% Text title : devIsukta (Rigveda) % File name : deviisuukta.itx % Category : sUkta, veda, svara, rigveda, devI % Location : doc\_veda % Transliterated by : Rekha Venkatesh, Dhruba Chakroborty % Proofread by : Rekha Venkatesh, Paulo Santos % Latest update : May 31, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. devIsukta (Rigveda) ..}## \itxtitle{.. देवीसूक्तं अथवा वागाम्भृणीसूक्तं ऋग्वेदान्तर्गतम् ..}##\endtitles ## ऋषिः वागाम्भृणी, देवता वागाम्भृणी, छन्दः 1, 3, 7, 8 विराट्त्रिष्टुप्\, 2 पादनिचृज्जगती, 4, 5 त्रिष्टुप्, 6 निचृत्त्रिष्टुप्, स्वरः 1, 3-8 धैवतः, 3 निषादः ॥ अथ देवीसूक्तम् ॥ OM a\`हं रु\`द्रेभि\`र्वसु\'भिश्चराम्य\`हमा\"दि\`त्यैरु\`त वि\`श्वदे\"वैः । a\`हं मि\`त्रावरु\'णो\`भा बि\'भर्म्य\`हमि\"न्द्रा\`ग्नी a\`हम\`श्विनो\`भा ॥ 1॥ a\`हं सोम\'माह\`नसं\" बिभर्म्य\`हं त्वष्टा\"रमु\`त पू\`षणं\` भगम्\" | a\`हं द\'धामि\` द्रवि\'णं ह\`विष्म\'ते सुप्रा\`व्ये\` e\` 3\`\' यज\'मानाय सुन्व\`ते ॥ 2॥ a\`हं राष्ट्री\" सं\`गम\'नी\` वसू\"नां चिकि\`तुषी\" प्रथ\`मा य\`ज्ञिया\"नाम् । तां मा\" दे\`वा व्य\'दधुः पुरु\`त्रा भूरि\'स्थात्रां\` भूर्या\" वे\`शयन्\"तीम् ॥ 3॥ मया\` सोऽअन्न\'मत्ति\` यो वि\`पश्य\'ति\` यः प्राणि\'ति\` य IM\" शृ\`णोत्यु\`क्तम् । a\`म\`न्तवो\`मान्त उप\'क्षियन्ति श्रु\`धिश्रु\'त श्रद्धि\`वं ते\" वदामि ॥ 4॥ a\`हमे\`व स्व\`यमि\`दं व\'दामि\` जुष्ट\"M दे\`वेभि\'रु\`त मानु\'षेभिः । यं का\`मये\` तं त\'मु\`ग्रं कृ\'णोमि\` तं ब्र\`ह्माण\`M तमृषि\`M तं सु\'मे\`धाम् ॥ 5॥ a\`हं रु\`द्राय\` धनु\`रात\'नोमि ब्रह्म\`द्विषे\` शर\'वे\`हन्त\` वा u\' | a\`हं जना\"य स\`मदं\" कृणोम्य\`हं द्यावा\"पृथि\`वी आवि\'वेश ॥ 6॥ a\`हं सु\'वे पि\`तर\'मस्य मू\`र्धन् मम\` योनि\'र\`प्स्व (a\`) 1\`\'न्तः स\'मु\`द्रे । ततो\` विति\'ष्ठे\` भुव\`नानु\` विश्वो\` तामूं द्यां व\`र्ष्मणोप\'स्पृशामि ॥ 7॥ a\`हमे\`व वात\'.ऐव\` प्रवा\"म्या\`रभ\'माणा\` भुव\'नानि\` विश्वा\" | प\`रो दि\`वा प\`रए\`ना पृ\'थि\`व्यै ताव\'ती महि\`ना सम्ब\'भूव ॥ 8॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ ऋग्वेद 10##-##125 ॥ अथ स्वररहितदेवीसूक्तम् ॥ OM अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ 1॥ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् । अहं दधामि द्रविणं हविष्मते सुप्राव्ये ए 3 यजमानाय सुन्वते ॥ 2॥ अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्या वेशयन्तीम् ॥ 3॥ मया सोऽअन्नमत्ति यो विपश्यति यः प्राणिति य IM शृणोत्युक्तम् । अमन्तवोमान्त उपक्षियन्ति श्रुधिश्रुत श्रद्धिवं ते वदामि ॥ 4॥ अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः । यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ 5॥ अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवेहन्त वा उ । अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ॥ 6॥ अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्व अन्तः समुद्रे । ततो वितिष्ठे भुवनानु विश्वो तामूं द्यां वर्ष्मणोपस्पृशामि ॥ 7॥ अहमेव vAta.aiva प्रवाम्यारभमाणा भुवनानि विश्वा । परो दिवा परएना पृथिव्यै तावती महिना सम्बभूव ॥ 8॥ OM शान्तिः शान्तिः शान्तिः ॥ ## Encoded and proofread by Rekha Venkatesh Dhruba Chakroborty \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}