% Text title : oShadhIsUkta % File name : oShadhIsUktam.itx % Category : veda, svara, sUkta % Location : doc\_veda % Source : https://sanskritdocuments.org/mirrors/rigveda/e-text.htm % Latest update : November 29, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. oShadhIsUktam ..}## \itxtitle{.. oShadhIsUktam ..}##\endtitles ## ऋग्वेदसंहितायां दशमं मण्डलं\, सप्तनवतितमं सूक्तम् । ऋषी भिषगाथर्वणः ॥ देवता ओषधीस्तुतिः \, ओषधिसमुह छन्द 1 2 4\-7 11 17 अनुष्टुप्\, 3 9 12 22 23 निचृदनुष्टुप्\, 8 10 13\-16 18\-21 विराडनुष्टुप् ॥ स्वर गान्धारः ॥ या ओष\'धी\`H पूर्वा\' जा\`ता दे\`वेभ्य\'स्त्रियु\`गं पु\`रा । मनै\` नु ब\`भ्रूणा\'म\`हं श\`तं धामा\'नि स\`प्त च\' ॥ 10\.097\.01 श\`तं वो\' अम्ब\` धामा\'नि स\`हस्र\'मु\`त वो\` रुह\'H । अधा\' शतक्रत्वो यू\`यमि\`मं मे\' अग\`दं कृ\'त ॥ 10\.097\.02 ओष\'धी\`H प्रति\' मोदध्व\`M पुष्प\'वतीः प्र\`सूव\'रीः । अश्वा\' इव स\`जित्व\'रीर्वी\`रुध\'H पारयि\`ष्ण्व\'H ॥ 10\.097\.03 ओष\'धी\`रिति\' मातर\`स्तद्वो\' देवी\`रुप\' ब्रुवे । स\`नेय\`मश्व\`M गां वास\' A\`त्मान\`M तव\' पूरुष ॥ 10\.097\.04 a\`श्व\`त्थे वो\' नि\`षद\'नं प\`र्णे वो\' वस\`तिष्कृ\`ता । गो\`भाज\` इत्किला\'सथ\` यत्स\`नव\'थ\` पूरु\'षम् ॥ 10\.097\.05 यत्रौष\'धीः स\`मग्म\'त\` राजा\'न\`H समि\'ताविव । विप्र\`H स u\'च्यते भि\`षग्र\'क्षो\`हामी\'व\`चात\'नः ॥ 10\.097\.06 a\`श्वा\`व\`तीं सो\'माव\`तीमू\`र्जय\'न्ती\`मुदो\'जसम् । आवि\'त्सि\` सर्वा\` ओष\'धीर\`स्मा a\'रि\`ष्टता\'तये ॥ 10\.097\.07 उच्छुष्मा\` ओष\'धीना\`M गावो\' गो\`ष्ठादि\'वेरते । धन\'M सनि\`ष्यन्ती\'नामा\`त्मान\`M तव\' पूरुष ॥ 10\.097\.08 इष्कृ\'ति\`र्नाम\' वो मा\`ताथो\' यू\`यं स्थ\` निष्कृ\'तीः । सी\`राः प\'त\`त्रिणी\'H स्थन\` यदा\`मय\'ति\` निष्कृ\'थ ॥ 10\.097\.09 अति\` विश्वा\'H परि\`ष्ठाः स्ते\`न i\'व व्र\`जम\'क्रमुः । ओष\'धी\`H प्राचु\'च्यवु\`र्यत्किं च\' त\`न्वो\`3\`\' रप\'H ॥ 10\.097\.10 यदि\`मा वा\`जय\'न्न\`हमोष\'धी\`र्हस्त\' आद\`धे । A\`त्मा यक्ष्म\'स्य नश्यति पु\`रा जी\'व\`गृभो\' यथा ॥ 10\.097\.11 यस्यौ\'षधीः प्र\`सर्प\`थाङ्ग\'मङ्ग\`M परु\'ष्परुः । ततो\` यक्ष्म\`M वि बा\'धध्व u\`ग्रो म\'ध्यम\`शीरि\'व ॥ 10\.097\.12 सा\`कं य\'क्ष्म\` प्र प\'त\` चाषे\'ण किकिदी\`विना\' | सा\`कं वात\'स्य\` ध्राज्या\' सा\`कं न\'श्य नि\`हाक\'या ॥ 10\.097\.13 a\`न्या वो\' a\`न्याम\'वत्व\`न्यान्यस्या\` उपा\'वत । ताः सर्वा\'H संविदा\`ना i\`दं मे\` प्राव\'ता\` वच\'H ॥ 10\.097\.14 याः फ\`लिनी\`र्या a\'फ\`ला a\'पु\`ष्पा याश्च\' पु\`ष्पिणी\'H । बृह\`स्पति\'प्रसूता\`स्ता नो\' मुञ्च\`न्त्वंह\'सः ॥ 10\.097\.15 मु\`ञ्चन्तु\' मा शप\`थ्या\`3\`\'दथो\' वरु\`ण्या\'दु\`त । अथो\' य\`मस्य\` पड्बी\'शा\`त्सर्व\'स्माद्देवकिल्बि\`षात् ॥ 10\.097\.16 a\`व\`पत\'न्तीरवदन्दि\`व ओष\'धय\`स्परि\' | यं जी\`वम\`श्नवा\'महै\` न स रि\'ष्याति\` पूरु\'षः ॥ 10\.097\.17 या ओष\'धी\`H सोम\'राज्ञीर्ब\`ह्वीः श\`तवि\'चक्षणाः । तासा\`M त्वम\'स्युत्त\`मार\`M कामा\'य\` शं हृ\`दे ॥ 10\.097\.18 या ओष\'धी\`H सोम\'राज्ञी\`र्विष्ठि\'ताः पृथि\`वीमनु\' | बृह\`स्पति\'प्रसूता a\`स्यै सं द\'त्त वी\`र्य\'m ॥ 10\.097\.19 मा वो\' रिषत्खनि\`ता यस्मै\' चा\`हं खना\'मि वः । द्वि\`पच्चतु\'ष्पद\`स्माक\`M सर्व\'मस्त्वनातु\`रम् ॥ 10\.097\.20 याश्चे\`दमु\'पशृ\`ण्वन्ति\` याश्च\' दू\`रं परा\'गताः । सर्वा\'H स\`ंगत्य\' वीरुधो\`.अस्यै सं द\'त्त वी\`र्य\'m ॥ 10\.097\.21 ओष\'धय\`H सं व\'दन्ते\` सोमे\'न स\`ह राज्ञा\' | यस्मै\' कृ\`णोति\' ब्राह्म\`णस्तं रा\'जन्पारयामसि ॥ 10\.097\.22 त्वमु\'त्त\`मास्यो\'षधे\` तव\' वृ\`क्षा उप\'स्तयः । उप\'स्तिरस्तु\` सो\`3\`\'.अस्माक\`M यो a\`स्माँ a\'भि\`दास\'ति ॥ 10\.097\.23 स्वररहितम् । या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा । मनै नु बभ्रूणामहं शतं धामानि सप्त च ॥ 10\.097\.01 शतं वो अम्ब धामानि सहस्रमुत वो रुहः । अधा शतक्रत्वो यूयमिमं मे अगदं कृत ॥ 10\.097\.02 ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः । अश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्वः ॥ 10\.097\.03 ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे । सनेयमश्वं गां वास आत्मानं तव पूरुष ॥ 10\.097\.04 अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता । गोभाज इत्किलासथ यत्सनवथ पूरुषम् ॥ 10\.097\.05 यत्रौषधीः समग्मत राजानः समिताविव । विप्रः स उच्यते भिषग्रक्षोहामीवचातनः ॥ 10\.097\.06 अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् । आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये ॥ 10\.097\.07 उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते । धनं सनिष्यन्तीनामात्मानं तव पूरुष ॥ 10\.097\.08 इष्कृतिर्नाम वो माताथो यूयं स्थ निष्कृतीः । सीराः पतत्रिणीः स्थन यदामयति निष्कृथ ॥ 10\.097\.09 अति विश्वाः परिष्ठाः स्तेन इव व्रजमक्रमुः । ओषधीः प्राचुच्यवुर्यत्किं च तन्वो3 रपः ॥ 10\.097\.10 यदिमा वाजयन्नहमोषधीर्हस्त आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ 10\.097\.11 यस्यौषधीः प्रसर्पथाङ्गमङ्गं परुष्परुः । ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव ॥ 10\.097\.12 साकं यक्ष्म प्र पत चाषेण किकिदीविना । साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥ 10\.097\.13 अन्या वो अन्यामवत्वन्यान्यस्या उपावत । ताः सर्वाः संविदाना इदं मे प्रावता वचः ॥ 10\.097\.14 याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥ 10\.097\.15 मुञ्चन्तु मा शपथ्या3दथो वरुण्यादुत । अथो यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषात् ॥ 10\.097\.16 अवपतन्तीरवदन्दिव ओषधयस्परि । यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥ 10\.097\.17 या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः । तासां त्वमस्युत्तमारं कामाय शं हृदे ॥ 10\.097\.18 या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु । बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥ 10\.097\.19 मा वो रिषत्खनिता यस्मै चाहं खनामि वः । द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम् ॥ 10\.097\.20 याश्चेदमुपशृण्वन्ति याश्च दूरं परागताः । सर्वाः संगत्य वीरुधोऽस्यै सं दत्त वीर्यम् ॥ 10\.097\.21 ओषधयः सं वदन्ते सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥ 10\.097\.22 त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः । उपस्तिरस्तु so3.अस्माकं यो अस्माँ अभिदासति ॥ 10\.097\.23 ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}