% Text title : kumArasUkta % File name : kumArasUktam.itx % Category : veda, svara, sUkta, subrahmanya % Location : doc\_veda % Description-comments : Rigveda 4.15 and 5.02 % Source : https://sanskritdocuments.org/mirrors/rigveda/e-text.htm % Latest update : April 13, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kumara Suktam ..}## \itxtitle{.. kumArasUktam ..}##\endtitles ## ऋषिः वामदेवः, देवता 1\-6 अग्निः, 7\-8 सोमकः साहदेव्यः, 10 अश्विनौ, छन्दः 1,4 गायत्री, 2,5,6 विराड्गायत्री, 3, 7\-10 निचृद्गायत्री स्वरः षड्जः a\`ग्निर्होता\' नो अध्व\`रे वा\`जी सन्परि\' णीयते । दे\`वो दे\`वेषु\' य\`ज्ञिय\'H ॥ 4\.015\.01 परि\' त्रिवि\`ष्ट्य\'ध्व\`रं यात्य\`ग्नी र\`थीरि\'व । आ दे\`वेषु\` प्रयो\` दध\'t ॥ 4\.015\.02 परि\` वाज\'पतिः क\`विर\`ग्निर्ह\`व्यान्य\'क्रमीत् । दध\`द्रत्ना\'नि दा\`शुषे\' ॥ 4\.015\.03 a\`यं यः सृञ्ज\'ये पु\`रो दै\'ववा\`ते स\'मि\`ध्यते\' | द्यु\`माँ a\'मित्र\`दम्भ\'नः ॥ 4\.015\.04 अस्य\' घा वी\`र ईव\'तो\`.अग्नेरी\'शीत\` मर्त्य\'H । ति\`ग्मज\'म्भस्य मी\`ळ्हुष\'H ॥ 4\.015\.05 तमर्व\'न्त\`M न सा\'न\`सिम\'रु\`षं न दि\`वः शिशु\'m । म\`र्मृ\`ज्यन्ते\' दि\`वेदि\'वे ॥ 4\.015\.06 बोध\`द्यन्मा\` हरि\'भ्यां कुमा\`रः सा\'हदे\`व्यः । अच्छा\` न हू\`त उद\'रम् ॥ 4\.015\.07 u\`त त्या य\'ज\`ता हरी\' कुमा\`रात्सा\'हदे\`व्यात् । प्रय\'ता स\`द्य आ द\'दे ॥ 4\.015\.08 e\`ष वा\'M देवावश्विना कुमा\`रः सा\'हदे\`व्यः । दी\`र्घायु\'रस्तु\` सोम\'कः ॥ 4\.015\.09 तं यु\`वं दे\'वावश्विना कुमा\`रं सा\'हदे\`व्यम् । दी\`र्घायु\'षं कृणोतन ॥ 4\.015\.10 ऋषिः\-1, 3\-8, 10\-12 कुमार आत्रेयो, वृशो वा जार उभी वा; 2, 9 वृशो जारः ॥ देवता\- अग्निः ॥ छन्दः\-1, 3, 7, 8 त्रिष्टुपः 2 स्वराट्पङ्क्तिः 4, 5, 9, 10 निवृत्त्रिष्टुप; 6 भुरिवपङ्क्तिः 11 विराट्त्रिष्टुप्; 12 निचृदतिजगती॥ स्वरः\- 1, 3\-5, 7\-11 धैवतः; 2, 6 पञ्चमः, 12 निषादः ॥ कु\`मा\`रं मा\`ता यु\'व\`तिः समु\'ब्ध\`M गुहा\' बिभर्ति\` न द\'दाति पि\`त्रे । अनी\'कमस्य\` न मि\`नज्जना\'सः पु\`रः प\'श्यन्ति\` निहि\'तमर\`तौ ॥ 5\.002\.01 कमे\`तं त्वं यु\'वते कुमा\`रं पेषी\' बिभर्षि\` महि\'षी जजान । पू\`र्वीर्हि गर्भ\'H श\`रदो\' व\`वर्धाप\'श्यं जा\`तं यदसू\'त मा\`ता ॥ 5\.002\.02 हिर\'ण्यदन्त\`M शुचि\'वर्णमा\`रात्क्षेत्रा\'दपश्य\`मायु\'धा\` मिमा\'नम् । द\`दा\`नो a\'स्मा a\`मृत\'M वि\`पृक्व\`त्किं माम\'नि\`न्द्राः कृ\'णवन्ननु\`क्थाः ॥ 5\.002\.03 क्षेत्रा\'दपश्यं सनु\`तश्चर\'न्तं सु\`मद्यू\`थं न पु\`रु शोभ\'मानम् । न ता a\'गृभ्र\`न्नज\'निष्ट\` हि षः पलि\'क्नी\`रिद्यु\'व\`तयो\' भवन्ति ॥ 5\.002\.04 के मे\' मर्य\`कं वि य\'वन्त\` गोभि\`र्न येषा\'M गो\`पा अर\'णश्चि\`दास\' | य I\'M जगृ\`भुरव\` ते सृ\'ज\`न्त्वाजा\'ति प\`श्व उप\' नश्चिकि\`त्वान् ॥ 5\.002\.05 व\`सां राजा\'नं वस\`तिं जना\'ना\`मरा\'तयो\` नि द\'धु\`र्मर्त्ये\'षु । ब्रह्मा\`ण्यत्रे\`रव\` तं सृ\'जन्तु निन्दि\`तारो\` निन्द्या\'सो भवन्तु ॥ 5\.002\.06 शुन\'श्चि\`च्छेप\`M निदि\'तं स\`हस्रा\`द्यूपा\'दमुञ्चो\` अश\'मिष्ट\` हि षः । e\`वास्मद\'ग्ने\` वि मु\'मुग्धि\` पाशा\`न्होत\'श्चिकित्व i\`ह तू नि\`षद्य\' ॥ 5\.002\.07 हृ\`NI\`यमा\'नो\` अप\` हि मदैये\`H प्र मे\' दे\`वाना\'M व्रत\`पा u\'वाच । इन्द्रो\' वि\`द्वाँ अनु\` हि त्वा\' च\`चक्ष\` तेना\`हम\'ग्ने\` अनु\'शिष्ट\` आगा\'m ॥ 5\.002\.08 वि ज्योति\'षा बृह\`ता भा\'त्य\`ग्निरा\`विर्विश्वा\'नि कृणुते महि\`त्वा । प्रादे\'वीर्मा\`याः स\'हते दु\`रेवा\`H शिशी\'ते\` शृङ्गे\` रक्ष\'से वि\`निक्षे\' ॥ 5\.002\.09 u\`त स्वा\`नासो\' दि\`वि ष\'न्त्व\`ग्नेस्ति\`ग्मायु\'धा\` रक्ष\'से\` हन्त\`वा u\' | मदे\' चिदस्य\` प्र रु\'जन्ति\` भामा\` न व\'रन्ते परि\`बाधो\` अदे\'वीः ॥ 5\.002\.10 e\`तं ते\` स्तोम\'M तुविजात\` विप्रो\` रथ\`M न धीर\`H स्वपा\' अतक्षम् । यदीद\'ग्ने\` प्रति\` त्वं दे\'व\` हर्या\`H स्व\'र्वतीर\`प e\'ना जयेम ॥ 5\.002\.11 तु\`वि\`ग्रीवो\' वृष\`भो वा\'वृधा\`नो\'.अश\`त्र्व1\`\'र्यः सम\'जाति\` वेद\'H । इती\`मम\`ग्निम\`मृता\' अवोचन्ब\`र्हिष्म\'ते\` मन\'वे\` शर्म\' यंसद्ध\`विष्म\'ते\` मन\'वे\` शर्म\' यंसत् ॥ 5\.002\.12 \chapter{kumArasUktaM svararahitam} अग्निर्होता नो अध्वरे वाजी सन्परि णीयते । देवो देवेषु यज्ञियः ॥ 4\.015\.01 परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव । आ देवेषु प्रयो दधत् ॥ 4\.015\.02 परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ॥ 4\.015\.03 अयं यः सृञ्जये पुरो दैववाते समिध्यते । द्युमाँ अमित्रदम्भनः ॥ 4\.015\.04 अस्य घा वीर ईवतोऽग्नेरीशीत मर्त्यः । तिग्मजम्भस्य मीळ्हुषः ॥ 4\.015\.05 तमर्वन्तं न सानसिमरुषं न दिवः शिशुम् । मर्मृज्यन्ते दिवेदिवे ॥ 4\.015\.06 बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः । अच्छा न हूत उदरम् ॥ 4\.015\.07 उत त्या यजता हरी कुमारात्साहदेव्यात् । प्रयता सद्य आ ददे ॥ 4\.015\.08 एष वां देवावश्विना कुमारः साहदेव्यः । दीर्घायुरस्तु सोमकः ॥ 4\.015\.09 तं युवं देवावश्विना कुमारं साहदेव्यम् । दीर्घायुषं कृणोतन ॥ 4\.015\.10 कुमारं माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे । अनीकमस्य न मिनज्जनासः पुरः पश्यन्ति निहितमरतौ ॥ 5\.002\.01 कमेतं त्वं युवते कुमारं पेषी बिभर्षि महिषी जजान । पूर्वीर्हि गर्भः शरदो ववर्धापश्यं जातं यदसूत माता ॥ 5\.002\.02 हिरण्यदन्तं शुचिवर्णमारात्क्षेत्रादपश्यमायुधा मिमानम् । ददानो अस्मा अमृतं विपृक्वत्किं मामनिन्द्राः कृणवन्ननुक्थाः ॥ 5\.002\.03 क्षेत्रादपश्यं सनुतश्चरन्तं सुमद्यूथं न पुरु शोभमानम् । न ता अगृभ्रन्नजनिष्ट हि षः पलिक्नीरिद्युवतयो भवन्ति ॥ 5\.002\.04 के मे मर्यकं वि यवन्त गोभिर्न येषां गोपा अरणश्चिदास । य IM जगृभुरव ते सृजन्त्वाजाति पश्व उप नश्चिकित्वान् ॥ 5\.002\.05 वसां राजानं वसतिं जनानामरातयो नि दधुर्मर्त्येषु । ब्रह्माण्यत्रेरव तं सृजन्तु निन्दितारो निन्द्यासो भवन्तु ॥ 5\.002\.06 शुनश्चिच्छेपं निदितं सहस्राद्यूपादमुञ्चो अशमिष्ट हि षः । एवास्मदग्ने वि मुमुग्धि पाशान्होतश्चिकित्व इह तू निषद्य ॥ 5\.002\.07 हृणीयमानो अप हि मदैयेः प्र मे देवानां व्रतपा उवाच । इन्द्रो विद्वाँ अनु हि त्वा चचक्ष तेनाहमग्ने अनुशिष्ट आगाम् ॥ 5\.002\.08 वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा । प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥ 5\.002\.09 उत स्वानासो दिवि षन्त्वग्नेस्तिग्मायुधा रक्षसे हन्तवा उ । मदे चिदस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥ 5\.002\.10 एतं ते स्तोमं तुविजात विप्रो रथं न धीरः स्वपा अतक्षम् । यदीदग्ने प्रति त्वं देव हर्याः स्वर्वतीरप एना जयेम ॥ 5\.002\.11 तुविग्रीवो वृषभो वावृधानोऽशत्र्व1र्यः समजाति वेदः । इतीममग्निममृता अवोचन्बर्हिष्मते मनवे शर्म यंसद्धविष्मते मनवे शर्म यंसत् ॥ 5\.002\.12 ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}