% Text title : shrIsUkta % File name : s-sukta-accent.itx % Category : sUkta, veda, lakShmI, svara, rigveda, upanishhat % Location : doc\_veda % Author : Rigveda % Transliterated by : sohum at ms.uky.edu (Avinash Sathaye), Anant Upadhyayula % Proofread by : Avinash, Anant, Sunder Hattangadi NA % Description-comments : shrI sUkta extracted out of Khilas, and the book Mantrapushpam % Latest update : January 26, 1998, October 26, 2011 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrI sUkta (Rigveda) ..}## \itxtitle{.. shrIsUkta (R^igveda) ..}##\endtitles ## OM || hira\'ण्यवर्णां\` हरि\'णीं सु\`वर्ण\'रज\`तस्र\'जाम् । च\`न्द्रां हि\`रण्म\'यीं ल\`क्ष्मीं जात\'वेदो म\` आव\'ह ॥ 1॥ तां म\` आव\'ह\` जात\'वेदो ल\`क्ष्मीमन\'पगा\`मिनी\"m । यस्यां\` हिर\'ण्यं वि\`न्देयं\` गामश्वं\` पुरु\'षान\`हम् ॥ 2॥ a\`श्व\`पू\`र्वां र\'थम\`ध्यां ह\`स्तिना\"दप्र\`बोधि\'नीम् । श्रियं\' दे\`वीमुप\'ह्वये\` श्रीर्मा\"दे\`वीर्जु\'षताम् ॥ 3॥ कां\` सो\`स्मि\`तां हिर\'ण्यप्रा\`कारा\'मा\`र्द्रां ज्वल\'न्तीं तृ\`प्तां त\`र्पय\'न्तीम् । प\`द्मे\` स्थि\`तां प\`द्मव\'र्णां\` तामि\`होप\'ह्वये\` श्रियम् ॥ 4॥ च\`न्द्रां प्र\'भा\`सां य\`शसा\` ज्वल\'न्तीं\` श्रियं\' लो\`के दे\`वजु\'ष्टामुदा\`राम् । तां प\`द्मिनी\'मीं\` शर\'णम\`हं प्रप\'द्येऽल\`क्ष्मीर्मे\' नश्यतां\` त्वां वृ\'णे ॥ 5॥ A\`दि\`त्यव\'र्णे\` तप\`सोऽधि\'जा\`तो वन\`स्पति\`स्तव\' वृ\`क्षोऽथ बि\`ल्वः । तस्य\` फला\"नि\` तप\`सा नु\'दन्तु मा\`यान्त\'रा\`याश्च\' बा\`ह्या a\'ल\`क्ष्मीः ॥ 6॥ उपै\'तु\` मां दे\'वस\`खः की\`र्तिश्च\` मणि\'ना स\`ह । प्रा\`दु\`र्भू\`तोऽस्मि\' राष्ट्रे\`.अस्मिन् की\`र्तिमृ\'द्धिं द\`दातु\' मे ॥ 7॥ क्षुत्पि\'पा\`साम\'लां ज्ये\`ष्ठाम\'ल\`क्ष्मीं ना\'शया\`म्यहम् । अभू\'ति\`मस\'मृद्धिं\` च सर्वां\` निर्णु\'द मे\` गृहा\"t ॥ 8॥ गं\`ध\`द्वा\`रां दु\'राध\`र्षां\` नि\`त्यपु\'ष्टां करी\`षिणी\"m । I\`श्वरी\'{\m+} सर्व\'भूता\`नां\` तामि\`होप\'ह्वये\` श्रियम् ॥ 9॥ मन\'सः\` काम\`माकू\"तिं वा\`चः स\`त्यम\'शीमहि । प\`शू\`नां रू\`पमन्न\'स्य\` मयि\` श्रीः श्र\'यतां\` यश\'H ॥ 10॥ क\`र्दमे\'न प्र\'जाभू\`ता\` म\`यि\` सम्भ\'व क\`र्दम । श्रियं\' वा\`सय\' मे कु\`ले मा\`तरं\' पद्म\`मालि\'नीम् ॥ 11॥ आप\'H सृ\`जन्तु\' स्नि\`ग्धा\`नि\` चि\`क्ली\`त व\'स मे\` गृहे । नि च\' दे\`वीं मा\`तरं\` श्रियं\' वा\`सय\' मे कु\`ले ॥ 12॥ A\`र्द्रां पु\`ष्करि\'णीं पु\`ष्टिं\` पि\`ङ्ग\`लां प\'द्ममा\`लिनीम् । च\`न्द्रां हि\`रण्म\'यीं ल\`क्ष्मीं जात\'वेदो म\` आव\'ह ॥ 13॥ A\`र्द्रां यः\` करि\'णीं य\`ष्टिं\` सु\`व\`र्णां हे\'ममा\`लिनीम् । सू\`र्यां हि\`रण्म\'यीं ल\`क्ष्मीं\` जात\'वेदो म\` आवह ॥ 14॥ तां म\` आव\'ह\` जात\'वेदो ल\`क्ष्मीमन\'पगा\`मिनी\"m । यस्यां\` हि\'रण्यं\` प्रभू\'तं\` गावो\' दा\`स्योऽश्वा\"न्वि\`न्देयं\` पुरु\'षान\`हम् ॥ 15॥ यः शुचिः\` प्रय\'तो भू\`त्वा जु\`हुया\"दाज्य\` मन्व\'हम् । श्रिय\'H प\`ञ्चद\'शर्चं\` च श्री\`काम\'H सत\`तं ज\'पेत् ॥ 16॥ फलश्रुति प\`द्मा\`न\`ने प\'द्म U\`रू\` प\`द्माक्षी\' पद्म\`सम्भ\'वे । त्वं मां\" भ\`जस्व\' प\`द्मा\`क्षी\` ये\`न सौ\"ख्यं ल\`भाम्य\'हम् ॥ अश्व\'दा\`यी गो\'दा\`यी\` ध\`नदा\'यी म\`हाध\'ने । धनं मे\` जुष\'तां दे\`वि\` स\`र्वका\'मांश्च\` देहि\' मे ॥ पुत्रपौ\`त्र ध\'नं धा\`न्यं ह\`स्त्यश्वा\'दिग\`वे र\'थम् । प्र\`जा\`नां भ\'वसि मा\`ता A\`युष्म\'न्तं क\`रोतु\' माम् ॥ धन\'म\`ग्निर्ध\'नं वा\`युर्ध\'नं\` सूर्यो\' धनं\` वसु\'H । धन\`मिन्द्रो\` बृह\`स्पति\`र्वरु\'णं\` धन\`मश्नु\' ते ॥ वैन\'तेय\` सोमं\' पिब\` सोमं\' पिबतु वृत्र\`हा । सोमं\` धन\'स्य सो\`मिनो\` मह्यं\` ददा\'तु सो\`मिन\'H ॥ न क्रोधो न च\' मात्स\`र्यं न\` लोभो\' नाशु\`भा म\'तिः । भव\'न्ति\` कृत\'पुण्या\`नां भ\`क्तानां श्रीसू\"क्तं ज\`पेत्स\'दा ॥ वर्ष\'न्तु\` ते वि\'भाव\`रि\` दि\`वो a\'भ्रस्य\` विद्यु\'तः । रोह\'न्तु\` सर्व\'बी\`जा\`न्य\`व ब्र\'ह्म द्वि\`षो ज\'हि ॥ पद्म\'प्रिये पद्मिनि पद्म\`हस्ते पद्मा\'लये पद्मदलाय\'ताक्षि । विश्व\'प्रिये\` विष्णु मनो\'.अनुकू\`ले त्वत्पा\'दप\`द्मं मयि\` सन्नि\'धत्स्व ॥ या सा पद्मा\'सन\`स्था विपुलकटितटी पद्म\`पत्रा\'यता\`क्षी । गम्भीरा व\'र्तना\`भिः स्तनभर नमिता शुभ्र वस्त्रो\'त्तरी\`या । लक्ष्मीर्दि\`व्यैर्गजेन्द्रैर्म\`णिगण खचितैस्स्नापिता हे\'मकु\`म्भैः । नि\`त्यं सा प\'द्मह\`स्ता मम वस\'तु गृ\`हे सर्व\`माङ्गल्य\'युक्ता ॥ ल\`क्ष्मीं क्षीरसमुद्र राजतनयां श्री\`रंगधामे\'श्वरीम् । दा\`सीभूतसमस्त देव व\`नितां लो\`कैक\` दीपा\'.न्कुराम् । श्रीमन्मन्दकटाक्षलब्ध विभव ब्र\`ह्मेन्द्रगङ्गा\'धराम् । त्वां त्रै\`लोक्य\` कुटु\'म्बिनीं स\`रसिजां वन्दे\` मुकु\'न्दप्रियाम् ॥ सि\`द्ध\`ल\`क्ष्मीर्मो\'क्षल\`क्ष्मी\`र्ज\`यल\'क्ष्मीस्स\`रस्व\'ती । श्रीलक्ष्मीर्व\'रल\`क्ष्मी\`श्च\` प्र\`सन्ना म\'म स\`र्वदा ॥ वरांकुशौ पाशमभी\'तिमु\`द्रां\` क\`रैर्वहन्तीं क\'मला\`सनस्थाम् । बालार्क कोटि प्रति\'भां त्रि\`णे\`त्रां\` भ\`जेहमाद्यां ज\'गदी\`श्वरीं ताम् ॥ स\`र्व\`म\`ङ्ग\`लमा\`ङ्गल्ये\' शि\`वे स\`र्वार्थ\' साधिके । शर\'ण्ये त्र्यम्ब\'के दे\`वि\` ना\`राय\'णि न\`मोऽस्तु\' ते ॥ सरसिजनिलये सरो\'जह\`स्ते धवलतरांशुक गन्धमा\"ल्यशो\`भे । भगवति हरिवल्लभे\' मनो\`ज्ञे त्रिभुवनभूतिकरिप्र\'सीद म\`ह्यम् ॥ विष्णु\'प\`त्नीं क्ष\'मां दे\`वीं\` मा\`धवीं\" माध\`वप्रि\'याम् । विष्णो\"H प्रि\`यस\'खींम् दे\`वीं\` न\`मा\`म्यच्यु\'तव\`ल्लभाम् ॥ म\`हा\`ल\`क्ष्मी च\' वि\`द्महे\' विष्णुप\`त्नी च\' धीमही । तन्नो\' लक्ष्मीः प्रचो\`दया\"t ॥ ##(##आन\'न्द\`H कर्द\'मः श्रीदश्चि\`क्लीत\' इति\` विश्रु\'ताः । ऋष\'य\`H श्रिय\'H पुत्रा\`श्च श्री\`र्दे\'वीर्देवता\` म\'ताः ##(##स्वयम् श्रीरेव देवता ॥ ##) variation)## ##(##चन्द्रभां लक्ष्मीमीशानाम् सूर्यभां श्रियमीश्वरीम् । चन्द्र सूर्यग्नि सर्वाभाम् श्रीमहालक्ष्मीमुपास्महे ॥ ## variation)## श्री\`वर्च\'स्य\`मायु\'ष्य\`मारो\"ग्य\`मावि\'धा\`t पव\'मानं मही\`यते\" | ध\`नं धा\`न्यं प\`शुं ब\`हुपु\'त्रला\`भं श\`तसं\'वत्स\`रं दी\`र्घमायु\'H ॥ ऋणरोगादिदारिद्र्यपा\`पक्षु\'द\`पमृत्य\'वः । भय\'शो\`कम\'नस्ता\`पा न\`श्यन्तु\' मम\` सर्व\'दा ॥ श्रिये\' जा\`त श्रिय\` आनि\'र्याय\` श्रियं\` वयो\" जनि\`तृभ्यो\" दधातु । श्रियं\` वसा\"ना अमृत\`त्वमा\"य\`n भजं\"ति स\`द्यः स\'वि\`ता वि\`दध्यून्\' ॥ श्रिय\' एवैनं तच्छ्रि\`यामा\'दधा\`ति । स\`न्त\`त\`मृ\`चा व\'षट्कृ\`त्यं सन्ध\'त्तं\` सन्धी\'यते प्रज\`या प\`शुभिः । य e\'वं वे\`द । OM म\`हा\`दे\`व्यै च\' वि\`द्महे\' विष्णुप\`त्नी च\' धीमहि । तन्नो\' लक्ष्मीः प्रचो\`दया\"t ॥ ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ श्रीसूक्तोपनिषद् ## Encoded and proofread by Avinash Sathaye, Shree, Anant Upadhyayula, Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}