% Text title : nakshatrasuuktaM % File name : nakshatra.itx % Category : sUkta, veda, svara % Location : doc\_veda % Author : Vedic Tradition % Transliterated by : Rajagopal Iyer (rajsand at yahoo.com) % Proofread by : Rajagopal Iyer (rajsand at yahoo.com) % Latest update : June 14, 2000 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. NakShatrasukta ..}## \itxtitle{.. nakShatrasUktam ..}##\endtitles ## तैत्तिरीय ब्रह्मणम् . अष्टकम् - 3 प्रश्नः 1 तैत्तिरीय संहित. काण्ड 3 प्रपाठकः - 5 अनुवाक -1 OM .. a\`ग्निर्न\'H पातु\` कृत्ति\'काः. नक्ष\'त्रं दे\`वमि\'न्द्रि\`यम्. i\`दमा\'सां विचक्ष\`णम्. ह\`विरा\`सं जु\'होतन. यस्य\` भान्ति\' र\`श्मयो\` यस्य\' के\`तव\'H. यस्ये\`मा विश्वा\` भुव\'नानि\` सर्वा\". स कृत्ति\'काभिर\`भिस\`ंवसा\'नः. a\`ग्निर्नो\' दे\`वस्सु\'वि\`ते द\'धातु .. 1.. प्र\`जाप\'ते रोहि\`णीवे\'तु\` पत्नी\". वि\`श्वरू\'पा बृह\`ती चि\`त्रभा\'नुः. सा नो\' य\`ज्ञस्य\' सुवि\`ते द\'धातु. यथा\` जीवे\'म श\`रद\`स्सवीरा\'H. रो\`हि\`NI दे\`व्युद\'गात्पु\`रस्ता\"t. विश्वा\' रू\`पणि\' प्रति\`मोद\'माना. प्र\`जाप\'ति{\m+} ह\`विषा\' व\`र्धय\'न्ती. प्रि\`या दे\`वाना\`मुप\'यातु य\`ज्ञम् .. 2.. सोमो\` राजा\' मृगशी\`r\`षेण\` आगन्न्\'. शि\`वं नक्ष\'त्रं प्रि\`यम\'स्य\` धाम\'. A\`प्याय\'मानो बहु\`धा जने\'षु. रेत\'H प्र\`जां यज\'माने दधातु. यत्ते\` नक्ष\'त्रं मृगशी\`r\`षमस्ति\'. प्रि\`य{\m+} रा\'जन् प्रि\`यत\'मं प्रि\`याणा\"m. तस्मै\' ते सोम ह\`विषा\' विधेम. शन्न\' एधि द्वि\`पदे\` शं चतु\'ष्पदे .. 3.. A\`र्द्रया\' रु\`द्रः प्रथ\'मा न एति. श्रेष्ठो\' दे\`वाना\`M पति\'रघ्नि\`याना\"m. नक्ष\'त्रमस्य ह\`विषा\' विधेम. मा न\'H प्र\`जा{\m+} री\'रिष\`न्मोत वी\`रान्. हे\`ति रु\`द्रस्य\` परि\'णो वृणक्तु. A\`र्द्रा नक्ष\'त्रं जुषता{\m+} ह\`विर्न\'H. प्र\`मु\`ञ्चमा\'नौ दुरि\`तानि\` विश्वा\". अपा\`घश{\m+}सन्नुदता\`मरा\'तिम्. .. 4.. पुन\'र्नो दे\`व्यदि\'तिस्पृणोतु. पुन\'र्वसून\`H पुन\`रेता\"M य\`ज्ञम्. पुन\'र्नो दे\`वा a\`भिय\'न्तु\` सर्वे\". पुन\'H पुनर्वो ह\`विषा\' यजामः. e\`वा न दे\`व्यदि\'तिरन\`र्वा. विश्व\'स्य भ\`र्त्री जग\'तः प्रति\`ष्ठा. पुन\'र्वसू ह\`विषा\' व\`र्धय\'न्ती. प्रि\`यम् दे\`वाना\`मप्ये\'तु\` पाथ\'H .. 5.. बृह\`स्पति\'H प्रथ\`मं जाय\'मानः. ति\`ष्य\'M नक्ष\'त्रम\`भि संब\'भूव. श्रेष्ठो\' दे\`वाना\`M पृत\'नासुजि\`ष्णुः. दि\`शोऽनु\` सर्वा\` अभ\'यन्नो अस्तु. ति\`ष्य\'H पु\`रस्ता\'दु\`त म\'ध्य\`तो न\'H. बृह\`स्पति\'र्न\`H परि\'पातु प\`श्चात्. बाधे\'ता\`न्द्वेषो\` अभ\'यं कृणुताम्. सु\`वीर्य\'स्य\` पत\'यस्याम .. 6 .. i\`द{\m+} स\`र्पेभ्यो\' ह\`विर\'स्तु\` जुष्टम्\". A\`श्रे\`षा येषा\'मनु\`यन्ति\` चेत\'H. ये a\`न्तरि\'क्षं पृथि\`वीं क्षि\`यन्ति\'. ते न\'स्स\`र्पासो\` हव\`माग\'मिष्ठाः. ये रो\'च\`ने सूर्य\`स्यापि\' स\`र्पाः. ये दिव\'M दे\`वीमनु\'स\`ञ्चर\'न्ति. येष\'मश्रे\`षा a\'नु\`यन्ति\` कामम्\". तेभ्य\'स्स\`र्पेभ्यो\` मधु\'मज्जुहोमि .. 7 .. उप\'हूताः पि\`तरो\` ये म\`घासु\'. मनो\'जवसस्सु\`कृत\'स्सुकृ\`त्याः. ते नो\` नक्ष\'त्रे\` हव\`माग\'मिष्ठाः. स्व\`धाभि\'र्य\`ज्ञं प्रय\'तं जुषन्ताम्. ये a\'ग्निद\`ग्धा येऽन\'ग्निदग्धाः. ये\'.अमुल्लो\`कं पि\`तर\'H क्षि\`यन्ति\'. या{\m+}श्च\' वि\`द्मया{\m+} u\' च\` न प्र\'वि\`द्म. म\`घासु\' य\`ज्ञ{\m+} सुकृ\'तम् जुषन्ताम् .. 8.. गवा\`M पति\`H फल्गु\'नीनामसि\` त्वम्. तद\'र्यमन् वरुणमित्र\` चारु\'. तं त्वा\' व\`य{\m+} स\'नि\`तार{\m+}\' सनी\`नाम्. जी\`वा जीव\'न्त\`मुप\` संवि\'शेम. येने\`मा विश्वा\` भुव\'नानि\` सञ्जि\'ता. यस्य\' दे\`वा a\'नुस\`ंयन्ति\` चेत\'H. a\`र्य\`मा राजा\`.अजर\'स्तु वि\'ष्मान्. फल्गु\'नीनामृष\`भो रो\'रवीति .. 9 .. श्रेष्ठो\' दे\`वाना\"M भगवो भगासि. तत्त्वा\' विदु\`H फल्गु\'नी\`स्तस्य\` वित्तात्. a\`स्मभ्य\'M क्ष\`त्रम\`जर{\m+}\' सु\`वीर्यम्\". गोम\`दश्व\'व\`दुप\`सन्नु\'दे\`ह. भगो\'ह दा\`ता भग इत्प्र\'दा\`ता. भगो\' दे\`वीः फल्गु\'नी\`रावि\'वेश. भग\`स्येत्तं प्र\'स\`वं ग\'मेम. यत्र\' दे\`वैस्स\'ध\`माद\'M मदेम. .. 10 .. आया\`तु दे\`वस्स\'वि\`तोप\'यातु. हि\`र\`ण्यये\'न सु\`वृता\` रथे\'न. वह\`n\` हस्त{\m+}\' सुभगं\' विद्म\`नाप\'सम्. प्रयच्छ\'न्त\`M पपु\'रि\`M पुण्य\`मच्छ\'. हस्त\`H प्रय\'च्छ त्व\`मृत\`M वसी\'यः. दक्षि\'णेन\` प्रति\'गृभ्णीम एनत्. दा\`तार\'म\`द्य स\'वि\'ता वि\'देय. यो नो\` हस्ता\'य प्रसु\`वाति\' य\`ज्ञम् ..11 .. त्वष्टा\` नक्ष\'त्रम\`भ्ये\'ति चि\`त्राम्. सु\`भ{\m+} स\'संयुव\`ति{\m+} रोच\'मानाम्. नि\`वे\`शय\'न्न\`मृता\`न्मर्त्या{\m+}\'श्च. रू\`पाणि\' पि\`{\m+}\`शन् भुव\'नानि\` विश्वा\". तन्न\`स्त्वष्टा\` तदु\' चि\`त्रा विच\'ष्टाम्. तन्नक्ष\'त्रं भूरि\`दा a\'स्तु\` मह्यम्\". तन्न\'H प्र\`जां वी\`रव\'ती{\m+} सनोतु. गोभि\'र्नो\` अश्वै\`स्सम\'नक्तु यज्ञम् .. 12 .. वा\`युर्नक्ष\'त्रम\`भ्ये\'ति\` निष्ट्या\"m. ति\`ग्मशृ\'ंगो वृष\`भो रोरु\'वाणः. स\`मी\`रय\`n भुव\'ना मात\`रिश्वा\". अप\` द्वेषा{\m+}\'सि नुदता\`मरा\'तीः. तन्नो\' वा\`यस्तदु\` निष्ट्या\' शृणोतु. तन्नक्ष\'त्रं भूरि\`दा a\'स्तु\` मह्यम्\". तन्नो\' दे\`वासो\` अनु\'जानन्तु\` कामम्\". यथा\` तरे\'म दुरि\`तानि\` विश्वा\" .. 13 .. दू\`रम\`स्मच्छत्र\'वो यन्तु भी\`ताः. तदि\'न्द्रा\`ग्नी कृ\'णुता\`M तद्विशा\'खे. तन्नो\' दे\`वा अनु\'मदन्तु य\`ज्ञम्. प\`श्चात् पु\`रस्ता\`दभ\'यन्नो अस्तु. नक्ष\'त्राणा\`मधि\'पत्नी\` विशा\'खे. श्रेष्ठा\'विन्द्रा\`ग्नी भुव\'नस्य गो\`पौ. विषू\'च\`श्शत्रू\'नप\`बाध\'मानौ. अप\`क्षुध\'न्नुदता\`मरा\'तिम्. .. 14 .. पू\`र्णा प\`श्चादु\`त पू\`र्णा पु\`रस्ता\"t. उन्म\'ध्य\`तः पौ\"र्णमा\`सी जि\'गाय. तस्या\"M दे\`वा अधि\'स\`ंवस\'न्तः. u\`त्त\`मे नाक\' i\`ह मा\'दयन्ताम्. पृ\`थ्वी सु\`वर्चा\' युव\`तिः स\`जोषा\"H.pau\`र्ण\`मा\`स्युद\'गा\`च्छोभ\'माना. A\`प्या\`यय\'न्ती दुरि\`तानि\` विश्वा\". u\`रुं दुहा\`M यज\'मानाय य\`ज्ञम्. ऋ\`द्ध्यास्म\' ह\`व्यैर्नम\'सो\`पसद्य\'. मि\`त्रं दे\`वं मि\'त्र\`धेय\'M नो अस्तु. a\`नू\`रा\`धान् ह\`विषा\' व\`र्धय\'न्तः. श\`तं जी\'वेम\` श\`रद\`H सवी\'राः. चि\`त्रं नक्ष\'त्र\`मुद\'गात्पु\`रस्ता\"t. a\`नू\`रा\`धा स\` इति\` यद्वद\'न्ति. तन्मि\`त्र e\'ति प\`थिभि\'र्देव\`यानै\"H. हि\`र\`ण्ययै\`र्वित\'तैर\`न्तरि\'क्षे .. 16 .. इन्द्रो\" ज्ये\`ष्ठामनु\` नक्ष\'त्रमेति. यस्मि\'n वृ\`त्रं वृ\'त्र\` तूर्यो\' त\`तार\'. तस्मि\'न्व\`यम\`मृत\`M दुहा\'नाः. क्षुध\'न्तरेम\` दुरि\'ति\`M दुरि\'ष्टिम्. पु\`र\`न्द\`राय\' वृष\`भाय\' धृ\`ष्णवे\". अषा\'ढाय\` सह\'मानाय मी\`ढुषे\". इन्द्रा\'य ज्ये\`ष्ठा मधु\'म\`द्दुहा\'nA.u\`रुं कृ\'णोतु\` यज\'मानाय लो\`कम्. .. 17 .. मूल\'M प्र\`जां वी\`रव\'तीं विदेय. परा\"च्येतु\` निरृ\'तिः परा\`चा. गोभि\`र्नक्ष\'त्रं प\`शुभि\`स्सम\'क्तम्. अह\'र्भूया\`द्यज\'मानाय\` मह्यम्\". अह\'र्नो a\`द्य सु\'वि\`ते द\'दातु. मूल\`M नक्ष\'त्र\`मिति\` यद्वद\'न्ति. परा\'चीं वा\`चा निरृ\'तिं नुदामि. शि\`वं प्र\`जयै\' शि\`वम\'स्तु\` मह्यम्\" .. 18 .. या दि\`व्या आप\`H पय\'सा सम्बभू\`वुः. या a\`न्तरि\'क्ष u\`त पार्थि\'वी\`र्याः. यासा\'मषा\`ढा a\'नु\`यन्ति\` कामम्\". ता न\` आप\`H श{\m+} स्यो\`ना भ\'वन्तु. याश्च\` कूप्या\` याश्च\' ना\`द्या\"स्समु\`द्रिया\"H. याश्च\' वैश\`न्तीरुत प्रा\'स\`चीर्याः. यासा\'मषा\`ढा मधु\' भ\`क्षय\'न्ति. ता न\` आप\`H श{\m+} स्यो\`ना भ\'वन्तु ..19 .. तन्नो\` विश्वे\` उप\' शृण्वन्तु दे\`वाः. तद\'षा\`ढा a\`भिसंय\'न्तु य\`ज्ञम्. तन्नक्ष\'त्रं प्रथतां प\`शुभ्य\'H. कृ\`षिर्वृ\`ष्टिर्यज\'मानाय कल्पताम्. शु\`भ्राः क\`न्या\' युव\`तय\'स्सु\`पेश\'सः. क\`र्म\`कृत\'स्सु\`कृतो\' वी\`र्या\'वतीः. विश्वा\"n दे\`वान् ह\`विषा\' व\`र्धय\'न्तीः. a\`षा\`ढाः काम\`मुपा\'यन्तु य\`ज्ञम् .. 20 .. यस्मि\`n ब्रह्मा\`भ्यज\'य\`त्सर्व\'मे\`तत्. a\`मुञ्च\' लो\`कमि\`दमू\'च\` सर्वम्\". तन्नो\` नक्ष\'त्रमभि\`जिद्वि\`जित्य\'. श्रिय\'M दधा\`त्वहृ\'णीयमानम्. u\`भौ लो\`कौ ब्रह्म\'णा\` सञ्जि\'ते\`मौ. तन्नो\` नक्ष\'त्रमभि\`जिद्विच\'ष्टाम्. तस्मि\'न्व\`यं पृत\'ना\`स्सञ्ज\'येम. तन्नो\' दे\`वासो\` अनु\'जानन्तु\` कामम्\" .. 21 .. शृ\`ण्वन्ति\' श्रो\`णाम\`मृत\'स्य गो\`पाम्. पुण्या\'मस्या\` उप\'शृणोमि\` वाचम्\". म\`हीं दे\`वीं विष्णु\'पत्नीमजू\`र्याम्. प्र\`तीची\' मेना{\m+} ह\`विषा\' यजामः. त्रे\`धा विष्णु\'रुरुगा\`यो विच\'क्रमे. म\`हीं दिव\'M पृथि\`वीम\`न्तरि\'क्षम्. तच्छ्रो\`णइति\`श्रव\' i\`च्छमा\'ना. पुण्य\`{\m+}\` श्लोक\`M यज\'मानाय कृण्व\`ती .. 22 .. a\`ष्टौ दे\`वा वस\'वस्सो\`म्यास\'H. चत\'स्रो दे\`वीर\`जरा\`H श्रवि\'ष्ठाः. ते य\`ज्ञं पा\"न्तु\` रज\'सः पु\`रस्ता\"t. स\`ंव\`त्स\`रीण\'म\`मृत{\m+}\' स्व\`स्ति. य\`ज्ञं न\'H पान्तु\` वस\'वः पु\`रस्ता\"t. द\`क्षि\`ण\`तो\'.अभिय\'न्तु\` श्रवि\'ष्ठाः. पुण्य\`न्नक्ष\'त्रम\`भि संवि\'शाम. मा नो\` अरा\'तिर\`घश\`{\m+}\`साऽगन्न्\' .. 23 .. क्ष\`त्रस्य\` राजा\` वरु\'णोऽधिरा\`जः. नक्ष\'त्राणा{\m+} श\`तभि\'ष\`ग्वसि\'ष्ठः. तौ दे\`वेभ्य\'H कृणुति दी\`र्घमायु\'H. श\`त{\m+} स\`हस्रा\' भेष\`जानि\' धत्तः. य\`ज्ञन्नो\` राजा\` वरु\'ण\` उप\'यातु. तन्नो\` विश्वे\' a\`भि संय\'न्तु दे\`वाः. तन्नो\` नक्ष\'त्र{\m+} श\`तभि\'षग्जुषा\`णम्. दी\`र्घमायु\`H प्रति\'रद्भेष\`जानि\' .. 24 .. a\`ज एक\'पा\`दुद\'गात्पु\`रस्ता\"t. विश्वा\' भू\`तानि\' प्रति\` मोद\'मानः. तस्य\' दे\`वाः प्र\'स\`वं य\'न्ति\` सर्वे\". प्रो\`ष्ठ\`प\`दासो\' a\`मृत\'स्य गो\`पाः. वि\`भ्राज\'मानस्समिधा\` न u\`ग्रः. आऽन्तरि\'क्षमरुह\`दग\`न्द्याम्. त{\m+} सूर्य\'M दे\`वम\`जमेक\'पादम्. प्रो\`ष्ठ\`प\`दासो\` अनु\'यन्ति\` सर्वे\" .. 25 .. अहि\'र्बु\`ध्निय\`H प्रथ\'मा न एति. श्रेष्ठो\' दे\`वाना\'मु\`त मानु\'षाणाम्. तं ब्रा\"ह्म\`णास्सो\'म\`पास्सो\`म्यास\'H. प्रो\`ष्ठ\`प\`दासो\' a\`भिर\'क्षन्ति\` सर्वे\". च\`त्वार\` एक\'म\`भि कर्म\' दे\`वाः. प्रो\`ष्ठ\`प\`दा स\` इति\` यान् वद\'न्ति. ते बु\`ध्निय\'M परि\`षद्य{\m+}\' स्तु\`वन्त\'H. अहि{\m+}\' रक्षन्ति\` नम\'सोप\`सद्य\' .. 26 .. पू\`षा रे\`वत्यन्वे\'ति\` पन्था\"m. पु\`ष्टि\`पती\' पशु\`पा वाज\'बस्त्यौ. i\`मानि\' ह\`व्या प्रय\'ता जुषा\`NA. सु\`गैर्नो\` यानै\`रुप\'यातां य\`ज्ञम्. क्षु\`द्रान् प\`शून् र\'क्षतु रे\`वती\' नः. गावो\' नो\` अश्वा\`{\m+}\` अन्वे\'तु पू\`षा. अन्न\`{\m+}\` रक्ष\'न्तौ बहु\`दा विरू\'पम्. वाज{\m+}\' सनुता\`M यज\'मानाय य\`ज्ञम् .. 27 .. तद\`श्विना\'वश्व\`युजोप\'याताम्. शुभ\`ङ्गमि\'ष्ठौ सु\`यमे\'भि\`रश्वै\"H. स्वं नक्ष\'त्र{\m+} ह\`विषा\` यज\'न्तौ. मध्वा\`सम्पृ\'क्तौ\` यजु\'षा\` सम\'क्तौ. यौ दे\`वाना\"M भि\`षजौ\" हव्यवा\`हौ. विश्व\'स्य दू\`तव\`मृत\'स्य गो\`पौ. तौ नक्ष\`त्रं जुजुषा\`णोप\'याताम्. नमो\`.अश्विभ्या\"M कृणुमोऽश्व\`युग्भ्या\"m .. 28 .. अप\' पा\`प्मान\`M भर\'णीर्भरन्तु. तद्य\`मो राजा\` भग\'वा\`n\` विच\'ष्टाम्. लो\`कस्य\` राजा\' मह\`तो म\`हान् हि. सु\`गं न\`H पन्था\`मभ\'यं कृणोतु. यस्मि\`न्नक्ष\'त्रे य\`म एति\` राजा\". यस्मि\'न्नेनम\`भ्यषि\'ंचन्त दे\`वाः. तद\'स्य चि\`त्र{\m+} ह\`विषा\' यजाम. अप\' पा\`प्मान\`M भर\'णीर्भरन्तु .. 29 .. नि\`वेश\'नी स\`ङ्गम\'नी\` वसू\'ना\`M विश्वा\' रू\`पाणि\` वसू\"न्यावे\`शय\'न्ती. स\`ह\`स्र\`पो\`ष{\m+} सु\`भगा\` ररा\'णा\` सा न\` आग\`न्वर्च\'सा संविदा\`ना.. यत्ते\' दे\`वा अद\'धुर्भाग\`धेय\`ममा\'वास्ये स\`ंवस\'न्तो महि\`त्वा. सा नो\' य\`ज्ञं पि\'पृहि विश्ववारे र\`यिन्नो\' धेहि सुभगे सु\`वीरम्\". OM शान्ति\`H शान्ति\`H शान्ति\'H## Encoded with Accents by Rajagopal Iyer rajsand@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}