ऋग्वेद श्लोक

ऋग्वेद श्लोक

Selected verses from Rigveda १०८९१५०११ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः । १०८९१५०१२ देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे-दिवे ॥ १०८९१५०२१ देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नोनि वर्तताम् । १०८९१५०२२ देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥ १०८९१५०३१ तान् पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् । १०८९१५०३२ अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगा मयस् करत् ॥ १०८९१५०४१ तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत्पिता द्यौः । १०८९१५०४२ तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना श‍ृणुतं धिष्ण्या युवम् ॥ १०८९१५०५१ तमीशानं जगतस्तस्थुषस् पतिं धियंजिन्वमवसे हूमहे वयम् । १०८९१५०५२ पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥ १०८९१६०६१ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पुषा विश्ववेदाः । १०८९१६०६२ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ १०८९१६०७१ पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषुजग्मयः । १०८९१६०७२ अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥ १०८९१६०८१ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । १०८९१६०८२ स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः ॥ १०८९१६०९१ शतमिन् नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । १०८९१६०९२ पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥ १०८९१६१०१ अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । १०८९१६१०२ विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥ १०९०१७०११ ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् । १०९०१७०१२ अर्यमा देवैः सजोषाः ॥ १०९०१७०२१ ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः । १०९०१७०२२ व्रता रक्षन्ते विश्वाहा ॥ १०९०१७०३१ ते अस्मभ्यं शर्म यंसन्नमृता मर्त्येभ्यः । १०९०१७०३२ बाधमानाप द्विषः ॥ १०९०१७०४१ वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः । १०९०१७०४२ पूषा भगो वन्द्यासः ॥ १०९०१७०५१ उत नो धियो गोअग्राः पूषन् विष्णवेवयावः । १०९०१७०५२ कर्ता नः स्वस्तिमतः ॥ १०९०१८०६१ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । १०९०१८०६२ माध्वीर्नः सन्त्वोषधीः ॥ १०९०१८०७१ मधु नक्तमुतोषसो मधुमत् पार्थिवं रजः । १०९०१८०७२ मधु द्यौरस्तु नः पिता ॥ १०९०१८०८१ मधुमान् नो वनस्पतिर्मधुमानस्तु सूर्यः । १०९०१८०८२ माध्वीर्गावो भवन्तु नः ॥ १०९०१८०९१ शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा । १०९०१८०९२ शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥ Verses 1-89-15-1 through 1-90-18-9-
% Text title            : Rigveda shloka
% File name             : samplerig.itx
% itxtitle              : RigvedIya shlokAH
% engtitle              : Selected verses from Rigveda
% Category              : veda, svara, rigveda
% Location              : doc_veda
% Sublocation           : veda
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : November 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org