% Text title : ब्रह्मणस्पतिसूक्तम् % File नमे : brahmaNaspatisUktam.itx % Category : सूक्त, veda, svara, ganesha % Location : doc\_veda % Latest update : March 27, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. brahmaNaspatisUktam sasvara ..}## \itxtitle{.. brahmaNaspatisUktam sasvara ..}##\endtitles ## ऋग्वेदान्तर्गतम् ग\`णाना\'M त्वा ग\`णप\'तिं हवामहे क\`विं क\'वी\`नामु\'प\`मश्र\'वस्तमम् । ज्ये\`ष्ठ\`राज\`M ब्रह्म\'णां ब्रह्मणस्पत\` आ न\'H शृ\`ण्वन्नू\`तिभि\'H सीद\` साद\'नम् ॥ 2\.023\.01॥ सो\`मान\`M स्वर\'णं कृणु\`हि ब्र\'ह्मणस्पते । क\`क्षीव\'न्त\`M य औ\'शि\`जः ॥ 1\.018\.01 ॥ 1 यो रे\`वान्यो a\'मीव\`हा व\'सु\`वित्पु\'ष्टि\`वर्ध\'नः । स न\'H सिषक्तु\` यस्तु\`रः ॥ 1\.018\.02॥ 2 मा न\`H शंसो\` अर\'रुषो धू\`र्तिः प्रण\`ङ्मर्त्य\'स्य । रक्षा\' णो ब्रह्मणस्पते ॥ 1\.018\.03॥ 3 स घा\' वी\`रो न रि\'ष्यति\` यमिन्द्रो\` ब्रह्म\'ण\`स्पति\'H । सोमो\' हि\`नोति\` मर्त्य\'m ॥ 1\.018\.04|| 4 त्वं तं ब्र\'ह्मणस्पते\` सोम\` इन्द्र\'श्च\` मर्त्य\'m । दक्षि\'णा पा\`त्वंह\'सः ॥ 1\.018\.05॥ 5 उत्ति\'ष्ठ ब्रह्मणस्पते देव\`यन्त\'स्त्वेमहे । उप\` प्र य\'न्तु म\`रुत\'H सु\`दान\'व\` इन्द्र\' प्रा\`शूर्भ\'वा\` सचा\' ॥ 1\.040\.01|| 6 त्वामिद्धि स\'हसस्पुत्र\` मर्त्य\' उपब्रू\`ते धने\' हि\`ते । सु\`वीर्य\'M मरुत\` आ स्वश्व्य\`M दधी\'त\` यो व\' आच\`के ॥ 1\.040\.02॥ 7 प्रइतु\` ब्रह्म\'ण\`स्पति\`H प्र दे\`व्ये\'तु सू\`नृता\' | अच्छा\' वी\`रं नर्य\'M प\`ङ्क्तिरा\'धसं दे\`वा य\`ज्ञं न\'यन्तु नः ॥ 1\.040\.03॥ 8 यो वा\`घते\` ददा\'ति सू\`नर\`M वसु\` स ध\'त्ते\` अक्षि\'ति\` श्रव\'H । तस्मा\` इळा\'M सु\`वीरा\`मा य\'जामहे सु\`प्रतू\'र्तिमने\`हस\'m ॥ 1\.040\.04|| 9 प्र नू\`नं ब्रह्म\'ण\`स्पति\`र्मन्त्र\'M वदत्यु\`क्थ्य\'m । यस्मि\`न्निन्द्रो\` वरु\'णो मि\`त्रो a\'र्य\`मा दे\`वा ओका\'ंसि चक्रि\`रे ॥ 1\.040\.05॥ 10 तमिद्वो\'चेमा वि\`दथे\'षु श\`म्भुव\`M मन्त्र\'M देवा अने\`हस\'m । i\`मां च\` वाच\'M प्रति\`हर्य\'था नरो\` विश्वेद्वा\`मा वो\' अश्नवत् ॥ 1\.040\.06॥ 11 को दे\'व\`यन्त\'मश्नव\`ज्जन\`M को वृ\`क्तब\'र्हिषम् । प्रप्र\' दा\`श्वान्प\`स्त्या\'भिरस्थितान्त\`र्वाव\`त्क्षय\'M दधे ॥ 1\.040\.07॥ 12 उप\' क्ष\`त्रं पृ\'ञ्ची\`त हन्ति\` राज\'भिर्भ\`ये चि\'त्सुक्षि\`तिं द\'धे । नास्य\' व\`र्ता न त\'रु\`ता म\'हाध\`ने नार्भे\' अस्ति व\`ज्रिण\'H ॥ 1\.040\.08|| 13 ग\`णाना\'M त्वा ग\`णप\'तिं हवामहे क\`विं क\'वी\`नामु\'प\`मश्र\'वस्तमम् । ज्ये\`ष्ठ\`राज\`M ब्रह्म\'णां ब्रह्मणस्पत\` आ न\'H शृ\`ण्वन्नू\`तिभि\'H सीद\` साद\'नम् ॥ 2\.023\.01॥ 14 दे\`वाश्चि\'त्ते असुर्य\` प्रचे\'तसो\` बृह\'स्पते य\`ज्ञिय\'M भा\`गमा\'नशुः । u\`स्रा i\'व\` सूर्यो\` ज्योति\'षा म\`हो विश्वे\'षा\`मिज्ज\'नि\`ता ब्रह्म\'णामसि ॥ 2\.023\.02॥ 15 आ वि\`बाध्या\' परि\`राप\`स्तमा\'ंसि च\` ज्योति\'ष्मन्त\`M रथ\'मृ\`तस्य\' तिष्ठसि । बृह\'स्पते भी\`मम\'मित्र\`दम्भ\'नं रक्षो\`हण\'M गोत्र\`भिद\'M स्व\`र्विद\'m ॥ 2\.023\.03|| 16 सु\`नी\`तिभि\'र्नयसि\` त्राय\'से\` जन\`M यस्तुभ्य\`M दाशा\`न्न तमंहो\' अश्नवत् । ब्र\`ह्म\`द्विष\`स्तप\'नो मन्यु\`मीर\'सि\` बृह\'स्पते\` महि\` तत्ते\' महित्व\`नम् ॥ 2\.023\.04॥ 17 न तमंहो\` न दु\'रि\`तं कुत\'श्च\`न नारा\'तयस्तितिरु\`र्न द्व\'या\`विन\'H । विश्वा\` इद\'स्माद्ध्व\`रसो\` वि बा\'धसे\` यं सु\'गो\`पा रक्ष\'सि ब्रह्मणस्पते ॥ 2\.023\.05॥ 18 त्वं नो\' गो\`पाः प\'थि\`कृद्वि\'चक्ष\`णस्तव\' व्र\`ताय\' म\`तिभि\'र्जरामहे । बृह\'स्पते\` यो नो\' a\`भि ह्वरो\' द\`धे स्वा तं म\'र्मर्तु दु\`च्छुना\` हर\'स्वती ॥ 2\.023\.06॥ 19 u\`त वा\` यो नो\' म\`र्चया\`दना\'गसोऽराती\`वा मर्त\'H सानु\`को वृक\'H । बृह\'स्पते\` अप\` तं व\'र्तया प\`थः सु\`गं नो\' a\`स्यै दे\`ववी\'तये कृधि ॥ 2\.023\.07॥ 20 त्रा\`तार\'M त्वा त\`नूना\'M हवाम\`हेऽव\'स्पर्तरधिव\`क्तार\'मस्म\`युम् । बृह\'स्पते देव\`निदो\` नि ब\'र्हय\` मा दु\`रेवा\` उत्त\'रं सु\`म्नमुन्न\'शन् ॥ 2\.023\.08॥ 21 त्वया\' व\`यं सु\`वृधा\' ब्रह्मणस्पते स्पा\`र्हा वसु\' मनु\`ष्या द\'दीमहि । yA no\' dU\`re ta\`Lito\` yA अरा\'तयो\`.अभि सन्ति\' ज\`म्भया\` ता a\'न\`प्नस\'H ॥ 2\.023\.09|| 22 त्वया\' व\`यमु\'त्त\`मं धी\'महे\` वयो\` बृह\'स्पते\` पप्रि\'णा\` सस्नि\'ना यु\`जा । मा नो\' दु\`ःशंसो\' अभिदि\`प्सुरी\'शत\` प्र सु\`शंसा\' म\`तिभि\'स्तारिषीमहि ॥ 2\.023\.10॥ 23 a\`ना\`नु\`दो वृ\'ष\`भो जग्मि\'राह\`वं निष्ट\'प्ता\` शत्रु\`M पृत\'नासु सास\`हिः । असि\' स\`त्य ऋ\'ण\`या ब्र\'ह्मणस्पत u\`ग्रस्य\' चिद्दमि\`ता वी\'ळुह\`र्षिण\'H ॥ 2\.023\.11|| 24 अदे\'वेन\` मन\'सा\` यो रि\'ष\`ण्यति\' शा\`सामु\`ग्रो मन्य\'मानो\` जिघा\'ंसति । बृह\'स्पते\` मा प्रण\`क्तस्य\' नो व\`धो नि क\'र्म म\`न्युं दु\`रेव\'स्य\` शर्ध\'तः ॥ 2\.023\.12॥ 25 भरे\'षु\` हव्यो\` नम\'सोप\`सद्यो\` गन्ता\` वाजे\'षु\` सनि\'ता\` धन\'ंधनम् । विश्वा\` इद\`र्यो a\'भिदि\`प्स्वो\`3\`\' मृधो\` बृह\`स्पति\`र्वि व\'वर्हा\` रथा\'.N इव ॥ 2\.023\.13॥ 26 तेजि\'ष्ठया तप\`नी र\`क्षस\'स्तप\` ये त्वा\' नि\`दे द\'धि\`रे दृ\`ष्टवी\'र्यम् । A\`विस्तत्कृ\'ष्व\` यदस\'त्त u\`क्थ्यं1\`\' बृह\'स्पते\` वि प\'रि\`रापो\' अर्दय ॥ 2\.023\.14॥ 27 बृह\'स्पते\` अति\` यद\`र्यो अर्हा\'द्द्यु\`मद्वि\`भाति\` क्रतु\'म\`ज्जने\'षु । यद्दी\`दय\`च्छव\'स ऋतप्रजात\` तद\`स्मासु\` द्रवि\'णं धेहि चि\`त्रम् ॥ 2\.023\.15॥ 28 मा न\'H स्ते\`नेभ्यो\` ये a\`भि द्रु\`हस्प\`दे नि\'रा\`मिणो\' रि\`पवोऽन्ने\'षु जागृ\`धुः । आ दे\`वाना\`मोह\'ते\` वि व्रयो\' हृ\`दि बृह\'स्पते\` न प\`रः साम्नो\' विदुः ॥ 2\.023\.16॥ 29 विश्वे\'भ्यो\` हि त्वा\` भुव\'नेभ्य\`स्परि\` त्वष्टाज\'न\`त्साम्न\'ःसाम्नः क\`विः । स ऋ\'ण\`चिदृ\'ण\`या ब्रह्म\'ण\`स्पति\'र्द्रु\`हो ह\`न्ता म\`ह ऋ\`तस्य\' ध\`र्तरि\' ॥ 2\.023\.17|| 30 तव\' श्रि\`ये व्य\'जिहीत\` पर्व\'तो\` गवा\'M गो\`त्रमु\`दसृ\'जो\` यद\'ङ्गिरः । इन्द्रे\'ण यु\`जा तम\'सा\` परी\'वृत\`M बृह\'स्पते\` निर\`पामौ\'ब्जो अर्ण\`वम् ॥ 2\.023\.18॥ 31 ब्रह्म\'णस्पते\` त्वम\`स्य य\`न्ता सू\`क्तस्य\' बोधि\` तन\'यं च जिन्व । विश्व\`M तद्भ\`द्रं यदव\'न्ति दे\`वा बृ\`हद्व\'देम वि\`दथे\' सु\`वीरा\'H ॥ 2\.023\.19|| 32 सेमाम\'विड्ढि\` प्रभृ\'ति\`M य ईशि\'षे\`.अया वि\'धेम\` नव\'या म\`हा गि\`रा । यथा\' नो मी\`ढ्वान्स्तव\'ते\` सखा\` तव\` बृह\'स्पते\` सीष\'ध\`H सोत नो\' म\`तिम् ॥ 2\.024\.01॥ 33 यो नन्त्वा\`न्यन\'म\`न्न्योज\'सो\`ताद\'र्दर्म\`न्युना\` शम्ब\'राणि\` वि । प्राच्या\'वय\`दच्यु\'ता\` ब्रह्म\'ण\`स्पति\`रा चावि\'श\`द्वसु\'मन्त\`M वि पर्व\'तम् ॥ 2\.024\.02॥ 34 तद्दे\`वाना\'M दे\`वत\'माय\` कर्त्व\`मश्र\'थ्नन्दृ\`ळ्हाव्र\'दन्त वीळि\`ता । उद्गा A\'ज\`दभि\'न\`द्ब्रह्म\'णा व\`लमगू\'ह\`त्तमो\` व्य\'चक्षय\`त्स्व\'H ॥ 2\.024\.03|| 35 अश्मा\'स्यमव\`तं ब्रह्म\'ण\`स्पति\`र्मधु\'धारम\`भि यमोज\`सातृ\'णत् । तमे\`व विश्वे\' पपिरे स्व\`र्दृशो\' ब\`हु सा\`कं सि\'सिचु\`रुत्स\'मु\`द्रिण\'m ॥ 2\.024\.04|| 36 सना\` ता का चि\`द्भुव\'ना\` भवी\'त्वा मा\`द्भिः श\`रद्भि\`र्दुरो\' वरन्त वः । अय\'तन्ता चरतो a\`न्यद\'न्य\`दिद्या च\`कार\' व\`युना\` ब्रह्म\'ण\`स्पति\'H ॥ 2\.024\.05|| 37 a\`भि\`नक्ष\'न्तो a\`भि ये तमा\'न\`शुर्नि\`धिं प\'णी\`नां प\'र\`मं गुहा\' हि\`तम् । ते वि\`द्वांस\'H प्रति\`चक्ष्यानृ\'ता\` पुन\`र्यत\' u\` आय\`न्तदुदी\'युरा\`विश\'m ॥ 2\.024\.06|| 38 ऋ\`तावा\'नः प्रति\`चक्ष्यानृ\'ता\` पुन\`रात\` आ त\'स्थुः क\`वयो\' म\`हस्प\`थः । ते बा\`हुभ्या\'M धमि\`तम\`ग्निमश्म\'नि\` नकि\`H षो a\`स्त्यर\'णो ज\`हुर्हि तम् ॥ 2\.024\.07॥ 39 ऋ\`तज्ये\'न क्षि\`प्रेण\` ब्रह्म\'ण\`स्पति\`र्यत्र\` वष्टि\` प्र तद\'श्नोति\` धन्व\'ना । तस्य\' सा\`ध्वीरिष\'वो\` याभि\`रस्य\'ति नृ\`चक्ष\'सो दृ\`शये\` कर्ण\'योनयः ॥ 2\.024\.08॥ 40 स स\'ंन\`यः स वि\'न\`यः पु\`रोहि\'त\`H स सुष्टु\'त\`H स यु\`धि ब्रह्म\'ण\`स्पति\'H । चा\`क्ष्मो यद्वाज\`M भर\'ते म\`ती धनादित्सूर्य\'स्तपति तप्य\`तुर्वृथा\' ॥ 2\.024\.09|| 41 वि\`भु प्र\`भु प्र\'थ\`मं मे\`हना\'वतो\` बृह\`स्पते\'H सुवि\`दत्रा\'णि\` राध्या\' | i\`मा सा\`तानि\' वे\`न्यस्य\' वा\`जिनो\` येन\` जना\' u\`भये\' भुञ्ज\`ते विश\'H ॥ 2\.024\.10|| 42 योऽव\'रे वृ\`जने\' वि\`श्वथा\' वि\`भुर्म\`हामु\' र\`ण्वः शव\'सा व\`वक्षि\'थ । स दे\`वो दे\`वान्प्रति\' पप्रथे पृ\`थु विश्वेदु\` ता प\'रि\`भूर्ब्रह्म\'ण\`स्पति\'H ॥ 2\.024\.11|| 43 विश्व\'M स\`त्यं म\'घवाना यु\`वोरिदाप\'श्च\`न प्र मि\'नन्ति व्र\`तं वा\'m । अच्छे\'न्द्राब्रह्मणस्पती ह\`विर्नोऽन्न\`M युजे\'व वा\`जिना\' जिगातम् ॥ 2\.024\.12॥ 44 u\`ताशि\'ष्ठा\` अनु\' शृण्वन्ति\` वह्न\'यः स\`भेयो\` विप्रो\' भरते म\`ती धना\' | वी\`ळु\`द्वेषा\` अनु\` वश\' ऋ\`णमा\'द\`दिः स ह\' वा\`जी स\'मि\`थे ब्रह्म\'ण\`स्पति\'H ॥ 2\.024\.13|| 45 ब्रह्म\'ण\`स्पते\'रभवद्यथाव\`शं स\`त्यो म\`न्युर्महि\` कर्मा\' करिष्य\`तः । यो गा u\`दाज\`त्स दि\`वे वि चा\'भजन्म\`हीव\' री\`तिः शव\'सासर\`त्पृथ\'k ॥ 2\.024\.14|| 46 ब्रह्म\'णस्पते सु\`यम\'स्य वि\`श्वहा\' रा\`यः स्या\'म र\`थ्यो\`3\`\' वय\'स्वतः । वी\`रेषु\' वी\`राँ उप\' पृङ्धि न\`स्त्वं यदीशा\'नो\` ब्रह्म\'णा\` वेषि\' मे\` हव\'m ॥ 2\.024\.15|| 47 ब्रह्म\'णस्पते\` त्वम\`स्य य\`न्ता सू\`क्तस्य\' बोधि\` तन\'यं च जिन्व । विश्व\`M तद्भ\`द्रं यदव\'न्ति दे\`वा बृ\`हद्व\'देम वि\`दथे\' सु\`वीरा\'H ॥ 2\.024\.16|| 48 इन्धा\'नो a\`ग्निं व\'नवद्वनुष्य\`तः कृ\`तब्र\'ह्मा शूशुवद्रा\`तह\'व्य\` इत् । जा\`तेन\' जा\`तमति\` स प्र स\'र्सृते\` यंय\`M युज\'M कृणु\`ते ब्रह्म\'ण\`स्पति\'H ॥ 2\.025\.01|| 49 वी\`रेभि\'र्वी\`रान्व\'नवद्वनुष्य\`तो गोभी\' र\`यिं प\'प्रथ\`द्बोध\'ति\` त्मना\' | तो\`कं च\` तस्य\` तन\'यं च वर्धते\` यंय\`M युज\'M कृणु\`ते ब्रह्म\'ण\`स्पति\'H ॥ 2\.025\.02|| 50 सिन्धु\`र्न क्षोद\`H शिमी\'वाँ ऋघाय\`तो वृषे\'व\` वध्री\'.ण्र\`भि व\`ष्ट्योज\'सा । a\`ग्नेरि\'व\` प्रसि\'ति\`र्नाह\` वर्त\'वे\` यंय\`M युज\'M कृणु\`ते ब्रह्म\'ण\`स्पति\'H ॥ 2\.025\.03|| 51 तस्मा\' अर्षन्ति दि\`व्या a\'स\`श्चत\`H स सत्व\'भिः प्रथ\`मो गोषु\' गच्छति । अनि\'भृष्टतविषिर्ह\`न्त्योज\'सा\` यंय\`M युज\'M कृणु\`ते ब्रह्म\'ण\`स्पति\'H ॥ 2\.025\.04|| 52 तस्मा\` इद्विश्वे\' धुनयन्त\` सिन्ध\`वोऽच्छि\'द्रा\` शर्म\' दधिरे पु\`रूणि\' | दे\`वाना\'M सु\`म्ने सु\`भग\`H स e\'धते\` यंय\`M युज\'M कृणु\`ते ब्रह्म\'ण\`स्पति\'H ॥ 2\.025\.05|| 53 ऋ\`जुरिच्छंसो\' वनवद्वनुष्य\`तो दे\'व\`यन्निददे\'वयन्तम\`भ्य\'सत् । सु\`प्रा\`वीरिद्व\'नवत्पृ\`त्सु दु\`ष्टर\`M यज्वेदय\'ज्यो\`र्वि भ\'जाति\` भोज\'नम् ॥ 2\.026\.01॥ 54 यज\'स्व वीर\` प्र वि\'हि मनाय\`तो भ\`द्रं मन\'H कृणुष्व वृत्र\`तूर्ये\' | ह\`विष्कृ\'णुष्व सु\`भगो\` यथास\'सि\` ब्रह्म\'ण\`स्पते\`रव\` आ वृ\'णीमहे ॥ 2\.026\.02॥ 55 स इज्जने\'न\` स वि\`शा स जन्म\'ना\` स पु\`त्रैर्वाज\'M भरते\` धना\` नृभि\'H । दे\`वाना\`M यः पि\`तर\'मा\`विवा\'सति श्र\`द्धाम\'ना ह\`विषा\` ब्रह्म\'ण\`स्पति\'m ॥ 2\.026\.03|| 56 यो a\'स्मै ह\`व्यैर्घृ\`तव\'द्भि\`रवि\'ध\`त्प्र तं प्रा\`चा न\'यति\` ब्रह्म\'ण\`स्पति\'H । u\`रु\`ष्यती\`मंह\'सो\` रक्ष\'ती रि\`षो\`M3\`\'.अहोश्चि\'दस्मा उरु\`चक्रि\`रद्भु\'तः ॥ 2\.026\.04॥ 57 तमु\` ज्येष्ठ\`M नम\'सा ह\`विर्भि\'H सु\`शेव\`M ब्रह्म\'ण\`स्पति\'M गृणीषे । इन्द्र\`M श्लोको\` महि\` दैव्य\'H सिषक्तु\` यो ब्रह्म\'णो दे\`वकृ\'तस्य\` राजा\' ॥ 7\.097\.03|| 58 i\`यं वा\'M ब्रह्मणस्पते सुवृ\`क्तिर्ब्रह्मेन्द्रा\'य व\`ज्रिणे\' अकारि । a\`वि\`ष्टं धियो\' जिगृ\`तं पुर\'ंधीर्जज\`स्तम\`र्यो व\`नुषा\`मरा\'तीः ॥ 7\.097\.09॥ 59 च\`त्तो i\`तश्च\`त्तामुत\`H सर्वा\' भ्रू\`णान्या\`रुषी\' | a\`रा\`य्य\'M ब्रह्मणस्पते\` तीक्ष्ण\'शृङ्गोदृ\`षन्नि\'हि ॥ 10\.155\.02॥ 60 a\`दो यद्दारु\` प्लव\'ते\` सिन्धो\'H पा\`रे a\'पूरु\`षम् । तदा र\'भस्व दुर्हणो\` तेन\' गच्छ परस्त\`रम् ॥ 10\.155\.03॥ 61 अग्नि\`र्येन\' वि\`राज\'ति सू\`र्यो\' येन वि\`राज\'ति । वि\`राज्ये\'न विरा\`जति तेना\`स्मान् ब्रह्म\'णस्पते वि\`रा\'ज समिधं\` कु\'रु ॥ 10\.128\.12॥ 62 ##(From ऋग्वेद Khilas)## \medskip\hrule\medskip यत्र\' बा\`NAH स\`म्पत\'न्ति कुमा\`रा वि\'शि\`खा i\'व । तत्रा\' नो\` ब्रह्म\'ण\`स्पति\`रदि\'ति\`H शर्म\' यच्छतु वि\`श्वाहा\` शर्म\' यच्छतु ॥ 6\.075\.17॥ 63 यदि\'न्द्र ब्रह्मणस्पतेऽभिद्रो\`हं चरा\'मसि । प्रचे\'ता न आङ्गिर\`सो द्वि\'ष\`तां पा\`त्वंह\'सः ॥ 10\.164\.04॥ 64 नि षु सी\'द गणपते ग\`णेषु\` त्वामा\'हु\`र्विप्र\'तमं कवी\`नाम् । न ऋ\`ते त्वत्क्रि\'यते\` किं च\`नारे म\`हाम\`र्कं म\'घवञ्चि\`त्रम\'र्च ॥ 10\.112\.09॥ 65 a\`यं मे\` हस्तो\` भग\'वान\`यं मे\` भग\'वत्तरः । a\`यं मे\' वि\`श्वभे\'षजो\`.अयं शि\`वाभि\'मर्शनः ॥ 10\.060\.12॥ 66 आ तू न\' इन्द्र क्षु\`मन्त\'M चि\`त्रं ग्रा\`भं सं गृ\'भाय । म\`हा\`ह\`स्ती दक्षि\'णेन ॥ 8\.081\.01॥ वि\`द्मा हि त्वा\' तुविकू\`र्मिं तु\`विदे\'ष्णं तु\`वीम\'घम् । तु\`वि\`मा\`त्रमवो\'भिः ॥ 8\.081\.02॥ न\`हि त्वा\' शूर दे\`वा न मर्ता\'सो\` दित्स\'न्तम् । भी\`मं न गां वा\`रय\'न्ते ॥ 8\.081\.03॥ एतो\` न्विन्द्र\`M स्तवा\`मेशा\'न\`M वस्व\'H स्व\`राज\'m । न राध\'सा मर्धिषन्नः ॥ 8\.081\.04॥ प्र स्तो\'ष\`दुप\' गासिष\`च्छ्रव\`त्साम\' गी\`यमा\'नम् । a\`भि राध\'सा जुगुरत् ॥ 8\.081\.05॥ आ नो\' भर\` दक्षि\'णेना\`भि स\`व्येन\` प्र मृ\'श । इन्द्र\` मा नो\` वसो\`र्निर्भा\'k ॥ 8\.081\.06|| उप\' क्रम\`स्वा भ\'र धृष\`ता धृ\'ष्णो\` जना\'नाम् । अदा\'शूष्टरस्य\` वेद\'H ॥ 8\.081\.07|| इन्द्र\` य u\` नु ते\` अस्ति\` वाजो\` विप्रे\'भि\`H सनि\'त्वः । a\`स्माभि\`H सु तं स\'नुहि ॥ 8\.081\.08॥ स\`द्यो\`जुव\'स्ते\` वाजा\' a\`स्मभ्य\'M वि\`श्वश्च\'न्द्राः । वशै\'श्च म\`क्षू ज\'रन्ते ॥ 8\.081\.09॥ .. OM शान्ति\`H शान्ति\`H शान्ति\'H .. इति ब्रह्मणस्पतिसूक्तं सम्पूर्णम् ॥ ## These are Richa collections from Rigveda as per the numbers in the mandalas. The common sUkta ends at agniryena virAjati, number 62. The text however matches the audio clip recorded in the kAnchipuram ya~jnashAlA, especially with the addendum of the mandala 8 sUkta 81. The pronunciation of the words in sUkta even by Pandits is not proper and user is requested to learn it from a scholarly teacher. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}