% Text title : vairAgyasAndipani % File name : puruShasUktashuklayajurvedIya.itx % Category : sUkta, veda, svara % Location : doc\_veda % Transliterated by : Ankur Nagpal ankurnagpal108 at gmail dotcom % Proofread by : Ankur Nagpal ankurnagpal108 at gmail dotcom % Latest update : February 2, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Purushasukta from Shuklayajurveda ..}## \itxtitle{.. shuklayajurvedIya puruShasUktaH ..}##\endtitles ## || atha shuklayajurvedIya puruShasUktaH|| hariH OM sahasrashIrShA puruShaH sahasrAkShaH sahasrapAt | sa bhUmi{\m+} sarvata spR^itvA.atyatiShThaddashA~Ngulam || 1|| puruSha eveda{\m+} sarvaM yadbhUtaM yacca bhAvyam | utAmR^itatvasyeshAno yadannenAtirohati || 2|| etAvAnasya mahimAto jyAyA.Nshcha pUruShaH | pAdo.asya vishvA bhUtAni tripAdasyAmR^itaM divi || 3|| tripAdUrdhva udaitpuruShaH pAdo.asyehAbhavat punaH | tato viShva~N vyakrAmatsAshanAnashane abhi || 4|| tato virADajAyata virAjo adhi pUruShaH | sa jAto atyaricyata pashchAdbhUmimatho puraH || 5|| tasmAdyaj~nAt sarvahutaH sambhR^itaM pR^iShadAjyam | pashU.NstA.Nshchakre vAyavyAnAraNyA grAmyAshcha ye || 6|| tasmAdyaj~nAt sarvahutaH R^ichaH sAmAni jaj~nire | ChandA{\m+}si jaj~nire tasmAdyajustasmAdajAyata || 7|| tasmAdashvA ajAyanta ye ke chobhayAdataH | gAvo ha jaj~nire tasmAttasmAjjAtA ajAvayaH || 8|| taM yaj~naM barhiShi praukShan puruShaM jAtamagrataH | tena devA ayajanta sAdhyA R^iShayashcha ye || 9|| yatpuruShaM vyadadhuH katidhA vyakalpayan | mukhaM kimasyAsIt kiM bAhU kimUrU pAdA ucyete || 10|| brAhmaNo.asya mukhamAsIdbAhU rAjanyaH kR^itaH | UrU tadasya yadvaishyaH padbhyA{\m+} shUdro ajAyata || 11|| chandramA manaso jAtashchakShoH sUryo ajAyata | shrotrAdvAyushca prANashca mukhAdagnirajAyata || 12|| nAbhyA AsIdantarikSha{\m+} shIrShNo dyauH samavartata | padbhyAM bhUmirdishaH shrotrAttathA lokA.N.akalpayan || 13|| yatpuruSheNa haviShA devA yaj~namatanvata | vasanto.asyAsIdAjyaM grIShma idhmaH sharaddhaviH || 14|| saptAsyAsan paridhayastriH sapta samidhaH kR^itAH | devA yadyaj~naM tanvAnA abadhnan puruShaM pashum || 15|| yaj~nena yaj~namayajanta devAstAni dharmANi prathamAnyAsan | te ha nAkaM mahimAnaH sachanta yatra pUrve sAdhyAH santi devAH || 16|| || iti shuklayajurvedIyapuruShasUktaM sampUrNam|| ## Encoded and proofread by Ankur Nagpal ankurnagpal108 at gmail dotcom \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}