% Text title : naaraayaNasuuktaM % File name : narayanasukta.itx % Category : sUkta, veda, narayana, svara % Location : doc\_veda % Author : Vedic Tradition % Transliterated by : Rajagopal Iyer (rajsand at yahoo.com) % Proofread by : Rajagopal Iyer, Swami Mahayogananda mahayogananda at vedanta.org % Description-comments : 10th prapAThaka, 13th anuvAka, 1 and 2 % Latest update : December 30, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Narayanasukta ..}## \itxtitle{.. nArAyaNasUktam ..}##\endtitles ## taittirIyAraNyakam, prapAThakaH \- 10 anuvAkaH \- 13 (10\.13\.1 10\.13\.2) OM sa\`ha nA\'vavatu. sa\`ha nau\' bhunaktu. sa\`ha vI\`rya\'M karavAvahai | te\`ja\`svinA\`vadhI\'tamastu\` mA vi\'dviShA\`vahai\" || OM shAnti\`H shAnti\`H shAnti\'H || OM .. sa\`ha\`sra\`shIr\'ShaM de\`va\`M vi\`shvAkSha\'M vi\`shvasha\'mbhuvaM | vishva\'M nA\`rAya\'NaM de\`va\`ma\`kShara\'M para\`maM pa\`dam | vi\`shvata\`H para\'mAnni\`tya\`M vi\`shvaM nA\'rAya\`Na{\m+} ha\'rim | vishva\'me\`vedaM puru\'Sha\`stadvi\`shvamupa\'jIvati | pati\`M vishva\'syA\`tmeshva\'ra\`{\m+}\` shAshva\'ta{\m+} shi\`vama\'chyutam | nA\`rAya\`NaM ma\'hAj~ne\`ya\`M vi\`shvAtmA\'naM pa\`rAya\'Nam | nA\`rAya\`Napa\'ro jyo\`ti\`rA\`tmA nA\'rAya\`NaH pa\'raH | nA\`rAya\`Na pa\'raM bra\`hma\` ta\`ttvaM nA\'rAya\`NaH pa\'raH | nA\`rAya\`Napa\'ro dhyA\`tA\` dhyA\`naM nA\'rAya\`NaH pa\'raH | yachcha\' ki\`~nchijja\'gatsa\`rva\`M dR^i\`shyate\" shrUya\`te.api\' vA || anta\'rba\`hishcha\' tatsa\`rva\`M vyA\`pya nA\'rAya\`NaH sthi\'taH | ana\'nta\`mavya\'yaM ka\`vi{\m+} sa\'mu\`dre.anta\'M vi\`shvasha\'mbhuvam | pa\`dma\`ko\`sha pra\'tIkA\`sha\`{\m+}\` hR^i\`daya\'M chApya\`dhomu\'kham | adho\' ni\`ShTyA vi\`tasyA\`nte\` nA\`bhyAmu\'pari\` tiShTha\'ti | jvA\`la\`mA\`lAku\'laM bhA\`ti\` vi\`shvasyA\'yata\`naM ma\'hat | santa\'ta{\m+} shi\`lAbhi\'stu\`lamba\'tyAkosha\`sanni\'bham | tasyAnte\' suShi\`ra{\m+} sU\`kShmaM tasmi\"n sa\`rvaM prati\'ShThitam | tasya\` madhye\' ma\`hAna\'gagnirvi\`shvArchi\'rvi\`shvato\'mukhaH | so.agra\'bhu\`gvibha\'janti\`ShTha\`nnAhA\'ramaja\`raH ka\`viH | ti\`rya\`gU\`rdhvama\'dhashshA\`yI\` ra\`shmaya\'stasya\` santa\'tA | sa\`ntA\`paya\'ti svaM de\`hamApA\'datala\`masta\'kaH | tasya\` madhye\` vahni\'shikhA a\`NIyo\"rdhvA vya\`vasthi\'taH | nI\`lato\'yada\'madhya\`sthA\`dvi\`dyulle\'kheva\` bhAsva\'rA | nI\`vAra\`shUka\'vatta\`nvI\` pI\`tA bhA\"svatya\`NUpa\'mA | tasyA\"H shikhA\`yA ma\'dhye pa\`ramA\"tmA vya\`vasthi\'taH | sa brahma\` sa shiva\`H sa hari\`H sendra\`H so.akSha\'raH para\`maH sva\`rAT || R^i\`ta{\m+} sa\`tyaM pa\'raM bra\`hma\` pu\`ruSha\'M kR^iShNa\`pi~Nga\'lam | U\`rdhvare\'taM vi\'rUpA\`kSha\`M vi\`shvarU\'pAya\` vai namo\` nama\'H | OM nA\`rA\`ya\`NAya\' vi\`dmahe\' vAsude\`vAya\' dhImahi | tanno\' viShNuH pracho\`dayA\"t | ## Encoded with Accents by Rajagopal Iyer Proofread by Rajagopal Iyer, Swami Mahayogananda \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}