\' रायो\' धनम् । पु\`त्रानापो\' दे\`वीरि\`हाऽऽहि\'त ॥ 120 ॥ विशी\"र्ष्णी\`ङ्गृध्र\'शीर्ष्णीञ्च । अपेतो\'निरृ\`ति{\m+}ह\'थः । परिबाध{\m+}श्वे\'तकु\`क्षम् । निजङ्घ{\m+}\'शब\`लोद\'रम् । स\` तान् वा\`च्याय\'या स\`ह । अग्ने\` नाश\'य स\`न्दृश\'H । I\`र्ष्या\`सू\`ये बु\'भु\`क्षाम् । म\`न्युं कृ\`त्यां च\' दीधिरे । रथे\'न कि{\m+}शु\`काव\'ता । अग्ने\` नाश\'य स\`न्दृश\'H ॥ 121 ॥ प\`र्जन्या\'य\` प्रगा\'यत । दि\`वस्पु\`त्राय\' मी\`ढुषे\" | स नो\' य\`वस\'micChatu.i\`दं वच\'H प\`र्जन्या\'य स्व\`राजे\" | हृ\`दो a\`स्त्वन्त\'र\`न्तद्यु\'योत । म\`यो\`भूर्वातो\' वि\`श्वकृ\'ष्टयस्सन्त्व\`स्मे । सु\`पि\`प्प\`ला ओष\'धीर्दे\`वगो\'पाः । यो गर्भ\`मोष\'धीनम् । गवा\"ङ्कृ\`णोत्यर्व\'ताम् । प\`र्जन्य\'H पुरू\`षीणा\"m ॥ 122 ॥ पुन\'र्मामैत्विन्द्रि\`यम् । पुन\`रायु\`H पुन\`र्भग\'H । पुन\`र्ब्राह्म\'णमैतु मा । पुन\`र्द्रवि\'णमैतु मा । यन्मे\`.अद्य रेत\'H पृथि\`वीमस्कान्\' | यदोष\'धीर\`प्यस\'र\`द्यदाप\'H । i\`दन्तत्पुन\`राद\'दे । दी\`र्घा\`यु\`त्वाय\` वर्च\'से । यन्मे\` रेत\`H प्रसि\'च्यते । यन्म\` आजा\'यते\` पुन\'H । तेन\' माम\`मृत\'.n कुरु । तेन\' सुप्र\`जस\'ङ्कुरु ॥ 123 ॥ a\`द्भ्यस्तिरो\`धाऽजा\'यत । तव\' वैश्रव\`णस्स\'दा । तिरो\'धेहि सप\`त्नान्न\'H । ये अपो\`.अश्नन्ति\' केच\`न । त्वा\`ष्ट्रीं मा\`यां वै\"श्रव\`णः । रथ{\m+}\'सहस्र\`वन्धु\'रम् । पु\`रु\`श्च\`क्र{\m+}सह\'स्राश्वम् । आस्था\`याया\'हि नो ब\`लिम् । यस्मै\' भू\`तानि\' ब\`लिमाव\'हन्ति । धन\`ङ्गावो\` हस्ति\`हिर\'ण्य\`मश्वान्\' ॥ 124 ॥ असा\'म सुम\`तौ य\`ज्ञिय\'स्य । श्रिय\`M बिभ्र\`ti.anna\'मुखीं वि\`राजम्\" | सु\`द\`र्श\`ने च\' क्रो\`ञ्चे च\' | मै\`ना\`गे च\' म\`हागि\'रौ । श\`तद्वा\`ट्टार\'गम\`न्ता । स\`{\m+}\`हार्य\`न्नग\'र\`.n तव\' | इति मन्त्रा\"H । कल्पो\'.अत U\`र्ध्वम् । यदि\` बलि\`{\m+}\` हरे\"t । हि\`र\`ण्य\`ना\`भये\' वितु\`दये\' कौबे\`राया\`यं ब\'लिः ॥ 125 ॥ सर्वभूतधिपतये न\'म i\`ति । अथ बलि{\m+}हृत्वोप\'तिष्ठे\`त । क्ष\`त्रं क्ष\`त्रं वै\"श्रव\`णः । ब्राह्मणा\' वय\`{\m+}\`स्मः । नम\'स्ते अस्तु\` मा मा\' हि{\m+}सीः । अस्मात्प्रविश्यान्न\'मद्धी\`ति । अथ तमग्निमा\'दधी\`त । यस्मिन्नेतत्कर्म प्र\'युञ्जी\`त । ति\`रोधा\` भूः । ति\`रोधा\` भुवः ॥ 126 ॥ ति\`रोधा\`स्स्व\'H । ति\`रोधा\` भूर्भुव\`स्स्व\'H । सर्वेषां लोकानामाधिपत्ये\' सीदे\`ति । अथ तमग्नि\'मिन्धी\`त । यस्मिन्नेतत्कर्म प्र\'युञ्जी\`त । ति\`रोधा\` भूस्स्वाहा\" | ति\`रोधा\` भुव\`स्स्वाहा\" | ति\`रोधा\`स्स्व\'स्स्वाहा\" | ति\`रोधा\` भूर्भुव\`स्स्व\'स्स्वाहा\" | यमिन्नस्य काले सर्वा आहुतीर् हुता\' भवे\`युः ॥ 127 ॥ अपि ब्राह्मण\'मुखी\`नाः । तस्मिन्नह्नः काले प्र\'युन्ञ्जी\`त । पर\'स्सु\`प्तज\'नाद्वे\`पि । मास्म प्रमाद्यन्त\'माध्या\`पयेत् । सर्वार्था\"स्सिद्ध्य\`न्ते । य e\'वं वे\`द । क्षुध्यन्निद\'मजा\`नताम् । सर्वार्था न\' सिद्ध्य\`न्ते । यस्ते\' वि\`घातु\'को भ्रा\`ता । ममान्तर्हृ\'दये\` श्रितः ॥ 128 ॥ तस्मा\' i\`ममग्र\`पिण्ड\'ञ्जुहोमि । स मे\".अर्था\`न्मा विव\'धीत् । मयि\` स्वाहा\" | रा\`जा\`धि\`रा\`जाय\' प्रसह्यसा\`हिने\" | नमो\' व\`यं वै\"श्रव\`णाय\' कुर्महे । स मे\` कामा\`न्काम\`कामा\'य\` मह्यम्\" | का\`मे\`श्व\`रो वै\"श्रव\`णो द\'दातु । कु\`बे\`राय\' वैश्रव\`णाय\' | म\`हा\`रा\`जाय\` नम\'H । के\`तवो\` अरु\'णासश्च । ऋ\`ष\`यो वात\'रश\`नाः । प्र\`ति\`ष्ठा{\m+}श\`तधा\' हि । स\`माहि\'तासो सहस्र\`धाय\'सम् । शि\`वान\`श्शन्त\'मा भवन्तु । दि\`व्या आप\` ओष\'धयः । सु\`मृ\`DI\`का सर\'स्वति । मा ते\` व्यो\'म स\`न्दृशि\' ॥ 129 ॥ संवत्सरमेत\'d व्रत\`.n चरेत् । द्वौ\' वा मा\`सौ । नियमस्स\'मासे\`न । तस्मिन्नियम\'विशे\`षाः । त्रिषवणमुदको\'पस्प\`र्शी । चतुर्थकालपान\'भक्त\`स्स्यात् । अहरहर्वा भैक्ष\'मश्नी\`यात् । औदुंबरीभिस्समिद्भिरग्नि\'M परि\`चरेत् । पुनर्मामैत्त्विन्द्रियनित्येतेनाऽनु\'वाके\`न । उद्धृतपरिपूताभिरद्भिः कार्य\'.n कुर्वी\`त ॥ 130 ॥ a\'सञ्च\`यवान् । अग्नये वायवे\' सूर्या\`य । ब्रह्मणे प्र\'जाप\`तये । चन्द्रमसे न\'क्षत्रे\`भ्यः । ऋतुभ्यस्स\'.न्वत्सरा\`य । वरुणायारुणायेति व्र\'तहो\`माः । प्र\`व\`र्ग्यव\'दादे\`शः । अरुणाः का\"ण्डऋ\`षयः । अरण्ये\'.अधीयी\`रन्न् । भद्रङ्कर्णेभिरिति द्वे\' जपि\`त्वा ॥ 131 ॥ महानाम्नीभिरुदक{\m+} स\'{\m+}स्प\`र्श्य । तमाचा\"र्यो द\`द्यात् । शिवानश्शन्तमेत्योषधी\'राल\`भते । सुमृडीके\'ति भू\`मिम् । एवम\'पव\`र्गे । धे\'नुर्द\`क्षिणा । क{\m+}सं वास\'श्च क्षौ\`मम् । अन्य\'द्वा शु\`क्लम् । य\'थाश\`क्ति वा । एव{\m+}स्वाध्याय\'धर्मे\`ण । अरण्ये\'.अधीयी\`त । तपस्वी पुण्यो भवति तपस्वी पु\'ण्यो भ\`वति ॥ 132 ॥ OM भ\`द्रङ्कर्णे\'भिः शृणु\`याम\' देवाः । भ\`द्रं प\'श्येमा\`क्षभि\`र्यज\'त्राः । स्थि\`रैरङ्गै\"स्तुष्टु\`वा{\m+}स\'स्त\`नूभि\'H । व्यशे\'म दे\`वहि\'त\`.n यदायु\'H । स्व\`स्ति न\` इन्द्रो\' वृ\`द्धश्र\'वाः । स्व\`स्ति न\'H पू\`षा वि\`श्ववे\'दाः । स्व\`स्ति न\`स्तार्क्ष्यो\` अरि\'ष्टनेमिः । स्व\`स्ति नो\` बृह\`स्पति\'र्दधातु ॥ 133 ॥ ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ ## This first prashna of the arAnyaka is known as aruNaprashnaH From taittirIyasamhitA.html Note on the use of t or th in apashyamahametAnthsapta in || 0| 1| 7| 21|| | See top right https://archive.org/details/taittiriya/taittiriya_aranyaka_bhaskara_01/page/n50/mode/1up It is explained in Taittiriya-pratisakhya https://archive.org/details/in.ernet.dli.2015.553666/page/n161/mode/2up See pages 88 and 89 | There are two parts Rule 1 (a and b) a | if ##~N ## followed by ##s ##, ##Sh ## then ##k ## is Agama eg - ##प्रत्यङ् सोमो ##=>## प्रत्यङ्##+##k##+##सोमो ## एग् - ##प्रत्यङ् षडहो ##=>## प्रत्यङ् ##+##k ##+##षडहो ## b । if ##T ##, ##n ## followed by ##s ##, ##Sh ##) then ##t ## is Agama eg - ##विद्वान् सोमेन ##=>## विद्वान् ##+## t ##+##सोमेन ## और् एग् ##एतान् सप्त ##=>## एतान् ##+## t ##+##सप्त ## ##वट् स्वयमभि ##=>## वट् ##+## t ##+## svayamabhi ## Rule 2 First letter in group followed by ##UShma ## - becomes second in the respective group eg - ##प्रत्यङ्##+##k##+##सोमो ##=>## प्रत्यङ्##+## kh ##+##सोमो ## ##विद्वान् ##+## t ##+##सोमेन ##=>## विद्वान् ##+## th ##+##सोमेन ## और् एग् ##एतान् ##+## t ##+##सप्त ##=>## एतान् ##+## th ##+##sapta ## See pratishakhya reference page 164 This is the reason many books also use saMvathsara in place of saMvatsara etc | BTW ##vardhana ## as ##varddhana ## is also documented as ##dvivarNam## page 162 onwards in the same pratishAkhya reference (sutra 1 and 5 for ##varddhana##) These specifics are emphasized in some vedic books to remind ##uchchAraNa ## although some books are liberal and expect students to learn from parampara | - Muralidhara muraliba at gmail.com Encoded with Accents by Rajagopal Iyer ## || तैत्तिरीयारण्यकम् अरुणप्रश्नः ॥ स्वररहितम् OM भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा{\m+}सस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु॥ OM शान्तिः शान्तिः शान्तिः ॥ OM भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा{\m+}सस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः ॥ 1 ॥ अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्द्धिया । वाय्वश्वा रश्मिपतयः । मरीच्यात्मनो अद्रुहः । देवीर्भुवनसूवरीः । पुत्रवत्वाय मे सुत । महानाम्नीर्महामानाः । महसो महसस्स्वः । देवीः पर्जन्यसूवरीः । पुत्रवत्वाय मे सुत ॥ 2 ॥ अपाश्न्युष्णिमपा रक्षः । अपाश्न्युष्णिमपारघम् । अपाघ्रामप चावर्तिम् । अपदेवीरितो हित । वज्रं देवीरजीता{\m+}श्च । भुवनं देवसूवरीः । आदित्यानदितिं देवीम् । योनिनोर्ध्वमुदीषत । शिवानश्शन्तमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वती । मा ते व्योम संदृशि ॥ 3 ॥ स्मृतिः प्रत्यक्षमैतिह्यम् । अनुमानश्चतुष्टयम् । एतैरादित्यमण्डलम् । सर्वैरेव विद्यास्यते । सूर्यो मरीचिमादत्ते । सर्वस्माद्भुवनादधि । तस्याः पाकविशेषेण । स्मृतं कालविशेषणम् । नदीव प्रभवात्काचित् । अक्षय्यात्स्यन्दते यथा ॥ 4 ॥ तान्नद्योऽभिसमायन्ति । सोरुस्सती न निवर्तते एवन्नानासमुत्थानाः । कालास्संवत्सर{\m+} श्रिताः । अणुशश्च महशश्च । सर्वे समवयन्त्रितम् । सतैस्सर्वैस्समाविष्टः । ऊरुस्सन्न निवर्तते अधिसंवत्सरं विद्यात् । तदेव लक्षणे ॥ 5 ॥ अणुभिश्च महद्भिश्च । समारूढः प्रदृश्यते । संवत्सरः प्रत्यक्षेण । नाधिसत्वः प्रदृश्यते । पटरो विक्लिधः पिङ्गः । एतद्वरुणलक्षणम् । यत्रैतदुपदृश्यते । सहस्रं तत्र नीयते । एक{\m+}हि शिरो नाना मुखे । कृत्स्नम् तदृतुलक्षणम् ॥ 6 ॥ उभयतस्सप्तेन्द्रियाणि । जल्पितं त्वेव दिह्यते । शुक्लकृष्णे संवत्सरस्य । दक्षिणवामयोः पार्श्वयोः । तस्यैषा भवति । शुक्रं ते अन्यद्यजतं ते अन्यत् । विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावः । भद्रा ते पूषन्निह रातिरस्त्विति । नात्र भुवनम् । न पूषा । न पशवः । नादित्यस्संवत्सर एव प्रयक्षेण प्रियतमं विद्यात् । एतद्वै संवत्सरस्य प्रियतम{\m+} रूपम् । योऽस्य महानर्थ उत्पत्स्यमानो भवति । इदं पुण्यं कुरुष्वेति । तमाहरणं दद्यात् ॥ 7 ॥ साकंजाना{\m+} सप्तथमाहुरेकजम् । षडुद्यमा ऋषयो देवजा इति । तेषामिष्टानि विहितानि धामशः । स्थात्रे रेजन्ते विकृतानि रूपशः को नु मर्या अमिथितः । सखा सखायमब्रवीत् । जहाको अस्म दीषते । यस्तित्याज सखिविद{\m+} सखायाम् । न तस्य वाच्यपि भागो अस्ति । यदी{\m+} शृणोत्यलक{\m+} शृणोति ॥ 8 ॥ न हि प्रवेद सुकृतस्य पन्थामिति । ऋतुरृतुना नुद्यमानः । विननादाभिधावः । षष्टिश्च त्रि{\m+}शका वल्गाः । शुककृष्णौ च षष्टिकौ । सारागवस्त्रैर्जरदक्षः । वसन्तो वसुभिस्सह संवत्सरस्य सवितुः । प्रैषकृत्प्रथमः स्मृतः । अमूनादयतीत्यन्यान् ॥ 9 ॥ अमू{\m+}श्च परिरक्षतः । एता वाचः प्रयुज्यन्ते । यत्रैतदुपदृश्यते । एतदेव विजानीयात् । प्रमाणं कालपर्यये । विशेषणं तु वक्ष्यामः । ऋतूनां तन्निबोधत । शुक्लवासा रुद्रगणः । ग्रीष्मेणाऽऽवर्तते सह । निजहन् पृथिवी{\m+} सर्वाम् ॥ 10 ॥ ज्योतिषाऽप्रतिख्येन सः । विश्वरूपणि वासा{\m+}सि । आदित्यानां निबोधत । संवत्सरीणं कर्मफलम् । वर्षाभिर्ददता{\m+} सह । अदुःखो दुःखचक्षुरिव । तद्माऽऽपीत इव दृश्यते । शीतेनाव्यथयन्निव । रुरुदक्ष इव दृश्यते । ह्लादयते ज्वलतश्चैव । शाम्यतश्चास्य चक्षुषी । या वै प्रजा भ्र{\m+}श्यन्ते । संवत्सरात्ता भ्र{\m+}श्यन्ते । याः प्रतितिष्ठन्ति । संवत्सरे ताः प्रतितिष्ठन्ति । वर्षाभ्य इत्यर्थः ॥ 11 ॥ अक्षिदुःखोत्थितस्यैव । विप्रसन्ने कनीनिके । आङ्क्तेचाद्गणं नास्ति । ऋभूणां तन्निबोधत । कनकाभानि वासा{\m+}सि । अहतानि निबोधत । अन्नमश्नीत मृज्मीत । अहं वो जीवनप्रदः । एता वाचः प्रयुज्यन्ते । शरद्यत्रोपदृश्यते ॥ 12 ॥ अभिधून्वन्तोऽभिघ्नन्त इव । वातवन्तो मरुद्गणाः । अमुतो जेतुमिषुमुखामिव । सन्नद्धास्सह ददृशे ह । अपध्वस्तैर्वस्तिवर्णैरिव । विशिखासः कपर्दिनः । अक्रुद्धस्य योत्स्यमानस्य । क्रुद्धस्येव लोहिनी । हेमतश्चक्षुषी विद्यात् । अक्ष्णयोः क्षिपणोरिव ॥ 13 ॥ दुर्भिक्षं देवलोकेषु । मनूनामुदकं गृहे । एता वाचः प्रवदन्तीः । वैद्युतो यान्ति शैशिरीः । ता अग्निः पवमना अन्वैक्षत । इह जीविकामपरिपश्यन् । तस्यैषा भवति । इहेहवस्स्वतपसः । मरुतस्सूर्यत्वचः । शर्म सप्रथा आवृणे ॥ 14 ॥ अतिताम्राणि वासा{\m+}सि । अष्टिवज्रिशतघ्नि च । विश्वे देवा विप्रहरन्ति । अग्निजिह्वा असश्चत । नैव देवो न मर्त्यः । न राजा वरुणो विभुः । नाग्निर्नेन्द्रो न पवमानः । मातृक्कच्चन विद्यते । दिव्यस्यैका धनुरार्त्निः । पृथिव्यामपरा श्रिता ॥ 15 ॥ तस्येन्द्रो वम्रिरूपेण । धनुर्ज्यामछिनथ्स्वयम् । तदिन्द्रधनुरित्यज्यम् । अभ्रवर्णेषु चक्षते । एतदेव शंयोर्बार्हस्पत्यस्य । एतद्रुद्रस्य धनुः । रुद्रस्य त्वेव धनुरार्त्निः । शिर उत्पिपेष । स प्रवर्ग्योऽभवत् । तस्माद्यस्सप्रवर्ग्येण यज्ञेन यजते । रुद्रस्य स शिरः प्रतिदधाति । नैन{\m+} रुद्र आरुको भवति । य एवं वेद ॥ 16 ॥ अत्यूर्ध्वाक्षोऽतिरश्चात् । शिशिरः प्रदृश्यते । नैव रूपं न वासा{\m+}सि । न चक्षुः प्रतिदृश्यते । अन्योन्यं तु न हि{\m+}स्रातः । सतस्तद्देवलक्षणम् । लोहितोऽक्ष्णि शारशीर्ष्णिः । सूर्यस्योदयनं प्रति । त्वं करेषिन्यञ्जलिकाम् । त्वं करोषि निजानुकाम् ॥ 17 ॥ निजानुकामेन्यञ्जलिका । अमी वाचमुपासतामिति । तस्मै सर्व ऋतवो नमन्ते । मर्यादाकरत्वात्प्रपुरोधाम् । ब्राह्मण आप्नोति । य एवं वेद । स खलु संवत्सर एतैस्सेनानीभिस्सह । इन्द्राय सर्वान्कामानभिवहति । स द्रप्सः । तस्यैषा भवति ॥ 18 ॥ अवद्रप्सो a{\m+}शुमतीमतिष्ठत् । इयानः कृष्णो दशभिस्सहस्रैः । आवर्तमिन्द्रः शच्या धमन्तम् । उप्स्नुहि तं नृमणामथद्रामिती । एतयैवेन्द्रः सलावृक्या सह । असुरान् परिवृश्चति । पृथिव्य{\m+}शुमती । तामन्ववस्थितः संवत्सरो दिवं च । नैवं विदुषाऽऽचार्यान्तेवासिनौ । अन्योन्यस्मै द्रुह्याताम् । यो द्रुह्यति । भ्रश्यते स्वर्गाल्लोकात् । इत्यृतुमण्डलानि । सूर्यमण्डलान्याख्यायिकाः । अत ऊर्ध्व{\m+} सनिर्वचनाः ॥19 ॥ आरोगो भ्राजः पटरः पतङ्गः । स्वर्णरो ज्योतिषिमान् विभासः । ते अस्मै सर्वे दिवमातपन्ति । ऊर्जं दुहाना अनपस्फुरन्त इति । कश्यपोऽष्टमः । स महामेरुं न जहाति । तस्यैषा भवति । यत्ते शिल्पंकश्यप रोचनावत् । इन्द्रियावत्पुष्कलं चित्रभानु । यस्मिन्त्सूर्या अर्पितास्सप्त साकम् ॥ 20 ॥ तस्मिन् राजानमधिविश्रयेममिति । ते अस्मै सर्वे कश्यपाज्ज्य् ओतिर्लभन्ते । तान्त्सोमः कश्यपादधिनिर्द्धमति । भ्रस्ताकर्मकृदिवैवम् । प्राणो जीवानीन्द्रियजीवानि । सप्त शीर्षण्याः प्राणाः । सूर्या इत्याचार्याः । अपश्यमहमेतान्त्सप्त सूर्यानिति । पञ्चकर्णो वात्स्यायनः । सप्तकर्णश्च प्लाक्षिः ॥ 21 ॥ ##See a note in the end on adding t before sapta for अपश्यमहमेतान्त्सप्त## आनुश्राविक एव नौ कश्यप इति । उभौ वेदयिते । न हि शेकुमिव महामेरुं गन्तुम् । अपश्यमहमेत्सूर्यमण्डलं परिवर्तमानम् । गार्ग्यः प्राणत्रातः । गच्छन्त महामेरुम् । एकं चाजहतम् । भ्राजपटरपतङ्गा निहने । तिष्ठन्नातपन्ति । तस्मादिह तप्त्रितपाः ॥ 22 ॥ अमुत्रेतरे । तस्मादिहातप्त्रितपाः । तेषामेषा भवति । सप्त सूर्या दिवमनुप्रविष्टाः । तानन्वेति पथिभिर्दक्षिणावान् । ते अस्मै सर्वे घृतमातपन्ति । ऊर्जं दुहाना अनपस्फुरन्त इति । सप्तर्त्विजस्सूर्या इत्याचार्याः । तेषामेषा भवति । सप्त दिशो नानासूर्याः ॥ 23 ॥ सप्त होतार ऋत्विजः । देवा आदित्या ये सप्त । तेभिस्सोमाभीरक्षण इति । तदप्याम्नायः । दिग्भ्राज ऋतून् करोति । एतयैवावृता सहस्रसूर्यताया इति वैशंपायनः । तस्यैषा भवति । यद्द्याव इन्द्र ते शत{\m+}शतं भूमीः । उतस्युः । नत्वा वज्रिन् सहस्र{\m+} सूर्याः ॥ 24 ॥ अनुनजातमष्ट रोदसी इति । नानालिङ्गत्वादृतूनां नानासूर्यत्वम् । अष्टौ तु व्यवसिता इति । सूर्यमण्डलान्यष्टात ऊर्ध्वम् । तेषामेषा भवति । चित्रं देवानामुदगादनीकम् । चक्षुर्मित्रस्य वरुणस्याग्ने । आप्रा द्यावापृथिवी अन्तरिक्षम् । सूर्य आत्मा जगतस्तस्थुषश्चेति ॥25 ॥ क्वेदमभ्रन्निविशते । क्वाय{\m+} संवत्सरो मिथः । क्वाहः क्वेयन्देव रात्री । क्व मासा ऋतवः श्रिताः । अर्द्धमासा मुहूर्ताः । निमेषास्तुटिभिस्सह । क्वेमा आपो निविशन्ते । यदीतो यान्ति सम्प्रति । काला अप्सुनिविशन्ते । आपस्सूर्ये समाहिताः ॥ 26 ॥ अभ्राण्यपः प्रपद्यन्ते । विद्युत्सूर्ये समाहिता । अनवर्णे इमे भूमी । इयं चाऽसौ च रोदसि । कि{\m+}स्विदत्रान्तरा भूतम् । येनेमे विधृते उभे । विष्णुना विधृते भूमी । इति वत्सस्य वेदना । इरावती धेनुमती हि भूतम् । सूयवसिनी मनुषे दशस्ये ॥ 27 ॥ व्यष्टभ्नाद्रोदसी विष्णवेते । दाधर्थ पृथिवीमभितो मयूखैः । किन्तद्विष्णोर्बलमाहुः । का दीप्तिः किं परायणम् । एको यद्धारयद्देवः । रेजती रोदसी उभे । वाताद्विष्णोर्बलमाहुः । अक्षराद्दीप्तिरुच्यते । त्रिपदाद्धारयद्देवः । यद्विष्णोरेकमुत्तमम् ॥ 28 ॥ अग्नयो वायवश्चैव । एतदस्य परायणम् । पृच्छामि त्वा परं मृत्युम् । अवमं मध्यमञ्चतुम् । लोक्ञ्च पुण्यपापानाम् । एतत्पृच्छामि सम्प्रति । अमुमाहुः परं मृत्युम् । पवमानं तु मध्यमम् । अग्निरेवावमो मृत्युः । चन्द्रमाश्चतुरुच्यते ॥ 29 ॥ अनाभोगाः परं मृत्युम् । पापास्संयन्ति सर्वदा । आभोगास्त्वेव संयन्ति । यत्र पुण्यकृतो जनाः । ततो मध्यममायन्ति । चतुमग्निं च सम्प्रति । पृच्छामि त्वा पापकृतः । यत्र यातयते यमः । त्वन्नस्तद्ब्रह्मन् प्रब्रूहि । यदि वेत्थाऽसतो गृहन् ॥ 30 ॥ कश्यपादुदितास्सूर्याः । पापान्निर्घ्नन्ति सर्वदा । रोदस्योन्तर्देशेषु । तत्र न्यस्यन्ते वासवैः । तेऽशरीराः प्रपद्यन्ते । यथाऽपुण्यस्य कर्मणः । अपाण्यपादकेशासः । तत्र तेयोनिजा जनाः । मृत्वा पुनर्मृत्युमापद्यन्ते । अद्यमानास्स्वकर्मभिः ॥ 31 ॥ आशातिकाः क्रिमय इव । ततः पूयन्ते वासवैः अपैतं मृत्युं जयति । य एवं वेद । स खल्वैवं विद्ब्राह्मणः । दीर्घश्रुत्तमो भवति । कश्यपस्यातिथिस्सिद्धगमनस्सिद्धगमनः । तस्यैषा भवति । आयस्मिन्थ्सप्त वासवाः । रोहन्ति पूर्व्या रुहः ॥ 32 ॥ ऋषिर् ह दीर्घश्रुत्तमः । इन्द्रस्य घर्मो अतिथिरिति । कश्यपः पश्यको भवति । यत्सर्वं परिपश्यतीति सौक्ष्म्यात् । अथाग्नेरष्टपुरुषस्य । तस्यैषा भवति । अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनः । भूयिष्ठन्ते नम उक्तिं विधेमेति ॥ 33 ॥ अग्निश्च जातवेदाश्च । सहोजा अजिराप्रभुः । वैश्वानरो नर्यापाश्च । पङ्क्तिराधाश्च सप्तमः विसर्पेवाऽष्टमोऽग्नीनाम् । एतेऽष्टौ वसवः क्षिता इति । यथर्त्वेवाग्नेरर्चिर्वर्णविशेषाः । नीलार्चिश्च पीतकार्चिश्चेति । अथ वायोरेकादशपुरुषस्यैकादशस्त्रीकस्य । प्रभ्राजमाना व्यवदाताः ॥ 34 ॥ याश्च वासुकिवैद्युताः । रजताः परुषाः श्यामाः । कपिला अतिलोहिताः । ऊर्ध्वा अवपतन्ताश्च । वैद्युत इत्येकादश । नैनं वैद्युतो हिनस्ति । य एवं वेद । स होवाच व्यासः पाराशर्यः । विद्युद्वधमेवाहं मृत्युमैच्छमिति । न त्वकाम{\m+}हन्ति ॥ 35 ॥ य एवं वेद । अथ गन्धर्वगणाः । स्वानभ्राट् । अङ्घारिर्बम्भारिः । हस्तस्सुहस्तः । कृशानुर्विश्वावसुः । मूर्धन्वान्थ्सूर्यवर्चाः । कृतिरित्येकादश गन्धर्वगणाः । देवाश्च महादेवाः । रश्मयश्च देवा गरगिरः ॥36 ॥ नैनं गिरो हिनस्ति । य एवं वेद । गौरी मिमाय सलिलानि तक्षती । एकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी । सस्राक्षरा परमे व्योमन्निति । वाचो विशेषणम् । अथ निगदव्याख्याताः । ताननुक्रमिष्यामः । वराहवस्स्वतपसः ॥ 37 ॥ विद्युन्महसो धूपयः । श्वापयो गृहमेधाश्चेत्येते । ये चेमेऽशिमिविद्विषः । पर्जन्यास्सप्त पृथिवीमभिवर्षन्ति । वृष्टिभिरिति । एतयैव विभक्तिविपरीताः । सप्तभिर्वा तैरुदीरिताः । अमून्लोकानभिवर्षन्ति । तेशामेषा भवति । समानमेतदुदकम् ॥ 38 ॥ उच्चैत्यवचाहभिः । भूमिं पर्जन्या जिन्वन्ति । दिवं जिन्वन्त्यग्नय इति । यदक्षरं भूतकृतम् । विश्वे देवा उपासते । महर्षिमस्य गोप्तारम् । जमदग्निमकुर्वत । जमदग्निराप्यायते । छन्दोभिश्चतुरुत्तरैः । राज्ञस्सोमस्य तृप्तासः ॥ 39 ॥ ब्रह्मणा वीर्यावता । शिवा नः प्रदिशो दिशः । तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवीस्स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे । शं चतुष्पदे । सोमपा ##(## 3 ##)## असोमपा ##(## 3 ##)## इति निगदव्याख्याताः ॥ 40 ॥ सहस्रवृदियं भूमिः । परं व्योम सहस्रवृत् । अश्विना भुज्यूनासत्या । विश्वस्य जगतस्पती । जाया भूमिः पतिर्व्योम । मिथुनन्ता अतुर्यथुः । पुत्रो बृहस्पती रुद्रः । सरमा इति स्त्रीपुमम् । शुक्र,n वामन्यद्यजं वामन्यत् । विषुरूपे अहनी द्यौरिव स्थः ॥ 41 ॥ विश्वा हि माया अवथः स्वधावन्तौ । भद्रा वां पूषणाविहरातिरस्तु वासात्यौ चित्रौ जगतो निधानौ । द्यावाभूमी चरथः स{\m+} सखायौ । तावश्विना रासभाश्वा हवं मे । शुभस्पती आगत{\m+} सूर्यया सह । त्युग्रोह भुज्युमश्विनोदमेघे । रयिन्न कश्चिन्ममृवां ##(## 2 ##)## अवाहाः । तमूहथुर्नौभिरात्मन्वतीभिः । अन्तरिक्षप्रुड्भिरपोदकाभिः ॥ 42 तिस्रः क्षपस्त्रिरहातिव्रजद्भिः । नासत्या भुज्युमूहथुः पतङ्गैः । समुद्रस्य धन्वन्नार्द्रस्य पारे । त्रिभीरथैश्शतपद्भिः षडश्वैः । सवितारं वितन्वन्तम् । अनुबध्नाति शांबरः । आपपूर्षंबरश्चैव । सवितारेपसोऽभवत् । त्य{\m+} सुतृप्तं विदित्वैव । बहुसोम गिरं वशी ॥ 43 ॥ अन्वेति तुग्रो वक्रियान्तम् । आयसूयान्त्सोमतृप्सुषु । स सङ्ग्रामस्तमोद्योऽत्योतः । वाचो गाः पिपाति तत् । स तद्गोभिस्स्ताऽत्येत्यन्ये । रक्षसानन्विताश्च ये । अन्वेति परिवृत्याऽस्तः । एवमेतौस्थो अश्विना । ते एते द्युःपृथिव्योः । अहरहर्गर्भन्दधाथे ॥ 44 ॥ तयोरेतौ वत्सावहोरात्रे । पृथिव्या अहः । दिवो रात्रिः । ता अविसृष्तौ । दम्पती एव भवतः । तयोरेतौ वत्सौ । अग्निश्चादित्यश्च । रात्रेर्वत्सः । श्वेत आदित्यः । अहोऽग्निः ॥ 45 ॥ ताम्रो अरुणः । ता अविसृष्टौ । दम्पती एव भवतः । तयोरेतौ वत्सौ । वृत्रश्च वैद्युतश्च । अग्नेर्वृत्रः । वैद्युत आदित्यस्य । ता अविसृष्टौ । दम्पती एव भवतः । तयोरेतौ वत्सौ ॥ 46 ॥ उष्मा च नीहारश्च । वृत्रस्योष्मा । वैद्युतस्य नीहारः । तौ तावेव प्रतिपद्येते । सेय{\m+}रात्री गर्भिणी पुत्रेण संवसति । तस्या वा एतदुल्बणम् । यद्रात्रौ रश्मयः । यथा गोर्गर्भिण्या उल्बणम् । एवमेतस्या उल्बणम् । प्रजयिष्णुः प्रजया च पशुभिश्च भवति । य एवं वेद । एतमुद्यन्तमपियन्तं चेति । आदित्यः पुण्यस्य वत्सः । अथ पवित्राङ्गिरसः ॥ 47 ॥ पवित्रवन्तः परिवाजमासते । पितैषां प्रत्नो अभिरक्षति व्रतम् । महस्समुद्रं वरुणस्तिरोदधे । धीरा इच्छेकुर्धरुणेष्वारभम् । पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषिविश्वतः । अतप्ततनूर्न तदामो अश्नुते । शृतास इद्वहन्तस्तत्समाशत । ब्रह्मा देवानाम् । असतस्सद्ये ततक्षुः ॥ 48 ॥ ऋशयस्सप्तात्रिश्च यत् । सर्वेऽत्रयो अगस्त्यश्च । नक्षत्रैश्शङ्कृतोऽवसन् । अथ सवितुः श्यावाश्वस्याऽवर्तिकामस्य । अमी य ऋक्षा निहितास उच्चा । नक्तं ददृश्रे कुहाचिद्दिवेयुः । अदब्धानि वरुणस्य व्रतानि । विचाकशच्चन्द्रमा नक्षत्रमेति । तत्सवितुर्वरेण्यं । भर्गो देवस्य धीमहि ॥ 49 ॥ धियो यो नः प्रचोदयात् । तत्सवितुर्वृणीमहे । वयन्देवस्य भोजनम् । श्रेष्ठ{\m+}सर्वधातमम् । तुरं भगस्य धीमहि । अपागूहत सविता तृभीन् । सर्वादिवो अन्धसः । नक्तन्तान्यभवन्दृशे । अस्थ्यस्थ्ना संभविष्यामः । नाम नामैव नाम मे ॥ 50 ॥ नपु{\m+}सकं पुमा{\m+}स्त्र्यस्मि । स्थावरोऽस्म्यथ जङ्गमः । यजेऽयक्षि यष्टाहे च । मया भूतान्ययक्षत । पशवो मम भूतानि । अनूबन्ध्योऽस्म्यहं विभुः । स्त्रियस्सतीः । ता उमे पु{\m+}स आहुः । पश्यदक्षण्वान्नविचेतदन्धः । कविर्यः पुत्रस्य इमा चिकेत ॥ 51 ॥ यस्ता विजानाथ्सवितुः पितासत् । अन्धो मणिमविन्दत् । तमनङ्गुलिरावयत् । अग्रीवः प्रत्यमुञ्चत् । तमजिह्वा असश्चत । ऊर्ध्वमूलमवाक्छाखम् । वृक्षं यो वेद सम्प्रति । न स जातु जनः श्रद्दध्यात् । मृत्युर्मा मारयादितिः । हसित{\m+}रुदितङ्गीतम् ॥ 52 ॥ वीणापणवलासितम् । मृतञ्जीवं च यत्किंचित् अङ्गानि स्नेव विद्धि तत् । अतृष्य{\m+}स्तृष्यध्यायत् । अस्माज्जाता मे मिथू चरन्न् । पुत्रो निरृत्या वैदेहः । अचेता यश्च चेतनः । स तं मणिमविन्दत् । सोऽनङ्गुलिरावयत् । सोऽग्रीवः प्रत्यमुञ्चत् ॥ 53 ॥ सोऽजिह्वो असश्चत । नैतमृशिं विदित्वा नगरं प्रविशेत् । यदि प्रविशेत् । मिथौ चरित्वा प्रविशेत् । तथ्सम्भवस्यं व्रतम् । आतमग्ने रथन्तिष्ठ । एकाश्वमेकयोजनम् । एकचक्रमेकधुरम् । वातध्राजिगतिं विभो । न रिष्यति न व्यथते ॥ 54 ॥ नास्याक्षो यातु सज्जति । यच्छ्वेतान्रोहिता{\m+}श्चाग्नेः । रथे युक्त्वाऽधितिष्ठति । एकया च दशभिश्च स्वभूते । द्वाभ्यामिष्टये वि{\m+}शत्या च । तिसृभिश्च वहसे त्रि{\m+}शता च । नियुद्भिर्वायविहिता विमुञ्च ॥ 55 ॥ आतनुष्व प्रतनुष्व । उद्धमाऽऽधम सन्धम । आदित्ये चन्द्रवर्णानाम् । गर्भमाधेहि यः पुमान् । इतस्सिक्त{\m+}सूर्यगतम् । चन्द्रमसे रसङ्कृधि । वारादञ्जनयाग्रेऽग्निम् । य एको रुद्र उच्यते । असङ्ख्यातास्सहस्राणि । स्मर्यते न च दृश्यते ॥ 56 ॥ एवमेतन्निबोधत । आमन्द्रैरिन्द्र हरिभिः । याहि मयूररोमभिः । मा त्वा केचिन्नियेमुरिन्न पाशिनः । दधन्वेव ता इहि । मा मन्द्रैरिन्द्र हरिभिः । यामि मयूररोमभिः । मा मा केचिन्नियेमुरिन्न पाशिनः । निधन्वेव तां ##(## 2 ##)## इमि । अणुभिश्च महद्भिश्च ॥ 57 ॥ निघृष्वैरसमायुतैः । कालैर्हरित्वमापन्नैः । इन्द्रायाहि सहस्रयुक् । अग्निर्विभ्राष्टिवसनः । वायुश्श्वेतसिक्द्रुकः । संवथ्सरो विषूवर्णैः । नित्यस्तेऽनुचरास्तव । सुब्रह्मण्यो{\m+} सुब्रह्मण्यो{\m+} सुब्रह्मण्योम् । इन्द्रागच्छ हरिव आगच्छ मेधातिथेः । मेष वृषणश्वस्य मेने ॥ 58 ॥ गौरावस्कन्दिन्नहल्यायै जार । कौशिकब्रह्मण गौतमब्रुवाण । अरुणाश्व इहागताः । वसवः पृथिविक्षितः । अष्टौदिग्वाससोऽग्नयः । अग्निश्च जातवेदाश्चेत्येते । तम्राश्वास्ताम्ररथाः । ताम्रवर्णास्तथाऽसिताः । दण्डहस्ताः ख्यादग्दतः । इतो रुद्राः पराङ्गताः ॥ 59 ॥ उक्त{\m+}स्थानं प्रमाणञ्च पुर इत । बृहस्पतिश्च सविता च । विश्वरूपैरिहागताम् । रथोनोदकवर्त्मना । अप्सुषा इति तद्द्वयोः । उक्तो वेषो वासा{\m+}सि च । कालावयवानामितः प्रतीज्या । वासात्या इत्यश्विनोः । कोऽन्तरिक्षे श्ब्दङ्करोतीति । वसिष्टो रौहिणो मीमा{\m+}साञ्चक्रे । तस्यैषा भवति । वाश्रेव विद्युदिति । ब्रह्मण उदरणमसि । ब्रह्ंअण उदीरणमसि । ब्रह्मण आस्तरणमसि । ब्रह्मण उपस्तरणमसि ॥ 60 ॥ ##[## अपक्रामत गर्भिण्यः ##]## अष्टयोनीमष्टपुत्राम् । अष्टपत्नीमिमां महीम् । अहं वेद न मे मृत्युः । नचामृत्युरघाहरत् । अष्टयोन्यष्टपुत्रम् । अष्टपदिदमन्तरिक्षम् । अहं वेद न मे मृत्युः । नचामृत्युरघाहरत् । अष्टयोनीमष्टपुत्राम् । अष्टपत्नीममून्दिवम् ॥ 61 ॥ अहं वेद न मे मृत्युः । नचामृत्युरघाहरत् । सुत्रामाणां महीमूषु । अदितिर्द्यौर्दितिरन्तरिक्षम् । अदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्चजनाः । अदितिर्जातमदितिजनित्वम् । अष्टौ पुत्रासो अदितेः । ये जातास्तन्वः परि । देवं ##(## 2 ##)## उपप्रइत्सप्तभिः ॥ 62 ॥ परा मार्ताण्डमास्यत् । सप्तभिः पुत्रैरदितिः । उपप्रइत्पूर्व्यं युगम् । प्रजायै मृत्यवे तत् । परा मार्ताण्डमाभरदिति । ताननुक्रमिष्यामः । मित्रश्च वरुणश्च । धाता चार्यमा च । a{\m+}शश्च भगश्च । इन्द्रश्च विवस्वा{\m+}श्चेत्येते । हिरण्य गर्भो ह{\m+}सश्शुचिषत् । ब्रह्मजज्ञानं तदित्पदमिति गर्भ प्राजापत्यः । अथ पुरुषः सप्त पुरुषः ॥ 63 ॥ ##[## यथास्थानं गर्भिण्यः ##]## योऽसौ तपन्नुदेति । स सर्वेषां भूतानां प्राणानादायोदेति । मा मे प्रजया मा पशूनाम् । मा मम प्राणानादायोदगाः । असौ योऽस्तमेति । स सर्वेषां भूतानां प्राणानादायाऽस्तमेति । मा मे प्रजया मा पशूनाम् । मा मम प्राणानादायाऽस्तङ्गाः । असौ य आपूर्यति । स सर्वेषां भूतानां प्राणैरापूर्यति ॥ 64 ॥ मा मे प्रजया मा पशूनाम् । मा मम प्राणैरापूरिष्ठाः । असौ योऽपक्षीयति । स सर्वेषां भूतानां प्राणैरपक्षीयति । मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपक्षेष्ठाः । अमूनि नक्षत्राणि । सर्वेषां भूतानां प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृपत मोत्सृपत ॥ 65 ॥ इमे मासाश्चार्धमासाश्च । सर्वेषां भूतानां प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृपत मोत्सृपत । इम ऋतवः । सर्वेषां भूतानां प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृपत मोत्सृपत । अय{\m+} संवत्सरः । सर्वेषां भूतानां प्राणैरपप्रसर्पति चोत्सर्पति च ॥ 66 ॥ मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृप मोत्सृप । इदमहः । सर्वेषां भूतानां प्राणैरपप्रसर्पति चोत्सर्पति च । मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृप मोत्सृप । इय{\m+}रात्रिः । सर्वेषां भूतानां प्राणैरपप्रसर्पति चोत्सर्पति च । मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृप मोत्सृप । OM भूर्भुवस्स्वः । एतद्वो मिथुनं मा नो मिथुन{\m+}रीढ्वम् ॥ 67 ॥ अथादित्यस्याष्टपुरुषस्य । वसूनामादित्यान{\m+}स्थाने स्वतेजसा भानि । रुद्राणामादित्यान{\m+}स्थाने स्वतेजसा भानि । आदित्यानामादित्यान{\m+}स्थाने स्वतेजसा भानि । सता{\m+}सत्यानाम् । आदित्यान{\m+}स्थाने स्वतेजसा भानि । अभिधून्वतामभिघ्नताम् । वातवतां मरुताम् । आदित्यान{\m+}स्थाने स्वतेजसा भानि । ऋभूणामादित्यान{\m+}स्थाने स्वतेजसा भानि । विश्वेषान्देवानाम् । आदित्यान{\m+}स्थाने स्वतेजसा भानि । संवत्सरस्य सवितुः । आदित्यस्य स्वतेजसा भानि । OM भूर्भुवस्स्वः । रश्मयो वो मिथुनं मा नो मिथुन{\m+}रीढ्वम् ॥ 68 ॥ आरोगस्य स्थाने स्वतेजसा भानि । भ्राजस्य स्थाने स्वतेजसा भानि । पटरस्य स्थाने स्वतेजसा भानि । पतङ्गस्य स्थाने स्वतेजसा भानि । स्वर्णरस्य स्थाने स्वतेजसा भानि । ज्योतिषीमतस्य स्थाने स्वतेजसा भानि । विभासस्य स्थाने स्वतेजसा भानि । कश्यपस्य स्थाने स्वतेजसा भानि । OM भूर्भुवस्स्वः । आपो वो मिथुनं मा नो मिथुन{\m+}रीढ्वम् ॥ 69 ॥ अथ वयोरेकादशपुरुषस्यैकादशस्त्रीकस्य । प्रभ्राजमानाना{\m+} रुद्राणा{\m+}स्थाने स्वतेजसा भानि । व्यवदाताना{\m+} रुद्राणा{\m+}स्थाने स्वतेजसा भानि । वासुकिवैद्युताना{\m+} रुद्राणा{\m+}स्थाने स्वतेजसा भानि । रजताना{\m+} रुद्राणा{\m+}स्थाने स्वतेजसा भानि । परुषाणा{\m+} रुद्राणा{\m+}स्थाने स्वतेजसा भानि । श्यामाना{\m+} रुद्राणा{\m+}स्थाने स्वतेजसा भानि । कपिलाना{\m+} रुद्राणा{\m+}स्थाने स्वतेजसा भानि । अतिलोहिताना{\m+} रुद्राणा{\m+}स्थाने स्वतेजसा भानि । ऊर्ध्वाना{\m+} रुद्राणा{\m+}स्थाने स्वतेजसा भानि ॥ 70 ॥ अवपतन्ताना{\m+} रुद्राणा{\m+}स्थाने स्वतेजसा भानि । वैद्युताना{\m+} रुद्राणा{\m+}स्थाने स्वतेजसा भानि । प्रभ्राजमानीना{\m+} रुद्राणीना{\m+}स्थाने स्वतेजसा भानि । व्यवदातीना{\m+} रुद्राणीना{\m+}स्थाने स्वतेजसा भानि । वासुकिवैद्युतीना{\m+} रुद्राणीना{\m+}स्थाने स्वतेजसा भानि । रजताना{\m+} रुद्राणीना{\m+}स्थाने स्वतेजसा भानि । परुषाणा{\m+} रुद्राणीना{\m+}स्थाने स्वतेजसा भानि । श्यामाना{\m+} रुद्राणीना{\m+}स्थाने स्वतेजसा भानि । कपिलाना{\m+} रुद्राणीना{\m+}स्थाने स्वतेजसा भानि । अतिलोहितीना{\m+} रुद्राणीना{\m+}स्थाने स्वतेजसा भानि । ऊर्ध्वाना{\m+} रुद्राणीना{\m+}स्थाने स्वतेजसा भानि । अवपतन्तीना{\m+} रुद्राणीना{\m+}स्थाने स्वतेजसा भानि । वैद्युतीना{\m+} रुद्राणीना{\m+}स्थाने स्वतेजसा भानि । OM भूर्भुवस्स्वः । रूपाणि वो मिथुनं मा नो मिथुन{\m+}रीढ्वम् ॥ 71 ॥ अथाग्नेरष्टपुरुषस्य । अग्नेः पूर्वदिश्यस्य स्थाने स्वतेजसा भानि । जातवेदस उपदिश्यस्य स्थाने स्वतेजसा भानि । सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेजसा भानि । अजिराप्रभव उपदिश्यस्य स्थाने स्वतेजसा भानि । वैश्वानरस्याऽपरदिश्यस्य स्थाने स्वतेजसा भानि । नर्यापस उपदिश्यस्य स्थाने स्वतेजसा भानि । पङ्क्तिराधसौदग्दिश्यस्य स्थाने स्वतेजसा भानि । विसर्पिण उपदिश्यस्य स्थाने स्वतेजसा भानि । OM भूर्भुवस्स्वः । रूपाणि वो मिथुनं मा नो मिथुन{\m+}रीढ्वम् ॥ 72 ॥ दक्षिणपूर्वस्यान्दिशि विसर्पी नरकः । तस्मान्नः परिपाहि । दक्षिणापरस्यां दिश्यविसर्पी नरकः । तस्मान्नः परिपाहि । उत्तरपूर्वस्यान्दिशि विषादी नरकः । तस्मान्नः परिपाहि । उत्तरपरस्यान्दिश्यविषादी नरकः । तस्मान्नः परिपाहि । आ यस्मिन्त्सप्त वासवा इन्द्रियाणि शतक्रतवित्येते ॥ 73 ॥ इन्द्रघोषा वो वसुभिः पुरस्तादुपदधताम् । मनोजवसो वः पितृभिर्दक्षिणत उपदधताम् । प्रचेता वो रुद्रैः पश्चादुपदधताम् । विश्वकर्मा व आदित्यरुत्तरत उपदधताम् । त्वष्टा वो रूपैरुपरिष्टादुपदधताम् । संज्ञानं वः पश्चादिति । आदित्यस्सर्वोऽग्निः पृथिव्याम् । वायुरन्तरिक्षे । सूर्यो दिवि । चन्द्रमा दिक्षु । नक्षत्राणि स्वलोके । एवा ह्येव । एवा ह्यग्ने । एवा हि वायो । एवा हीन्द्र । एवा हि पूषन् । एवा हि देवाः ॥ 74 ॥ आपमापामपस्सर्वाः । अस्मादस्मादितोऽमुतः अग्निर्वायुश्च सूर्यश्च । सह सञ्चस्करर्द्धिया । वाय्वश्वा रश्मिपतयः । मरीच्यात्मनो अद्रुहः । देवीर्भुवनसूवरीः । पुत्रवत्वाय मे सुत । महानाम्नीर्महामानाः । महसो महसस्स्वः ॥75 ॥ देवीः पर्जन्यसूवरीः । पुत्रवत्वाय मे सुत । अपाऽश्न्युष्णिमपा रक्षः । अपाऽऽश्न्युष्णिमपारघम् । अपाघ्रामपचाऽवर्तिम् । अपदेवीरितो हित । वज्रन्देवीरजीता{\m+}श्च । भुवनन्देवसूवरीः । आदित्यानदितिन्देवीम् । योनिनोर्ध्वमुदीषत ॥ 76 ॥ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा{\m+}सस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठा{\m+}शतधा हि । समाहितासो सहस्रधायसम् । शिवा नश्शन्तमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम सन्दृशि ॥ 77 ॥ योऽपां पुष्पं वेद । पुष्पवान् प्रजावान् पशुमान् भवति । चन्द्रमा वा अपां पुष्पम् । पुष्पवान् प्रजावान् पशुमान् भवति । य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति । अग्निर्वा अपामायतनम् । आयतनवान् भवति । योऽग्नेरायतनं वेद ॥ 78 ॥ आयतनवान् भवति । आपो वा अग्नेरायतनम् । आयतनवान् भवति । य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति । वायुर्वा अपामायतनम् । आयतनवान् भवति । यो वायोरायतनं वेद । आयतनवान् भवति ॥ 79 ॥ आपो वै वायोरायतनम् । आयतनवान् भवति । य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति । असौ वै तपन्नपामायतनम् । आयतनवान् भवति । योऽमुष्य तपत आयतनं वेद । आयतनवान् भवति । आपो वा अमुष्य तपत आयतनम् ॥ 80 ॥ आयतनवान् भवति । य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति । चन्द्रमा वा अपामायतनम् । आयतनवान् भवति । यश्चन्द्रमस आयतनं वेद । आयतनवान् भवति । आपो वै चन्द्रमस आयतनम् । आयतनवान् भवति ॥ 81 ॥ य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति । नक्षत्राणि वा अपामायतनम् । आयतनवान् भवति । यो नक्षत्राणामायतनं वेद । आयतनवान् भवति । आपो वै नक्षत्राणामायतनम् । आयतनवान् भवति । य एवं वेद ॥ 82 ॥ योऽपामायतनं वेद । आयतनवान् भवति पर्जन्यो वा अपामायतनम् । आयतनवान् भवति । यः पर्जन्यस्यायतनं वेद । आयतनवान् भवति । आपो वै पर्जन्यस्याऽऽयतनम् । आयतनवान् भवति । य एवं वेद । योऽपामायतनं वेद ॥ 83 ॥ आयतनवान् भवति । संवत्सरो वा अपामायतनम् । आयतनवान् भवति । यस्संवत्सरस्यायतनं वेद । आयतनवान् भवति । आपो वै संवत्सरस्यायतनम् । आयतनवान् भवति । य एवं वेद । योऽप्सु नावं प्रतिष्ठितां वेद । प्रत्येव तिष्ठति ॥ 84 ॥ इमे वै लोका अप्सु प्रतिष्ठिताः । तदेषाऽभ्यनूक्ता । अपा{\m+}रसमुदय{\m+}सन्न् । सूर्ये शुक्र{\m+}समाभृतम् । अपा{\m+}रसस्य यो रसः । तं वो गृह्णाम्युत्तममिति । इमे वै लोका अपा{\m+}रसः । तेऽमुष्मिन्नादित्ये समाभृताः । जानुदघ्नीमुत्तरवेदीङ्खात्वा । अपां पूरयित्वा गुल्फदघ्नम् ॥ 85 ॥ पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च स{\m+}स्तीर्य । तस्मिन्विहायसे । अग्निं प्रणीयोपसमाधाय । ब्रह्मवादिनो वदन्ति । कस्मात्प्रणीतेऽयमग्निश्चीयते । साप्रणीतेऽयमप्सु ह्ययञ्चीयते । असौ भुवनेप्यनाहिताग्निरेताः । तमभित एता अबीष्टका उपदधाति । अग्निहोत्रे दर्शपूर्णमासयोः । पशुबन्धे चातुर्मास्येषु ॥ 86 ॥ अथो आहुः । सर्वेषु यज्ञक्रतुष्विति । एतद्ध स्म वा आहुश्शण्डिलाः । कमग्निञ्चिनुते । सत्रियमग्निञ्चिन्वानः । संवत्सरं प्रत्यक्षेण । कमग्निञ्चिनुते । सावित्रमग्निञ्चिन्वानः । अमुमादित्यं प्रत्यक्षेण । कमग्निञ्चिनुते ॥ 87 ॥ नाचिकेतमग्निञ्चिन्वानः । प्राणान्प्रत्यक्षेण । कमग्निञ्चिनुते । चातुहोत्रियमग्निञ्चिन्वानः । ब्रह्म प्रत्यक्षेण । कमग्निञ्चिनुते । वैश्वसृजमग्निञ्चिन्वानः । शरीरं प्रत्यक्षेण । कमग्निञ्चिनुते । उपानुवाक्यमाशुमग्निञ्चिन्वानः ॥ 88 ॥ इमान् लोकान्प्रत्यक्षेण । कमग्निञ्चिनुते । इममारुणकेतुकमग्निञ्चिन्वानः । य एवासौ । इतश्चाऽमुतश्चाऽव्यतीपती । तमिति । योऽग्नेर्मिथूया वेद । मिथुनवान्भवति । आपो वा अग्नेर्मिथूयाः । मिथुनवान्भवति । य एवं वेद ॥ 89 ॥ आपो वा इदमासन्त्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामस्समवर्तत । इद{\m+}सृजेयमिति । तस्माद्यत्पुरुषो मसभिगच्छति । तद्वाचा वदति । तत्कर्मणा करोति । तदेषाऽभ्यनूक्ता । कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् ॥ 90 ॥ सतो बन्धुमसति निरविन्दन्न् । हृदि प्रतीष्या कवयो मनीषेति । उपैनन्तदुपनमति । यत्कामो भवति । य एवं वेद । स तपोऽतप्यत । स तपस्तप्त्वा । शरीरमधूनुत । तस्य यन्मा{\m+}समासीत् । ततोऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन्न् ॥ 91 ॥ ये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याः । यो रसः । सोऽपाम् । अन्तरतः कूर्मं भूत{\m+}सर्पन्तम् । तमब्रवीत् । मम वैत्वङ्मा{\m+}सा । समभूत् ॥ 92 ॥ netyabravIt.pUrvamevAhamihAsaniti | तत्पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षा पुरुषः । सहस्स्राक्षस्सहस्रपात् । भूत्वोदतिष्ठत् । तमब्रवीत् । त्वं वै पूर्व{\m+}समभूः । त्वमिदं पूर्वः कुरुष्वेति । स इत आदायापः । ॥ 93 ॥ अञ्जलिना पुरस्तादुपादधात् । एवाह्येवेति । तत आदित्य उदतिष्ठत् । सा प्राची दिक् । अथाऽरुणः । केतुर्दक्षिणत उपादधात् । एवाह्यग्न इति । ततो वा अग्निरुदतिष्ठत् । सा दक्षिणा दिक् । अथारुणः केतुः पश्चादुपदधात् । एवाहि वायो इति ॥ 94 ॥ ततो वायुरुदतिष्ठत् । सा प्रतीची दिक् । अथारुणः केतुरुत्तरत उपादधात् । एवाहीन्द्रेति । ततो वा इन्द्र उदतिष्ठत् । सोदीची दिक् । अथारुणः केतुर्मध्य उपादधात् । एवाहि पूषन्निति । ततो वै पूषोदतिष्ठत् । सेयन्दिक् ॥ 95 ॥ अथारुणः केतुरुपरिष्टादुपादधात् । एवाहि देवा हति । ततो देवमनुष्याः पितरः । गन्धर्वाप्सरसश्चोदतिष्ठन्न् । सोर्ध्वा दिक् । या विप्रुषो विपरापतन्न् । ताभ्योऽसुरा रक्षा{\m+}सि पिशाचाश्चोदतिष्ठन्न् । तस्मात्ते पराभवन्न् । विप्रुड्भ्यो हि ते समभवन्न् । तदेषाभ्यनूक्ता ॥ 96 ॥ आपो ह यद्बृहतीर्गर्ममायन्न् । दक्षन्दधाना जनयन्तीस्स्वयंभुम् । तत इमेध्यसृज्यन्त सर्गाः । अद्भ्यो वा इद{\m+} समभूत् । तस्मादिद{\m+}सर्वं ब्रह्म स्वयंभ्विति । तस्मादिद{\m+}सर्व{\m+} शिथिलमिवाऽध्रुवमिवाभवत् । प्रजापतिर्वाव तत् । आत्मनात्मानं विधाय । तदेवानुप्राविशत् । तदेषाभ्यनूक्ता ॥ 97 ॥ विधाय लोकान् विधाय भूतानि । विधाय सर्वाः प्रदिशो दिशश्च । प्रजापतिः प्रथमजा ऋतस्य । आत्मनात्मानमभि संविवेशेति । सर्वमेवेदमाप्त्वा । सर्वमवरुद्ध्य । तदेवानुप्रविशति । य एवं वेद ॥ 98 ॥ चतुष्टय्य आपो गृह्णाति । चत्वारि वा अपा{\m+}रूपाणि । मेधो विद्युत् । स्तनयित्नुर्वृष्टिः । तान्येवावरुन्धे । आतपति वर्ष्या गृह्णाति । ताः पुरस्तादुपदधाति । एता वै ब्रह्मवर्चस्या आपः । मुखत एव ब्रह्मवर्चसमवरुन्धे । तस्मान्मुखतो ब्रह्मवर्चसितरः ॥ 99 ॥ कूप्या गृह्णाति । ता दक्षिणत उपदधाति । एता वै तेजस्विनीरापः । तेज एऽवास्य दक्षिणतो दधाति । तस्माद्दक्षिणोऽर्धस्तेजस्वितरः । स्थावरा गृह्णाति । ताः पश्चादुपदधाति । प्रतिष्ठिता वै स्थावराः । पश्चादेव प्रतितिष्ठति । वहन्तीर्गृह्णाति ॥100 ॥ ता उत्तरत उपदधाति । ओजसा वा एता वहन्तीरिवोद्गतीरिव आकूजतीरिव धावन्तीः । ओज एवास्योत्तरतो दधाति । तस्मादुत्तरोऽर्ध ओजस्वितरः । संभार्या गृह्णाति । ता मध्य उपदधाति । इयं वै संभार्याः । अस्यामेव प्रतितिष्ठति । पल्वल्या गृह्णाति । ता उपरिष्टादुपादधाति ॥ 101 ॥ असौ वै पल्वयाः । अमुष्यामेव प्रतितिष्ठति । दिक्षूपदधाति । दिक्षु वा आपः । अन्नं वा आपः । अद्भ्यो चा अन्नञ्जायते । यदेवद्भ्योऽन्नञ्जायते । तदवरुन्धे । तं वा एतमरुणाः केतवो वातरशनाऋषयोऽचिन्वन्न् । तस्मादारुणकेतुकः ॥ 102 ॥ तदेषाभ्यनूक्ता । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठा{\m+} शतधाहि । समाहितासो सहस्रधायसमिति । शतशश्चैव सहस्रशश्च प्रतितिष्ठति । य एतमग्निञ्चिनुते य उचैनमेवं वेद ॥ 103 ॥ जानुदघ्नीमुत्तरवेदीङ्खात्वा । अपां पूरयति । आप{\m+} सर्वत्वाय । पुष्करपर्ण{\m+}रुक्मं पुरुषमित्युपदधाति । तपो वै पुष्करपर्णम् । सत्य{\m+}रुक्मः । अमृतं पुरुषः । एतावद्वा वास्ति । यावदेतत् । यावदेवास्ति ॥ 104 ॥ तदवरुन्धे । कूर्ममुपदधाति । अपामेव मेधमवरुन्धे । अथो स्वर्गस्य लोकस्य समष्ट्यै । आपमापामपस्सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सहसञ्चस्करर्द्धिया इति । वाय्वश्वा रश्मिपतयः । लोकं पृणच्छिद्रं पृण ॥ 105 ॥ यास्तिस्रः परमजाः । इन्द्रघोषा वो वसुभिरेवाह्येवेति । पञ्चचितय उपदधाति । पाङ्क्तोऽग्निः । यावनेवाग्निः । तञ्चिनुते । लोकंपृणया द्वितीयामुपदधाति । पञ्च पदा वै विराट् । तस्या वा इयं पादः । अत्नरिक्षं पादः । द्यौः पादः । दिशः पादः । परोरजाः पादः । विराज्येव प्रतितिष्ठति । य एतमग्निञ्चिनुते । य उचैनमेवं वेद ॥ 106 ॥ अग्निं प्रणीयोपसमाधाय । तमभित एता अबीष्टका उपदधाति । अग्निहोत्रे दर्शपूर्णमासयोः । पशुबन्धे चातुर्मास्येषु । अथो आहुः । सर्वेषु यज्ञक्रतुष्विति । अथ हस्माहारुणस्स्वायंभुवः । सावित्रः सर्वोऽग्निरित्यननुषङ्गं मन्यामहे । नाना वा एतेषां वीर्याणि । कमग्निञ्चिनुते ॥ 107 ॥ सत्रियमग्निञ्चिवानः । कमग्निञ्चिनुते । सावित्रमग्निञ्चिवानः । कमग्निञ्चिनुते । नाचिकेतमग्निञ्चिवानः । कमग्निञ्चिनुते । चातुर्होत्रियमग्निञ्चिवानः । कमग्निञ्चिनुते । वैश्वसृजमग्निञ्चिवानः । कमग्निञ्चिनुते ॥ 108 उपानुवाक्यमाशुमग्निञ्चिवानः । कमग्निञ्चिनुते । इममारुणकेतुकमग्निञ्चिवान इति । वृषा वा अग्निः । वृषाणो स{\m+}स्फालयेत् । हन्येतास्य यज्ञः । तस्मान्नानुषज्यः । सोत्तरवेदिषु क्रतुषु चिन्वीत । उत्तरवेद्या{\m+}ह्यग्निश्चीयते । प्रजाकामश्चिन्वीत ॥ 109 ॥ प्राजापत्यो वा एषोऽग्निः । प्राजापत्याः प्रजाः । प्रजावान् भवति । य एवं वेद । पशुकामश्चिन्वीत । संज्ञानं वा एतत् पशूनाम् । यदापः प्शूनामेव संज्ञानेऽग्निञ्चिनुते । प्शुमान् भवति । य एवं वेद ॥ 110 ॥ वृष्टिकामश्चिन्वीत । आपो वै वृष्टिः । पर्जन्यो वर्षुको भवति । य एवं वेद । आमयावी चिन्वीत । आपो वै भेषजम् । भेषजमेवास्मै करोति । सर्वमायुरेति । अभिचर{\m+}श्चिन्वीत । वज्रो वै आपः ॥ 111 ॥ वज्रमेव भ्रातृव्येभ्यः praharati.stR^iNuta एनम् । तेजस्कामो यशस्कामः । ब्रह्मवर्चसकामस्स्वर्गकामश्चिन्वीत । एतावद्वा वास्ति । यावदेतत् । यावदेवास्ति । तदवरुन्धे । तस्यैतद् व्रतम् । वर्षतिन धावेत् ॥ 112 ॥ अमृतं वा आपः । अमृतस्यानन्तरित्यै । नाप्सु मूत्रपुरीषङ्कुर्यात् । न निष्ठीवेत् । न विवसनस्स्नायात् । गुह्यो वा एषोऽग्निः । एतस्याग्नेरनतिदाहाय । न पुष्करपर्णानि हिरण्यंवाऽधितिष्ठेत् । एतस्याग्नेरनभ्यारोहाय । न कूर्मस्याश्नीयात् । नोदकस्याघातुकान्येनमोदकानि भवन्ति । अघातुका आपः । य एतमग्निञ्चिनुते । य उचैनमेवं वेद ॥ 113 ॥ इमानुकं भुवना सीषधेम । इन्द्रश्च विश्वे च देवाः । यज्ञश्च नस्तन्वञ्च प्रजाञ्च । आदित्यैरिन्द्रस्स्सह सीषधातु । आदित्यैरिन्द्रस्सगणो मरुद्भिः । अस्माकं भूत्वविता तनूनाम् । आप्लवस्व प्रप्लवस्व । आण्डीभवज मा मुहुः । सुखादीन्दुःखनिधनाम् । प्रतिमुञ्चस्व स्वां पुरम् ॥ 114 ॥ मरीचयस्स्वायंभुवाः । ये शरीराण्यकल्पयन्न् । ते ते देहङ्कल्पयन्तु । मा च ते ख्यास्म तीरिषत् । उत्तिष्ठत मा स्वप्त । अग्निमिच्छध्वं भारताः । राज्ञस्सोमस्य तृप्तासः । सूर्येण सयुजोषसः । युवा सुवासाः । अष्टाचक्रा नवद्वारा ॥ 115 ॥ देवानां पूरयोध्या । तस्या{\m+}हिरण्मयः कोशः । स्वर्गो लोको ज्योतिषाऽऽचृतः । यो वै तां ब्रह्मणो वेद । अमृतेनाऽऽवृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च । आयुः कीर्तिं प्रजान्ददुः । विभ्राजमाना{\m+}हरिणीम् । यशसा सम्परीवृताम् । पुर{\m+}हिरण्मयीं ब्रह्मा ॥ 116 ॥ विवेशाऽपराजिता । पराङ्गेत्यज्यामयी । पराङ्गेत्यनाशकी । इहचामुत्रचान्वेति । विद्वान्देवासुरानुभयान् । यत्कुमारी मन्द्रयते । यद्योषद्यत्पतिव्रता । अरिष्टं यत्किंच क्रियते । अग्निस्तदनुवेधति । अशृतासश्शृतासश्च ॥ 117 ॥ यज्वानो येऽप्ययज्वनः । स्वर्यन्तो नापेक्षन्ते । इन्द्रमग्निश्च ये विदुः । सिकता इव संयन्ति । रश्मिभिस्समुदीरिताः । अस्माल्लोकादमुष्माच्च । ऋषिभिरदात्पृश्निभि । अपेत वीत वि च सर्पतातः येऽत्रस्थ पुराणा ये च नूतनाः । अहोभिरद्भिरक्तुभिव्यक्तम् ॥ 118 ॥ यमो ददात्ववसानमस्मै । नृ मुणन्तु नृपात्वर्यः । अकृष्टा ये च कृष्टजाः । कुमारीषु कनीनीषु । जारिणीषु च ये हिताः । रेतःपीता आण्डपीताः । अङ्गारेषु च ये हुताः । उभयान् पुत्रपौत्रकान् । युवेऽहं यमराजगान् । शतमिन्नु शरदः ॥ 119 ॥ अदो यद्ब्रह्म विलबम् । पितृणाञ्च यमस्य च । वरुणस्याश्विनोरग्नेः । मरुताञ्च विहायसाम् । कामप्रयवणं मे अस्तु । स ह्येवास्मि सनातनः । इति नाको ब्रह्मिश्रवो रायो धनम् । पुत्रानापो देवीरिहाऽऽहित ॥ 120 ॥ विशीर्ष्णीङ्गृध्रशीर्ष्णीञ्च । अपेतोनिरृति{\m+}हथः । परिबाध{\m+}श्वेतकुक्षम् । निजङ्घ{\m+}शबलोदरम् । स तान् वाच्यायया सह । अग्ने नाशय सन्दृशः । ईर्ष्यासूये बुभुक्षाम् । मन्युं कृत्यां च दीधिरे । रथेन कि{\m+}शुकावता । अग्ने नाशय सन्दृशः ॥ 121 ॥ पर्जन्याय प्रगायत । दिवस्पुत्राय मीढुषे । स नो yavasamicChatu.ida.n वचः पर्जन्याय स्वराजे । हृदो अस्त्वन्तरन्तद्युयोत । मयोभूर्वातो विश्वकृष्टयस्सन्त्वस्मे । सुपिप्पला ओषधीर्देवगोपाः । यो गर्भमोषधीनम् । गवाङ्कृणोत्यर्वताम् । पर्जन्यः पुरूषीणाम् ॥ 122 ॥ पुनर्मामैत्विन्द्रियम् । पुनरायुः पुनर्भगः । पुनर्ब्राह्मणमैतु मा । पुनर्द्रविणमैतु मा । यन्मेऽद्य रेतः पृथिवीमस्कान् । यदोषधीरप्यसरद्यदापः । इदन्तत्पुनराददे । दीर्घायुत्वाय वर्चसे । यन्मे रेतः प्रसिच्यते । यन्म आजायते पुनः । तेन माममृतं कुरु । तेन सुप्रजसङ्कुरु ॥ 123 ॥ अद्भ्यस्तिरोधाऽजायत । तव वैश्रवणस्सदा । तिरोधेहि सपत्नान्नः । ये अपोऽश्नन्ति केचन । त्वाष्ट्रीं मायां वैश्रवणः । रथ{\m+}सहस्रवन्धुरम् । पुरुश्चक्र{\m+}सहस्राश्वम् । आस्थायायाहि नो बलिम् । यस्मै भूतानि बलिमावहन्ति । धनङ्गावो हस्तिहिरण्यमश्वान् ॥ 124 ॥ असाम सुमतौ यज्ञियस्य । श्रियं bibhrati.annamukhI.n विराजम् । सुदर्शने च क्रोञ्चे च । मैनागे च महागिरौ । शतद्वाट्टारगमन्ता । स{\m+}हार्यन्नगरं तव । इति मन्त्राः । कल्पोऽत ऊर्ध्वम् । यदि बलि{\m+} हरेत् । हिरण्यनाभये वितुदये कौबेरायायं बलिः ॥ 125 ॥ सर्वभूतधिपतये नम इति । अथ बलि{\m+}हृत्वोपतिष्ठेत । क्षत्रं क्षत्रं वैश्रवणः । ब्राह्मणा वय{\m+}स्मः । नमस्ते अस्तु मा मा हि{\m+}सीः । अस्मात्प्रविश्यान्नमद्धीति । अथ तमग्निमादधीत । यस्मिन्नेतत्कर्म प्रयुञ्जीत । तिरोधा भूः । तिरोधा भुवः ॥ 126 ॥ तिरोधास्स्वः । तिरोधा भूर्भुवस्स्वः । सर्वेषां लोकानामाधिपत्ये सीदेति । अथ तमग्निमिन्धीत । यस्मिन्नेतत्कर्म प्रयुञ्जीत । तिरोधा भूस्स्वाहा । तिरोधा भुवस्स्वाहा । तिरोधास्स्वस्स्वाहा । तिरोधा भूर्भुवस्स्वस्स्वाहा । यमिन्नस्य काले सर्वा आहुतीर् हुता भवेयुः ॥ 127 ॥ अपि ब्राह्मणमुखीनाः । तस्मिन्नह्नः काले प्रयुन्ञ्जीत । परस्सुप्तजनाद्वेपि । मास्म प्रमाद्यन्तमाध्यापयेत् । सर्वार्थास्सिद्ध्यन्ते । य एवं वेद । क्षुध्यन्निदमजानताम् । सर्वार्था न सिद्ध्यन्ते । यस्ते विघातुको भ्राता । ममान्तर्हृदये श्रितः ॥ 128 ॥ तस्मा इममग्रपिण्डञ्जुहोमि । स मेऽर्थान्मा विवधीत् । मयि स्वाहा । राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान्कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय । महाराजाय नमः । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठा{\m+}शतधा हि । समाहितासो सहस्रधायसम् । शिवानश्शन्तमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम सन्दृशि ॥ 129 ॥ संवत्सरमेतद् व्रतं चरेत् । द्वौ वा मासौ । नियमस्समासेन । तस्मिन्नियमविशेषाः । त्रिषवणमुदकोपस्पर्शी । चतुर्थकालपानभक्तस्स्यात् । अहरहर्वा भैक्षमश्नीयात् । औदुंबरीभिस्समिद्भिरग्निं परिचरेत् । पुनर्मामैत्त्विन्द्रियनित्येतेनाऽनुवाकेन । उद्धृतपरिपूताभिरद्भिः कार्यं कुर्वीत ॥ 130 ॥ असञ्चयवान् । अग्नये वायवे सूर्याय । ब्रह्मणे प्रजापतये । चन्द्रमसे नक्षत्रेभ्यः । ऋतुभ्यस्संवत्सराय । वरुणायारुणायेति व्रतहोमाः । प्रवर्ग्यवदादेशः । अरुणाः काण्डऋषयः । अरण्येऽधीयीरन्न् । भद्रङ्कर्णेभिरिति द्वे जपित्वा ॥ 131 ॥ महानाम्नीभिरुदक{\m+} स{\m+}स्पर्श्य । तमाचार्यो दद्यात् । शिवानश्शन्तमेत्योषधीरालभते । सुमृडीकेति भूमिम् । एवमपवर्गे । धेनुर्दक्षिणा । क{\m+}सं वासश्च क्षौमम् । अन्यद्वा शुक्लम् । यथाशक्ति वा । एव{\m+}स्वाध्यायधर्मेण । अरण्येऽधीयीत । तपस्वी पुण्यो भवति तपस्वी पुण्यो भवति ॥ 132 ॥ OM भद्रङ्कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा{\m+}सस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ 133 ॥ ॥ OM शान्तिः शान्तिः शान्तिः ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}