% Text title : mahAsauram sUktam % File name : mahAsauram.itx % Category : veda, sUkta % Location : doc\_veda % Proofread by : Muralikesavan T % Latest update : March 27, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Maha Sauram ..}## \itxtitle{.. mahA sauram ..}##\endtitles ## (1\.050 प्रथमं मण्डले पञ्चाशं सूक्तम् ऋषिः\-प्रस्कण्वः काण्वः ॥ देवता\-सूर्यः ॥ छन्दः\-1, 6 निचृद्गायत्री; 2, 4, 8, 9 पिपीलिकामध्यानिचृद्गायत्री; 3 गायत्री; 5 यवमध्याविराड्गायत्री; 7 विराड्गायत्री 10, 11 निचृदनुष्टुप्; 12, 13 अनुष्टुप् ॥ स्वरः\-1\-9 षड्जः; 10\-13 गान्धारः ॥) उदु\` त्यं जा\`तवे\"दसं दे\`वं व\'हन्ति के\`तव\'H । दृ\`शे विश्वा\"य\` सूर्य\"m ॥ 1\.050\.01 अप\` त्ये ता\`यवो\" यथा\` नक्ष\'त्रा यन्त्य\`क्तुभि\'H । सूरा\"य वि\`श्वच\'क्षसे ॥ 1\.050\.02 अदृ\'श्रमस्य के\`तवो\` वि र\`श्मयो\` जना\`.N अनु\' | भ्राज\"न्तो a\`ग्नयो\" यथा ॥ 1\.050\.03 त\`रणि\"र्वि\`श्वद\'र्शतो ज्योति\`ष्कृद\'सि सूर्य । विश्व\`मा भा\"सि रोच\`नम् ॥ 1\.050\.04 प्र\`त्यङ्दे\`वाना\`M विश\'H प्र\`त्यङ्ङुदे\"षि\` मानु\'षान् । प्र\`त्यङ्विश्व\`M स्व\'र्दृ\`शे ॥ 1\.050\.05 येना\" पावक\` चक्ष\'सा भुर\`ण्यन्त\`M जना\`.N अनु\' | त्वं व\'रुण\` पश्य\'सि ॥ 1\.050\.06 वि द्यामे\"षि\` रज\'स्पृ\`थ्वहा\` मिमा\"नो a\`क्तुभि\'H । पश्य\`ञ्जन्मा\"नि सूर्य ॥ 1\.050\.07 स\`प्त त्वा\" ह\`रितो\` रथे\` वह\"न्ति देव सूर्य । शो\`चिष्के\"शं विचक्षण ॥ 1\.050\.08 अयु\'क्त स\`प्त शु\`न्ध्युव\`H सूरो\` रथ\'स्य न\`प्त्य\'H । ताभि\"र्याति\` स्वयु\'क्तिभिः ॥ 1\.050\.09 उद्व\`यं तम\'स\`स्परि\` ज्योति\`ष्पश्य\"न्त\` उत्त\'रम् । दे\`वं दे\"व\`त्रा सूर्य\`मग\"न्म\` ज्योति\'रुत्त\`मम् ॥ 1\.050\.10 u\`द्यन्न\`द्य मि\'त्रमह A\`रोह\`न्नुत्त\'रा\`M दिव\"m । हृ\`द्रो\`गं मम\' सूर्य हरि\`माण\"M च नाशय ॥ 1\.050\.11 शुके\"षु मे हरि\`माण\"M रोप\`णाका\"सु दध्मसि । अथो\" हारिद्र\`वेषु\' मे हरि\`माण\`M नि द\'ध्मसि ॥ 1\.050\.12 उद\'गाद\`यमा\"दि\`त्यो विश्वे\"न\` सह\'सा स\`ह । द्वि\`षन्त\`M मह्य\"M र\`न्धय\`न्मो a\`हं द्वि\'ष\`ते र\'धम् ॥ 1\.050\.13 (1\.115 प्रथमं मण्डले पञ्चदशोत्तरशततमं सूक्तम् ऋषिः\-कुत्स आङ्गिरसः ॥ देवता\-सूर्यः ॥ छन्दः\-1, 2, 6 निचृत्रिष्टुप्; 3 विराट्त्रिष्टुप्; 4, 5 त्रिष्टुप् ॥ स्वरः\-धैवतः ॥) चि\`त्रं दे\`वाना\`मुद\'गा\`दनी\"क\`M चक्षु\"र्मि\`त्रस्य\` वरु\'णस्या\`ग्नेः । आप्रा\` द्यावा\"पृथि\`वी a\`न्तरि\'क्ष\`M सूर्य\' A\`त्मा जग\'तस्त\`स्थुष\'श्च ॥ 1\.115\.01 सूर्यो\" दे\`वीमु\`षस\`M रोच\'माना\`M मर्यो\` न योषा\"म\`भ्ये\"ति प\`श्चात् । यत्रा\` नरो\" देव\`यन्तो\" यु\`गानि\' वितन्व\`ते प्रति\' भ\`द्राय\' भ\`द्रम् ॥ 1\.115\.02 भ\`द्रा अश्वा\" ह\`रित\`H सूर्य\'स्य चि\`त्रा एत\'ग्वा अनु\`माद्या\"सः । न\`म\`स्यन्तो\" दि\`व आ पृ\`ष्ठम\'स्थु\`H परि\` द्यावा\"पृथि\`वी य\"न्ति स\`द्यः ॥ 1\.115\.03 तत्सूर्य\'स्य देव\`त्वं तन्म\'हि\`त्वं म\`ध्या कर्तो\`र्वित\'त\`M सं ज\'भार । य\`देदयु\'क्त ह\`रित\'H स\`धस्था\`दाद्रात्री\` वास\'स्तनुते सि\`मस्मै\' ॥ 1\.115\.04 तन्मि\`त्रस्य\` वरु\'णस्याभि\`चक्षे\` सूर्यो\" रू\`पं कृ\'णुते\` द्योरु\`पस्थे\" | a\`न\`न्तम\`न्यद्रुश\'दस्य\` पाज\'H कृ\`ष्णम\`न्यद्ध\`रित\`H सं भ\'रन्ति ॥ 1\.115\.05 a\`द्या दे\"वा\` उदि\'ता\` सूर्य\'स्य\` निरंह\'सः पिपृ\`ता निर\'व\`द्यात् । तन्नो\" मि\`त्रो वरु\'णो मामहन्ता\`मदि\'ति\`H सिन्धु\'H पृथि\`वी u\`त द्यौः ॥ 1\.115\.06 (1\.164 प्रथमं मण्डले चतुःषष्ट्युत्तरशततमं सूक्तम् ऋषिः\-दीर्घतमाः ॥ देवता\- 46, 47 सूर्यः; 46, 47 निचृत्त्रिष्टुप् ॥ स्वरः\- 46\-47 धैवतः ॥) इन्द्र\"M मि\`त्रं वरु\'णम\`ग्निमा\"हु\`रथो\" दि\`व्यः स सु\'प\`र्णो ग\`रुत्मान्\' | एक\`M सद्विप्रा\" बहु\`धा व\'दन्त्य\`ग्निं य\`मं मा\"त\`रिश्वा\"नमाहुः ॥ 1\.164\.46 कृ\`ष्णं नि\`यान\`M हर\'यः सुप\`र्णा a\`पो वसा\"ना\` दिव\`मुत्प\'तन्ति । त आव\'वृत्र\`न्सद\'नादृ\`तस्यादिद्घृ\`तेन\' पृथि\`वी व्यु\'द्यते ॥ 1\.164\.47 (4\.040 चतुर्थं मण्डले चत्वारिंशं सूक्तम् ऋषिः वामदेवः । देवता\- 5 सूर्यः । छन्दः\- 5 निचृज्जगती ॥ स्वरः\- 5 निषादः ॥) ह\`ंसः शु\'चि\`षद्वसु\'रन्तरिक्ष\`सद्धोता\" वेदि\`षदति\'थिर्दुरोण\`सत् । नृ\`षद्व\'र\`सदृ\'त\`सद्व्यो\"म\`सद\`ब्जा गो\`जा ऋ\'त\`जा a\'द्रि\`जा ऋ\`तम् ॥ 4\.040\.05 (5\.040 पञ्चमं मण्डले चत्वारिंशं सूक्तम् ऋषिः\- अत्रिः ॥ देवता\- 5 सूर्यः ॥ छन्दः \- 5 निचृत्त्रिष्टुप् छन्दः ॥ स्वरः\- 5 धैवतः ॥) यत्त्वा\" सूर्य\` स्व\'र्भानु\`स्तम\`सावि\'ध्यदासु\`रः । अक्षे\"त्रवि\`द्यथा\" मु\`ग्धो भुव\'नान्यदीधयुः ॥ 5\.040\.05 (7\.060 सप्तममं मण्डले षष्टितमं सूक्तम् ऋषिः\- वसिष्ठः ॥ देवता\- 1 सूर्यः ॥ छन्दः\- 1 पङ्क्तिः ॥ स्वरः\- 1 पञ्चमः ॥) यद\`द्य सू\"र्य\` ब्रवोऽना\"गा u\`द्यन्मि\`त्राय\` वरु\'णाय स\`त्यम् । व\`यं दे\"व\`त्रादि\'ते स्याम\` तव\' प्रि\`यासो\" अर्यमन्गृ\`णन्त\'H ॥ 7\.060\.01 (7\.062 सप्तममं मण्डले द्विषष्टितमं सूक्तम् ऋषिः\- वसिष्ठः ॥ देवता\- 1\-3 सूर्यः ॥ छन्दः\- 1,2 विराट्त्रिष्टुप्, 3 निचृत्त्रिष्टुप् ॥ स्वरः\- 5 धैवतः ॥) उत्सूर्यो\" बृ\`हद\`र्चींष्य\'श्रेत्पु\`रु विश्वा\` जनि\'म\` मानु\'षाणाम् । स\`मो दि\`वा द\'दृशे\` रोच\'मान\`H क्रत्वा\" कृ\`तः सुकृ\'तः क\`र्तृभि\'र्भूत् ॥ 7\.062\.01 स सू\"र्य\` प्रति\' पु\`रो न\` उद्गा\" e\`भिः स्तोमे\"भिरेत\`शेभि\`रेवै\"H । प्र नो\" मि\`त्राय\` वरु\'णाय वो\`चोऽना\"गसो अर्य\`म्णे a\`ग्नये\" च ॥ 7\.062\.02 वि न\'H स\`हस्र\"M शु\`रुधो\" रदन्त्वृ\`तावा\"नो\` वरु\'णो मि\`त्रो a\`ग्निः । यच्छ\"न्तु च\`न्द्रा u\'प\`मं नो\" a\`र्कमा न\`H काम\"M पूपुरन्तु\` स्तवा\"नाः ॥ 7\.062\.03 (7\.063 सप्तममं मण्डले त्रिषष्टितमं सूक्तम् ऋषिः\- वसिष्ठः ॥ देवता\- 1\-5(1) सूर्यः ॥ छन्दः\- 1 विराट्त्रिष्टुप्, 2\-5 निचृत्त्रिष्टुप् ॥ स्वरः\- 5 धैवतः ॥) उद्वे\"ति सु\`भगो\" वि\`श्वच\'क्षा\`H साधा\"रण\`H सूर्यो\` मानु\'षाणाम् । चक्षु\"र्मि\`त्रस्य\` वरु\'णस्य दे\`वश्चर्मे\"व\` यः स\`मवि\"व्य\`क्तमा\"ंसि ॥ 7\.063\.01 उद्वे\"ति प्रसवी\`ता जना\"नां म\`हान्के\`तुर\"र्ण\`वः सूर्य\'स्य । स\`मा\`नं च\`क्रं प\"र्या\`विवृ\'त्स\`न्यदे\"त\`शो वह\'ति धू\`र्षु यु\`क्तः ॥ 7\.063\.02 वि\`भ्राज\'मान u\`षसा\"मु\`पस्था\"द्रे\`भैरुदे\"त्यनुम\`द्यमा\"नः । e\`ष मे\" दे\`वः स\'वि\`ता च\'च्छन्द\` यः स\'मा\`नं न प्र\'मि\`नाति\` धाम\' ॥ 7\.063\.03 दि\`वो रु\`क्म u\'रु\`चक्षा\` ude\"ti dU\`rea\'rthasta\`रणि\`र्भ्राज\'मानः । नू\`नं जना\`H सूर्ये\"ण\` प्रसू\"ता\` अय\`न्नर्था\"नि कृ\`णव\`न्नपा\"ंसि ॥ 7\.063\.04 यत्रा\" च\`क्रुर\`मृता\" गा\`तुम\'स्मै श्ये\`नो न दीय\`न्नन्वे\"ति\` पाथ\'H । (7\.066 सप्तममं मण्डले षट्षष्टितमं सूक्तम् ऋषिः\- वसिष्ठः ॥ देवता\- 14\-16 सूर्यः ॥ छन्दः\- 14 आर्षीविराड्बृहती, 15, आर्षीभुरिग् बृहती, 16 pura_उष्णिक् ॥ स्वरः\- 14,15 मध्यमः, 16 ऋषभः ॥) उदु\` त्यद्द\'र्श\`तं वपु\'र्दि\`व e\"ति प्रतिह्व\`रे । यदी\"मा\`शुर्वह\'ति दे\`व एत\'शो\` विश्व\'स्मै\` चक्ष\'से\` अर\"m ॥ 7\.066\.14 शी\`र्ष्णःशी\"र्ष्णो\` जग\'तस्त\`स्थुष\`स्पति\"M स\`मया\` विश्व\`मा रज\'H । स\`प्त स्वसा\"रः सुवि\`ताय\` सूर्य\`M वह\"न्ति ह\`रितो\` रथे\" ॥ 7\.066\.15 तच्चक्षु\'र्दे\`वहि\'तं शु\`क्रमु\`च्चर\'t । पश्ये\"म श\`रद\'H श\`तं जीवे\"म श\`रद\'H श\`तम् ॥ 7\.066\.16 (8\.101 अष्टमं मण्डले एकोत्तरशततमं सूक्तम् ऋषिः\- जमदग्निर्भार्गवः ॥ देवता\- 11\-12 सूर्यः ॥ छन्दः\- 11 विराड्बृहती, 12, भुरिग्बृहती ॥ स्वरः\- 11,12 मध्यमः ॥) बण्म\`हाँ a\'सि सूर्य\` बळा\"दित्य म\`हाँ a\'सि । म\`हस्ते\" स\`तो म\'हि\`मा प\'नस्यते\`.अद्धा दे\"व म\`हाँ a\'सि ॥ 8\.101\.11 बट् सू\"र्य\` श्रव\'सा म\`हाँ a\'सि स\`त्रा दे\"व म\`हाँ a\'सि । म\`ह्ना दे\`वाना\"मसु\`र्य\'H पु\`रोहि\'तो वि\`भु ज्योति\`रदा\"भ्यम् ॥ 8\.101\.12 (10\.037 दशमं मण्डले सप्तत्रिंशं सूक्तम् ऋषिः\-अभितपाः सौर्यः ॥ देवता\-सूर्यः ॥ छन्दः\-1\-5 निचृज्जगती; 6\-9 विराड्जगती; 11, 12 जगती; 10 निचृत्रिष्टुप् ॥ स्वरः\-1\-9, 11, 12 निषादः; 10 धैवतः ॥) नमो\" मि\`त्रस्य\` वरु\'णस्य\` चक्ष\'से म\`हो दे\`वाय\` तदृ\`तं स\'पर्यत । दू\`रे\`दृशे\" दे\`वजा\"ताय के\`तवे\" दि\`वस्पु\`त्राय\` सूर्या\"य शंसत ॥ 10\.037\.01 सा मा\" स\`त्योक्ति\`H परि\' पातु वि\`श्वतो\` द्यावा\" च\` यत्र\' त\`तन\`न्नहा\"नि च । विश्व\'म\`न्यन्नि वि\'शते\` यदेज\'ति वि\`श्वाहापो\" वि\`श्वाहोदे\"ति\` सूर्य\'H ॥ 10\.037\.02 न ते\` अदे\"वः प्र\`दिवो\` नि वा\"सते\` यदे\"त\`शेभि\'H पत\`रै र\'थ\`र्यसि\' | प्रा\`चीन\'म\`न्यदनु\' वर्तते\` रज\` उद\`न्येन\` ज्योति\'षा यासि सूर्य ॥ 10\.037\.03 येन\' सूर्य\` ज्योति\'षा\` बाध\'से\` तमो\` जग\'च्च\` विश्व\'मुदि\`यर्षि\' भा\`नुना\" | तेना\`स्मद्विश्वा\`मनि\'रा\`मना\"हुति\`मपामी\"वा\`मप\' दु\`ष्ष्वप्न्य\"M सुव ॥ 10\.037\.04 विश्व\'स्य\` हि प्रेषि\'तो\` रक्ष\'सि व्र\`तमहे\"ळयन्नु\`च्चर\'सि स्व\`धा अनु\' | यद\`द्य त्वा\" सूर्योप\`ब्रवा\"महै\` तं नो\" दे\`वा अनु\' मंसीरत\` क्रतु\"m ॥ 10\.037\.05 तं नो\` द्यावा\"पृथि\`वी तन्न\` आप\` इन्द्र\'H शृण्वन्तु म\`रुतो\` हव\`M वच\'H । मा शूने\" भूम\` सूर्य\'स्य स\`ंदृशि\' भ\`द्रं जीव\"न्तो जर\`णाम\'शीमहि ॥ 10\.037\.06 वि\`श्वाहा\" त्वा सु\`मन\'सः सु\`चक्ष\'सः प्र\`जाव\"न्तो अनमी\`वा अना\"गसः । u\`द्यन्त\"M त्वा मित्रमहो दि\`वेदि\'वे\` ज्योग्जी\`वाः प्रति\' पश्येम सूर्य ॥ 10\.037\.07 महि\` ज्योति\`र्बिभ्र\'तं त्वा विचक्षण\` भास्व\"न्त\`M चक्षु\'षेचक्षुषे\` मय\'H । A\`रोह\"न्तं बृह\`तः पाज\'स\`स्परि\' व\`यं जी\`वाः प्रति\' पश्येम सूर्य ॥ 10\.037\.08 यस्य\' ते\` विश्वा\` भुव\'नानि के\`तुना\` प्र चेर\'ते\` नि च\' वि\`शन्ते\" a\`क्तुभि\'H । a\`ना\`गा\`स्त्वेन\' हरिकेश सू\`र्याह्ना\"ह्ना नो\` वस्य\'सावस्य\`सोदि\'हि ॥ 10\.037\.09 शं नो\" भव\` चक्ष\'सा\` शं नो\` अह्ना\` शं भा\`नुना\` शं हि\`मा शं घृ\`णेन\' | यथा\` शमध्व\`ञ्छमस\'द्दुरो\`णे तत्सू\"र्य\` द्रवि\'णं धेहि चि\`त्रम् ॥ 10\.037\.10 a\`स्माक\"M देवा u\`भया\"य\` जन्म\'ने\` शर्म\' यच्छत द्वि\`पदे\` चतु\'ष्पदे । a\`दत्पिब\'दू\`र्जय\'मान\`माशि\'त\`M तद\`स्मे शं योर\'र\`पो द\'धातन ॥ 10\.037\.11 यद्वो\" देवाश्चकृ\`म जि\`ह्वया\" गु\`रु मन\'सो वा\` प्रयु\'ती देव\`हेळ\'नम् । अरा\"वा\` यो नो\" a\`भि दु\'च्छुना\`यते\` तस्मि\`न्तदेनो\" वसवो\` नि धे\"तन ॥ 10\.037\.12 (10\.158 दशमं मण्डले अष्टपञ्चाशदुत्तरशततमं सूक्तम् ऋषिः\-चक्षुः सौर्यः ॥ देवता\-सूर्यः ॥ छन्दः\-1 आर्चीस्वराड्गायत्री; 2 स्वराड्गायत्री; 3 गायत्री; 4 निचृद्गायत्री; 5 विराड्गायत्री ॥ स्वर:\-षड्जः ॥) सूर्यो\" नो दि\`वस्पा\"तु\` वातो\" a\`न्तरि\'क्षात् । a\`ग्निर्न\`H पार्थि\'वेभ्यः ॥ 10\.158\.01 जोषा\" सवित\`र्यस्य\' ते\` हर\'H श\`तं स\`वाँ अर्ह\'ति । पा\`हि नो\" दि\`द्युत\`H पत\"न्त्याः ॥ 10\.158\.02 चक्षु\"र्नो दे\`वः स\'वि\`ता चक्षु\"र्न u\`त पर्व\'तः । चक्षु\'र्धा\`ता द\'धातु नः ॥ 10\.158\.03 चक्षु\"र्नो धेहि\` चक्षु\'षे\` चक्षु\'र्वि\`ख्यै त\`नूभ्य\'H । सं चे\`दं वि च\' पश्येम ॥ 10\.158\.04 सु\`स\`ंदृश\"M त्वा व\`यं प्रति\' पश्येम सूर्य । वि प\'श्येम नृ\`चक्ष\'सः ॥ 10\.158\.05 (10\.170 दशमं मण्डले सप्तत्युत्तरशततमं सूक्तम् ऋषिः\-विभ्राट् सूर्यः ॥ देवता\-सूर्यः ॥ छन्दः\-1, 3 विराड्जगती; 2 जगती; 4 आस्तारपङ्क्तिः ॥ स्वरः\-1\-3 निषादः, 4 पञ्चमः ॥) वि\`भ्राड्बृ\`हत्पि\'बतु सो\`म्यं मध्वायु\`र्दध\'द्य\`ज्ञप\'ता\`ववि\'ह्रुतम् । वात\'जूतो\` यो a\'भि\`रक्ष\'ति\` त्मना\" प्र\`जाः पु\'पोष पुरु\`धा वि रा\"जति ॥ 10\.170\.01 वि\`भ्राड्बृ\`हत्सुभृ\'तं वाज\`सात\'म\`M धर्म\"न्दि\`वो ध\`रुणे\" स\`त्यमर्पि\'तम् । a\`मि\`त्र\`हा वृ\'त्र\`हा द\'स्यु\`हन्त\'म\`M ज्योति\'र्जज्ञे असुर\`हा स\'पत्न\`हा ॥ 10\.170\.02 i\`दं श्रेष्ठ\`M ज्योति\'षा\`M ज्योति\'रुत्त\`मं वि\'श्व\`जिद्ध\'न\`जिदु\'च्यते बृ\`हत् । वि\`श्व\`भ्राड्भ्रा\`जो महि\` सूर्यो\" दृ\`श u\`रु प\'प्रथे\` सह\` ओजो\` अच्यु\'तम् ॥ 10\.170\.03 वि\`भ्राज\`ञ्ज्योति\'षा\` स्व 1\`\'रग\'च्छो रोच\`नं दि\`वः । येने\`मा विश्वा\` भुव\'ना\`न्याभृ\'ता वि\`श्वक\"र्मणा वि\`श्वदे\"व्यावता ॥ 10\.170\.04 (10\.189 दशमं मण्डले एकोननवत्युत्तरशततमं सूक्तम् ऋषिः\-सार्पराज्ञी ॥ देवता\-सार्पराज्ञी सूर्यो वा ॥ छन्दः\- 1, निचृद्गायत्री ; 2 विराड्गायत्री; 3 गायत्री ॥ स्वरः\- षड्जः ॥) आयं गौः पृश्नि\'रक्रमी\`दस\'दन्मा\`तर\"M पु\`रः । पि\`तर\"M च प्र\`यन्स्व\'H ॥ 10\.189\.01 a\`न्तश्च\'रति रोच\`नास्य प्रा\`णाद\'पान\`ती । व्य\'ख्यन्महि\`षो दिव\"m ॥ 10\.189\.02 त्रि\`ंशद्धाम\` वि रा\"जति\` वाक्प\'त\`ंगाय\' धीयते । प्रति\` वस्तो\`रह\` द्युभि\'H ॥ 10\.189\.03 (10\.190 दशमं मण्डले नवत्युत्तरशततमं सूक्तम् ऋषिः\-अघमर्षणो माधुच्छन्दसः ॥ देवता\-भाववृत्तम् ॥ छन्दः\-1 विराडनुष्टुप्; 2 अनुष्टुप्; 3 पादनिचृदनुष्टुप् ॥ स्वरः\-गान्धारः ॥) ऋ\`तं च\' स\`त्यं चा\`भी\"द्धा\`त्तप\`सोऽध्य\'जायत । ततो\` रात्र्य\'जायत\` तत\'H समु\`द्रो a\"र्ण\`वः ॥ 10\.190\.01 स\`मु\`द्राद\"र्ण\`वादधि\' संवत्स\`रो a\'जायत । a\`हो\`रा\`त्राणि\' वि\`दध\`द्विश्व\'स्य मिष\`तो व\`शी ॥ 10\.190\.02 सू\`र्या\`च\`न्द्र\`मसौ\" धा\`ता य\'थापू\`र्वम\'कल्पयत् । दिव\"M च पृथि\`वीं चा\`न्तरि\'क्ष\`मथो\` स्व\'H ॥ 10\.190\.03 OM शान्तिः\` शान्तिः\` शान्तिः\' ॥ ## Proofread by Muralikesavan T \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}