% Text title : manyusUkta % File name : manyusUktam.itx % Category : veda, svara, sUkta % Location : doc\_veda % Proofread by : Palak % Source : https://sanskritdocuments.org/mirrors/rigveda/e-text.htm % Latest update : January 3, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Manyu Suktam ..}## \itxtitle{.. manyusUktam ..}##\endtitles ## ऋग्वेदसंहितायां दशमं मण्डलं\, 83 त्र्यशीतितमं सूक्तम्\, ऋषिः मन्युस्तापसः\, देवता मन्युः\, छन्दः 1 विराड्जगती, 2 त्रिष्टुप्, 3, 6 विराट्त्रिष्टुप्, 4 पादनिचृत्त्रिष्टुप्, 5, 7 निचृत्त्रिष्टुप्, स्वरः 1 निषादः, 2\-7 धैवतः ॥ ऋग्वेदसंहितायां दशमं मण्डलं\, 84 चतुरशीतितमं सूक्तम्\, ऋषिः मन्युस्तापसः\, देवता मन्युः\, छन्दः 1, 3 त्रिष्टुप्, 2 भुरिक्त्रिष्टुप्, 4, 5 पादनिचृज्जगती, 6 आर्चीस्वराड्जगती, 7 विराड्जगती, स्वरः 1\-3 धैवतः, 4\-7 निषादः ॥ यस्ते\' म\`न्योऽवि\'धद्वज्र सायक\` सह\` ओज\'H पुष्यति\` विश्व\'मानु\`षक् । सा\`ह्याम\` दास\`मार्य\`M त्वया\' यु\`जा सह\'स्कृतेन\` सह\'सा\` सह\'स्वता ॥ 10\.083\.01 म\`न्युरिन्द्रो\' म\`न्युरे\`वास\' दे\`वो म\`न्युर्होता\` वरु\'णो जा\`तवे\'दाः । म\`न्युं विश\' ईळते\` मानु\'षी\`र्याः पा\`हि नो\' मन्यो\` तप\'सा स\`जोषा\'H ॥ 10\.083\.02 a\`भी\'हि मन्यो त\`वस\`स्तवी\'या\`न्तप\'सा यु\`जा वि ज\'हि\` शत्रू\'n । a\`मि\`त्र\`हा वृ\'त्र\`हा द\'स्यु\`हा च\` विश्वा\` वसू\`न्या भ\'रा\` त्वं न\'H ॥ 10\.083\.03 त्वं हि म\'न्यो a\`भिभू\'त्योजाः स्वय\`म्भूर्भामो\' अभिमातिषा\`हः । वि\`श्वच\'र्षणि\`H सहु\'रि\`H सहा\'वान\`स्मास्वोज\`H पृत\'नासु धेहि ॥ 10\.083\.04 a\`भा\`गः सन्नप\` परे\'तो अस्मि\` तव\` क्रत्वा\' तवि\`षस्य\' प्रचेतः । तं त्वा\' मन्यो अक्र\`तुर्जि\'हीळा\`हं स्वा त\`नूर्ब\'ल\`देया\'य\` मेहि\' ॥ 10\.083\.05 a\`यं ते\' a\`स्म्युप\` मेह्य\`र्वाङ्प्र\'तीची\`नः स\'हुरे विश्वधायः । मन्यो\' वज्रिन्न\`भि मामा व\'वृत्स्व\` हना\'व\` दस्यू\'.ण्रु\`त बो\'ध्या\`पेः ॥ 10\.083\.06 a\`भि प्रेहि\' दक्षिण\`तो भ\'वा\` मेऽधा\' वृ\`त्राणि\' जङ्घनाव\` भूरि\' | जु\`होमि\' ते ध\`रुण\`M मध्वो\` अग्र\'मु\`भा u\'पा\`ंशु प्र\'थ\`मा पि\'बाव ॥ 10\.083\.07 त्वया\' मन्यो स\`रथ\'मारु\`जन्तो\` हर्ष\'माणासो धृषि\`ता म\'रुत्वः । ति\`ग्मेष\'व\` आयु\'धा स\`ंशिशा\'ना a\`भि प्र य\'न्तु\` नरो\' a\`ग्निरू\'पाः ॥ 10\.084\.01 a\`ग्निरि\'व मन्यो त्विषि\`तः स\'हस्व सेना\`नीर्न\'H सहुरे हू\`त e\'धि । ह\`त्वाय\` शत्रू\`न्वि भ\'जस्व\` वेद\` ओजो\` मिमा\'नो\` वि मृधो\' नुदस्व ॥ 10\.084\.02 सह\'स्व मन्यो a\`भिमा\'तिम\`स्मे रु\`जन्मृ\`णन्प्र\'मृ\`णन्प्रेहि\` शत्रू\'n । u\`ग्रं ते\` पाजो\' न\`न्वा रु\'रुध्रे व\`शी वश\'M नयस एकज\` त्वम् ॥ 10\.084\.03 एको\' बहू\`नाम\'सि मन्यवीळि\`तो विश\'ंविशं यु\`धये\` सं शि\'शाधि । अकृ\'त्तरु\`क्त्वया\' यु\`जा व\`यं द्यु\`मन्त\`M घोष\'M विज\`याय\' कृण्महे ॥ 10\.084\.04 वि\`जे\`ष\`कृदिन्द्र\' इवानवब्र\`वो\`3\`\'.अस्माक\'M मन्यो अधि\`पा भ\'वे\`ह । प्रि\`यं ते\` नाम\' सहुरे गृणीमसि वि\`द्मा तमुत्स\`M यत\' आब\`भूथ\' ॥ 10\.084\.05 आभू\'त्या सह\`जा व\'ज्र सायक\` सहो\' बिभर्ष्यभिभूत\` उत्त\'रम् । क्रत्वा\' नो मन्यो स\`ह मे\`द्ये\'धि महाध\`नस्य\' पुरुहूत स\`ंसृजि\' ॥ 10\.084\.06 संसृ\'ष्ट\`M धन\'मु\`भय\'M स\`माकृ\'तम\`स्मभ्य\'M दत्ता\`M वरु\'णश्च म\`न्युः । भिय\`M दधा\'ना\` हृद\'येषु\` शत्र\'व\`H परा\'जितासो\` अप\` नि ल\'यन्ताम् ॥ 10\.084\.07 स्वररहितम् । यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् । साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥ 10\.083\.01 मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः । मन्युं विश ईळते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः ॥ 10\.083\.02 अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून् । अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥ 10\.083\.03 त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर्भामो अभिमातिषाहः । विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि ॥ 10\.083\.04 अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि ॥ 10\.083\.05 अयं ते अस्म्युप मेह्यर्वाङ्प्रतीचीनः सहुरे विश्वधायः । मन्यो वज्रिन्नभि मामा ववृत्स्व हनाव दस्यूँरुत बोध्यापेः ॥ 10\.083\.06 अभि प्रेहि दक्षिणतो भवा मेऽधा वृत्राणि जङ्घनाव भूरि । जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशु प्रथमा पिबाव ॥ 10\.083\.07 त्वया मन्यो सरथमारुजन्तो हर्षमाणासो धृषिता मरुत्वः । तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥ 10\.084\.01 अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि । हत्वाय शत्रून्वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥ 10\.084\.02 सहस्व मन्यो अभिमातिमस्मे रुजन्मृणन्प्रमृणन्प्रेहि शत्रून् । उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम् ॥ 10\.084\.03 एको बहूनामसि मन्यवीळितो विशंविशं युधये सं शिशाधि । अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥ 10\.084\.04 विजेषकृदिन्द्र इवानवब्रवो3.अस्माकं मन्यो अधिपा भवेह । प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥ 10\.084\.05 आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम् । क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥ 10\.084\.06 संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः । भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥ 10\.084\.07 ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}