% Text title : svAr.nkit durgAsUkta % File name : durgAsUkta.itx % Category : sUkta, veda, svara % Location : doc\_veda % Author : Vedic Tradition % Transliterated by : Ganesan Iyer ganesan515151 at yahoo.co.in % Proofread by : Ganesan Iyer ganesan515151 at yahoo.co.in % Description-comments : From dvitIyo.avAnukaH of Mahanarayanaupanishad % Latest update : September 28, 2019 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. durgAsUktam ..}## \itxtitle{.. durgAsUktam svarA.nkita ..}##\endtitles ## .. atha दुर्गासूक्तम् .. OM जा\`तवे\'दसे सुनवाम\` सोम\' मरातीय\`तो निद\'हाति\` वेदः\' | स नः\' पर्ष\`दति\' दु\`र्गाणि\` विश्वा\' ना\`वेव\` सिन्धुं\' दुरि\`ताऽत्य\`ग्निः ॥ 1॥ ताम\`ग्निव\'र्णां\` तप\'सा ज्वल\`न्तीं वै\'रोच\`नीं क\'र्मफ\`लेषु\` जुष्टा\"m । दु\`र्गां दे\`वी{\m+} शर\'णम\`हं प्रप\'द्ये सु\`तर\'सि तरसे\` नम\'H ॥ 2॥ अग्ने\` त्वं पा\'रया\` नव्यो\' a\`स्मान्थ्स्व\`स्तिभि\`रति\' दु\`र्गाणि\` विश्वा\" | पूश्च\' पृ\`थ्वी ब\'हु\`ला न\' u\`र्वी भवा\' तो\`काय\` तन\'याय\` शंयोः ॥ 3॥ विश्वा\'नि नो दु\`र्गहा\' जातवेद\`H सिन्धु\`न्न ना\`वा दु\'रि\`ताऽति\'पर्षि । अग्ने\' अत्रि\`वन्मन\'सा गृणा\`नो\".अस्माकं\' बोध्यवि\`ता त\`नूना\"m ॥ 4॥ पृ\`त\`ना\` जित\`{\m+}\` सह\'मानमु\`ग्रम\`ग्नि{\m+} हु\'वेम पर\`माथ्स\`धस्था\"t । स न\'H पर्ष\`दति\' दु\`र्गाणि\` विश्वा\` क्षाम\'द्दे\`वो अति\' दुरि\`तात्य\`ग्निः ॥ 5॥ प्र\`त्नोषि\' क\`मीड्यो\' अध्व\`रेषु\' स\`नाच्च\` होता\` नव्य\'श्च\` सथ्सि\' | स्वाञ्चा\"ग्ने त\`नुवं\' पि\`प्रय\'स्वा\`स्मभ्यं\' च\` सौभ\'ग\`माय\'जस्व ॥ 6॥ गोभि\`र्जुष्ट\'म\`युजो\` निषि\'क्त\`न्तवे\"न्द्र विष्णो\`रनुसंच\'रेम । नाक\'स्य पृ\`ष्ठम\`भि सं\`वसा\'नो\` वैष्ण\'वीं लो\`क i\`ह मा\'दयन्ताम् ॥ 7॥ OM का\`त्या\`य\`नाय\' वि\`द्महे\' कन्याकु\`मारि\' धीमहि । तन्नो\' दुर्गिः प्रचो\`दया\"t ॥ ॥ इति दुर्गासूक्तम् ॥ AUM शान्तिः शान्तिः शान्तिः .. तैत्तिरीयारण्यकम् 4\, प्रपाठकः 10\, अनुवाकः 2 ॥ \section{svararahita durgAsUktam} .. अथ दुर्गासूक्तम् .. OM जातवेदसे सुनवाम सोम मरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरिताऽत्यग्निः ॥ 1॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवी{\m+} शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ 2॥ अग्ने त्वं पारया नव्यो अस्मान्थ्स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः ॥ 3॥ विश्वानि नो दुर्गहा जातवेदः सिन्धुन्न नावा दुरिताऽतिपर्षि । अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥ 4॥ पृतना जित{\m+} सहमानमुग्रमग्नि{\m+} हुवेम परमाथ्सधस्थात् । स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरितात्यग्निः ॥ 5॥ प्रत्नोषि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सथ्सि । स्वाञ्चाग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व ॥ 6॥ गोभिर्जुष्टमयुजो निषिक्तन्तवेन्द्र विष्णोरनुसंचरेम । नाकस्य पृष्ठमभि संवसानो वैष्णवीं लोक इह मादयन्ताम् ॥ 7॥ OM कात्यायनाय विद्महे कन्याकुमारि धीमहि । तन्नो दुर्गिः प्रचोदयात् ॥ ॥ इति दुर्गासूक्तम् ॥ AUM शान्तिः शान्तिः शान्तिः .. तैत्तिरीयारण्यकम् 4\, प्रपाठकः 10\, अनुवाकः 2 ## Encoded by P. P. Narayanaswami swami at math.mun.ca and with accents by Ganesan Iyer ganesan515151 at yahoo.co.in \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}