% Text title : hiraNyagarbhasUkta % File name : hiraNyagarbhasUktam.itx % Category : veda, svara, sUkta % Location : doc\_veda % Proofread by : Palak % Source : https://sanskritdocuments.org/mirrors/rigveda/e-text.htm % Latest update : January 3, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. hiraNyagarbhasUktam ..}## \itxtitle{.. hiraNyagarbhasUktam ..}##\endtitles ## ऋग्वेदसंहितायां दशमं मण्डलं\, एकविंशत्युत्तरशततमं सूक्तम् । ऋषिः हिरण्यग्रभः प्रजापतिपत्यः\, देवता कः (प्रजापति)\, छन्दः 1, 3, 6, 8, 9 त्रिष्टुप्, 2, 5 निचृत्त्रिष्टुप्, 4, 10 विराट्त्रिष्टुप्, 7 स्वराट्त्रिष्टुप्, स्वरः धैवतः ॥ हि\`र\`ण्य\`ग\`र्भः सम\'वर्त\`ताग्रे\' भू\`तस्य\' जा\`तः पति\`रेक\' आसीत् । स दा\'धार पृथि\`वीं द्यामु\`तेमां कस्मै\' दे\`वाय\' ह\`विषा\' विधेम ॥ 10\.121\.01 य A\'त्म\`दा ब\'ल\`दा यस्य\` विश्व\' u\`पास\'ते प्र\`शिष\`M यस्य\' दे\`वाः । यस्य\' छा\`यामृत\`M यस्य\' मृ\`त्युः कस्मै\' दे\`वाय\' ह\`विषा\' विधेम ॥ 10\.121\.02 यः प्रा\'ण\`तो नि\'मिष\`तो म\'हि\`त्वैक\` इद्राजा\` जग\'तो ब\`भूव\' | य ईशे\' a\`स्य द्वि\`पद\`श्चतु\'ष्पद\`H कस्मै\' दे\`वाय\' ह\`विषा\' विधेम ॥ 10\.121\.03 यस्ये\`मे हि\`मव\'न्तो महि\`त्वा यस्य\' समु\`द्रं र\`सया\' स\`हाहुः । यस्ये\`माः प्र\`दिशो\` यस्य\' बा\`हू कस्मै\' दे\`वाय\' ह\`विषा\' विधेम ॥ 10\.121\.04 येन\` द्यौरु\`ग्रा पृ\'थि\`वी च\' दृ\`ळ्हा येन\` स्व\'H स्तभि\`तं येन\` नाक\'H । यो a\`न्तरि\'क्षे\` रज\'सो वि\`मान\`H कस्मै\' दे\`वाय\' ह\`विषा\' विधेम ॥ 10\.121\.05 यं क्रन्द\'सी\` अव\'सा तस्तभा\`ने a\`भ्यैक्षे\'ता\`M मन\'सा\` रेज\'माने । यत्राधि\` सूर\` उदि\'तो वि\`भाति\` कस्मै\' दे\`वाय\' ह\`विषा\' विधेम ॥ 10\.121\.06 आपो\' ह\` यद्बृ\'ह\`तीर्विश्व\`माय\`न्गर्भ\`M दधा\'ना ज\`नय\'न्तीर\`ग्निम् । ततो\' दे\`वाना\`M सम\'वर्त\`तासु\`रेक\`H कस्मै\' दे\`वाय\' ह\`विषा\' विधेम ॥ 10\.121\.07 यश्चि\`दापो\' महि\`ना प\`र्यप\'श्य\`द्दक्ष\`M दधा\'ना ज\`नय\'न्तीर्य\`ज्ञम् । यो दे\`वेष्वधि\' दे\`व एक\` आसी\`त्कस्मै\' दे\`वाय\' ह\`विषा\' विधेम ॥ 10\.121\.08 मा नो\' हिंसीज्जनि\`ता यः पृ\'थि\`व्या यो वा\` दिव\'M स\`त्यध\'र्मा ज\`जान\' | यश्चा\`पश्च\`न्द्रा बृ\'ह\`तीर्ज\`जान\` कस्मै\' दे\`वाय\' ह\`विषा\' विधेम ॥ 10\.121\.09 प्रजा\'पते\` न त्वदे\`तान्य\`न्यो विश्वा\' जा\`तानि\` परि\` ता ब\'भूव । यत्का\'मास्ते जुहु\`मस्तन्नो\' अस्तु व\`यं स्या\'म\` पत\'यो रयी\`णाम् ॥ 10\.121\.10 स्वररहितम् । हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ 10\.121\.01 य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ 10\.121\.02 यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव । य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥ 10\.121\.03 यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥ 10\.121\.04 येन द्यौरुग्रा पृथिवी च दृळ्हा येन स्वः स्तभितं येन नाकः । यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥ 10\.121\.05 यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने । यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ॥ 10\.121\.06 आपो ह यद्बृहतीर्विश्वमायन्गर्भं दधाना जनयन्तीरग्निम् । ततो देवानां समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥ 10\.121\.07 यश्चिदापो महिना पर्यपश्यद्दक्षं दधाना जनयन्तीर्यज्ञम् । यो देवेष्वधि देव एक आसीत्कस्मै देवाय हविषा विधेम ॥ 10\.121\.08 मा नो हिंसीज्जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान । यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम ॥ 10\.121\.09 प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥ 10\.121\.10 ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}