% Text title : gosamUha sUktam % File name : gosUktam.itx % Category : veda, sUkta, svara % Location : doc\_veda % Description/comments : Atharvaveda kANDa 4 sUkta 21 % Latest update : August 21, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Go Samuha Suktam ..}## \itxtitle{.. gosamUha sUkta ..}##\endtitles ## mA\`tA ru\`द्राणा\'M दुहि\`ता वसू\'ना\`M स्वसा\'दि\`त्याना\'म\`मृत\'स्य\` नाभि\'H । प्र नु वो\'चं चिकि\`तुषे\` जना\'य\` मा गामना\'गा\`मदि\'तिं वधिष्ट ॥ ऋग्वेद 8\.101\.15 (अथर्ववेदसंहितायां चतुर्थकाण्डं एकविंशतिसूक्तम्) ऋषिः ब्रह्मा, देवता गोसमूह, छन्द त्रिष्टुप्, 2\-4 जगति आ गावो\' अग्मन्नु\`त भ\`द्रम\'क्र\`न्त्सीद\'न्तु गो\`ष्ठे र\`णय\'न्त्व\`स्मे । प्र\`जाव\'तीः पुरु\`रूपा\' i\`ह स्यु\`रिन्द्रा\'य पू\`र्वीरु\`षसो\` दुहा\'नाः ॥ 1॥ इन्द्रो\` यज्व\'ने गृणते च शिक्ष\'त उपेद्द\'दाति न स्वं मु\'षायति । भूयो\'भूयो र\`यिमिद\'स्य व\`र्ध\'यन्नभि\`न्ने खि\`ल्ये नि द\'धाति देव\`युम् ॥ 2॥ न ता न\'शन्ति\` न द\'भाति\` तस्क\'रो नासा\'मामि\`त्रो व्य\`थिरा द\'धर्षति । दे\`वांश्च\` याभि\`र्यज\'ते\` ददा\'ति च\` ज्योगित्ताभि\'H सचते\` गोप\'तिः स\`ह ॥ 3॥ न ता अर्वा\' रे\`णुक\'काटोऽश्नुते\` न सं\'स्कृत\`त्रमुप\' यन्ति\` ता a\`भि । u\`रु\`गा\`यमभ\'यं तस्य\` ता अनु\` गावो\` मर्त\'स्य\` वि च\'रन्ति\` यज्व\'नः ॥ 4॥ गावो\` भगो\` गाव\` इन्द्रो\' म इच्छा\`द्गाव\`H सोम\'स्य प्रथ\`मस्य\' भ\`क्षः । i\`मा या गाव\`H स ज\'नास\` इन्द्र\' i\`च्छामि\' हृ\`दा मन\'सा चि\`दिन्द्र\'m ॥ 5॥ यू\`यं गा\'वो मेदयथ कृ\`शं चि\'दश्री\`रं चि\'त्कृणुथा सु\`प्रती\'कम् । भ\`द्रं गृ\`हं कृ\'णुथ भद्रवाचो बृ\`हद्वो\` वय\' उच्यते स\`भासु\' ॥ 6॥ प्र\`जाव\'तीः सू\`यव\'से रु\`शन्ती\'H शु\`द्धा a\`पः सु\'प्रपा\`णे पिब\'न्तीः । मा व\' स्ते\`न I\'शत\` माघशं\'स\`H परि\' वो रु\`द्रस्य\' हे\`तिर्वृ\'णक्तु ॥ 7॥ \section{gosUktaM svararahitam} माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ ऋग्वेद 8\-101\-15 (अथर्ववेदसंहितायां चतुर्थकाण्डं एकविंशतिसूक्तम्) आ गावो अग्मन्नुत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे । प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥ 1॥ इन्द्रो यज्वने गृणते च शिक्षत उपेद्ददाति न स्वं मुषायति । भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम् ॥ 2॥ न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति । देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥ 3॥ न ता अर्वा रेणुककाटोऽश्नुते न संस्कृतत्रमुप यन्ति ता अभि । उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥ 4॥ गावो भगो गाव इन्द्रो म इच्छाद्गावः सोमस्य प्रथमस्य भक्षः । इमा या गावः स जनास इन्द्र इच्छामि हृदा मनसा चिदिन्द्रम् ॥ 5॥ यूयं गावो मेदयथ कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् । भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥ 6॥ प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥ 7॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}