% Text title : bhAgyasUkta or Pratah Suktam % File name : bhAgyasUktam.itx % Category : veda, svara, sUkta % Location : doc\_veda % Proofread by : Palak % Source : https://sanskritdocuments.org/mirrors/rigveda/e-text.htm % Latest update : October 8, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhagya Suktam or Pratah Suktam ..}## \itxtitle{.. bhAgyasUktam athavA prAtaH sUktam ..}##\endtitles ## ऋग्वेदसंहितायां सप्तमं मण्डलं\, एकचत्वारिंशं सूक्तम् । ऋषिः \- वसिष्ठः, देवता\- 1 लोङ्गोक्ताः, 2\-6 भगः, 7 उषाः, छन्दः \- 1 निचृज्जगती, 2, 3, 5, 7, निचृत्रिष्टुप्, 4 पङ्क्तिः, 6 त्रिष्टुप् स्वरः \- 1 निषादः, 2, 3, 5\-7 धैवतः, 4 पञ्चमः । प्रा\`तर\`ग्निं प्रा\`तरिन्द्र\"M हवामहे प्रा\`तर्मि\`त्रावरु\'णा प्रा\`तर\`श्विना\" | प्रा\`तर्भग\"M पू\`षण\`M ब्रह्म\'ण\`स्पति\"M प्रा\`तः सोम\'मु\`त रु\`द्रं हु\'वेम ॥ 7\.041\.01 प्रा\`त\`र्जित\`M भग\'मु\`ग्रं हु\'वेम व\`यं पु\`त्रमदि\'ते\`र्यो वि\'ध\`र्ता । A\`ध्रश्चि\`द्यं मन्य\'मानस्तु\`रश्चि\`द्राजा\" चि\`द्यं भग\"M भ\`क्षीत्याह\' ॥ 7\.041\.02 भग\` प्रणे\"त\`र्भग\` सत्य\'राधो\` भगे\`मां धिय\`मुद\'वा\` दद\"न्नः । भग\` प्र णो\" जनय\` गोभि\`रश्वै\`र्भग\` प्र नृभि\'र्नृ\`वन्त\'H स्याम ॥ 7\.041\.03 u\`तेदानी\`M भग\'वन्तः स्यामो\`त प्र\'पि\`त्व u\`त मध्ये\` अह्ना\"m । u\`तोदि\'ता मघव\`न्सूर्य\'स्य व\`यं दे\`वाना\"M सुम\`तौ स्या\"म ॥ 7\.041\.04 भग\' e\`व भग\'वाँ अस्तु देवा\`स्तेन\' व\`यं भग\'वन्तः स्याम । तं त्वा\" भग\` सर्व\` इज्जो\"हवीति\` स नो\" भग पुरए\`ता भ\'वे\`ह ॥ 7\.041\.05 सम\'ध्व\`रायो\`षसो\" नमन्त दधि\`क्रावे\"व\` शुच\'ये प\`दाय\' | a\`र्वा\`ची\`नं व\'सु\`विद\`M भग\"M नो\` रथ\'मि\`वाश्वा\" वा\`जिन\` आ व\'हन्तु ॥ 7\.041\.06 अश्वा\"वती\`र्गोम\'तीर्न u\`षासो\" वी\`रव\'ती\`H सद\'मुच्छन्तु भ\`द्राः । घृ\`तं दुहा\"ना वि\`श्वत\`H प्रपी\"ता यू\`यं पा\"त स्व\`स्तिभि\`H सदा\" नः ॥ 7\.041\.07 (यो मा\".अग्ने भा\`गिनगं सन्तमथा\'भा\`गं चिकी\'ऋषति । अभा\`गम\'ग्ने\` तं कु\'रु\` माम\'ग्ने भा\`गिन\'M कुरु ॥ OM शान्तिः\` शान्तिः\` शान्तिः\' |) स्वररहितम् । प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥ 7\.041\.01 प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता । आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥ 7\.041\.02 भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः । भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥ 7\.041\.03 उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् । उतोदिता मघवन्सूर्यस्य वयं देवानां सुमतौ स्याम ॥ 7\.041\.04 भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥ 7\.041\.05 समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥ 7\.041\.06 अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः । घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥ 7\.041\.07 (यो माऽग्ने भागिनगं सन्तमथाभागं चिकीऋषति । अभागमग्ने तं कुरु मामग्ने भागिनं कुरु ॥ OM शान्तिः शान्तिः शान्तिः |) ## The complete bhAgyasUktam includes the following## ऋग्वेदसंहितायां अष्टमं मण्डलं\, सप्तचत्वारिंशं सूक्तम् । ऋषिः \- वसिष्ठः, देवता\- 14\-18 आदित्याउषाश्च, छन्दः \- 15, 16, 18,भुरिक्त्रिष्टुप्, 17 स्वराट्त्रिष्टुप्, 14 त्रिष्तुप् स्वरः \- 14\-18 धैवतः । यच्च\` गोषु\' दु\`ष्ष्वप्न्य\`M यच्चा\`स्मे दु\'हितर्दिवः । त्रि\`ताय\` तद्वि\'भावर्या\`प्त्याय\` परा\' वहाने\`हसो\' व U\`तय\'H सुऊ\`तयो\' व U\`तय\'H ॥ 8\.047\.14 नि\`ष्कं वा\' घा कृ\`णव\'ते\` स्रज\'M वा दुहितर्दिवः । त्रि\`ते दु\`ष्ष्वप्न्य\`M सर्व\'मा\`प्त्ये परि\' दद्मस्यने\`हसो\' व U\`तय\'H सुऊ\`तयो\' व U\`तय\'H ॥ 8\.047\.15 तद\'न्नाय\` तद\'पसे\` तं भा\`गमु\'पसे\`दुषे\' | त्रि\`ताय\' च द्वि\`ताय\` चोषो\' दु\`ष्ष्वप्न्य\'M वहाने\`हसो\' व U\`तय\'H सुऊ\`तयो\' व U\`तय\'H ॥ 8\.047\.16 यथा\' क\`लां यथा\' श\`फं यथ\' ऋ\`णं स\`ंनया\'मसि । e\`वा दु\`ष्ष्वप्न्य\`M सर्व\'मा\`प्त्ये सं न\'यामस्यने\`हसो\' व U\`तय\'H सुऊ\`तयो\' व U\`तय\'H ॥ 8\.047\.17 अजइ\'ष्मा\`द्यास\'नाम\` चाभू\`माना\'गसो व\`यम् । उषो\` यस्मा\'द्दु\`ष्ष्वप्न्या\`दभै\`ष्माप\` तदु\'च्छत्वने\`हसो\' व U\`तय\'H सुऊ\`तयो\' व U\`तय\'H ॥ 8\.047\.18 ऋग्वेदसंहितायां दशमं मण्डलं\, चतुःषष्ट्युत्तरशततमं सूक्तम् । ऋषिः \- प्रचेताः, देवता दुःस्वप्नघ्नम्, छन्दः \- 5 पङ्क्तिः, स्वरः \- 5 पञ्चमः । अजइ\'ष्मा\`द्यास\'नाम\` चाभू\`माना\'गसो व\`यम् । जा\`ग्र\`त्स्व\`प्नः स\'ंक\`ल्पः पा\`पो यं द्वि\`ष्मस्तं स ऋ\'च्छतु\` यो नो\` द्वेष्टि\` तमृ\'च्छतु ॥ 10\.164\.05 हरिः OM । स्वररहितम् । यच्च गोषु दुष्ष्वप्न्यं यच्चास्मे दुहितर्दिवः । त्रिताय तद्विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ 8\.047\.14 निष्कं वा घा कृणवते स्रजं वा दुहितर्दिवः । त्रिते दुष्ष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ 8\.047\.15 तदन्नाय तदपसे तं भागमुपसेदुषे । त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ 8\.047\.16 यथा कलां यथा शफं यथ ऋणं संनयामसि । एवा दुष्ष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ 8\.047\.17 अजैष्माद्यासनाम चाभूमानागसो वयम् । उषो यस्माद्दुष्ष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ 8\.047\.18 अजैष्माद्यासनाम चाभूमानागसो वयम् । जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस्तं स ऋच्छतु यो नो द्वेष्टि तमृच्छतु ॥ 10\.164\.05 हरिः OM । ## The initial portion is also referenced as तैत्तरीय ब्राह्मणम् अष्टकम् 2, प्रश्नः 8, अनुवाक 9 in the mantrapuShpam book. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}