% Text title : kRityApaharaNasUktam bagalAmukhIsUkta % File name : kRityApaharaNabagalAmukhIsUkta.itx % Category : veda, svara, dashamahAvidyA, devii, devI % Location : doc\_veda % Proofread by : NA % Latest update : May 6, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Krityaapariharanasuktam or Bagalamukhisuktam ..}## \itxtitle{.. कृत्यापरिहरणसूक्तं बगलामुखीसूक्तं च ..}##\endtitles ## 31 अथर्ववेदान्तर्गतं एकत्रिंशं सूक्तम् ऋषिः शुक्रः ॥ देवता कृत्याप्रतिहरणम् अथवा कृत्यादूषण ॥ छन्दः 1\-10 अनुष्टुप्\, 11 बृहतीगर्भाऽनुष्टुप्\, 12 पथ्याबृहती ॥ यां ते\' च\`क्रुरा\`मे पात्रे\` यां च\`क्रुर्मि\`श्रधा\'न्ये । A\`मे मां\`से कृ\`त्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 1॥ यां ते\' च\`क्रुः कृ\'क\`वाका\'व\`जे वा\` यां कु\'री\`रिणि\' | अव्यां\' ते\' कृत्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 2॥ यां ते\' च\`क्रुरेक\'शफे पशू\`नामुभ\`याद\'ति । ग\`र्द\`भे कृ\`त्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 3॥ यां ते\' च\`क्रुर\'मू\`लायां\' वल\`गं वा\' नरा\`च्याम् । क्षेत्रे\' ते\' कृ\`त्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 4॥ यां ते\' च\`क्रुर्गार्ह\'पत्ये पूर्वा\`ग्नावु\`त दु\`श्चित\'H । शाला\'यां कृ\`त्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 5॥ यां ते\' च\`क्रुः स\`भायां\` यां च\`क्रुर\'धि\`देव\'ने । a\`क्षेषु\' कृ\`त्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 6॥ यां ते\' च\`क्रुः सेना\'यां\` यां च\`क्रुरि\'ष्वायु\`धे । दु\`न्दु\`भौ कृ\`त्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 7॥ यां ते\' कृ\`त्यां कूपे\'.अवद\`धुः श्म\'शा\`ने वा\' निच\`ख्नुः । सद्म\'नि कृ\`त्यां यां च\`क्रुः पुनः\` प्रति\' हरामि\` ताम् ॥ 8॥ यां ते\' च\`क्रुः पु\'रुषा\`स्थे a\`ग्नौ सङ्क\'सुके च\` याम् । म्रो\`कं नि\'र्दा\`हं क्र\`व्यादं\` पुनः\` प्रति\' हरामि\` ताम् ॥ 9॥ अप\'थे\`ना ज\'भारैणां\` तां प\`थेतः प्र हि\'ण्मसि । अधी\'रो मर्या\`धीरे\'भ्य\`H सं ज\'भा\`राचि\'त्त्या ॥ 10॥ यश्च\`कार\` न श\`शाक\` कर्तुं\' श\`श्रे पाद\'म\`ङ्गुरि\'m । च\`कार\' भ\`द्रम\`स्मभ्य\'मभ\`गो भग\'वद्भ्यः ॥ 11॥ कृ\`त्या\`कृतं\' वल\`गिनं\' मू\`लिनं\' शपथे\`य्यम् । इन्द्र\`स्तं ह\'न्तु मह\`ता व\`धेना\`ग्निर्वि\'ध्यत्व\`स्तया\' ॥ 12॥ इति द्वादशः प्रपाठकः ॥ इति पञ्चमं काण्डम् ॥ \medskip\hrule\medskip स्वररहितं कृत्यापरिहरणसूक्तं बगलामुखीसूक्तम् यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये । आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 1॥ यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि । अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 2॥ यां ते चक्रुरेकशफे पशूनामुभयादति । गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 3॥ यां ते चक्रुरमूलायां वलगं वा नराच्याम् । क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 4॥ यां ते चक्रुर्गार्हपत्ये पूर्वाग्नावुत दुश्चितः । शालायां कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 5॥ यां ते चक्रुः सभायां यां चक्रुरधिदेवने । अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 6॥ यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे । दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 7॥ यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः । सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ 8॥ यां ते चक्रुः पुरुषास्थे अग्नौ सङ्कसुके च याम् । म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥ 9॥ अपथेना जभारैणां तां पथेतः प्र हिण्मसि । अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥ 10॥ यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् । चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥ 11॥ कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् । इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥ 12॥ इति द्वादशः प्रपाठकः ॥ इति पञ्चमं काण्डम् ॥ इति कृत्यापरिहरणसूक्तं बगलामुखीसूक्तम् । ## NA Atharvaveda 5.31 Hindi http://literature.awgp.org/hindibook/vedPuran Darshan/atharvaved/athaveda1b.34 English translation Griffiths http://www.sacred-texts.com/hin/av/av05031.htm This is also known as kRityaanAshaka shrIbagalA sUktam \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}