% Text title : सामवेद संहिता कौथुम शाखा % File name : sv-kauthuma.itx % Category : veda, svara % Location : doc\_veda % Transliterated by : Anshuman Pandey pandey at umich.edu % Proofread by : Anshuman Pandey pandey at umich.edu % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Samaveda Samhita Kauthuma ShAkha ..}## \itxtitle{.. sAmaveda saMhitA kauthuma shAkhA ..}##\endtitles ## पूर्वार्चिकः छन्द आर्चिकः आग्नेयं काण्डम् प्रथमः प्रपाठकः । प्रथमोऽर्धः 1 1 1 0101##a## अग्न आ याहि वीतये गृणानो हव्यदातये । 1 1 1 0101##c## नि होता सत्सि बर्हिषि ॥ 1 1 1 1 0101##a## त्वमग्ने यज्ञानाँ होता विश्वेषाँ हितः । 1 1 1 0102##c## देवेभिर्मानुषे जने ॥ 2 1 1 1 0103##a## अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । 1 1 1 0103##c## अस्य यज्ञस्य सुक्रतुम् ॥ 3 1 1 1 0104##a## अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । 1 1 1 0104##c## समिद्धः शुक्र आहुतः ॥ 4 1 1 1 0105##a## प्रेष्ठं वो अतिथिँ स्तुषे मित्रमिव प्रियम् । 1 1 1 0105##c## अग्ने रथं न वेद्यम् ॥ 5 1 1 1 0106##a## त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः । 1 1 1 0106##c## उत द्विषो मर्त्यस्य ॥ 6 1 1 1 0107##a## एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः । 1 1 1 0107##c## एभिर्वर्धास इन्दुभिः ॥ 7 1 1 1 0108##a## आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् । 1 1 1 0108##c## अग्ने त्वां कामये गिरा ॥ 8 1 1 1 0109##a## त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । 1 1 1 0109##c## मूर्ध्नो विश्वस्य वाघतः ॥ 9 1 1 1 0110##a## अग्ने विवस्वदा भरास्मभ्यमूतये महे । 1 1 1 0110##c## देवो ह्यसि नो दृशे ॥ 10 1 1 1 0201##a## नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः । 1 1 1 0201##c## अमैरमित्रमर्दय ॥ 11 1 1 1 0202##a## दूतं वो विश्ववेदसँ हव्यवाहममर्त्यम् । 1 1 1 0202##c## यजिष्ठमृञ्जसे गिरा ॥ 12 1 1 1 0203##a## उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः । 1 1 1 0203##c## वायोरनीके अस्थिरन् ॥ 13 1 1 1 0204##a## उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । 1 1 1 0204##c## नमो भरन्त एमसि ॥ 14 1 1 1 0205##a## जराबोध तद्विविड्ढि विशेविशे यज्ञियाय । 1 1 1 0205##c## स्तोमँ रुद्राय दृशीकम् ॥ 15 1 1 1 0206##a## प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे । 1 1 1 0206##c## मरुद्भिरग्न आ गहि ॥ 16 1 1 1 0207##a## अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । 1 1 1 0207##c## सम्राजन्तमध्वराणाम् ॥ 17 1 1 1 0208##a## और्वभृगुवच्छुचिमप्नवानवदा हुवे । 1 1 1 0208##c## अग्निँ समुद्रवाससम् ॥ 18 1 1 1 0209##a## अग्निमिन्धानो मनसा धियँ सचेत मर्त्यः । 1 1 1 0209##c## अग्निमिन्धे विवस्वभिः ॥ 19 1 1 1 0210##a## आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । 1 1 1 0210##c## परो यदिध्यते दिवि ॥ 20 1 1 1 0301##a## अग्निं वो वृधन्तमध्वराणां पुरूतमम् । 1 1 1 0301##c## अच्छा नप्त्रे सहस्वते ॥ 21 1 1 1 0302##a## अग्निस्तिग्मेन शोचिषा यँसद्विश्वं nyA3त्रिणम् । 1 1 1 0302##c## अग्निर्नो वँसते रयिम् ॥ 22 1 1 1 0303##a## अग्ने मृड महाँ अस्यय आ देवयुं जनम् । 1 1 1 0303##c## इयेथ बर्हिरासदम् ॥ 23 1 1 1 0304##a## अग्ने रक्षा णो अँहसः प्रति स्म देव रीषतः । 1 1 1 0304##c## तपिष्ठैरजरो दह ॥ 24 1 1 1 0305##a## अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः । 1 1 1 0305##c## अरं वहन्त्याशवः ॥ 25 1 1 1 0306##a## नि त्वा नक्ष्य विश्पते द्युमन्तं धीमहे वयम् । 1 1 1 0306##c## सुवीरमग्न आहुत ॥ 26 1 1 1 0307##a## अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । 1 1 1 0307##c## अपाँ रेताँसि जिन्वति ॥ 27 1 1 1 0308##a## इममू षु त्वमस्माकँ सनिं गायत्रं नव्याँसम् । 1 1 1 0308##c## अग्ने देवेषु प्र वोचः ॥ 28 1 1 1 0309##a## तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गरः । 1 1 1 0309##c## स पावक श्रुधी हवम् ॥ 29 1 1 1 0310##a## परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । 1 1 1 0310##c## दधद्रत्नानि दाशुषे ॥ 30 1 1 1 0311##a## उदु त्यं जातवेदसं देवं वहन्ति केतवः । 1 1 1 0311##c## दृशे विश्वाय सूर्यम् ॥ 31 1 1 1 0312##a## कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे । 1 1 1 0312##c## देवममीवचातनम् ॥ 32 1 1 1 0313##a## शं नो देवीरभिष्टये शं नो भवन्तु पीतये । 1 1 1 0313##c## शं योरभि स्रवन्तु नः ॥ 33 1 1 1 0314##a## कस्य नूनं परीणसि धियो जिन्वसि सत्पते । 1 1 1 0314##c## जोषाता यस्य ते गिरः ॥ 34 1 1 1 0401##a## यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । 1 1 1 0401##c## प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शँसिषम् ॥ 35 1 1 1 0402##a## पाहि नो अग्न एकया पाह्यू3त द्वितीयया । 1 1 1 0402##c## पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥ 36 1 1 1 0403##a## बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा । 1 1 1 0403##c## भरद्वाजे समिधानो यविष्ठ्य रेवत्पावक दीदिहि ॥ 37 1 1 1 0404##a## त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः । 1 1 1 0404##c## यन्तारो ये मघवानो जनानामूर्वं दयन्त गोनाम् ॥ 38 1 1 1 0405##a## अग्ने जरितर्विश्पतिस्तपानो देव रक्षसः । 1 1 1 0405##c## अप्रोषिवान्गृहपते महाँ असि दिवस्पायुर्दुरोणयुः ॥ 39 1 1 1 0406##a## अग्ने विवस्वदुषसश्चित्रँ राधो अमर्त्य । 1 1 1 0406##c## आ दाशुषे जातवेदो वहा त्वमद्या देवाँ उषर्बुधः ॥ 40 1 1 1 0407##a## त्वं नश्चित्र ऊत्या वसो राधाँसि चोदय । 1 1 1 0407##c## अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥ 41 1 1 1 0408##a## त्वमित्सप्रथा अस्यग्ने त्रातरृतः कविः । 1 1 1 0408##c## त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥ 42 1 1 1 0409##a## आ नो अग्ने वयोवृधँ रयिं पावक शँस्यम् । 1 1 1 0409##c## रास्वा च न उपमाते पुरुस्पृहँ सुनीती सुयशस्तरम् ॥ 43 1 1 1 0410##a## यो विश्वा दयते वसु होता मन्द्रो जनानाम् । 1 1 1 0410##c## मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥ 44 1 1 1 0501##a## एना वो अग्निं नमसोर्जो नपातमा हुवे । 1 1 1 0501##c## प्रियं चेतिष्ठमरतिँ स्वाध्वरं विश्वस्य दूतममृतम् ॥ 45 1 1 1 0502##a## शेषे वनेषु मातृषु सं त्वा मर्तास इन्धते । 1 1 1 0502##c## अतन्द्रो हव्यं वहसि हविष्कृत आदिद्देवेषु राजसि ॥ 46 1 1 1 0503##a## अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः । 1 1 1 0503##c## उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥ 47 1 1 1 0504##a## अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे । 1 1 1 0504##c## ऋचा यामि मरुतो ब्रह्मणस्पते देवा अवो वरेण्यम् ॥ 48 1 1 1 0505##a## अग्निमीडिष्वावसे गाथाभिः शीरशोचिषम् । 1 1 1 0505##c## अग्निँ राये पुरुमीढ श्रुतं नरोऽग्निः सुदीतये छर्दिः ॥ 49 1 1 1 0506##a## श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः । 1 1 1 0506##c## आ सीदतु बर्हिषि मित्रो अर्यमा प्रातर्यावभिरध्वरे ॥ 50 1 1 1 0507##a## प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना । 1 1 1 0507##c## अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥ 51 1 1 1 0508##a## अध ज्मो अध वा दिवो बृहतो रोचनादधि । 1 1 1 0508##c## अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥ 52 1 1 1 0509##a## कायमानो वना त्वं यन्मातॄरजगन्नपः । 1 1 1 0509##c## न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभुवः ॥ 53 1 1 1 0510##a## नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते । 1 1 1 0510##c## दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥ 54 प्रथम प्रपाठकः । द्वितीयोऽर्धः 1 1 2 0601##a## देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् । 1 1 2 0601##c## उद्वा सिञ्जध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥ 55 1 1 2 0602##a## प्रइतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता । 1 1 2 0602##c## अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥ 56 1 1 2 0603##a## ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । 1 1 2 0603##c## ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ॥ 57 1 1 2 0604##a## प्र यो राये निनीषति मर्तो यस्ते वसो दाशत् । 1 1 2 0604##c## स वीरं धत्ते अग्न उक्थशँसिनं त्मना सहस्रपोषिणम् ॥ 58 1 1 2 0605##a## प्र वो यह्वं पुरूणां विशां देवयतीनाम् । 1 1 2 0605##c## अग्निँ सूक्तेभिर्वचोभिर्वृणीमहे यँसमिदन्य इन्धते ॥ 59 1 1 2 0606##a## अयमग्निः सुवीर्यस्येशे हि सौभगस्य । 1 1 2 0606##c## राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥ 60 1 1 2 0607##a## त्वमग्ने गृहपतिस्त्वँ होता नो अध्वरे । 1 1 2 0607##c## त्वं पोता विश्ववार प्रचेता ताक्षि यासि च वार्यम् ॥ 61 1 1 2 0608##a## सखायस्त्वा ववृमहे देवं मर्तास ऊतये । 1 1 2 0608##c## अपां नपातँ सुभगँ सुदँससँ सुप्रतूर्तिमनेहसम् ॥ 62 1 1 2 0701##a## आ जुहोता हविषा मर्जयध्वं नि होतारं गृहपतिं दधिध्वम् । 1 1 2 0701##c## इडस्पदे नमसा रातहव्यँ सपर्यता यजतं पस्त्यानाम् ॥ 63 1 1 2 0702##a## चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावन्वेति धातवे । 1 1 2 0702##c## अनूधा यदजीजनदधा चिदा ववक्षत्सद्यो महि दूत्या3M चरन् ॥ 64 1 1 2 0703##a## इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । 1 1 2 0703##c## संवेशनस्तन्वे3 चारुरेधि प्रियो देवानां परमे जनित्रे ॥ 65 1 1 2 0704##a## इमँ स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया । 1 1 2 0704##c## भद्रा हि नः प्रमतिरस्य सँसद्यग्ने सख्ये मा रिषामा वयं तव ॥ 66 1 1 2 0705##a## मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । 1 1 2 0705##c## कविँ सम्राजमतिथिं जनानामासन्नाः पात्रं जनयन्त देवाः ॥ 67 1 1 2 0706##a## वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरग्ने जनयन्त देवाः । 1 1 2 0706##c## तं त्वा गिरः सुष्टुतयो वाजयन्त्याजिं न गिर्ववाहो जिग्युरश्वाः ॥ 68 1 1 2 0707##a## आ वो राजानमध्वरस्य रुद्रँ होतारँ सत्ययजँ रोदस्योः । 1 1 2 0707##c## अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥ 69 1 1 2 0708##a## इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन । 1 1 2 0708##c## नरो हव्येभिरीडते सबाध आग्निरग्रमुषसामशोचि ॥ 70 1 1 2 0709##a## प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति । 1 1 2 0709##c## दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥ 71 1 1 2 0710##a## अग्निं नरो दीधितिभिरण्योर्हस्तच्युतं जनयत प्रशस्तम् । 1 1 2 0710##c## दूरेदृशं गृहपतिमथव्युम् ॥ 72 1 1 2 0801##a## अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् । 1 1 2 0801##c## यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ॥ 73 1 1 2 0802##a## प्र भूर्जयन्तं महां विपोधां मूरैरमूरं पुरां दर्माणम् । 1 1 2 0802##c## नयन्तं गीर्भिर्वना धियं धा हरिश्मश्रुं न वार्मणा धनर्चिम् ॥ 74 1 1 2 0803##a## शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि । 1 1 2 0803##c## विश्वा हि माया अवसि स्वधावन्भद्रा ते पूषन्निह रातिरस्तु ॥ 75 1 1 2 0804##a## इडामग्ने पुरुदँसँ सनिं गोः शश्वत्तमँ हवमानाय साध । 1 1 2 0804##c## स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥ 76 1 1 2 0805##a## प्र होता जातो महान्नभोविन्नृषद्मा सीददपां विवर्ते । 1 1 2 0805##c## दधद्यो धायी सुते वयाँसि यन्ता वसूनि विधते तनूपाः ॥ 77 1 1 2 0806##a## प्र सम्राजमसुरस्य प्रश्स्तं पुँसः कृष्टीनामनुमाद्यस्य । 1 1 2 0806##c## इन्द्रस्येव प्र तवसस्कृतानि वन्दद्वारा वन्दमाना विवष्टु ॥ 78 1 1 2 0807##a## अरण्योर्निहितो जातवेदा गर्भ इवेत्सुभृतो गर्भिणीभिः । 1 1 2 0807##c## दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥ 79 1 1 2 0808##a## सनादग्ने मृणसि यातुधानान्न त्वा रक्षाँसि पृतनासु जिग्युः । 1 1 2 0808##c## अनु दह सहमूरान्कयादो मा ते हेत्या मुक्षत दैव्यायाः ॥ 80 1 1 2 0901##a## अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो । 1 1 2 0901##c## प्र नो राये पनीयसे रत्सि वाजाय पन्थाम् ॥ 81 1 1 2 0902##a## यदि वीरो अनु ष्यादग्निमिन्धीत मर्त्यः । 1 1 2 0902##c## आजुह्वद्धव्यमानुषक्षर्म भक्षीत दैव्यम् ॥ 82 1 1 2 0903##a## त्वेषस्ते धूम ऋण्वति दिवि सं च्छुक्र आततः । 1 1 2 0903##c## सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥ 83 1 1 2 0904##a## त्वँ हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे । 1 1 2 0904##c## त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥ 84 1 1 2 0905##a## प्रातरग्निः पुरुप्रियो विष स्तवेतातिथिः । 1 1 2 0905##c## विश्वे यस्मिन्नमर्त्ये हव्यं मर्तास इन्धते ॥ 85 1 1 2 0906##a## यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो । 1 1 2 0906##c## महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥ 86 1 1 2 0907##a## विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् । 1 1 2 0907##c## अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः ॥ 87 1 1 2 0908##a## बृहद्वयो हि भानवेऽर्चा देवायाग्नये । 1 1 2 0908##c## यं मित्रं न प्रशस्तये मर्तासो दधिरे पुरः ॥ 88 1 1 2 0909##a## अगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् । 1 1 2 0909##c## य स्म श्रुतर्वन्नार्क्षे बृहदनीक इध्यते ॥ 89 1 1 2 0910##a## जातः परेण धर्मणा यत्सवृद्भिः सहाभुवः । 1 1 2 0910##c## पिता यत्कश्यपस्याग्निः श्रद्धा माता मनुः कविः ॥ 90 1 1 2 1001##a## सोमँ राजानं वरुणमग्निमन्वारभामहे । 1 1 2 1001##c## आदित्यं विष्णुँ सूर्यं ब्रह्मानं च बृहस्पतिम् ॥ 91 1 1 2 1002##a## इत एत उदारुहन्दिवः पृष्ठान्या रुहन् । 1 1 2 1002##c## प्र भूर्जयो यथा पथोद्यामङ्गिरसो ययुः ॥ 92 1 1 2 1003##a## राये अग्ने महे त्वा दानाय समिधीमहि । 1 1 2 1003##c## ईडिष्वा हि महे वृषं द्यावा होत्राय पृथिवी ॥ 93 1 1 2 1004##a## दधन्वे वा यदीमनु वोचद्ब्रह्मेति वेरु तत् । 1 1 2 1004##c## परि विश्वानि काव्या नेमिश्चक्रमिवाभुवत् ॥ 94 1 1 2 1005##a## प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि । 1 1 2 1005##c## यातुधानस्य रक्षसो बलं न्युब्जवीर्यम् ॥ 95 1 1 2 1006##a## त्वमग्ने वसूँरिह रुद्राँ आदित्याँ उत । 1 1 2 1006##c## यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् ॥ 96 द्वितीय प्रपाठकः । प्रथमोऽर्धः 1 2 1 0101##a## पुरु त्वा दाशिवाँ वोचेऽरिरग्ने तव स्विदा । 1 2 1 0101##c## तोदस्येव शरण आ महस्य ॥ 97 1 2 1 0102##a## प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् । 1 2 1 0102##c## विपां ज्योतीँषि बिभ्रते न वेधसे ॥ 98 1 2 1 0103##a## अग्ने वाजस्य गोमत ईशानः सहसो यहो । 1 2 1 0103##c## अस्मे धेहि जातवेदो महि श्रवः ॥ 99 1 2 1 0104##a## अग्ने यजिष्ठो अध्वरे देवां देवयते यज । 1 2 1 0104##c## होता मन्द्रो वि राजस्यति स्रिधः ॥ 100 1 2 1 0105##a## जज्ञानः सप्त मातृभिर्मेधामाशासत श्रिये । 1 2 1 0105##c## अयं ध्रुवो रयीणां चिकेतदा ॥ 101 1 2 1 0106##a## उत स्या नो दिवा मतिरदितिरूत्यागमत् । 1 2 1 0106##c## सा शन्ताता मयस्करदप स्रिधः ॥ 102 1 2 1 0107##a## ईडिष्वा हि प्रतीव्या3M यजस्व जातवेदसम् । 1 2 1 0107##c## चरिष्णुधूममगृभीतशोचिषम् ॥ 103 1 2 1 0108##a## न तस्य मायया च न रिपुरीशीत मर्त्यः । 1 2 1 0108##c## यो अग्नये ददाश हव्यदातये ॥ 104 1 2 1 0109##a## अप त्यं वृजिनँ रिपुँ स्तेनमग्ने दुराध्यम् । 1 2 1 0109##c## दविष्ठमस्य सत्पते कृधी सुगम् ॥ 105 1 2 1 0110##a## श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते । 1 2 1 0110##c## नि मायिनस्तपसा रक्षसो दह ॥ 106 1 2 1 0201##a## प्र मँहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । 1 2 1 0201##c## उपस्तुतासो अग्नये ॥ 107 1 2 1 0202##a## प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः । 1 2 1 0202##c## यस्य त्वँ सख्यमाविथ ॥ 108 1 2 1 0203##a## तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । 1 2 1 0203##c## देवत्रा हव्यमूहिषे ॥ 109 1 2 1 0204##a## मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एशः । 1 2 1 0204##c## यः सुहोता स्वध्वरः ॥ 110 1 2 1 0205##a## भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । 1 2 1 0205##c## भद्रा उत प्रशस्तयः ॥ 111 1 2 1 0206##a## यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् । 1 2 1 0206##c## अस्य यज्ञस्य सुक्रतुम् ॥ 112 1 2 1 0207##a## तदग्ने द्युम्नमा भर यत्सासाहा सदने कं चिदत्रिणम् । 1 2 1 0207##c## मन्युं जनस्य दूढ्यम् ॥ 113 1 2 1 0208##a## यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशे । 1 2 1 0208##c## विश्वेदग्निः प्रति रक्षाँसि सेधति ॥ 114 ॥ इत्याग्नेय पर्वं काण्डम् ॥ ऐन्द्र काण्डम् 1 2 1 0301##a## तद्वो गाय सुते सचा पुरुहूताय सत्वने । 1 2 1 0301##c## शं यद्गवे न शाकिने ॥ 115 1 2 1 0302##a## यस्ते नूनँ शतक्रतविन्द्र द्युम्नितमो मदः । 1 2 1 0302##c## तेन नूनं मदे मदेः ॥ 116 1 2 1 0303##a## गाव उप वदावटे महि यज्ञस्य रप्सुदा । 1 2 1 0303##c## उभा कर्णा हिरण्यया ॥ 117 1 2 1 0304##a## अरमश्वाय गायत श्रुतकक्षारं गवे । 1 2 1 0304##c## अरमिन्द्रस्य धाम्ने ॥ 118 1 2 1 0305##a## तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । 1 2 1 0305##c## स वृषा वृषभो भुवत् ॥ 119 1 2 1 0306##a## त्वमिन्द्र बलादधि सहसो जात ओजसः । 1 2 1 0306##c## त्वँ सन्वृषन्वृषेदसि ॥ 120 1 2 1 0307##a## यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् । 1 2 1 0307##c## चक्राण ओपशं दिवि ॥ 121 1 2 1 0308##a## यदिन्द्राहं तथा त्वमीशीय वस्व एक इत् । 1 2 1 0308##c## स्तोता मे गोसखा स्यात् ॥ 122 1 2 1 0309##a## पन्यंपन्यमित्सोतार आ धावत मद्याय । 1 2 1 0309##c## सोमं वीराय शूराय ॥ 123 1 2 1 0310##a## इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् । 1 2 1 0310##c## अनाभयिन्ररिमा ते ॥ 124 1 2 1 0401##a## उद्धेदभि श्रुतामघं वृषभं नर्यापसम् । 1 2 1 0401##c## अस्तारमेषि सूर्य ॥ 125 1 2 1 0402##a## यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य । 1 2 1 0402##c## सर्वं तदिन्द्र ते वशे ॥ 126 1 2 1 0403##a## य आनयत्परावतः सुनीती तुर्वशं यदुम् । 1 2 1 0403##c## इन्द्रः स नो युवा सखा ॥ 127 1 2 1 0404##a## मा न इन्द्राभ्याऽऽ3 दिशः सूरो अक्तुष्वा यमत । 1 2 1 0404##c## त्वा युजा वनेम तत् ॥ 128 1 2 1 0405##a## एन्द्र सानसिँ रयिँ सजित्वानँ सदासहम् । 1 2 1 0405##c## वर्षिष्ठमूतये भर ॥ 129 1 2 1 0406##a## इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे । 1 2 1 0406##c## युजं वृत्रेषु वज्रिणम् ॥ 130 1 2 1 0407##a## अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे । 1 2 1 0407##c## तत्राददिष्ट पउँस्यम् ॥ 131 1 2 1 0408##a## वयमिन्द्र त्वायवोऽभि प्र नोनुमो वृषन् । 1 2 1 0408##c## विद्धी tvA3स्य नो वसो ॥ 132 1 2 1 0409##a## आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । 1 2 1 0409##c## येषामिन्द्रो युवा सखा ॥ 133 1 2 1 0410##a## भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । 1 2 1 0410##c## वसु स्पार्हं तदा भर ॥ 134 1 2 1 0501##a## इहेव शृण्व एषां कशा हस्तेषु यद्वदान् । 1 2 1 0501##c## नि यामं चित्रमृञ्जते ॥ 135 1 2 1 0502##a## इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः । 1 2 1 0502##c## पुष्टावन्तो यथा पशुम् ॥ 136 1 2 1 0503##a## समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । 1 2 1 0503##c## समुद्रायेव सिन्धवः ॥ 137 1 2 1 0504##a## देवानामिदवो महत्तदा वृणीमहे वयम् । 1 2 1 0504##c## वृष्णामस्मभ्यमूतये ॥ 138 1 2 1 0505##a## सोमानाँ स्वरणं कृणुहि ब्रह्मणस्पते । 1 2 1 0505##c## कक्षीवन्तं य औशिजः ॥ 139 1 2 1 0506##a## बोधन्मना इदस्तु नो वृत्रहा भूर्यासुतिः । 1 2 1 0506##c## शृणोतु शक्र आशिषम् ॥ 140 1 2 1 0507##a## अद्य नो देव सवितः प्रजावत्सावीः सौभगम् । 1 2 1 0507##c## परा दुःष्वप्न्यँ सुव ॥ 141 1 2 1 0508##a## kvA3स्य वृषभो युवा तुविग्रीवो अनानतः । 1 2 1 0508##c## ब्रह्मा कस्तँ सपर्यति ॥ 142 1 2 1 0509##a## उपह्वरे गिरीणाँ सङ्गमे च नदीनाम् । 1 2 1 0509##c## धिया विप्रो अजायत ॥ 143 1 2 1 0510##a## प्र सम्राजं चर्षणीनामिन्द्रँ स्तोता नव्यं गीर्भिः । 1 2 1 0510##c## नरं नृषाहं मँहिष्ठम् ॥ 144 द्वितीय प्रपाठकः । द्वितीयोऽर्धः 1 2 2 0601##a## अपादु शिप्रयन्धसः सुदक्षस्य प्रहोषिणः । 1 2 2 0601##c## इन्द्रोरिन्द्रो यवाशिरः ॥ 145 1 2 2 0602##a## इमा उ त्वा पुरुवसोऽभि प्र नोनवुर्गिरः । 1 2 2 0602##c## गावो वत्सं न धेनवः ॥ 146 1 2 2 0603##a## अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । 1 2 2 0603##c## इत्था चन्द्रमसो गृहे ॥ 147 1 2 2 0604##a## यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः । 1 2 2 0604##c## तत्र पूषाभुवत्सचा ॥ 148 1 2 2 0605##a## गौर्धयति मरुताँ श्रवस्युर्माता मघोनाम् 1 2 2 0605##c## युक्ता वह्नी रथानाम् ॥ 149 1 2 2 0606##a## उप नो हरिभिः सुतं याहि मदानां पते । 1 2 2 0606##c## उप नो हरिभिः सुतम् ॥ 150 1 2 2 0607##a## इष्टा होत्रा असृक्षतेन्द्रं वृधन्तो अध्वरे । 1 2 2 0607##c## अच्छावभृथमोजसा ॥ 151 1 2 2 0608##a## अहमिद्धि पितुष्परि मेधामृतस्य जग्रह । 1 2 2 0608##c## अहँ सूर्य इवाजनि ॥ 152 1 2 2 0609##a## रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः । 1 2 2 0609##c## क्षुमन्तो याभिर्मदेम ॥ 153 1 2 2 0610##a## सोमः पूषा च चेततुर्विश्वासाँ सुक्षितीनाम् । 1 2 2 0610##c## देवत्रा रथ्योर्हिता ॥ 154 1 2 2 0701##a## पान्तमा वो अन्धस इन्द्रमभि प्र गायत । 1 2 2 0701##c## विश्वासाहँ शतक्रतुं मँहिष्ठं चर्षणीनाम् ॥ 155 1 2 2 0702##a## प्र व इन्द्राय मादनँ हर्यश्वाय गायत । 1 2 2 0702##c## सखायः सोमपाव्ने ॥ 156 1 2 2 0703##a## वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । 1 2 2 0703##c## कण्वा उक्थेभिर्जरन्ते ॥ 157 1 2 2 0704##a## इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः । 1 2 2 0704##c## अर्कमर्चन्तु कारवः ॥ 158 1 2 2 0705##a## अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । 1 2 2 0705##c## एहीमस्य द्रवा पिब ॥ 159 1 2 2 0706##a## सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । 1 2 2 0706##c## जुहूमसि द्यविद्यवि ॥ 160 1 2 2 0707##a## अभि त्वा वृषभा सुते सुतँ सृजामि पीतये । 1 2 2 0707##c## तृम्पा व्यश्नुही मदम् ॥ 161 1 2 2 0708##a## य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः । 1 2 2 0708##c## पिबेदस्य त्वमीशिषे ॥ 162 1 2 2 0709##a## योगेयोगे तवस्तरं वाजेवाजे हवामहे । 1 2 2 0709##c## सखाय इन्द्रमूतये ॥ 163 1 2 2 0710##a## आ त्वेता नि षीदतेन्द्रमभि प्र गायत । 1 2 2 0710##c## सखायः स्तोमवाहसः ॥ 164 1 2 2 0801##a## इदँ ह्यन्वोजसा सुतँ राधानां पते । 1 2 2 0801##c## पिबा tvA3स्य गिर्वणः ॥ 165 1 2 2 0802##a## महाँ इन्द्रः पुरश्च नो महित्वमस्तु वज्रिणे । 1 2 2 0802##c## द्यौर्न प्रथिना शवः ॥ 166 1 2 2 0803##a## आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभँ सं गृभाय । 1 2 2 0803##c## महाहस्ती दक्षिणेन ॥ 167 1 2 2 0804##a## अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे । 1 2 2 0804##c## सूनुँ सत्यस्य सत्पतिम् ॥ 168 1 2 2 0805##a## कया नश्चित्र आ भुवदूती सदावृधः सखा । 1 2 2 0805##c## कया शचिष्ठया वृता ॥ 169 1 2 2 0806##a## त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् । 1 2 2 0806##c## आ च्यावयस्यूतये ॥ 170 1 2 2 0807##a## सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । 1 2 2 0807##c## सनिं मेधामयासिषम् ॥ 171 1 2 2 0808##a## ये ते पन्था अधो दिवो येभिर्व्यश्वमैरयः । 1 2 2 0808##c## उत श्रोषन्तु नो भुवः ॥ 172 1 2 2 0809##a## भद्रम्भद्रं न आ भरेषमूर्जँ शतक्रतो । 1 2 2 0809##c## यदिन्द्र मृडयासि नः ॥ 173 1 2 2 0810##a## अस्ति सोमो अयँ सुतः पिबन्त्यस्य मरुतः । 1 2 2 0810##c## उत स्वराजो अश्विना ॥ 174 1 2 2 0901##a## ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते । 1 2 2 0901##c## वन्वानासः सुवीर्यम् ॥ 175 1 2 2 0902##a## न कि देवा इनीमसि न क्या योपयामसि । 1 2 2 0902##c## मन्त्रश्रुत्यं चरामसि ॥ 176 1 2 2 0903##a## दोषो आगाद्बृहद्गाय द्युमद्गामन्नाथर्वण । 1 2 2 0903##c## स्तुहि देवँ सवितारम् ॥ 177 1 2 2 0904##a## एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः । 1 2 2 0904##c## स्तुषे वामश्विना बृहत् ॥ 178 1 2 2 0905##a## इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । 1 2 2 0905##c## जघान नवतीर्नव ॥ 179 1 2 2 0906##a## इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः । 1 2 2 0906##c## महाँ अभिष्टिरोजसा ॥ 180 1 2 2 0907##a## आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि । 1 2 2 0907##c## महान्महीभिरूतिभिः ॥ 181 1 2 2 0908##a## ओजस्तदस्य तित्विष उभे यत्समवर्तयत् । 1 2 2 0908##c## इन्द्रश्चर्मेव रोदसी ॥ 182 1 2 2 0909##a## अयमु ते समतसि कपोत इव गर्भधिम् । 1 2 2 0909##c## वचस्तच्चिन्न ओहसे ॥ 183 1 2 2 0910##a## वात आ वातु बेषजँ शम्भु मयोभु नो हृदे । 1 2 2 0910##c## प्र न अयूँषि तारिषत् ॥ 184 1 2 2 1001##a## यँ रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । 1 2 2 1001##c## न किः स दभ्यते जनः ॥ 185 1 2 2 1002##a## गव्यो षु णो यथा पुराश्वयोत रथया । 1 2 2 1002##c## वरिवस्या महोनाम् ॥ 186 1 2 2 1003##a## इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् । 1 2 2 1003##c## एनामृतस्य पिप्युषीः ॥ 187 1 2 2 1004##a## अया धिया च गव्यया पुरुणामन्पुरुष्टुत । 1 2 2 1004##c## यत्सोमेसोम आभुवः ॥ 188 1 2 2 1005##a## पावका नः सरस्वती वाजेभिर्वाजिनीवती । 1 2 2 1005##c## यज्ञं वष्टु धियावसुः ॥ 189 1 2 2 1006##a## क इमं नाहुषीष्वा इन्द्रँ सोमस्य तर्पयात् । 1 2 2 1006##c## स नो वसून्या भरात् ॥ 190 1 2 2 1007##a## आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । 1 2 2 1007##c## एदं बर्हिः सदो मम ॥ 191 1 2 2 1008##a## महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः । 1 2 2 1008##c## दुराधर्षं वरुणस्य ॥ 192 1 2 2 1009##a## त्वावतः पुरूवसो वयमिन्द्र प्रणेतः । 1 2 2 1009##c## स्मसि स्थातर्हरीणाम् ॥ 193 तृतीय प्रपाठकः । प्रथमोऽर्धः 1 3 1 0101##a## उत्त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः । 1 3 1 0101##c## अव ब्रह्मद्विषो जहि ॥ 194 1 3 1 0102##a## गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे । 1 3 1 0102##c## इन्द्र त्वादातमिद्यशः ॥ 195 1 3 1 0103##a## सदा व इन्द्रश्चर्कृषदा उपो नु स सपर्यन् । 1 3 1 0103##c## न देवो वृतः शूर इन्द्रः ॥ 196 1 3 1 0104##a## आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः । 1 3 1 0104##c## न त्वामिन्द्राति रिच्यते ॥ 197 1 3 1 0105##a## इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । 1 3 1 0105##c## इन्द्रं वाणीरनूषत ॥ 198 1 3 1 0106##a## इन्द्र इषे ददातु न ऋभुक्षणमृभुँ रयिम् । 1 3 1 0106##c## वाजी ददातु वाजिनम् ॥ 199 1 3 1 0107##a## इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् । 1 3 1 0107##c## स हि स्थिरो विचर्षणिः ॥ 200 1 3 1 0108##c## इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः । 1 3 1 0108##a## गावो वत्सं न धेनवः ॥ 201 1 3 1 0109##a## इन्द्रा नु पूषणा वयँ सख्याय स्वस्तये । 1 3 1 0109##c## हुवेम वाजसातये ॥ 202 1 3 1 0110##a## न कि इन्द्र त्वदुत्तरं न ज्यायो अस्ति वृत्रहन् । 1 3 1 0110##c## न क्येवं यथा त्वम् ॥ 203 1 3 1 0201##a## तरणिं वो जनानां त्रदं वाजस्य गोमतः । 1 3 1 0201##c## समानमु प्र शँसिषम् ॥ 204 1 3 1 0202##a## असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत । 1 3 1 0202##c## सजोषा वृषभं पतिम् ॥ 205 1 3 1 0203##a## सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा । 1 3 1 0203##c## मित्रास्पान्त्यद्रुहः ॥ 206 1 3 1 0204##a## यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् । 1 3 1 0204##c## वसु स्पार्हं तदा भर ॥ 207 1 3 1 0205##a## श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् । 1 3 1 0205##c## आशिषे राधसे महे ॥ 208 1 3 1 0206##a## अरं त इन्द्र श्रवसे गमेम शूर त्वावतः । 1 3 1 0206##c## अरँ शक्र परेमणि ॥ 209 1 3 1 0207##a## धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् । 1 3 1 0207##c## इन्द्र प्रातर्जुषस्व नः ॥ 210 1 3 1 0208##a## अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः । 1 3 1 0208##c## विश्वा यदजय स्पृधः ॥ 211 1 3 1 0209##a## इमे त इन्द्र सोमाः सुतासो ये च सोत्वाः । 1 3 1 0209##c## तेषां मत्स्व प्रभूवसो ॥ 212 1 3 1 0210##a## तुभ्यँ सुतासः सोमाः स्तीर्णं बर्हिर्विभावसो । 1 3 1 0210##c## स्तोतृभ्य इन्द्र मृडय ॥ 213 1 3 1 0301##a## आ व इन्द्र कृविं यथा वाजयन्तः शतक्रतुम् । 1 3 1 0301##c## मँहिष्ठँ सिञ्च इन्दुभिः ॥ 214 1 3 1 0302##a## अतश्चिदिन्द्र न उपा याहि शतवाजया । 1 3 1 0302##c## इषा सहस्रवाजया ॥ 215 1 3 1 0303##a## आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम् । 1 3 1 0303##c## क उग्राः के ह शृण्विरे ॥ 216 1 3 1 0304##a## बृबदुक्थँ हवामहे सृप्रकरस्नमूतये । 1 3 1 0304##c## साधः कृण्वन्तमवसे ॥ 217 1 3 1 0305##a## ऋजुनीती नो वरुणो मित्रो नयति विद्वान् । 1 3 1 0305##c## अर्यमा देवैः सजोषाः ॥ 218 1 3 1 0306##a## दूरादिहेव यत्सतोऽरुणप्सुरशिश्वितत् । 1 3 1 0306##c## वि भानुं विश्वथातनत् ॥ 219 1 3 1 0307##a## आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । 1 3 1 0307##c## मध्वा रजाँसि सुक्रतू ॥ 220 1 3 1 0308##a## उदु त्ये सूनवो गिरः काष्ठा यज्ञेष्वत्नत । 1 3 1 0308##c## वाश्रा अभिज्ञु यातवे ॥ 221 1 3 1 0309##a## इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । 1 3 1 0309##c## समूढमस्य पाँसुले ॥ 222 1 3 1 0401##a## अतीहि मन्युषाविणँ सुषुवाँसमुपेरय । 1 3 1 0401##c## अस्य रातौ सुतं पिब ॥ 223 1 3 1 0402##a## कदु प्रचेतसे महे वचो देवाय शस्यते । 1 3 1 0402##c## तदिध्यस्य वर्धनम् ॥ 224 1 3 1 0403##a## उक्थं च न शस्यमानं नागो रयिरा चिकेत । 1 3 1 0403##c## न गायत्रं गीयमानम् ॥ 225 1 3 1 0404##a## इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः । 1 3 1 0404##c## हरिवान्त्सुतानाँ सखा ॥ 226 1 3 1 0405##a## आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः । 1 3 1 0405##c## महाँ इव युवजानिः ॥ 227 1 3 1 0406##a## कदा वसो स्तोत्रँ हर्यत आ अव श्मशा रुधद्वाः । 1 3 1 0406##c## दीर्घँ सुतम् वाताप्याय ॥ 228 1 3 1 0407##a## ब्राह्मणादिन्द्र राधसः पिबा सोममृतूँ रनु । 1 3 1 0407##c## तवेदँ सख्यमस्तृतम् ॥ 229 1 3 1 0408##a## वयं घा ते अपि स्मसि स्तोतार इन्द्र गिर्वणः । 1 3 1 0408##c## त्वं नो जिन्व सोमपाः ॥ 230 1 3 1 0409##a## एन्द्र पृक्षु कासु चिन्नृम्णं तनूषु धेहि नः । 1 3 1 0409##c## सत्राजिदुग्र पउँस्यम् ॥ 231 1 3 1 0410##a## एवा ह्यसि वीरयुरेवा शूर उत स्थिरः । 1 3 1 0410##c## एवा ते राध्यं मनः ॥ 232 1 3 1 0501##a## अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । 1 3 1 0501##c## ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥ 233 1 3 1 0502##a## त्वामिद्धि हवामहे सातौ वाजस्य कार्वः । 1 3 1 0502##c## त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥ 234 1 3 1 0503##a## अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे । 1 3 1 0503##c## यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥ 235 1 3 1 0504##a## तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । 1 3 1 0504##c## अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥ 236 1 3 1 0505##a## तरोभिर्वो विदद्वसुमिन्द्रँ सबाध ऊतये । 1 3 1 0505##c## बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥ 237 1 3 1 0506##a## तरणिरित्सिषासति वाजं पुरन्ध्या युजा । 1 3 1 0506##c## आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् ॥ 238 1 3 1 0507##a## पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । 1 3 1 0507##c## आपिर्नो बोधि सधमाद्ये वृधे3.अस्माँ अवन्तु ते धियः ॥ 239 1 3 1 0508##a## त्वँ ह्येहि चेरवे विदा भगं वसुत्तये । 1 3 1 0508##c## उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥ 240 1 3 1 0509##a## न हि वश्चरमं च न वसिष्ठः परिमँस्ते । 1 3 1 0509##c## अस्माकमद्य मरुतः सुते सचा विश्वे पिबन्तु कामिनः ॥ 241 1 3 1 0510##a## मा चिदन्यद्वि शँसत सखायो मा रिषण्यत । 1 3 1 0510##c## इन्द्रमित्स्तोता वृषणँ सचा सुते मुहुरुक्था च शँसत ॥ 242 तृतीय प्रपाठकः । द्वितीयोऽर्धः 1 3 1 0601##a## न किष्टं कर्मणा नशद्यश्चकार सदावृधम् । 1 3 1 0601##c## इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥ 243 1 3 2 0602##a## य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । 1 3 2 0602##c## सन्धाता सन्धिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥ 244 1 3 2 0603##a## आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये । 1 3 2 0603##c## ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥ 245 1 3 2 0604##a## आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । 1 3 2 0604##c## मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव ताँ इहि ॥ 246 1 3 2 0605##a## त्वमङ्ग प्र शँसिषो देवः शविष्ठ मर्त्यम् । 1 3 2 0605##c## न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥ 247 1 3 2 0606##a## त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः । 1 3 2 0606##c## त्वं वृत्राणि हँस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥ 248 1 3 2 0607##a## इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे । 1 3 2 0607##c## इन्द्रँ समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥ 249 1 3 2 0608##a## इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । 1 3 2 0608##c## पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥ 250 1 3 2 0609##a## उदु त्ये मधुमत्तमा गिर स्तोमास ईरते । 1 3 2 0609##c## सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥ 251 1 3 2 0610##a## यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् । 1 3 2 0610##c## आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥ 252 1 3 2 0701##a## शग्ध्यू3षु शचीपत इन्द्र विश्वाभिरूतिभिः । 1 3 2 0701##c## भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥ 253 1 3 2 0702##a## या इन्द्र भुज आभरः स्वर्वाँ असुरेभ्यः । 1 3 2 0702##c## स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥ 254 1 3 2 0703##a## प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो । 1 3 2 0703##c## वरूथ्ये3 वरुणे छन्द्यं वचः स्तोत्रँ राजसु गायत ॥ 255 1 3 2 0704##a## अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः । 1 3 2 0704##c## समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥ 256 1 3 2 0705##a## प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत । 1 3 2 0705##c## वृत्रँ हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥ 257 1 3 2 0706##a## बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् । 1 3 2 0706##c## येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥ 258 1 3 2 0707##a## इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । 1 3 2 0707##c## शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥ 259 1 3 2 0708##a## मा न इन्द्र परा वृणग्भवा नः सधमाद्ये । 1 3 2 0708##c## त्वं न ऊती त्वमिन्न आप्यम् मा न इन्द्र परा वृणक् ॥ 260 1 3 2 0709##a## वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । 1 3 2 0709##c## पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥ 261 1 3 2 0710##a## यदिन्द्र नाहुषीष्वा ओजो नृम्णं च कृष्टिषु । 1 3 2 0710##c## यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि पउँस्या ॥ 262 1 3 2 0801##a## सत्यमित्था वृषेदसि वृषजूतिर्नोऽविता । 1 3 2 0801##c## वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥ 263 1 3 2 0802##a## यच्छक्रासि परावति यदर्वावति वृत्रहन् । 1 3 2 0802##c## अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावाँ आ विवासति ॥ 264 1 3 2 0803##a## अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् । 1 3 2 0803##c## इन्द्रं नाम श्रुत्यँ शाकिनं वचो यथा ॥ 265 1 3 2 0804##a## इन्द्र त्रिधातु शरणं त्रिवरूथँ स्वस्तये । 1 3 2 0804##c## छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥ 266 1 3 2 0805##a## श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । 1 3 2 0805##c## वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥ 267 1 3 2 0806##a## न सीमदेव आप तदिषं दीर्घायो मर्त्यः । 1 3 2 0806##c## एतग्वा चिद्या एतशो युयोजत इन्द्रो हरी युयोजते ॥ 268 1 3 2 0807##a## आ नो विश्वासु हव्यमिन्द्रँ समत्सु भूषत । 1 3 2 0807##c## उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥ 269 1 3 2 0808##a## तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् । 1 3 2 0808##c## सत्रा विश्वस्य परमस्य राजसि न किष्ट्वा गोषु वृण्वते ॥ 270 1 3 2 0809##a## क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः । 1 3 2 0809##c## अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः ॥ 271 1 3 2 0810##a## वयमेनमिदा ह्योपीपेमेह वज्रिणम् । 1 3 2 0810##c## तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥ 272 1 3 2 0901##a## यो राजा चर्षणीनां याता रथेभिरध्रिगुः । 1 3 2 0901##c## विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥ 273 1 3 2 0902##a## यत इन्द्र भयामहे ततो नो अभयं कृधि । 1 3 2 0902##c## मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ॥ 274 1 3 2 0903##a## वास्तोष्पते ध्रुवा स्थूणाँ सत्रँ सोम्यानाम् । 1 3 2 0903##c## द्रप्सः पुरां भेत्ता शश्वतीनामिन्द्रो मुनीनाँ सखा ॥ 275 1 3 2 0904##a## बण्महाँ असि सूर्य बडादित्य महाँ असि । 1 3 2 0904##c## महस्ते सतो महिमा पनिष्टम मह्ना देव महाँ असि ॥ 276 1 3 2 0905##a## अश्वी रथी सुरूप इद्गोमाँ यदिन्द्र ते सखा । 1 3 2 0905##c## श्वात्रभाजा वयसा सचते सदा चन्द्रैर्याति सभामुप ॥ 277 1 3 2 0906##a## यद्द्याव इन्द्र ते शतँ शतं भूमीरुत स्युः । 1 3 2 0906##c## न त्वा वज्रिन्त्सहस्रँ सूर्या अनु न जातमष्ट रोदसी ॥ 278 1 3 2 0907##a## यदिन्द्र प्रागपागुदग्न्यग्वा हूयसे नृभिः । 1 3 2 0907##c## सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥ 279 1 3 2 0908##a## कस्तमिन्द्र त्वा वसवा मर्त्यो दधर्षति । 1 3 2 0908##c## श्रद्धा हि ते मघवन्पार्ये दिवि वाजी वाजँ सिषासति ॥ 280 1 3 2 0909##a## इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः । 1 3 2 0909##c## हित्वा शिरो जिह्वया रारपच्चरत्त्रिँशत्पदा न्यक्रमीत् ॥ 281 1 3 2 0910##a## इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः । 1 3 2 0910##c## आ शं तम शं तमाभिरभिष्टिभिरा स्वापे स्वापिभिः ॥ 282 1 3 2 1001##a## इत ऊती वो अजरं प्रहेतारमप्रहितम् । 1 3 2 1001##c## आशुं जेतारँ हेतारँ रथीतममतूर्तं तुग्रियावृधम् ॥ 283 1 3 2 1002##a## मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् । 1 3 2 1002##c## आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि ॥ 284 1 3 2 1003##a## सुनोत सोमपाव्ने सोममिन्द्राय वज्रिणे । 1 3 2 1003##c## पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ॥ 285 1 3 2 1004##a## यः सत्राहा विचर्षणिरिन्द्रं तँ हूमहे वयम् । 1 3 2 1004##c## सहस्रमन्यो तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥ 286 1 3 2 1005##a## शचीभिर्नः शचीवसू दिवानक्तं दिशस्यतम् । 1 3 2 1005##c## मा वाँ रातिरुप दसत्कदा च नास्मद्रातिः कदा च न ॥ 287 1 3 2 1006##a## यदा कदा च मीढुषे स्तोता जरेत मर्त्यः । 1 3 2 1006##c## आदिद्वन्देत वरुणं विपा गिरा धर्त्तारं विव्रतानाम् ॥ 288 1 3 2 1007##a## पाहि गा अन्धसो मद इन्द्राय मेध्यातिथे । 1 3 2 1007##c## यः सम्मिश्लो हर्योर्यो हिरण्यय इन्द्रो वज्री हिरण्ययः ॥ 289 1 3 2 1008##a## उभयँ शृणवच्च न इन्द्रो अर्वागिदं वचः । 1 3 2 1008##c## सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥ 290 1 3 2 1009##a## महे च न त्वाद्रिवः परा शुल्काय दीयसे । 1 3 2 1009##c## न सहस्राय नायुताये वज्रिवो न शताय शतामघ ॥ 291 1 3 2 1010##a## वस्याँ इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः । 1 3 2 1010##c## माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥ 292 चतुर्थ प्रपाठकः । प्रथमोऽर्धः 1 4 1 0101##a## इम इन्द्राय सुन्विरे सोमासो दध्याशिरः । 1 4 1 0101##c## ताँ आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥ 293 1 4 1 0102##a## इम इन्द्र मदाय ते सोमाश्चिकित्र उकिथनः । 1 4 1 0102##c## मधोः पपान उप नो गिरः शृणु रास्व स्तोत्राय गिर्वणः ॥ 294 1 4 1 0103##a## आ tvA3द्य सबर्दुघाँ हुवे गायत्रवेपसम् । 1 4 1 0103##c## इन्द्रं धेनुँ सुदुघामन्यामिषमुरुधारामरङ्कृतम् ॥ 295 1 4 1 0104##a## न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीडवः । 1 4 1 0104##c## यच्छिक्षसि स्तुवते मावते वसु न किष्टदा मिनाति ते ॥ 296 1 4 1 0105##a## क IM वेद सुते सचा पिबन्तं कद्वयो दधे । 1 4 1 0105##c## अयं यः पुरो विभिनत्योजसा मन्दानः शिप्र्यन्धसः ॥ 297 1 4 1 0106##a## यदिन्द्र शासो अव्रतं च्यावया सदसस्परि । 1 4 1 0106##c## अस्माकमँशुं मघवन्पुरुस्पृहं वसव्ये अधि बर्हय ॥ 298 1 4 1 0107##a## त्वष्टा नो दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः । 1 4 1 0107##c## पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रामणं वचः ॥ 299 1 4 1 0108##a## कदा च न स्तरीरसि नेन्द्र सश्चसि दाशुषे । 1 4 1 0108##c## उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥ 300 1 4 1 0109##a## युङ्क्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः । 1 4 1 0109##c## अर्वाचीनो मघवन्त्सोमपीतय उग्र ऋष्वेभिरा गहि ॥ 301 1 4 1 0110##a## त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः । 1 4 1 0110##c## स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ॥ 302 1 4 1 0201##a## प्रत्यु अदर्श्यायत्यू3च्छन्ती दुहिता दिवः । 1 4 1 0201##c## अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरि ॥ 303 1 4 1 0202##a## इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । 1 4 1 0202##c## अयं वामह्वेऽवसे शचीवसू विशंविशँ हि गच्छथः ॥ 304 1 4 1 0203##a## कु ष्ठः को वामश्विना तपानो देवा मर्त्यः । 1 4 1 0203##c## घ्नता वामश्मया क्षपमाणोँशुनेत्थमु आदुन्यथा ॥ 305 1 4 1 0204##a## अयं वां मधुमत्तमः सुतः सोमो दिविष्टिषु । 1 4 1 0204##c## तमश्विना पिबतं तिरो अह्न्यं धत्तँ रत्नानि दाशुषे ॥ 306 1 4 1 0205##a## आ त्वा सोमस्य गळया सदा याचन्नहं ज्या । 1 4 1 0205##c## भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥ 307 1 4 1 0206##a## अध्वर्यो द्रावया त्वँ सोममिन्द्रः पिपासति । 1 4 1 0206##c## उपो नूनं युयुजे वृष्णा हरी आ च जगाम वृत्रहा ॥ 308 1 4 1 0207##a## अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः । 1 4 1 0207##c## पुरूवसुर्हि मघवन्बभूविथ भरेभरे च हव्यः ॥ 309 1 4 1 0208##a## यदिन्द्र यावतस्त्वमेतावदहमीशीय । 1 4 1 0208##c## स्तोतारमिद्दधिषे रदावसो न पापत्वाय रँसिषम् ॥ 310 1 4 1 0209##a## त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः । 1 4 1 0209##c## अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ॥ 311 1 4 1 0210##a## प्र यो रिरिक्ष ओजसा दिवः सदोभ्यस्परि । 1 4 1 0210##c## न त्वा विव्याच रज इन्द्र पार्थिवमति विश्वं ववक्षिथ ॥ 312 1 4 1 0301##a## असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच । 1 4 1 0301##c## बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु ॥ 313 1 4 1 0302##a## योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरूहूत प्र याहि । 1 4 1 0302##c## असो यथा नोऽविता वृधश्चिद्ददो वसूनि ममदश्च सोमैः ॥ 314 1 4 1 0303##a## अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाँ अरम्णाः । 1 4 1 0303##c## महान्तमिन्द्र पर्वतं वि यद्वः सृजद्धारा अव यद्दानवान्हन् ॥ 315 1 4 1 0304##a## सुष्वाणास इन्द्र स्तुमसि त्वा सनिष्यन्तश्चित्तुविनृम्ण वाजम् । 1 4 1 0304##c## आ नो भर सुवितं यस्य कोना तना त्मना सह्यामा त्वोताः ॥ 316 1 4 1 0305##a## जगृह्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् । 1 4 1 0305##c## विद्मा हि त्वा गोपतिँ शूर गोनामस्मभ्यं चित्रं वृषणँ रयिन्दाः ॥ 317 1 4 1 0306##a## इन्द्रं नरो नेमधिता हवन्ति यत्पार्या युनजते धियस्ताः । 1 4 1 0306##c## शूरो नृषाता श्रवसश्च काम आ गोमति व्रजे भजा त्वं नः ॥ 318 1 4 1 0307##a## वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । 1 4 1 0307##c## अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्या3स्मान्निधयेव बद्धान् ॥ 319 1 4 1 0308##a## नाके सुपर्णमुप यत्पतन्तँ हृदा वेनन्तो अभ्यचक्षत त्वा । 1 4 1 0308##c## हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥ 320 1 4 1 0309##a## ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः । 1 4 1 0309##c## स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥ 321 1 4 1 0310##a## अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय । 1 4 1 0310##c## विरप्शिने वज्रिणे शन्तमानि वचाँस्यास्मै स्थविराय तक्षुः ॥ 322 1 4 1 0401##a## अव द्रप्सो अँशुमतीमतिष्ठदीयानः कृष्णो दशभिः सहस्रैः । 1 4 1 0401##c## आवत्तमिन्द्रः शच्या धमन्तमप स्नीहितिं नृमणा अधद्राः ॥ 323 1 4 1 0402##a## वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः । 1 4 1 0402##c## मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि ॥ 324 1 4 1 0403##a## विधुं दद्राणँ समने बहूनाँ युवानँ सन्तं पलितो जगार । 1 4 1 0403##c## देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥ 325 1 4 1 0404##a## त्वँ ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र । 1 4 1 0404##c## गूढे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥ 326 1 4 1 0405##a## मेडिं न त्वा वज्रिणं भृष्टिमन्तं पुरुधस्मानं वृषभँ स्थिरप्स्नुम् । 1 4 1 0405##c## करोष्यर्यस्तरुषीर्दुवस्युरिन्द्र द्युक्षं वृत्रहणं गृणीषे ॥ 327 1 4 1 0406##a## प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् । 1 4 1 0406##a## विशः पूर्वीः प्र चर चर्षणिप्राः ॥ 328 1 4 1 0407##a## शुनँ हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । 1 4 1 0407##c## शृण्वन्तमुग्रमूतये समत्सु ध्नन्तं वृत्राणि सञ्जितं धनानि ॥ 329 1 4 1 0408##a## उदु ब्रह्माण्यैरत श्रवस्येन्द्रँ समर्ये महया वसिष्ठ । 1 4 1 0408##c## आ यो विश्वानि श्रवसा ततानोपश्रोता म ईवतो वचाँसि ॥ 330 1 4 1 0409##a## चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् । 1 4 1 0409##c## पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ॥ 331 1 4 1 0501##a## त्यमू षु वाजिनं देवजूतँ सहोवानं तरुतारँ रथानाम् । 1 4 1 0501##c## अरिष्टनेमिं पृतनाजमाशुँ स्वस्तये तार्क्ष्यमिहा हुवेम ॥ 332 1 4 1 0502##a## त्रातारमिन्द्रमवितारमिन्द्रँ हवेहवे सुहवँ शूरमिन्द्रम् । 1 4 1 0502##c## हुवे नु शक्रं पुरुहूतमिन्द्रमिदँ हविर्मघवा वेत्विन्द्रः ॥ 333 1 4 1 0503##a## यजामह इन्द्रं वज्रदक्षिणँ हरीणाँ रथ्य3M विव्रतानाम् । 1 4 1 0503##c## प्र श्मश्रुभिर्दोधुवदूर्ध्वधा भुवद्वि सेनाभिर्भयमानो वि राधसा ॥ 334 1 4 1 0504##a## सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृशभँ सुवज्रम् । 1 4 1 0504##c## हन्ता यो वृत्रँ सनितोत वाजं दाता मघानि मघवा सुराधाः ॥ 335 1 4 1 0505##a## यो नो वनुष्यन्नभिदाति मर्त उगणा वा मन्यमानस्तुरो वा । 1 4 1 0505##c## क्षिधी युधा शवसा वा तमिन्द्राभी ष्याम वृषमणस्त्वोताः ॥ 336 1 4 1 0506##a## यं वृत्रेषु क्षितय स्पर्धमाना यं युक्तेषु तुरयन्तो हवन्ते । 1 4 1 0506##c## यँ शूरसातौ यमपामुपज्मन्यं विप्रासो वाजयन्ते स इन्द्रः ॥ 337 1 4 1 0507##a## इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतँ सुवीराः । 1 4 1 0507##c## वीतँ हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिडया मदन्ता ॥ 338 1 4 1 0508##a## इन्द्राय गिरो अनिशितसर्गा अपः प्रैरयत्सगरस्य बुध्नात् । 1 4 1 0508##c## यो अक्षेणेव चक्रियौ शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥ 339 1 4 1 0509##a## आ त्वा सखायः सख्या ववृत्युस्तिरः पुरू चिदर्णवां जगम्याः । 1 4 1 0509##c## पितुर्नपातमा दधित वेधा अस्मिन्क्षये प्रतरां दीद्यानः ॥ 340 1 4 1 0510##a## को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । 1 4 1 0510##c## आसन्नेषामप्सुवाहो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥ 341 चतुर्थ प्रपाठकः । द्वितीयोऽर्धः 1 4 2 0601##a## गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । 1 4 2 0601##c## ब्रह्माणस्त्वा शतक्रत उद्वँशमिव येमिरे ॥ 342 1 4 2 0602##a## इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । 1 4 2 0602##c## रथीतमँ रथीनां वाजानाँ सत्पतिं पतिम् ॥ 343 1 4 2 0603##a## इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् । 1 4 2 0603##c## शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥ 344 1 4 2 0604##a## यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः । 1 4 2 0604##c## राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥ 345 1 4 2 0605##a## श्रुदी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति । 1 4 2 0605##c## सुवीर्यस्य गोमतो रायस्पूर्धि महाँ असि ॥ 346 1 4 2 0606##a## असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि । 1 4 2 0606##c## आ त्वा पृणक्त्विन्द्रियँ रजः सूर्यो न रश्मिभिः ॥ 347 1 4 2 0607##a## एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । 1 4 2 0607##c## दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ 348 1 4 2 0608##a## आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः । 1 4 2 0608##c## अभि त्वा समनूषत गावो वत्सं न धेनवः ॥ 349 1 4 2 0609##a## एतो न्विन्द्रँ स्तवाम शुद्धँ शुद्धेन साम्ना । 1 4 2 0609##c## शुद्धैरुक्थैर्वावृध्वाँसँ शुद्धैराशीर्वान्ममत्तु ॥ 350 1 4 2 0610##a## यो रयिं वो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः । 1 4 2 0610##c## सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥ 351 1 4 2 0701##a## प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । 1 4 2 0701##c## अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥ 352 1 4 2 0702##a## आ नो वयोवयःशयं महान्तं गह्वरेष्ठां महान्तं पूर्विनेष्ठाम् । 1 4 2 0702##c## उग्रं वचो अपावधीः ॥ 353 1 4 2 0703##a## आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । 1 4 2 0703##c## तुविकूर्मिमृतीषहमिन्द्रँ शविष्ठ सत्पतिम् ॥ 354 1 4 2 0704##a## स पूर्व्यो महोनां वेनः क्रतुभिरानजे । 1 4 2 0704##c## यस्य द्वारा मनुः पिता देवेषु धिय आनजे ॥ 355 1 4 2 0705##a## यदी वहन्त्याशवो भ्राजमाना रथेष्वा । 1 4 2 0705##c## पिबन्तो मदिरं मधु तत्र श्रवाँसि कृण्वते ॥ 356 1 4 2 0706##a## त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् । 1 4 2 0706##c## इन्द्रं विश्वासाहं नरँ शचिष्ठं विश्ववेदसम् ॥ 357 1 4 2 0707##a## दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । 1 4 2 0707##c## सुरभि नो मुखा करत्प्र न आयूँषि तारिषत् ॥ 358 1 4 2 0708##a## पुरां भिन्दुर्युवा कविरमितौजा अजायत । 1 4 2 0708##c## इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ॥ 359 1 4 2 0801##a## प्रप्र वस्त्रिष्टुभमिषं वन्दद्वीरायेन्दवे । 1 4 2 0801##c## धिया वो मेधसातये पुरन्ध्या विवासति ॥ 360 1 4 2 0802##a## कश्यपस्य स्वर्विदो यावाहुः सयुजाविति । 1 4 2 0802##c## ययोर्विश्वमपि व्रतं यज्ञं धीरा निचाय्य ॥ 361 1 4 2 0803##a## अर्चत प्रार्चता नरः प्रियमेधासो अर्चत । 1 4 2 0803##c## अर्चन्तु पुत्रका उत पुरमिद्धृष्ण्वर्चत ॥ 362 1 4 2 0804##a## उक्थमिन्द्राय शँस्यं वर्धनं पुरुनिःषिधे । 1 4 2 0804##c## शक्रो यथा सुतेषु नो रारणत्सख्येषु च ॥ 363 1 4 2 0805##a## विश्वानरस्य वस्पतिमनानतस्य शवसः । 1 4 2 0805##c## एवैश्च चर्षणीनामूती हुवे रथानाम् ॥ 364 1 4 2 0806##a## स घा यस्ते दिवो नरो धिया मर्तस्य शमतः । 1 4 2 0806##c## ऊती स बृहतो दिवो द्विषो अँहो न तरति ॥ 365 1 4 2 0807##a## विभोष्ट इन्द्र राधसो विभ्वी रातिः शतक्रतो । 1 4 2 0807##c## अथा नो विश्वचर्षणे द्युम्नँ सुदत्र मँहय ॥ 366 1 4 2 0808##a## वयश्चित्ते पतत्रिणो द्विपाच्चतुष्पादर्जुनि । 1 4 2 0808##c## उषः प्रारन्नृतूँरनु दिवो अन्तेभ्यस्परि ॥ 367 1 4 2 0809##a## अमी ये देवा स्थन मध्य आ रोचने दिवः । 1 4 2 0809##c## कद्व ऋतं कदमृतं का प्रत्ना व आहुतिः ॥ 368 1 4 2 0810##a## ऋचँ साम यजामहे याभ्यां कर्माणि कृण्वते । 1 4 2 0810##c## वि ते सदसि राजतो यज्ञं देवेषु वक्षतः ॥ 369 1 4 2 0901##a## विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे । 1 4 2 0901##c## क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् ॥ 370 1 4 2 0902##a## श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्दस्युं नर्यं विवेरपः । 1 4 2 0902##c## उभे यत्वा रोदसी धावतामनु भ्यसात्ते शुष्मात्पृथिवी चिदद्रिवः ॥ 371 1 4 2 0903##a## समेत विश्वा ओजसा पतिं दिवो य एक इद्भूरतिथिर्जनानाम् 1 4 2 0903##c## स पूर्व्यो नूतनमाजिगीषं तं वर्त्तनीरनु वावृत एक इत् ॥ 372 1 4 2 0904##a## इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो । 1 4 2 0904##c## न हि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति तद्धर्य नो वचः ॥ 373 1 4 2 0905##a## चर्षणीधृतं मघवानमुक्थ्या3मिन्द्रं गिरो बृहतीरभ्यनूषत । 1 4 2 0905##c## वावृधानं पुरुहूतँ सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥ 374 1 4 2 0906##a## अच्छा व इन्द्रं मतयः स्वर्युवः सध्रीचीर्विश्वा उशतीरनूषत । 1 4 2 0906##c## परि ष्वजन्त जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥ 375 1 4 2 0907##a## अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् । 1 4 2 0907##c## यस्य द्यावो न विचरन्ति मानुषं भुजे मँहिष्ठमभि विप्रमर्चत ॥ 376 1 4 2 0908##a## त्यँ सु मेषं महया स्वर्विदँ शतं यस्य सुभुवः साकमीरते । 1 4 2 0908##c## अत्यं न वाजँ हवनस्यदँ रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥ 377 1 4 2 0909##a## घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । 1 4 2 0909##c## द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥ 378 1 4 2 0910##a## उभे यदिन्द्र रोदसी आपप्राथोषा इव । 1 4 2 0910##c## महान्तं त्वा महीनाँ सम्राजं चर्षणीनाम् । 1 4 2 0910##e## देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥ 379 1 4 2 0911##a## प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना । 1 4 2 0911##c## अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तँ सख्याय हुवेमहि ॥ 380 1 4 2 1001##a## इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् । 1 4 2 1001##c## विदे वृधस्य दक्षस्य महाँ हि षः ॥ 381 1 4 2 1002##a## तमु अभि प्र गायत पुरुहूतं पुरुष्टुतम् । 1 4 2 1002##c## इन्द्रं गीर्भिस्तविषमा विवासत ॥ 382 1 4 2 1003##a## तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् । 1 4 2 1003##c## उ लोककृत्नुमद्रिवो हरिश्रियम् ॥ 383 1 4 2 1004##a## यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये । 1 4 2 1004##c## यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥ 384 1 4 2 1005##a## एदु मधोर्मदिन्तरँ सिञ्चाध्वर्यो अन्धसः । 1 4 2 1005##c## एवा हि वीरस्तवते सदावृधः ॥ 385 1 4 2 1006##a## एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु । 1 4 2 1006##c## प्र राधाँसि चोदयते महित्वना ॥ 386 1 4 2 1007##a## एतो न्विन्द्रँ स्तवाम सखायः स्तोम्यं नरम् । 1 4 2 1007##c## कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥ 387 1 4 2 1008##a## इन्द्राय साम गायत विप्राय बृहते बृहत् । 1 4 2 1008##c## ब्रह्मकृते विपश्चिते पनस्यवे ॥ 388 1 4 2 1009##a## य एक इद्विदयते वसु मर्ताय दाशुषे । 1 4 2 1009##c## ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥ 389 1 4 2 1010##a## सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे । 1 4 2 1010##c## स्तुष ऊ षु वो नृतमाय धृष्णवे ॥ 390 पञ्चम प्रपाठकः । प्रथमोऽर्धः 1 5 1 0101##a## गृणे तदिन्द्र ते शव उपमां देवतातये । 1 5 1 0101##c## यद्धँसि वृत्रमोजसा शचीपते ॥ 391 1 5 1 0102##a## यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् । 1 5 1 0102##c## अयँ स सोम इन्द्र ते सुतः पिब ॥ 392 1 5 1 0103##a## एन्द्र नो गधि प्रिय सत्राजिदगोह्य । 1 5 1 0103##c## गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥ 393 1 5 1 0104##a## य इन्द्र सोमपातमो मदः शविष्ठ चेतति । 1 5 1 0104##c## येना हँसि nyA3त्रिणं तमीमहे ॥ 394 1 5 1 0105##a## तुचे तुनाय तत्सु नो द्राधीय आयुर्जीवसे । 1 5 1 0105##c## आदित्यासः समहसः कृणोतन ॥ 395 1 5 1 0106##a## वेत्था हि निरृतीनां वज्रहस्त परिवृजम् । 1 5 1 0106##c## अहरहः शुन्ध्युः परिपदामिव ॥ 396 1 5 1 0107##a## अपामीवामप स्त्रिधमप सेधत दुर्मतिम् । 1 5 1 0107##c## आदित्यासो युयोतना नो अँहसः ॥ 397 1 5 1 0108##a## पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । 1 5 1 0108##c## सोतुर्बाहुभ्याँ सुयतो नार्वा ॥ 398 1 5 1 0201##a## अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि । 1 5 1 0201##c## युधेदापित्वमिच्छसे ॥ 399 1 5 1 0202##a## यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे । 1 5 1 0202##c## सखाय इन्द्रमूतये ॥ 400 1 5 1 0203##a## आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थात समन्यवः । 1 5 1 0203##c## दृढा चिद्यमयिष्णवः ॥ 401 1 5 1 0204##a## आ याह्ययमिन्दवेऽश्वपते गोपत उर्वरापते । 1 5 1 0204##c## सोमँ सोमपते पिब ॥ 402 1 5 1 0205##a## त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि । 1 5 1 0205##c## सँस्थे जनस्य गोमतः ॥ 403 1 5 1 0206##a## गावश्चिद्धा समन्यवः सजात्येन मरुतः सबन्धवः । 1 5 1 0206##c## रिहते ककुभो मिथः ॥ 404 1 5 1 0207##a## त्वं न इन्द्रा भर ओजो नृम्णँ शतक्रतो विचर्षणे । 1 5 1 0207##c## आ वीरं पृतनासहम् ॥ 405 1 5 1 0208##a## अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे । 1 5 1 0208##c## उदेव ग्मन्त उदभिः ॥ 406 1 5 1 0209##a## सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । 1 5 1 0209##c## अभि त्वामिन्द्र नोनुमः ॥ 407 1 5 1 0210##a## वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । 1 5 1 0210##c## वज्रिञ्चित्रँ हवामहे ॥ 408 1 5 1 0301##a## स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः । 1 5 1 0301##c## या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ॥ 409 1 5 1 0302##a## इत्था हि सोम इन्मदो ब्रह्म चकार वर्धनम् । 1 5 1 0302##c## शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥ 410 1 5 1 0303##a## इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । 1 5 1 0303##c## तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥ 411 1 5 1 0304##a## इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम् । 1 5 1 0304##c## यद्ध त्यं मायिनं मृगं तव त्यन्माययावधीरर्चन्ननु स्वराज्यम् ॥ 412 1 5 1 0305##a## प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यँसते । 1 5 1 0305##c## इन्द्र नृम्णँ हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम् ॥ 413 1 5 1 0306##a## यदुदीरत आजयो धृष्णवे धीयते धनम् । 1 5 1 0306##c## युङ्क्ष्वा मदच्युता हरी कँ हनः कं वसौ दधोऽस्माँ इन्द्र वसौ दधः ॥ 414 1 5 1 0307##a## अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । 1 5 1 0307##c## अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥ 415 1 5 1 0308##a## उपो षु शृणुही गिरो मघवन्मातथा इव । 1 5 1 0308##c## कदा नः सूनृतावतः कर इदर्थयास इद्योजा न्विन्द्र ते हरी ॥ 416 1 5 1 0309##a## चन्द्रमा अप्स्वा3न्तरा सुपर्णो धावते दिवि । 1 5 1 0309##c## न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥ 417 1 5 1 0310##a## प्रति प्रियतमँ रथं वृषणं वसुवाहनम् । 1 5 1 0310##c## स्तोता वामश्विनावृशि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतँ हवम् ॥ 418 1 5 1 0401##a## आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । 1 5 1 0401##c## युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषँ स्तोतृभ्य आ भर ॥ 419 1 5 1 0402##a## आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे । 1 5 1 0402##c## शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे ॥ 420 1 5 1 0403##a## महे नो अद्य बोधयोषो राये दिवित्मती । 1 5 1 0403##c## यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ 421 1 5 1 0404##a## भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । 1 5 1 0404##c## अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे ॥ 422 1 5 1 0405##a## क्रत्वा महाँ अनुष्वधं भीम आ वावृते शवः । 1 5 1 0405##c## श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवां दधे हस्तयोर्वज्रमायसम् ॥ 423 1 5 1 0406##a## स घा तं वृषणँ रथमधि तिष्ठाति गोविदम् । 1 5 1 0406##c## यः पात्रँ हारियोजनं पूर्णमिन्द्रा चिकेतति योजा न्विन्द्र ते हरी ॥ 424 1 5 1 0407##a## अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । 1 5 1 0407##c## अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषँ स्तोतृभ्य आ भर ॥ 425 1 5 1 0408##a## न तमँहो न दुरितं देवासो अष्ट मर्त्यम् । 1 5 1 0408##c## सजोषसो यमर्यमा मित्रो नयति वरुणो अति द्विषः ॥ 426 1 5 1 0501##a## परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥ 427 1 5 1 0502##a## पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । 1 5 1 0502##c## द्विषस्तरध्या ऋणया न ईरसे ॥ 428 1 5 1 0503##a## पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥ 429 1 5 1 0504##a## पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥ 430 1 5 1 0505##a## इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय ॥ 431 1 5 1 0506##a## अनु हि त्वा सुतँ सोम मदामसि महे समर्यराज्ये । 1 5 1 0506##c## वाजाँ अभि पवमान प्र गाहसे ॥ 432 1 5 1 0507##a## क IM व्यक्ता नरः सनीडा रुद्रस्य मर्या अथ स्वश्वाः ॥ 433 1 5 1 0508##a## अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रँ हृदिस्पृशम् । 1 5 1 0508##c## ऋध्यामा त ओहैः ॥ 434 1 5 1 0509##a## आविर्मर्या आ वाजं वाजिनो अग्मं देवस्य सवितुः सवम् । 1 5 1 0509##c## स्वर्गाँ अर्वन्तो जयत ॥ 435 1 5 1 0510##a## पवस्व सोम द्युम्नी सुधारो महाँ अवीनामनुपूर्व्यः ॥ 436 पञ्चम प्रपाठकः । द्वितीयोऽर्धः 1 5 2 0601##a## विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे ॥ 437 1 5 2 0602##a## एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥ 438 1 5 2 0603##a## ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥ 439 1 5 2 0604##a## अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तम् ॥ 440 1 5 2 0605##a## शं पदं मघँ रयीषिणो न काममव्रतो हिनोति न स्पृशद्रयिम् ॥ 441 1 5 2 0606##a## सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः ॥ 442 1 5 2 0607##a## आ याहि वनसा सह गावः सचन्त वर्त्तनिं यदूधभिः ॥ 443 1 5 2 0608##a## उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥ 444 1 5 2 0609##a## अर्चन्त्यर्कं मरुतः स्वर्क्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥ 445 1 5 2 0610##a## प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ॥ 446 1 5 2 0701##a## अचेत्यग्निश्चिकितिर्हव्यवाड्न सुमद्रथः ॥ 447 1 5 2 0702##a## अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः ॥ 448 1 5 2 0703##a## भगो न चित्रो अग्निर्महोनां दधाति रत्नम् ॥ 449 1 5 2 0704##a## विश्वस्य प्र स्तोभ पुरो वा सन्यदि वेह नूनम् ॥ 450 1 5 2 0705##a## उषा अप स्वसुष्टमः सं वर्त्तयति वर्त्तनिँ सुजातता ॥ 451 1 5 2 0706##a## इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥ 452 1 5 2 0707##a## वि स्रुतयो यथा पथ इन्द्र त्वद्यन्तु रातयः ॥ 453 1 5 2 0708##a## अया वाजं देवहितँ सनेम मदेम शतहिमाः सुवीराः ॥ 454 1 5 2 0709##a## ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ॥ 455 1 5 2 0710##a## इन्द्रो विश्वस्य राजति ॥ 456 1 5 2 0801##a## त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् । 1 5 2 0801##c## स IM ममाद महि कर्म कर्त्तवे महामुरुँ सैनँ सश्चद्देवो देवँ सत्य इन्दुः सत्यमिन्द्रम् ॥ 457 1 5 2 0802##a## अयँ सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्म । 1 5 2 0802##c## ब्रध्नः समीचीरुषसः समैरयदरेपसः सोचेतसः स्वसरे मन्युमन्तश्चिता गोः ॥ 458 1 5 2 0803##a## एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्ता राजेव सत्पतिः । 1 5 2 0803##c## हवामहे त्वा प्रयस्वन्तः सुतेष्वा पुत्रासो न पितरं वाजसातये मँहिष्ठं वाजसातये ॥ 459 1 5 2 0804##a## तमिन्द्रं जोहवीमि मघवानमुग्रँ सत्रा दधानमप्रतिष्कुतँ श्रवाँसि भूरिः । 1 5 2 0804##c## मँहिष्ठो गीर्भिरा च यज्ञियो ववर्त्त राये नो विश्वा सुपथा कृणोतु वज्री ॥ 460 1 5 2 0805##a## अस्तु श्रौष्ट्पुरो अग्निं धिया दध आ नु त्यच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे । 1 5 2 0805##c## यद्ध क्राणा विवस्वते नाभा सन्दाय नव्यसे । 1 5 2 0805##e## अध प्र नूनमुप यन्ति धीतयो देवाँअच्छा न धीतयः ॥ 461 1 5 2 0806##a## प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् । 1 5 2 0806##c## प्र शर्धाय प्र यज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥ 462 1 5 2 0807##a## अया रुचा हरिण्या पुनानो विश्वा द्वेषाँसि तरति सयुग्वभिः सूरो न सयुग्वभिः । 1 5 2 0807##c## धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः । 1 5 2 0807##e## विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥ 463 1 5 2 0808##a## अभि त्यं देवँ सवितारमोण्योः कविक्रतुमर्चामि सत्यसवँ रत्नधामभि प्रियं मतिम् 1 5 2 0808##c## ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः ॥ 464 1 5 2 0809##a## अग्निँ होतारं मन्ये दास्वन्तं वसोः सूनुँ सहसो जातवेदसं विप्रं न जातवेदसम् । 1 5 2 0809##c## य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । 1 5 2 0809##c## घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥ 465 1 5 2 0810##a## तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् । 1 5 2 0810##c## यो देवस्य शवसा प्रारिणा असु रिणन्नपः । 1 5 2 0810##e## भुवो विश्वमभ्यदेवमोजसा विदेदूर्जँ शतक्रतुर्विदेदिषम् ॥ 466 ॥ इत्यैन्द्रं पर्व काण्डम् ॥ पावमान काण्डम् 1 5 2 0901##a## उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । 1 5 2 0901##c## उग्रँ शर्म महि श्रवः ॥ 467 1 5 2 0902##a## स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । 1 5 2 0902##c## इन्द्राय पातवे सुतः ॥ 468 1 5 2 0903##a## वृषा पवस्व धारया मरुत्वते च मत्सरः । 1 5 2 0903##c## विश्वा दधान ओजसा ॥ 469 1 5 2 0904##a## यस्ते मदो वरेण्यस्तेना पवस्वान्धसा । 1 5 2 0904##c## देवावीरघशँसहा ॥ 470 1 5 2 0905##a## तिस्रो वाच उदीरते गावो मिमन्ति धेनवः । 1 5 2 0905##c## हरिरेति कनिक्रदत् ॥ 471 1 5 2 0906##a## इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । 1 5 2 0906##c## अर्कस्य योनिमासदम् ॥ 472 1 5 2 0907##a## असाव्यँशुर्मदायाप्सु दक्षो गिरिष्ठाः । 1 5 2 0907##c## श्येनो न योनिमासदत् ॥ 473 1 5 2 0908##a## पवस्व दक्षसाधनो देवेभ्यः पीतये हरे । 1 5 2 0908##c## मरुद्भ्यो वायवे मदः ॥ 474 1 5 2 0909##a## परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् । 1 5 2 0909##c## मदेषु सर्वधा असि ॥ 475 1 5 2 0910##a## परि प्रिया दिवः कविर्वयाँसि नप्त्योर्हितः । 1 5 2 0910##c## स्वानैर्याति कविक्रतुः ॥ 476 1 5 2 1001##a## प्र सोमासो मदच्युतः श्रवसे नो मघोनः । 1 5 2 1001##c## सुता विदथे अक्रमुः ॥ 477 1 5 2 1002##a## प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः । 1 5 2 1002##c## वनानि महिषा इव ॥ 478 1 5 2 1003##a## पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने । 1 5 2 1003##c## विश्वा अप द्विषो जहि ॥ 479 1 5 2 1004##a## वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे । 1 5 2 1004##c## पवमान स्वर्दृशम् ॥ 480 1 5 2 1005##a## इन्दुः पविष्ट चेतनः प्रियः कवीनां मतिः । 1 5 2 1005##c## सृजदश्वँ रथीरिव ॥ 481 1 5 2 1006##a## असृक्षत प्र वाजिनो गव्या सोमासो अश्वया । 1 5 2 1006##c## शुक्रासो वीरयाशवः ॥ 482 1 5 2 1007##a## पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः । 1 5 2 1007##c## वायुमा रोह धर्मणा ॥ 483 1 5 2 1008##a## पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । 1 5 2 1008##c## ज्योतिर्वैश्वानरं बृहत् ॥ 484 1 5 2 1009##a## परि स्वानास इन्दवो मदाय बर्हणा गिरा । 1 5 2 1009##c## मधो अर्षन्ति धारया ॥ 485 1 5 2 1010##a## परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः । 1 5 2 1010##c## कारुं बिभ्रत्पुरुस्पृहम् ॥ 486 षष्ठ प्रपाठकः । प्रथमोऽर्धः 1 6 1 0101##a## उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । 1 6 1 0101##c## इन्दुं देवा अयासिषुः ॥ 487 1 6 1 0102##a## पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । 1 6 1 0102##c## शुम्भन्ति विप्रं धीतिभिः ॥ 488 1 6 1 0103##a## आविशन्कलशँ सुतो विश्वा अर्षन्नभि श्रियः । 1 6 1 0103##c## इन्दुरिन्द्राय धीयते ॥ 489 1 6 1 0104##a## असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः । 1 6 1 0104##c## कार्ष्मन्वाजी न्यक्रमीत् ॥ 490 1 6 1 0105##a## प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । 1 6 1 0105##c## घ्नन्तः कृष्णामप त्वचम् ॥ 491 1 6 1 0106##a## अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः । 1 6 1 0106##c## नुदस्वादेवयुं जनम् ॥ 492 1 6 1 0107##a## अया पवस्व धारया यया सूर्यमरोचयः । 1 6 1 0107##c## हिन्वानो मानुषीरपः ॥ 493 1 6 1 0108##a## स पवस्व य आविथेन्द्रं वृत्राय हन्तवे । 1 6 1 0108##c## वव्रिवाँसं महीरपः ॥ 494 1 6 1 0109##a## अया वीती परि स्रव यस्त इन्दो मदेष्वा । 1 6 1 0109##c## अवाहन्नवतीर्नव ॥ 495 1 6 1 0110##a## परि द्युक्षँ सनद्रायिं भरद्वाजं नो अन्धसा । 1 6 1 0110##c## स्वानो अर्ष पवित्र आ ॥ 496 1 6 1 0201##a## अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । 1 6 1 0201##c## सँ सूर्येण दिद्युते ॥ 497 1 6 1 0202##a## आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे । 1 6 1 0202##c## पान्तमा पुरुस्पृहम् ॥ 498 1 6 1 0203##a## अध्वर्यो अद्रिभिः सुतँ सोमं पवित्र आ नय । 1 6 1 0203##c## पुनीहीन्द्राय पातवे ॥ 499 1 6 1 0204##a## तरत्स मन्दी धावति धारा सुतस्यान्धसः । 1 6 1 0204##c## तरत्स मन्दी धावति ॥ 500 1 6 1 0205##a## आ पवस्व सहस्रिणँ रयिँ सोम सुवीर्यम् । 1 6 1 0205##c## अस्मे श्रवाँसि धारय ॥ 501 1 6 1 0206##a## अनु प्रत्नास आयवः पदं नवीयो अक्रमुः । 1 6 1 0206##c## रुचे जनन्त सूर्यम् ॥ 502 1 6 1 0207##a## अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् । 1 6 1 0207##c## सीदन्योनौ योनेष्वा ॥ 503 1 6 1 0208##a## वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः । 1 6 1 0208##c## वृषा धर्माणि दध्रिषे ॥ 504 1 6 1 0209##a## इषे पवस्व धारया मृज्यमानो मनीषिभिः । 1 6 1 0209##c## इन्दो रुचाभि गा इहि ॥ 505 1 6 1 0210##a## मन्द्रया सोम धारया वृषा पवस्व देवयुः । 1 6 1 0210##c## अव्यो वारेभिरस्मयुः ॥ 506 1 6 1 0211##a## अया सोम सुकृत्यपा महान्त्सन्नभ्यवर्धथाः । 1 6 1 0211##c## हिन्दान इद्वृषायसे ॥ 507 1 6 1 0212##a## अयं विचर्षणिर्हितः पवमानः स चेतति । 1 6 1 0212##c## हिन्वान आप्यं बृहत् ॥ 508 1 6 1 0213##a## प्र ण इन्दो महे तु न ऊर्मिं न बिभ्रदर्षसि । 1 6 1 0213##c## अभि देवाँ अयास्यः ॥ 509 1 6 1 0214##a## अपघ्नन्पवते मृधोऽप सोमो अराव्णः । 1 6 1 0214##c## गच्छन्निन्द्रस्य निष्कृतम् ॥ 510 1 6 1 0301##a## पुनानः सोम धारयापो वसानो अर्षसि । 1 6 1 0301##c## आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥ 511 1 6 1 0302##a## परीतो षिञ्चता सुतँ सोमो य उत्तमँ हविः । 1 6 1 0302##c## दधन्वाँ यो नर्यो अप्स्वा3न्तरा सुषाव सोममद्रिभिः ॥ 512 1 6 1 0303##a## आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया । 1 6 1 0303##c## जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥ 513 1 6 1 0304##a## प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा । 1 6 1 0304##c## अँशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् ॥ 514 1 6 1 0305##a## सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् । 1 6 1 0305##c## अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥ 515 1 6 1 0306##a## तवाहँ सोम रारण सख्य इन्दो दिवेदिवे । 1 6 1 0306##c## पुरूणि बभ्रो नि चरन्ति मामव परिधीँरति ताँ इहि ॥ 516 1 6 1 0307##a## मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि । 1 6 1 0307##c## रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥ 517 1 6 1 0308##a## अभि सोमास आयवः पवन्ते मद्यं मदम् । 1 6 1 0308##c## समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥ 518 1 6 1 0309##a## पुनानः सोम जागृविरव्या वारैः परि प्रियः । 1 6 1 0309##c## त्वं विप्रो अभवोऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः ॥ 519 1 6 1 0310##a## इन्द्राय पवते मदः सोमो मरुत्वते सुतः । 1 6 1 0310##c## सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः ॥ 520 1 6 1 0311##a## पवस्व वाजसातमोऽभि विश्वानि वार्या । 1 6 1 0311##c## त्वँ समुद्रः प्रथमे विधर्मं देवेभ्यं सोम मत्सरः ॥ 521 1 6 1 0312##a## पवमाना असृक्षत पवित्रमति धारया । 1 6 1 0312##c## मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयाँसि च ॥ 522 1 6 1 0401##a## प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । 1 6 1 0401##c## अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥ 523 1 6 1 0402##a## प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति । 1 6 1 0402##c## महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥ 524 1 6 1 0403##a## तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् । 1 6 1 0403##c## गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥ 525 1 6 1 0404##a## अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् । 1 6 1 0404##c## सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ॥ 526 1 6 1 0405##a## सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । 1 6 1 0405##c## जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥ 527 1 6 1 0406##a## अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशन्त वाणीः । 1 6 1 0406##c## वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि ॥ 528 1 6 1 0407##a## अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः । 1 6 1 0407##c## वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥ 529 1 6 1 0408##a## कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः । 1 6 1 0408##c## नृभिर्यतः कृणुते निर्णिजं गामतो मतिं जनयत स्वधाभिः ॥ 530 1 6 1 0409##a## एष स्य ते मधुमाँ इन्द्र सोमो वृषा वृष्णः परि पवित्रे अक्षाः । 1 6 1 0409##c## सहस्रदाः शतदा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥ 531 1 6 1 0410##a## पवस्व सोम मधुमाँ ऋतावापो वसानो अधि सानो अव्ये । 1 6 1 0410##c## अव द्रोणानि घृतवन्ति रोह मदिन्तमो मत्सर इन्द्रपानः ॥ 532 1 6 1 0501##a## प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना । 1 6 1 0501##c## भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥ 533 1 6 1 0502##a## प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यम् । 1 6 1 0502##c## पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः ॥ 534 1 6 1 0503##a## प्र गायताभ्यर्चाम देवान्त्सोमँ हिनोत महते धनाय । 1 6 1 0503##c## स्वादुः पवतामति वारमव्यमा सीदतु कलशं देव इन्दुः ॥ 535 1 6 1 0504##a## प्र हिन्वानो जनिता रोदस्यो रथो न वाजँ सनिषन्नयासीत् । 1 6 1 0504##c## इन्द्रं गच्छन्नायुधा सँशिशानो विश्वा वसु हस्तयोरादधानः ॥ 536 1 6 1 0505##a## तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य धर्मं द्युक्षोरनीके । 1 6 1 0505##c## आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् ॥ 537 1 6 1 0506##a## साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । 1 6 1 0506##c## हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥ 538 1 6 1 0507##a## अधि यदस्मिन्वाजिनीव शुभः स्पर्धन्ते धियः सूरे न विशः । 1 6 1 0507##c## अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म ॥ 539 1 6 1 0508##a## इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय । 1 6 1 0508##c## हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ॥ 540 1 6 1 0509##a## अया पवा पवस्वैना वसूनि माँश्चत्व इन्द्रो सरसि प्र धन्व । 1 6 1 0509##c## ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ॥ 541 1 6 1 0510##a## महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । 1 6 1 0510##c## अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥ 542 1 6 1 0511##a## असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमा मनीष । 1 6 1 0511##c## दश स्वसारो अधि सानो अव्ये मृजन्ति वह्निँ सदनेष्वच्छ ॥ 543 1 6 1 0512##a## अपामिवेदूर्मयस्तर्त्तुराणाः प्र मनीषा ईरते सोममच्छ । 1 6 1 0512##c## नमस्यन्तीरुप च यन्ति सं चाच विशन्त्युशतीरुशन्तम् ॥ 544 षष्ठ प्रपाठकः । द्वितीयोऽर्धः 1 6 2 0601##a## पुरोजिती वो अन्धसः सुताय मादयित्नवे । 1 6 2 0601##c## अप श्वानँ श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥ 545 1 6 2 0602##a## अयं पूषा रयिर्भगः सोमः पुनानो अर्षति । 1 6 2 0602##c## पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥ 546 1 6 2 0603##a## सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । 1 6 2 0603##c## पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः ॥ 547 1 6 2 0604##a## सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः । 1 6 2 0604##c## मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ॥ 548 1 6 2 0605##a## अभी नो वाजसातमँ रयिमर्ष शतस्पृहम् । 1 6 2 0605##c## इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् ॥ 549 1 6 2 0606##a## अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् । 1 6 2 0606##c## वत्सं न पूर्व आयुनि जातँ रिहन्ति मातरः ॥ 550 1 6 2 0607##a## आ हर्यताय धृष्णवे धनुष्टन्वन्ति पउँस्यम् । 1 6 2 0607##c## शुक्रा वि यन्त्यसुराय निर्णिजे विपामग्रे महीयुवः ॥ 551 1 6 2 0608##a## परि त्यँ हर्यतँ हरिं बभ्रुं पुनन्ति वारेण । 1 6 2 0608##c## यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥ 552 1 6 2 0609##a## प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः । 1 6 2 0609##c## अप श्वानमराधसँ हता मखं न भृगवः ॥ 553 1 6 2 0701##a## अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । 1 6 2 0701##c## आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥ 554 1 6 2 0702##a## अचोदसो नो धन्वन्त्विन्दवः प्र स्वानासो बृहद्देवेषु हरयः । 1 6 2 0702##c## वि चिदश्नाना इषयो अरातयोऽर्यो नः सन्तु सनिषन्तु नो धियः ॥ 555 1 6 2 0703##a## एष प्र कोशे मधुमाँ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टमः । 1 6 2 0703##c## अभ्यॄ3तस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसा च घेनवः ॥ 556 1 6 2 0704##a## प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतँ सखा सख्युर्न प्र मिनाति सङ्गिरम् । 1 6 2 0704##c## मर्य इव युवतिभिः समर्षति सोमः कलशे शतयामना पथा ॥ 557 1 6 2 0705##a## धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः । 1 6 2 0705##c## हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजाँसि कृणुषे नदीष्वा ॥ 558 1 6 2 0706##a## वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः । 1 6 2 0706##c## प्राणा सिन्धूनां कलशाँ अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥ 559 1 6 2 0707##a## त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि । 1 6 2 0707##c## चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥ 560 1 6 2 0708##a## इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह । 1 6 2 0708##c## मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः ॥ 561 1 6 2 0709##a## असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । 1 6 2 0709##c## पुनानो वारमत्येष्यव्ययँ श्येनो न योनिं घृतवन्तमासदत् ॥ 562 1 6 2 0710##a## प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः । 1 6 2 0710##c## बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे ॥ 563 1 6 2 0711##a## अञ्जते व्यञ्जते समञ्जते क्रतुँ रिहन्ति मघ्वाभ्यञ्जते । 1 6 2 0711##c## sindhoru.achChvAse पतयन्तमुक्षणँ हिरण्यपावाः पशुमप्सु गृभ्णते ॥ 564 1 6 2 0712##a## पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । 1 6 2 0712##c## अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ॥ 565 1 6 2 0801##a## इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः । 1 6 2 0801##c## श्रुष्टे जातास इन्दवः स्वर्विदः ॥ 566 1 6 2 0802##a## प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव । 1 6 2 0802##c## द्युमन्तँ शुष्ममा भर स्वर्विदम् ॥ 567 1 6 2 0803##a## सखाय आ नि षीदत पुनानाय प्र गायत । 1 6 2 0803##c## शिशुं न यज्ञैः परि भूषत श्रिये ॥ 568 1 6 2 0804##a## तं वः सखायो मदाय पुनानमभि गायत । 1 6 2 0804##c## शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ॥ 569 1 6 2 0805##a## प्राणा शिशुर्महीनाँ हिन्वन्नृतस्य दीधितिम् । 1 6 2 0805##c## विश्वा परि प्रिया भुवदध द्विता ॥ 570 1 6 2 0806##a## पवस्व देववीतय इन्दो धाराभिरोजसा । 1 6 2 0806##c## आ कलशं मधुमान्त्सोम नः सदः ॥ 571 1 6 2 0807##a## सोमः पुनान ऊर्मिणाव्यं वारं वि धावति । 1 6 2 0807##c## अग्रे वाचः पवमानः कनिक्रदत् ॥ 572 1 6 2 0808##a## प्र पुनानाय वेधसे सोमाय वच उच्यते । 1 6 2 0808##c## भृतिं न भरा मतिभिर्जुजोषते ॥ 573 1 6 2 0809##a## गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव । 1 6 2 0809##c## शुचिं च वर्णमधि गोषु धार्य ॥ 574 1 6 2 0810##a## अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत । 1 6 2 0810##c## गोभिष्टे वर्णमभि वासयामसि ॥ 575 1 6 2 0811##a## पवते हर्यतो हरिरति ह्वराँसि रँह्या । 1 6 2 0811##c## अभ्यर्ष स्तोतृभ्यो वीरवद्यशः ॥ 576 1 6 2 0812##a## परि कोशं मधुश्चुतँ सोमः पुनानो अर्षति । 1 6 2 0812##c## अभि वाणीरृषीणाँ सप्ता नूषत ॥ 577 1 6 2 0901##a## पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । 1 6 2 0901##c## महि द्युक्षतमो मदः ॥ 578 1 6 2 0902##a## अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुम् । 1 6 2 0902##c## वि कोशं मध्यमं युव ॥ 579 1 6 2 0903##a## आ सोता परि षिञ्चताश्वं न स्तोममप्तुरँ रजस्तुरम् । 1 6 2 0903##c## वनप्रक्षमुदप्रुतम् ॥ 580 1 6 2 0904##a## एतमु त्यं मदच्युतँ सहस्रधारं वृषभं दिवोदुहम् । 1 6 2 0904##c## विश्वा वसूनि बिभ्रतम् ॥ 581 1 6 2 0905##a## स सुन्वे यो वसूनां यो रायामानेता य इडानाम् । 1 6 2 0905##c## सोमो यः सुक्षितीनाम् ॥ 582 1 6 2 0906##a## त्वँ hyA3ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः । 1 6 2 0906##c## अमृतत्वाय घोषयन् ॥ 583 1 6 2 0907##a## एष स्य धारया सुतोऽव्यो वारेभिः पवते मदिन्तमः । 1 6 2 0907##c## क्रीडन्नूर्मिरपामिव ॥ 584 1 6 2 0908##a## य उस्रिया अपि या अन्तरश्मनि निर्गा अकृन्तदोजसा । 1 6 2 0908##c## अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज । 1 6 2 0908##e## OM वर्मीव धृष्णवा रुज ॥ 585 ॥ इति सौम्यं पावमानं पर्व काण्डम् ॥ ॥ इति पूर्वार्चिकः ॥ आरण्य आर्चिकः आरण्य काण्डम् 2 0 0 0101##a## इन्द्र ज्येष्ठं न आ भर ओजिष्ठं पुपुरि श्रवः । 2 0 0 0101##c## यद्दिधृक्षेम वज्रहस्त रोदसी ओभे सुशिप्र पप्राः ॥ 586 2 0 0 0102##a## इन्द्रो राजा जगतश्चर्षणीनामधिक्षमा विश्वरूपं यदस्य । 2 0 0 0102##c## ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतं चिदर्वाक् ॥ 587 2 0 0 0103##a## यस्येदमा रजोयुजस्तुजे जने वनँ स्वः । 2 0 0 0103##c## इन्द्रस्य रन्त्यं बृहत् ॥ 588 2 0 0 0104##a## उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमँ श्रथाय । 2 0 0 0104##c## अथादित्य व्रते वयं तवानागसो अदितये स्याम ॥ 589 2 0 0 0105##a## त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् । 2 0 0 0105##c## तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ 590 2 0 0 0106##a## इमं वृषणं कृणुतैकमिन्माम् ॥ 591 2 0 0 0107##a## स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । 2 0 0 0107##c## वरिवोवित्परिस्रव ॥ 592 2 0 0 0108##a## एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् । 2 0 0 0108##c## सिषासन्तो वनामहे ॥ 593 2 0 0 0109##a## अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम । 2 0 0 0109##c## यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि ॥ 594 2 0 0 0201##a## त्वमेतदधारयः कृष्णासु रोहिणीषु च । 2 0 0 0201##c## परुष्णीषु रुशत्पयः ॥ 595 2 0 0 0202##a## अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः । 2 0 0 0202##c## मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमादधुः ॥ 596 2 0 0 0203##a## इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा । 2 0 0 0203##c## इन्द्रो वज्री हिरण्ययः ॥ 597 2 0 0 0204##a## इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । 2 0 0 0204##c## उग्र उग्राभिरूतिभिः ॥ 598 2 0 0 0205##a## प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् । 2 0 0 0205##c## धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ॥ 599 2 0 0 0206##a## नियुत्वान्वायवा गह्ययँ शुक्रो अयामि ते । 2 0 0 0206##c## गन्तासि सुन्वतो गृहम् ॥ 600 2 0 0 0207##a## यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय । 2 0 0 0207##c## तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् ॥ 601 2 0 0 0301##a## मयि वर्चो अथो यशोऽथो यज्ञस्य यत्पयः । 2 0 0 0301##c## परमेष्ठी प्रजापतिर्दिवि द्यामिव दृँहतु ॥ 602 2 0 0 0302##a## सं ते पयाँसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः । 2 0 0 0302##c## आप्यायमानो अमृताय सोम दिवि श्रवाँस्युत्तमानि धिष्व ॥ 603 2 0 0 0303##a## त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः । 2 0 0 0303##c## त्वमातनोरुर्वा3न्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥ 604 2 0 0 0304##a## अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् । 2 0 0 0304##c## होतारं रत्नधातमम् ॥ 605 2 0 0 0305##a## ते मन्वत प्रथमं नाम गोनां त्रिः सप्त परमं नाम जनान् । 2 0 0 0305##c## ता जानतीरभ्यनूषत क्षा आविर्भुवन्नरुणीर्यशसा गावः ॥ 606 2 0 0 0306##a## समन्या यन्त्युपयन्त्यन्याः समानमूर्वं नद्यस्पृणन्ति । 2 0 0 0306##c## तमू शुचिँ शुचयो दीदिवाँसमपान्नपातमुप यन्त्यापः ॥ 607 2 0 0 0307##a## आ प्रागाद्भद्रा युवतिरह्नः केतून्त्समीर्त्सति । 2 0 0 0307##c## अभूद्भद्रा निवेशनी विश्वस्य जगतो रात्री ॥ 608 2 0 0 0308##a## प्रक्षस्य वृष्णो अरुषस्य नू महः प्र नो वचो विदथा जातवेदसे । 2 0 0 0308##c## वैश्वानराय मतिर्नव्यसे शुचिः सोम इव पवते चारुरग्नये ॥ 609 2 0 0 0309##a## विश्वे देवा मम शृण्वन्तु यज्ञमुभे रोदसी अपां नपाच्च मन्म । 2 0 0 0309##c## मा वो वचाँसि परिचक्ष्याणि वोचँ सुम्नेष्विद्वो अन्तमा मदेम ॥ 610 2 0 0 0310##a## यशो मा द्यावापृथिवी यशो मेन्द्रबृहस्पती । 2 0 0 0310##c## यशो भगस्य विन्दतु यशो मा प्रतिमुच्यताम् । 2 0 0 0310##e## यशस्व्या3स्याः सँ सदोऽहं प्रवदिता स्याम् ॥ 611 2 0 0 0311##a## इन्द्रस्य नु वीर्याणि प्रवोचं यानि चकार प्रथमानि वज्री । 2 0 0 0311##c## अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥ 612 2 0 0 0312##a## अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् । 2 0 0 0312##c## त्रिधातुरर्को रजसो विमानोऽजस्रं ज्योतिर्हविरस्मि सर्वम् ॥ 613 2 0 0 0313##a## पात्यग्निर्विपो अग्रं पदं वेः पाति यह्वश्चरणँ सूर्यस्य । 2 0 0 0313##c## पाति नाभा सप्तशीर्षाणमग्निः ॥ 614 2 0 0 0401##a## भ्राजन्त्यग्ने समिधान दीदिवो जिह्वा चरत्यन्तरासनि । 2 0 0 0401##c## स त्वं नो अग्ने पयसा वसुविद्रयिं वर्चो दृशेऽदाः ॥ 615 2 0 0 0402##a## वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः । 2 0 0 0402##c## वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः ॥ 616 2 0 0 0403##a## सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । 2 0 0 0403##c## स भूमिँ सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥ 617 2 0 0 0404##a## त्रिपादूर्ध्व उदैत्पुरुषः पदोऽस्येहाभवत्पुनः । 2 0 0 0404##c## तथा विष्वङ् व्यक्रामदशनानशने अभि ॥ 618 2 0 0 0405##a## पुरुष एवेदँ सर्वं यद्भूतं यच्च भाव्यम् । 2 0 0 0405##c## पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि ॥ 619 2 0 0 0406##a## तावानस्य महिमा ततो ज्यायाँश्च पूरुषः । 2 0 0 0406##c## उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ 620 2 0 0 0407##a## ततो विराडजायत विराजो अधि पूरुषः । 2 0 0 0407##c## स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ 621 2 0 0 0408##a## मन्ये वाँ द्यावापृथिवी सुभोजसौ ये अप्रथेथाममितमभि योजनम् । 2 0 0 0408##c## द्यावापृथिवी भवतँ स्योने ते नो मुञ्चतमँहसः ॥ 622 2 0 0 0409##a## हरी त इन्द्र श्मश्रूण्युतो ते हरितौ हरि । 2 0 0 0409##c## तं त्वा स्तुवन्ति कवयः पुरुषासो वनर्गवः ॥ 623 2 0 0 0410##a## यद्वर्चो हिरण्यस्य यद्वा वर्चो गवामुत । 2 0 0 0410##c## सत्यस्य ब्रह्मणो वर्चस्तेन मा सँ सृजामसि ॥ 624 2 0 0 0411##a## सहस्तन्न इन्द्र दद्ध्योज ईशे ह्यस्य महतो विरप्शिन् । 2 0 0 0411##c## क्रतुं न नृम्णँ स्थविरं च वाजं वृत्रेषु शत्रून्त्सुहना कृधी नः ॥ 625 2 0 0 0412##a## सहर्षभाः सहवत्सा उदेत विश्वा रूपाणी बिभ्रतीर्द्व्यूद्नीः । 2 0 0 0412##c## उरुः पृथुरयं वो अस्तु लोक इमा आपः सुप्रपाणा इह स्त ॥ 626 2 0 0 0501##a## अग्न आयूँषि पवस आसुवोर्जमिषं च नः । 2 0 0 0501##c## आरे बाधस्व दुच्छुनाम् ॥ 627 2 0 0 0502##a## विभ्राङ्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । 2 0 0 0502##c## वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥ 628 2 0 0 0503##a## चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । 2 0 0 0503##c## आप्रा द्यावापृथिवी अन्तरिक्षँ सूर्य आत्मा जगतस्तस्थुषश्च ॥ 629 2 0 0 0504##a## आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । 2 0 0 0504##c## पितरं च प्रयन्त्स्वः ॥ 630 2 0 0 0505##a## अन्तश्चरति रोचनास्य प्राणादपानती । 2 0 0 0505##c## व्यख्यन्महिषो दिवम् ॥ 631 2 0 0 0506##a## त्रिँषद्धाम वि राजति वाक्पतङ्गाय धीयते । 2 0 0 0506##c## प्रति वस्तोरह द्युभिः ॥ 632 2 0 0 0507##a## अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः । 2 0 0 0507##c## सूराय विश्वचक्षसे ॥ 633 2 0 0 0508##a## अदृश्रन्नस्य केतवो वि रश्मयो जनाँ अनु । 2 0 0 0508##c## भ्राजन्तो अग्नयो यथा ॥ 634 2 0 0 0509##a## तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । 2 0 0 0509##c## विश्वमाभासि रोचनम् ॥ 635 2 0 0 0510##a## प्रत्यङ् देवानां विशः प्रत्यङ्ङुदेषि मानुषान् । 2 0 0 0510##c## प्रत्यङ् विश्वँ स्वर्दृशे ॥ 636 2 0 0 0511##a## येना पावक चक्षसा भुरण्यन्तं जनाँ अनु । 2 0 0 0511##c## त्वं वरुण पश्यसि ॥ 637 2 0 0 0512##a## उद्द्यामेषि रजः पृथ्वहा मिमानो अक्तुभिः । 2 0 0 0512##c## पश्यञ्जन्मानि सूर्य ॥ 638 2 0 0 0513##a## अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्र्यः । 2 0 0 0513##c## ताभिर्याति स्वयुक्तिभिः ॥ 639 2 0 0 0514##a## सप्त त्वा हरितो रथे वहन्ति देव सूर्य । 2 0 0 0514##c## शोचिष्केशं विचक्षण ॥ 640 ॥ इत्यारण्यं पर्व काण्डम् ॥ महानाम्न्य आर्चिकः 3 0 0 0001##a## विदा मघवन् विदा गातुमनुशँसिषो दिशः । 3 0 0 0001##c## शिक्षा शचीनां पते पूर्वीणां पुरूवसो ॥ 641 3 0 0 0002##a## आभिष्ट्वमभिष्टिभिः स्वाऽ3र्न्नाँशुः । 3 0 0 0002##c## प्रचेतन प्रचेतयेन्द्र द्युम्नाय न इषे ॥ 642 3 0 0 0003##a## एवा हि शक्रो राये वाजाय वज्रिवः । 3 0 0 0003##c## शविष्ठ वज्रिन्नृञ्जसे मँहिष्ठ वज्रिन्नृञ्जस । 3 0 0 0003##e## आ याहि पिब मत्स्व ॥ 643 3 0 0 0004##a## विदा राये सुवीर्यं भवो वाजानां पतिर्वशाँ अनु । 3 0 0 0004##c## मँहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम् ॥ 644 3 0 0 0005##a## यो मँहिष्ठो मघोनाम्ँशुर्न्न शोचिः । 3 0 0 0005##c## चिकित्वो अभि नो नयेन्द्रो विदे तमु स्तुहि ॥ 645 3 0 0 0006##a## ईशे हि शक्रस्तमूतये हवामहे जेतारमपराजितम् । 3 0 0 0006##c## स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥ 646 3 0 0 0007##a## इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् । 3 0 0 0007##c## स नः स्वर्षदति द्विषः स नः स्वर्षदति द्विषः ॥ 647 3 0 0 0008##a## पूर्वस्य यत्ते adrivo.N.ashurmadAya | 3 0 0 0008##c## सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते । 3 0 0 0008##e## वशी हि शक्रो नूनं तन्नव्यँ संन्यसे ॥ 648 3 0 0 0009##a## प्रभो जनस्य वृत्रहन्त्समर्येषु ब्रवावहै । 3 0 0 0009##c## शूरो यो गोषु गच्छति सखा सुशेवो अद्वयुः ॥ 649 अथ पञ्च पुरीषपदानि 3 0 0 0010##a## एवाह्योऽ3.a3.a3वा । एवा ह्यग्ने । एवाहीन्द्र । 3 0 0 0010##c## एवा हि पूषन् । एवा हि देवाः OM एवाहि देवाः ॥ 650 ॥ इति पञ्च पुरीषपदानि ॥ ॥ इति महानाम्न्यार्चिकः ॥ उत्तर आर्चिकः प्रथम प्रपाठकः । प्रथमोऽर्धः असितः काश्यपो देवलो वा. गायत्री. पवमानः सोमः. 4 1 1 01 01##a## उपास्मै गायता नरः पवमानायेन्दवे । 4 1 1 01 01##c## अभि देवाँ इयक्षते ॥ 651 4 1 1 01 02##a## अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः । 4 1 1 01 02##c## देवं देवाय देवयु ॥ 652 4 1 1 01 03##a## स नः पवस्व शं गवे शं जनाय शमर्वते । 4 1 1 01 03##c## शँ राजन्नोषधीभ्यः ॥ 653 कश्यपो मारीचः. गायत्री. पवमानः सोमः. 4 1 1 02 01##a## दविद्युतत्या रुचा परिष्टोभन्त्या कृपा । 4 1 1 02 01##c## सोमाः शुक्रा गवाशिरः ॥ 654 4 1 1 02 02##a## हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् । 4 1 1 02 02##c## सीदन्तो वनुषो यथा ॥ 655 4 1 1 02 03##a## ऋधक्सोम स्वस्तये सञ्जग्मानो दिवा कवे । 4 1 1 02 03##c## पवस्व सूर्यो दृशे ॥ 656 शतं वैखानसाः, गायत्री, पवमानः सोमः. 4 1 1 03 01##a## पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षते । 4 1 1 03 01##c## अर्वन्तो न श्रवस्यवः ॥ 657 4 1 1 03 02##a## अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये । 4 1 1 03 02##c## अवावशन्त धीतयः ॥ 658 4 1 1 03 03##a## अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः । 4 1 1 03 03##c## अग्मन्नृतस्य योनिमा ॥ 659 भरद्वाजो बार्हस्पत्यः, गायत्री, अग्निः. 4 1 1 04 01##a## अग्न आ याहि वीतये गृणानो हव्यदातये । 4 1 1 04 01##c## नि होता सत्सि बर्हिषि ॥ 660 4 1 1 04 02##a## तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । 4 1 1 04 02##c## बृहच्छोचा यविष्ठ्य ॥ 661 4 1 1 04 03##a## स नः पृथु श्रवाय्यमच्छा देव विवाससि । 4 1 1 04 03##c## बृहदग्ने सुवीर्यम् ॥ 662 विश्वामित्रो गाथिनः जमदग्निर्वा, गायत्री, मित्रावरुणौ. 4 1 1 05 01##a## आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । 4 1 1 05 01##c## मध्वा रजाँसि सुक्रतू ॥ 663 4 1 1 05 02##a## उरुशँसा नमोवृधा मह्ना दक्षस्य राजथः । 4 1 1 05 02##c## द्राघिष्ठाभिः शुचिव्रता ॥ 664 4 1 1 05 03##a## गृणाना जमदग्निना योनावृतस्य सीदतम् । 4 1 1 05 03##c## पातँ सोममृतावृधा ॥ 665 इरीम्बिठिः काण्वः. गायत्री. इन्द्रः. 4 1 1 06 03##a## आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । 4 1 1 06 03##c## एदं बर्हिः सदो मम ॥ 666 4 1 1 06 03##a## आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । 4 1 1 06 03##c## उप ब्रह्माणि नः शृणु ॥ 667 4 1 1 06 03##a## ब्रह्माणस्त्वा युजा वयँ सोमपामिन्द्र सोमिनः । 4 1 1 06 03##c## सुतावन्तो हवामहे ॥ 668 विश्वामित्रो गाथिनः. गायत्री. इन्द्राग्नी. 4 1 1 07 01##a## इन्द्राग्नी आ गतँ सुतं गीर्भिर्नभो वरेण्यम् । 4 1 1 07 01##c## अस्य पातं धियेषिता ॥ 669 4 1 1 07 02##a## इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । 4 1 1 07 02##c## अया पातमिमँ सुतम् ॥ 670 4 1 1 07 03##a## इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे । 4 1 1 07 03##c## ता सोमस्येह तृम्पताम् ॥ 671 अमहीयुराङ्गिरसः. गायत्री. पवमानः सोमः. 4 1 1 08 01##a## उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । 4 1 1 08 01##c## उग्रँ शर्म महि श्रवः ॥ 672 4 1 1 08 02##a## स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । 4 1 1 08 02##c## वरिवोवित्परि स्रव ॥ 673 4 1 1 08 03##a## एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् । 4 1 1 08 03##c## सिषासन्तो वनामहे ॥ 674 4 1 1 09 01##a## पुनानः सोम धारयापो वसानो अर्षसि । 4 1 1 09 01##c## आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥ 675 4 1 1 09 02##a## दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नँ सधस्थमासदत् । 4 1 1 09 02##c## आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥ 676 4 1 1 10 01##a## प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । 4 1 1 10 01##c## अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥ 677 4 1 1 10 02##a## स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः । 4 1 1 10 02##c## पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥ 678 4 1 1 10 03##a## ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन । 4 1 1 10 03##c## स चिद्विवेद निहितं यदासामपीच्या3M गुह्यं नाम गोनाम् ॥ 679 4 1 1 11 01##a## अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । 4 1 1 11 01##c## ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥ 680 4 1 1 11 02##a## न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । 4 1 1 11 02##c## अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥ 681 4 1 1 12 01##a## कया नश्चित्र आ भुवदूती सदावृधः सखा । 4 1 1 12 01##c## कया शचिष्ठया वृता ॥ 682 4 1 1 12 02##a## कस्त्वा सत्यो मदानां मँहिष्ठो मत्सदन्धसः । 4 1 1 12 02##c## दृढा चिदारुजे वसु ॥ 683 4 1 1 12 03##a## अभी षु णः सखीनामविता जरितॄणाम् । 4 1 1 12 03##c## शतं भवास्यूतये ॥ 684 4 1 1 13 01##a## तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । 4 1 1 13 01##c## अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥ 685 4 1 1 13 02##a## द्युक्षँ सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् । 4 1 1 13 02##c## क्षुमन्तं वाजँ शतिनँ सहस्रिणं मक्षू गोमन्तमीमहे ॥ 686 4 1 1 14 01##a## तरोभिर्वो विदद्वसुमिन्द्रँ सबाध ऊतये । 4 1 1 14 01##c## बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥ 687 4 1 1 14 02##a## न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः । 4 1 1 14 02##c## य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥ 688 4 1 1 15 01##a## स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । 4 1 1 15 01##c## इन्द्राय पातवे सुतः ॥ 689 4 1 1 15 02##a## रक्षोहा विश्वचर्षणिरभि योनिमयोहते । 4 1 1 15 02##c## द्रोणे सधस्थमासदत् ॥ 690 4 1 1 15 03##a## वरिवोधातमो भुवो मँहिष्ठो वृत्रहन्तमः । 4 1 1 15 03##c## पर्षि राधो मघोनाम् ॥ 691 4 1 1 16 01##a## पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । 4 1 1 16 01##c## महि द्युक्षतमो मदः ॥ 692 4 1 1 16 02##a## यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीत्वा स्वर्विदः । 4 1 1 16 02##c## स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥ 693 4 1 1 17 01##a## इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः । 4 1 1 17 01##c## श्रुष्टे जातास इन्दवः स्वर्विदः ॥ 694 4 1 1 17 02##a## अयं भराय सानसिरिन्द्राय पवते सुतः । 4 1 1 17 02##c## सोमो जैत्रस्य चेतति यथा विदे ॥ 695 4 1 1 17 03##a## अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिम् । 4 1 1 17 03##c## वज्रं च वृषणं भरत्समप्सुजित् ॥ 696 4 1 1 18 01##a## पुरोजिती वो अन्धसः सुताय मादयित्नवे । 4 1 1 18 01##c## अप श्वानँ श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥ 697 4 1 1 18 02##a## यो धारया पावकया परिप्रस्यन्दते सुतः । 4 1 1 18 02##c## इन्दुरश्वो न कृत्व्यः ॥ 698 4 1 1 18 03##a## तं दुरोषमभी नरः सोमं विश्वाच्या धिया । 4 1 1 18 03##c## यज्ञाय सन्त्वद्रयः ॥ 699 4 1 1 19 01##a## अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । 4 1 1 19 01##c## आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥ 700 4 1 1 19 02##a## ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः । 4 1 1 19 02##c## दधाति पुत्रः पित्रोरपीच्या3M नाम तृतीयमधि रोचनं दिवः ॥ 701 4 1 1 19 03##a## अव द्युतानः कलशाँ अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये । 4 1 1 19 03##c## अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि ॥ 702 4 1 1 20 01##a## यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । 4 1 1 20 01##c## प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शँसिषम् ॥ 703 4 1 1 20 02##a## ऊर्जो नपातँ स हिनायमस्मयुर्दाशेम हव्यदातये । 4 1 1 20 02##c## भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् ॥ 704 4 1 1 21 01##a## एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः । 4 1 1 21 01##c## एभिर्वर्धास इन्दुभिः ॥ 705 4 1 1 21 02##a## यत्र क्व च ते मनो दक्षं दधस उत्तरम् । 4 1 1 21 02##c## तत्रा योनिं कृणवसे ॥ 706 4 1 1 21 03##a## न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते । 4 1 1 21 03##c## अथा दुवो वनवसे ॥ 707 4 1 1 22 01##a## वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । 4 1 1 22 01##c## वज्रिञ्चित्रँ हवामहे ॥ 708 4 1 1 22 02##a## उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् । 4 1 1 22 02##c## त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥ 709 4 1 1 23 01##a## अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे । 4 1 1 23 01##c## उदेव ग्मन्त उदभिः ॥ 710 4 1 1 23 02##a## वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि । 4 1 1 23 02##c## ववृध्वाँसं चिदद्रिवो दिवेदिवे ॥ 711 4 1 1 23 03##a## युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा । 4 1 1 23 03##c## इन्द्रवाहा स्वर्विदा ॥ 712 प्रथम प्रपाठकः । द्वितीयोऽर्धः 4 1 2 01 01##a## पान्तमा वो अन्धस इन्द्रमभि प्र गायत । 4 1 2 01 01##c## विश्वासाहँ शत्क्रतुं मँहिष्ठं चर्षणीनाम् ॥ 713 4 1 2 01 02##a## पुरुहूतं पुरुष्टुतं गाथान्या3.N सनश्रुतम् । 4 1 2 01 02##c## इन्द्र इति ब्रवीतन ॥ 714 4 1 2 01 03##a## इन्द्र इन्नो महोनां दाता वाजानां नृतुः । 4 1 2 01 03##c## महाँ अभिज्ञ्वा यमत् ॥ 715 4 1 2 02 01##a## प्र व इन्द्राय मादनँ हर्यश्वाय गायत । 4 1 2 02 01##c## सखायः सोमपाव्ने ॥ 716 4 1 2 02 02##a## शँसेदुक्थँ सुदानव उत द्युक्षं यथ नरः । 4 1 2 02 02##c## चकृमा सत्यराधसे ॥ 717 4 1 2 02 03##a## त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो । 4 1 2 02 03##c## त्वँ हिरण्ययुर्वसो ॥ 718 4 1 2 03 01##a## वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । 4 1 2 03 01##c## कण्वा उक्थेभिर्जरन्ते ॥ 719 4 1 2 03 02##a## न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ । 4 1 2 03 02##c## तवेदु स्तोमैश्चिकेत ॥ 720 4 1 2 03 03##a## इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । 4 1 2 03 03##c## यन्ति प्रमादमतन्द्राः ॥ 721 4 1 2 04 01##a## इन्द्राय मद्व्ने सुतं परि ष्टोभन्तु नो गिरः । 4 1 2 04 01##c## अर्कमर्च्चन्तु कारवः ॥ 722 4 1 2 04 02##a## यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त सँसदः । 4 1 2 04 02##c## इन्द्रँ सुते हवामहे ॥ 723 4 1 2 04 03##a## त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत । 4 1 2 04 03##c## तमिद्वर्धन्तु नो गिरः ॥ 724 4 1 2 05 01##a## अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । 4 1 2 05 01##c## एहीमस्य द्रवा पिब ॥ 725 4 1 2 05 02##a## शाचिगो शाचिपूजनायँ रणाय ते सुतः । 4 1 2 05 02##c## आखण्डल प्र हूयसे ॥ 726 4 1 2 05 03##a## यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः । 4 1 2 05 03##c## न्यस्मिं दध्र आ मनः ॥ 727 4 1 2 06 01##a## आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभँ सं गृभाय । 4 1 2 06 01##c## महाहस्ति दक्षिणेन ॥ 728 4 1 2 06 02##a## विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् । 4 1 2 06 02##c## तुविमात्रमवोभिः ॥ 729 4 1 2 06 03##a## न हि त्वा शूर देवा न मर्तासो दित्सन्तम् । 4 1 2 06 03##c## भीमं न गां वारयन्ते ॥ 730 4 1 2 07 01##a## अभि त्वा वृषभा सुते सुतँ सृजामि पीतये । 4 1 2 07 01##c## तृम्पा व्यश्नुही मदम् ॥ 731 4 1 2 07 02##a## मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् । 4 1 2 07 02##c## मा कीं ब्रह्मद्विषं वनः ॥ 732 4 1 2 07 03##a## इह त्वा गोपरीणसं महे मन्दन्तु राधसे । 4 1 2 07 03##c## सरो गौरो यथा पिब ॥ 733 4 1 2 08 01##a## इदम् वसो सुतमन्धः पिबा सुपूर्णमुदरम् । 4 1 2 08 01##c## अनाभयिन्ररिमा ते ॥ 734 4 1 2 08 02##a## नृभिर्धौतः सुतो अश्नैरव्या वारैः परिपूतः । 4 1 2 08 02##c## अश्वो न निक्तो नदीषु ॥ 735 4 1 2 08 03##a## तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः । 4 1 2 08 03##c## इन्द्र त्वास्मिन्त्सधमादे ॥ 736 4 1 2 09 01##a## इदँ ह्यन्वोजसा सुतँ राधानां पते । 4 1 2 09 01##c## पिबा tvA3स्य गिर्वणः ॥ 737 4 1 2 09 02##a## यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् । 4 1 2 09 02##c## स त्वा ममत्तु सोम्यम् ॥ 738 4 1 2 09 03##a## प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः । 4 1 2 09 03##c## प्र बाहू शूर राधसा ॥ 739 4 1 2 10 01##a## आ त्वेता नि षीदतेन्द्रमभि प्र गायत । 4 1 2 10 01##c## सखाय स्तोमवाहसः ॥ 740 4 1 2 10 02##a## पुरूतमं पुरूणामीशानं वार्याणाम् । 4 1 2 10 02##c## इन्द्रँ सोमे सचा सुते ॥ 741 4 1 2 10 03##a## स घा नो योग आ भुवत्स राये स पुरन्ध्या । 4 1 2 10 03##c## गमद्वाजेभिरा स नः ॥ 742 4 1 2 11 01##a## योगेयोगे तवस्तरं वाजेवाजे हवामहे । 4 1 2 11 01##c## सखाय इन्द्रमूतये ॥ 743 4 1 2 11 02##a## अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् । 4 1 2 11 02##c## यं ते पूर्वं पिता हुवे ॥ 744 4 1 2 11 03##a## आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः । 4 1 2 11 03##c## वाजेभिरुप नो हवम् ॥ 745 4 1 2 12 01##a## इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् । 4 1 2 12 01##c## विदे वृधस्य दक्षस्य महाँ हि षः ॥ 746 4 1 2 12 02##a## स प्रथमे व्योमनि देवानाँ सदने वृधः । 4 1 2 12 02##c## सुपारः सुश्रवस्तमः समप्सुजित् ॥ 747 4 1 2 12 03##a## तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणम् । 4 1 2 12 03##c## भवा नः सुम्ने अन्तमः सखा वृधे ॥ 748 4 1 2 13 01##a## एना वो अग्निं नमसोर्जो नपातमा हुवे । 4 1 2 13 01##c## प्रियं चेतिष्ठमरतिँ स्वध्वरं विश्वस्य दूतममृतम् ॥ 749 4 1 2 13 02##a## स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः । 4 1 2 13 02##c## सुब्रह्मा यज्ञः सुशमी वसूनां देवँ राधो जनानाम् ॥ 750 4 1 2 14 01##a## प्रत्यु अदर्श्यायत्यू3च्छन्ती दुहिता दिवः । 4 1 2 14 01##c## अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी ॥ 751 4 1 2 14 02##a## उदुस्रियाः सृजते सूर्यः सचा उद्यन्नक्षत्रमर्चिवत् । 4 1 2 14 02##c## तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥ 752 4 1 2 15 01##a## इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । 4 1 2 15 01##c## अयं वामह्वेऽवसे शचीवसू विशंविशँ हि गच्छथः ॥ 753 4 1 2 15 02##a## युवं चित्रं ददथुर्भोजनं नरा चोदेथाँ सूनृतावते । 4 1 2 15 02##c## अर्वाग्रथँ समनसा नि यच्छतं पिबतँ सोम्यं मधु ॥ 754 4 1 2 16 01##a## अस्य प्रत्नामनु द्युतँ शुक्रं दुदुह्रे अह्रयः । 4 1 2 16 01##c## पयः सहस्रसामृषिम् ॥ 755 4 1 2 16 02##a## अयँ सूर्य इवोपदृगयँ सराँसि धावति । 4 1 2 16 02##c## सप्त प्रवत आ दिवम् ॥ 756 4 1 2 16 03##a## अयं विश्वानि तिष्ठति पुनानो भुवनोपरि । 4 1 2 16 03##c## सोमो देवो न सूर्यः ॥ 757 4 1 2 17 01##a## एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । 4 1 2 17 01##c## हरिः पवित्रे अर्षति ॥ 758 4 1 2 17 02##a## एष प्रत्नेन मन्मना देवो देवेभ्यस्परि । 4 1 2 17 02##c## कविर्विप्रेण वावृधे ॥ 759 4 1 2 17 03##a## दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यसे । 4 1 2 17 03##c## क्रन्दं देवाँ अजीजनः ॥ 760 4 1 2 18 01##a## उप शिक्षापतस्थुषो भियसमा धेहि शत्रवे । 4 1 2 18 01##c## पवमान विदा रयिम् ॥ 761 4 1 2 18 02##a## उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । 4 1 2 18 02##c## इन्दुं देवा अयासिषुः ॥ 762 4 1 2 18 03##a## उपास्मै गायता नरः पवमानायेन्दवे । 4 1 2 18 03##c## अभि देवाँ इयक्षते ॥ 763 4 1 2 19 01##a## प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः । 4 1 2 19 01##c## वनानि महिषा इव ॥ 764 4 1 2 19 02##a## अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । 4 1 2 19 02##c## वाजं गोमन्तमक्षरन् ॥ 765 4 1 2 19 03##a## सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः । 4 1 2 19 03##c## सोमा अर्षन्तु विष्णवे ॥ 766 4 1 2 20 01##a## प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा । 4 1 2 20 01##c## अँशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् ॥ 767 4 1 2 20 02##a## आ हर्यतो अर्जुनो अत्के अव्यत प्रियः सूनुर्न मर्ज्यः । 4 1 2 20 02##c## तमीँ हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ॥ 768 4 1 2 21 01##a## प्र सोमासो मदच्युतः श्रवसे नो मघोनाम् । 4 1 2 21 01##c## सुता विदथे अक्रमुः ॥ 769 4 1 2 21 02##a## आदीँ हँसो यथा गणं विश्वस्यावीवशन्मतिम् । 4 1 2 21 02##c## अत्यो न गोभिरज्यते ॥ 770 4 1 2 21 03##a## आदीं त्रितस्य योषणो हरिँ हिन्वन्त्यद्रिभिः । 4 1 2 21 03##c## इन्दुमिन्द्राय पीतये ॥ 771 4 1 2 22 01##a## अया पवस्व देवयु रेभन्पवित्रं पर्येषि विश्वतः । 4 1 2 22 01##c## मधोर्धारा असृक्षत ॥ 772 4 1 2 22 02##a## पवते हर्यतो हरिरति ह्वराँसि रँह्या । 4 1 2 22 02##c## अभ्यर्ष स्तोतृभ्यो वीरवद्यशः ॥ 773 4 1 2 22 03##a## प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः । 4 1 2 22 03##c## अप श्वानमराधसँ हता मखं न भृगवः ॥ 774 द्वितीय प्रपाठकः । प्रथमोऽर्धः 4 2 1 01 01##a## पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः । 4 2 1 01 01##c## अभि विश्वानि काव्या ॥ 775 4 2 1 01 02##a## त्वँ समुद्रिया अपोऽग्रियो वाच ईरयन् । 4 2 1 01 02##c## पवस्व विश्वचर्षणे ॥ 776 4 2 1 01 03##a## तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । 4 2 1 01 03##c## तुभ्यं धावन्ति धेनवः ॥ 777 4 2 1 02 01##a## पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने । 4 2 1 02 01##c## विश्वा अप द्विषो जहि ॥ 778 4 2 1 02 02##a## यस्य ते सख्ये वयँ सासह्याम पृतन्यतः । 4 2 1 02 02##c## तवेन्दो द्युम्न उत्तमे ॥ 779 4 2 1 02 03##a## या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे । 4 2 1 02 03##c## रक्षा समस्य नो निदः ॥ 780 4 2 1 03 01##a## वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः । 4 2 1 03 01##c## वृषा धर्माणि दध्रिषे ॥ 781 4 2 1 03 02##a## वृष्णस्ते वृष्ण्यँ शवो वृषा वनं वृषा सुतः । 4 2 1 03 02##c## स त्वं वृषन्वृषेदसि ॥ 782 4 2 1 03 03##a## अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः । 4 2 1 03 03##c## वि नो राये दुरो वृधि ॥ 783 4 2 1 04 01##a## वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे । 4 2 1 04 01##c## पवमान स्वर्दृशम् ॥ 784 4 2 1 04 02##a## यदद्भिः परिशिच्यसे मर्मृज्यमान आयुभिः । 4 2 1 04 02##c## द्रोणे सधस्थमश्नुषे ॥ 785 4 2 1 04 03##a## आ पवस्व सुवीर्यं मन्दमानः स्वायुध । 4 2 1 04 03##c## इहो ष्विन्दवा गहि ॥ 786 4 2 1 05 01##a## पवमानस्य ते वयं पवित्रमभ्युन्दतः । 4 2 1 05 01##c## सखित्वमा वृणीमहे ॥ 787 4 2 1 05 02##a## ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया । 4 2 1 05 02##c## तेभिर्नः सोम मृडय ॥ 788 4 2 1 05 03##a## स नः पुनान आ भर रयिं वीरवतीमिषम् 4 2 1 05 03##c## ईशानः सोम विश्वतः ॥ 789 4 2 1 06 01##a## अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । 4 2 1 06 01##c## अस्य यज्ञस्य सुक्रतुम् ॥ 790 4 2 1 06 02##a## अग्निमग्निँ हवीमभिः सदा हवन्त विश्पतिम् । 4 2 1 06 02##c## हव्यवाहं पुरुप्रियम् ॥ 791 4 2 1 06 03##a## अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे । 4 2 1 06 03##c## असि होता न ईड्यः ॥ 792 4 2 1 07 01##a## मित्रं वयँ हवामहे वरुणँ सोमपीतये । 4 2 1 07 01##c## य जाता पूतदक्षसा ॥ 793 4 2 1 07 02##a## ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती । 4 2 1 07 02##c## ता मित्रावरुणा हुवे ॥ 794 4 2 1 07 03##a## वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । 4 2 1 07 03##c## करतां नः सुराधसः ॥ 795 4 2 1 08 01##a## इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । 4 2 1 08 01##c## इन्द्रं वाणीरनूषत ॥ 796 4 2 1 08 02##a## इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा । 4 2 1 08 02##c## इन्द्रो वज्री हिरण्ययः ॥ 797 4 2 1 08 03##a## इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । 4 2 1 08 03##c## उग्र उग्राभिरूतिभिः ॥ 798 4 2 1 08 04##a## इन्द्रो दीर्घाय चक्षस आ सूर्यँ रोहयद्दिवि । 4 2 1 08 04##c## वि गोभिरद्रिमैरयत् ॥ 799 4 2 1 09 01##a## इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे । 4 2 1 09 01##c## धिया धेना अवस्यवः ॥ 800 4 2 1 09 02##a## ता हि शश्वन्त ईडत इत्था विप्रास ऊतये । 4 2 1 09 02##c## सबाधो वाजसातये ॥ 801 4 2 1 09 03##a## ता वां गीर्भिर्विपन्युवः प्रयस्वन्तो हवामहे । 4 2 1 09 03##c## मेधसाता सनिष्यवः ॥ 802 4 2 1 10 01##a## वृषा पवस्व धारया मरुत्वते च मत्सरः । 4 2 1 10 01##c## दिश्वा दधान ओजसा ॥ 803 4 2 1 10 02##a## तं त्वा धर्त्तारमोण्यो3H पवमान स्वर्दृशम् । 4 2 1 10 02##c## हिन्वे वाजेषु वाजिनम् ॥ 804 4 2 1 10 03##a## अया चित्तो विपानया हरिः पवस्व धारया । 4 2 1 10 03##c## युजं वाजेषु चोदय ॥ 805 4 2 1 11 01##a## वृषा शोणो अभिकनिक्रदद्गा नदयन्नेषि पृथिवीमुत द्याम् । 4 2 1 11 01##c## इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयन्नर्षसि वाचमेमाम् ॥ 806 4 2 1 11 02##a## रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमँशुम् । 4 2 1 11 02##c## पवमान सन्तनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः ॥ 807 4 2 1 11 03##a## एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नुम् । 4 2 1 11 03##c## परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः ॥ 808 4 2 1 12 01##a## त्वामिद्धि हवामहे सातौ वाजस्य कारवः । 4 2 1 12 01##c## त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥ 809 4 2 1 12 02##a## स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः । 4 2 1 12 02##c## गामश्वँ रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥ 810 4 2 1 13 01##a## अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे । 4 2 1 13 01##c## यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥ 811 4 2 1 13 02##a## शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । 4 2 1 13 02##c## गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥ 812 4 2 1 14 01##a## त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः । 4 2 1 14 01##c## स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ॥ 813 4 2 1 14 02##a## मत्स्वा सुशिप्रिन्हरिवस्तमीमहे त्वया भूषन्ति वेधसः । 4 2 1 14 02##c## तव श्रवाँस्युपमान्युक्थ्य सुतेष्विन्द्र गिर्वणः ॥ 814 4 2 1 15 01##a## यस्ते मदो वरेण्यस्तेना पवस्वान्धसा । 4 2 1 15 01##c## देवावीरघशँसहा ॥ 815 4 2 1 15 02##a## जघ्निर्वृत्रममित्रियँ सस्निर्वाजं दिवेदिवे । 4 2 1 15 02##c## गोषातिरश्वसा असि ॥ 816 4 2 1 15 03##a## सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभि । 4 2 1 15 03##c## सीदं च्छ्येनो न योनिमा ॥ 817 4 2 1 16 01##a## अयं पूषा रयिर्भगः सोमः पुनानो अर्षति । 4 2 1 16 01##c## पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥ 818 4 2 1 16 02##a## समु प्रिया अनूषत गावो मदाय घृष्वयः । 4 2 1 16 02##c## सोमासः कृण्वते पथः पवमानास इन्दवः ॥ 819 4 2 1 16 03##a## य ओजिष्ठस्तमा भर पवमान श्रवाय्यम् । 4 2 1 16 03##c## यः पञ्च चर्षणीरभि रयिं येन वनामहे ॥ 820 4 2 1 17 01##a## वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः । 4 2 1 17 01##c## प्राणा सिन्धूनां कलशाँ अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥ 821 4 2 1 17 02##a## मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशाँ असिष्यदत् । 4 2 1 17 02##c## त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायूँ सख्याय वर्धयन् ॥ 822 4 2 1 17 03##a## अयं पुनान उषसो अरोचयदयँ सिन्धुभ्यो अभवदु लोककृत् । 4 2 1 17 03##c## अयं त्रिः सप्त दुदुहान आशिरँ सोमो हृदे पवते चारु मत्सरः ॥ 823 4 2 1 18 01##a## एवा ह्यसि वीरयुरेवा शूर उत स्थिरः । 4 2 1 18 01##c## एवा ते राध्यं मनः ॥ 824 4 2 1 18 02##a## एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः । 4 2 1 18 02##c## अधा चिदिन्द्र नः सचा ॥ 825 4 2 1 18 03##a## मो षु ब्रह्मेव तदिन्द्रयुर्भुवो वाजानां पते । 4 2 1 18 03##c## मत्स्वा सुतस्य गोमतः ॥ 826 4 2 1 19 01##a## इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । 4 2 1 19 01##c## रथीतमँ रथीनां वाजानाँ सत्पतिं पतिम् ॥ 827 4 2 1 19 02##a## सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते । 4 2 1 19 02##c## त्वामभि प्र नोनुमो जेतारमपराजितम् ॥ 828 4 2 1 19 03##a## पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः । 4 2 1 19 03##c## यदा वाजस्य गोमत स्तोतृभ्यो मँहते मघम् ॥ 829 द्वितीय प्रपाठकः । द्वितीयोऽर्धः 4 2 2 01 01##a## एत असृग्रमिन्दवस्तिरः पवित्रमाशवः । 4 2 2 01 01##c## विश्वान्यभि सौभगा ॥ 830 4 2 2 01 02##a## विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः । 4 2 2 01 02##c## त्मना कृण्वन्तो अर्वतः ॥ 831 4 2 2 01 03##a## कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् । 4 2 2 01 03##c## इडामस्मभ्यँ संयतम् ॥ 832 4 2 2 02 01##a## राजा मेधाभिरीयते पवमानो मनावधि । 4 2 2 02 01##c## अन्तरिक्षेण यातवे ॥ 833 4 2 2 02 02##a## आ नः सोम सहो जुवो रूपं न वर्चसे भर । 4 2 2 02 02##c## सुष्वाणो देववीतये ॥ 834 4 2 2 02 03##a## आ न इन्दो शतग्विनं गवां पोषँ स्वश्व्यम् । 4 2 2 02 03##c## वहा भगत्तिमूतये ॥ 835 4 2 2 03 01##a## तं त्वा नृम्णानि बिभ्रतँ सधस्थेषु महो दिवः । 4 2 2 03 01##c## चारुँ सुकृत्ययेमहे ॥ 836 4 2 2 03 02##a## संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् । 4 2 2 03 02##c## शतं पुरो रुरुक्षणिम् ॥ 837 4 2 2 03 03##a## अतस्त्वा रयिरभ्ययद्राजानँ सुक्रतो दिवः । 4 2 2 03 03##c## सुपर्णो अव्यथी भरत् ॥ 838 4 2 2 03 04##a## अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे । 4 2 2 03 04##c## अभिष्टिकृद्विचर्षणिः ॥ 839 4 2 2 03 05##a## विश्वस्मा इत्स्वर्दृशे साधारणँ रजस्तुरम् । 4 2 2 03 05##c## गोपामृतस्य विर्भरत् ॥ 840 4 2 2 04 01##a## इषे पवस्व धारया मृज्यमानो मनीषिभिः । 4 2 2 04 01##c## इन्दो रुचाभि गा इहि ॥ 841 4 2 2 04 02##a## पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः । 4 2 2 04 02##c## हरे सृजान आशिरम् ॥ 842 4 2 2 04 03##a## पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् । 4 2 2 04 03##c## द्युतानो वाजिभिर्हितः ॥ 843 4 2 2 05 01##a## अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा । 4 2 2 05 01##c## हव्यवाड्जुह्वास्यः ॥ 844 4 2 2 05 02##a## यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति । 4 2 2 05 02##c## तस्य स्म प्राविता भव ॥ 845 4 2 2 05 03##a## यो अग्निं देववीतये हविष्माँ आविवासति । 4 2 2 05 03##c## तस्मै पावक मृडय ॥ 846 4 2 2 06 01##a## मित्रँ हुवे पूतदक्षं वरुणं च रिशादसम् । 4 2 2 06 01##c## धियं घृताचीँ साधन्ता ॥ 847 4 2 2 06 02##a## ऋतेन मित्रावरुणावृतावृधावृतस्पृशा । 4 2 2 06 02##c## क्रतुं बृहन्तमाशाथे ॥ 848 4 2 2 06 03##a## कवी नो मित्रावरुणा तुविजाता उरुक्षया । 4 2 2 06 03##c## दक्षं दधाते अपसम् ॥ 849 4 2 2 07 01##a## इन्द्रेण सँ हि दृक्षसे सञ्जग्मानो अबिभ्युषा । 4 2 2 07 01##c## मन्दू समानवर्च्चसा ॥ 850 4 2 2 07 02##a## आदह स्वधामनु पुनर्गर्भत्वमेरिरे । 4 2 2 07 02##c## दधाना नाम यज्ञियम् ॥ 851 4 2 2 07 03##a## वीडु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः । 4 2 2 07 03##c## अविन्द उस्रिया अनु ॥ 852 4 2 2 08 01##a## ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् । 4 2 2 08 01##c## इन्द्राग्नी न मर्धतः ॥ 853 4 2 2 08 02##a## उग्रा विघनिना मृध इन्द्राग्नी हवामहे । 4 2 2 08 02##c## ता नो मृडात ईदृशे ॥ 854 4 2 2 08 03##a## हथो वृत्राण्यार्या हथो दासानि सत्पती । 4 2 2 08 03##c## हथो विश्वा अप द्विषः ॥ 855 4 2 2 09 01##a## अभि सोमास आयवः पवन्ते मद्यं मदम् । 4 2 2 09 01##c## समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥ 856 4 2 2 09 02##a## तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् । 4 2 2 09 02##c## अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ॥ 857 4 2 2 09 03##a## नृभिर्येमाणो हर्यतो विचक्षणो राजा देवः समुद्र्यः ॥ 858 4 2 2 10 01##a## तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् । 4 2 2 10 01##c## गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥ 859 4 2 2 10 02##a## सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः । 4 2 2 10 02##c## सोमः सुत ऋच्यते पूयमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥ 860 4 2 2 10 03##a## एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति । 4 2 2 10 03##c## इन्द्रमा विश बृहता मदेन वर्धया वाचं जनया पुरन्धिम् ॥ 861 4 2 2 11 01##a## यद्द्याव इन्द्र ते शतँशतं भूमीरुत स्युः । 4 2 2 11 01##c## न त्वा वज्रिन्त्सहस्रँ सूर्या अनु न जातमष्ट रोदसी ॥ 862 4 2 2 11 02##a## आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा । 4 2 2 11 02##c## अस्माँ अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ॥ 863 4 2 2 12 01##a## वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । 4 2 2 12 01##c## पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥ 864 4 2 2 12 02##a## स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । 4 2 2 12 02##c## कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वँसगः ॥ 865 4 2 2 12 03##a## कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् । 4 2 2 12 03##c## पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥ 866 4 2 2 13 01##a## तरणिरित्सिषासति वाजं पुरन्ध्या युजा । 4 2 2 13 01##c## आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् ॥ 867 4 2 2 13 02##a## न दुष्टुतिर्द्रविणोदेषु शस्यते न स्रेधन्तँ रयिर्नशत् । 4 2 2 13 02##c## सुशक्तिरिन्मघवं तुभ्यं मावते देष्णं यत्पार्ये दिवि ॥ 868 4 2 2 14 01##a## तिस्रो वाच उदीरते गावो मिमन्ति धेनवः । 4 2 2 14 01##c## हरिरेति कनिक्रदत् ॥ 869 4 2 2 14 02##a## अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः । 4 2 2 14 02##c## मर्जयन्तीर्दिवः शिशुम् ॥ 870 4 2 2 14 03##a## रायः समुद्राँश्चतुरोऽस्मभ्यँ सोम विश्वतः । 4 2 2 14 03##c## आ पवस्व सहस्रिणः ॥ 871 4 2 2 15 01##a## सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । 4 2 2 15 01##c## पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः ॥ 872 4 2 2 15 02##a## इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् । 4 2 2 15 02##c## वाचस्पतिर्मखस्यते विश्वस्येशान ओजसाः ॥ 873 4 2 2 15 03##a## सहस्रधारः पवते समुद्रो वाचमीङ्खयः । 4 2 2 15 03##c## सोमस्पती रयीणाँ सखेन्द्रस्य दिवेदिवे ॥ 874 4 2 2 16 01##a## पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । 4 2 2 16 01##c## अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ॥ 875 4 2 2 16 02##a## तपोष्पवित्रं विततं दिवस्पदेऽर्चन्तो अस्य तन्तवो व्यस्थिरन् । 4 2 2 16 02##c## अवन्त्यस्य पवीतारमाशवो दिवः पृष्ठमधि रोहन्ति तेजसा ॥ 876 4 2 2 16 03##a## अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः । 4 2 2 16 03##c## मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥ 877 4 2 2 17 01##a## प्र मँहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । 4 2 2 17 01##c## उपस्तुतासो अग्नये ॥ 878 4 2 2 17 02##a## आ वँसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः । 4 2 2 17 02##c## कुविन्नो अस्य सुमतिर्भवीयस्यच्छा वाजेभिरागमत् ॥ 879 4 2 2 18 01##a## तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् । 4 2 2 18 01##c## उ लोककृत्नुमद्रिवो हरिश्रियम् ॥ 880 4 2 2 18 02##a## येन ज्योतीँष्यायवे मनवे च विवेदिथ । 4 2 2 18 02##c## मन्दानो अस्य बर्हिषो वि राजसि ॥ 881 4 2 2 18 03##a## तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा । 4 2 2 18 03##c## वृषपत्नीरपो जया दिवेदिवे ॥ 882 4 2 2 19 01##a## श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति । 4 2 2 19 01##c## सुवीर्यस्य गोमतो रायस्पूर्धि महाँ असि ॥ 883 4 2 2 19 02##a## यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत् । 4 2 2 19 02##c## चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् ॥ 884 4 2 2 19 03##a## तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः । 4 2 2 19 03##c## पुरूण्यस्य नौँस्या सिषासन्तो वनामहे ॥ 885 तृतीय प्रपाठकः । प्रथमोऽर्धः 4 3 1 01 01##a## प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि । 4 3 1 01 01##c## प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥ 886 4 3 1 01 02##a## उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः । 4 3 1 01 02##c## यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति ॥ 887 4 3 1 01 03##a## विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः । 4 3 1 01 03##c## व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि ॥ 888 4 3 1 02 01##a## पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । 4 3 1 02 01##c## ज्योतिर्वैश्वानरं बृहत् ॥ 889 4 3 1 02 02##a## पवमान रसस्तव मदो राजन्नदुच्छुनः । 4 3 1 02 02##c## वि वारमव्यमर्षति ॥ 890 4 3 1 02 03##a## पवमानस्य ते रसो दक्षो वि राजति द्युमान् । 4 3 1 02 03##c## ज्योतिर्विश्वँ स्वर्दृशे ॥ 891 4 3 1 03 01##a## प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । 4 3 1 03 01##c## घ्नन्तः कृष्णामप त्वचम् ॥ 892 4 3 1 03 02##a## सुवितस्य मनामहेऽति सेतुं दुराय्यम् । 4 3 1 03 02##c## साह्याम दस्युमव्रतम् ॥ 893 4 3 1 03 03##a## शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः । 4 3 1 03 03##c## चरन्ति विद्युतो दिवि ॥ 894 4 3 1 03 04##a## आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् । 4 3 1 03 04##c## अश्ववत्सोम वीरवत् ॥ 895 4 3 1 03 05##a## पवस्व विश्वचर्षण आ मही रोदसी पृण । 4 3 1 03 05##c## उषाः सूर्यो न रश्मिभिः ॥ 896 4 3 1 03 06##a## परि नः शर्मयन्त्या धारया सोम विश्वतः । 4 3 1 03 06##c## सरा रसेव विष्टपम् ॥ 897 4 3 1 04 01##a## आशुरर्ष बृहन्मते परि प्रियेण धाम्ना । 4 3 1 04 01##c## यत्र देवा इति ब्रुवन् ॥ 898 4 3 1 04 02##a## परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः । 4 3 1 04 02##c## वृष्टिं दिवः परि स्रव ॥ 899 4 3 1 04 03##a## अयँ स यो दिवस्परि रघुयामा पवित्र आ । 4 3 1 04 03##c## सिन्धोरूर्मा व्यक्षरत् ॥ 900 4 3 1 04 04##a## सुत एति पवित्र आ त्विषिं दधान ओजसा । 4 3 1 04 04##c## विचक्षाणो विरोचयन् ॥ 901 4 3 1 04 05##a## आविवासन्परावतो अथो अर्वावतः सुतः । 4 3 1 04 05##c## इन्द्राय सिच्यते मधु ॥ 902 4 3 1 04 00##a## समीचीना अनूषत हरिँ हिन्वन्त्यद्रिभिः । 4 3 1 04 00##c## इन्दुमिन्द्राय पीतये ॥ 903 4 3 1 05 01##a## हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम् । 4 3 1 05 01##c## महामिन्दुं महीयुवः ॥ 904 4 3 1 05 02##a## पवमान रुचारुचा देवो देवेभ्यः सुतः । 4 3 1 05 02##c## विश्वा वसून्या विश ॥ 905 4 3 1 05 03##a## आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः । 4 3 1 05 03##c## इषे पवस्व संयतम् ॥ 906 4 3 1 06 01##a## जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे । 4 3 1 06 01##c## घृतप्रतीको बृहता दिविस्पृषा द्युमद्वि भाति भरतेभ्यः शुचिः ॥ 907 4 3 1 06 02##a## त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने । 4 3 1 06 02##c## स जायसे मथ्यमानः सहो महत्वामाहुः सहसस्पुत्रमङ्गिरः ॥ 908 4 3 1 06 03##a## यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते । 4 3 1 06 03##c## इन्द्रेण देवैः सरथँ स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥ 909 4 3 1 07 01##a## अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । 4 3 1 07 01##c## ममेदिह श्रुतँ हवम् ॥ 910 4 3 1 07 02##a## राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे । 4 3 1 07 02##c## सहस्रस्थूण आशाते ॥ 911 4 3 1 07 03##a## ता सम्राजा घृतासुती आदित्या दानुनस्पती । 4 3 1 07 03##c## सचेते अनवह्वरम् ॥ 912 4 3 1 08 01##a## इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । 4 3 1 08 01##c## जघान नवतीर्नव ॥ 913 4 3 1 08 02##a## इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् । 4 3 1 08 02##c## तद्विदच्छर्यणावति ॥ 914 4 3 1 08 03##a## अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । 4 3 1 08 03##c## इत्था चन्द्रमसो गृहे ॥ 915 4 3 1 09 01##a## इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । 4 3 1 09 01##c## अभ्राद्वृष्टिरिवाजनि ॥ 916 4 3 1 09 02##a## शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः । 4 3 1 09 02##c## ईशाना पिप्यतं धियः ॥ 917 4 3 1 09 03##a## मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये । 4 3 1 09 03##c## मा नो रीरधतं निदे ॥ 918 4 3 1 10 01##a## पवस्व दक्षसाधनो देवेभ्यः पीतये हरे । 4 3 1 10 01##c## मरुद्भ्यो वायवे मदः ॥ 919 4 3 1 10 02##a## सं देवैः शोभते वृषा कविर्योनावधि प्रियः । 4 3 1 10 02##c## पवमानो अदाभ्यः ॥ 920 4 3 1 10 03##a## पवमान धिया हितो3.अभि योनिं कनिक्रदत् । 4 3 1 10 03##c## धर्मणा वायुमारुहः ॥ 921 4 3 1 11 01##a## तवाहँ सोम रारण सख्य इन्दो दिवेदिवे । 4 3 1 11 01##c## पुरूणि बभ्रो नि चरन्ति मामव परिधीँ रति ताँइहि ॥ 922 4 3 1 11 02##a## तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि । 4 3 1 11 02##c## घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ॥ 923 4 3 1 12 01##a## पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । 4 3 1 12 01##c## शुम्भन्ति विप्रं धीतिभिः ॥ 924 4 3 1 12 02##a## आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतम् । 4 3 1 12 02##c## ध्रुवे सदसि सीदतु ॥ 925 4 3 1 12 03##a## नू नो रयिं महामिन्दोऽस्मभ्यँ सोम विश्वतः । 4 3 1 12 03##c## आ पवस्व सहस्रिणम् ॥ 926 4 3 1 13 01##a## पिबा सोममिन्द्र मदन्तु त्वा यं ते सुषाव हर्यश्वाद्रिः । 4 3 1 13 01##c## सोतुर्बाहुभ्याँ सुयतो नार्वा ॥ 927 4 3 1 13 02##a## यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हँसि । 4 3 1 13 02##c## स त्वामिन्द्र प्रभूवसो ममत्तु ॥ 928 4 3 1 13 03##a## बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । 4 3 1 13 03##c## इमा ब्रह्म सधमादे जुषस्व ॥ 929 4 3 1 14 01##a## विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे । 4 3 1 14 01##c## क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् ॥ 930 4 3 1 14 02##a## नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे । 4 3 1 14 02##c## सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥ 931 4 3 1 14 03##a## समु रेभसो अस्वरन्निन्द्रँ सोमस्य पीतये । 4 3 1 14 03##c## स्वःपतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः ॥ 932 4 3 1 15 01##a## यो राजा चर्षणीनां याता रथेभिरध्रिगुः । 4 3 1 15 01##c## विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥ 933 4 3 1 15 02##a## इन्द्रं तँ शुम्भ्य पुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि । 4 3 1 15 02##c## हस्तेन वज्रः प्रति धायि दर्शतो महां देवो न सूर्यः ॥ 934 4 3 1 16 01##a## परि प्रिया दिवः कविर्वयाँसि नप्त्योर्हितः । 4 3 1 16 01##c## स्वानैर्याति कविक्रतुः ॥ 935 4 3 1 16 02##a## स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् । 4 3 1 16 02##c## महान्मही ऋतावृधा ॥ 936 4 3 1 16 03##a## प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः । 4 3 1 16 03##c## वीत्यर्ष पनिष्टये ॥ 937 4 3 1 17 01##a## त्वँ hyA3.ण्ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः । 4 3 1 17 01##c## अमृतत्वाय घोषयन् ॥ 938 4 3 1 17 02##a## येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे । 4 3 1 17 02##c## देवानाँ सुम्ने अमृतस्य चारुणो येन श्रवाँस्याशत ॥ 939 4 3 1 18 01##a## सोमः पुनान ऊर्मिणाव्यं वारं वि धावति । 4 3 1 18 01##c## अग्रे वाचः पवमानः कनिक्रदत् ॥ 940 4 3 1 18 02##a## धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविम् । 4 3 1 18 02##c## अभि त्रिपृष्ठं मतयः समस्वरन् ॥ 941 4 3 1 18 03##a## असर्जि कलशाँ अभि मीढ्वान्त्सप्तिर्न वाजयुः । 4 3 1 18 03##c## पुनानो वाचं जनयन्नसिष्यदत् ॥ 942 4 3 1 19 01##a## सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । 4 3 1 19 01##c## जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥ 943 4 3 1 19 02##a## ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषोमृगाणाम् । 4 3 1 19 02##c## श्येनो गृध्राणाँ स्वधितिर्वनानाँ सोमः पवित्रमत्येति रेभन् ॥ 944 4 3 1 19 03##a## प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः । 4 3 1 19 03##c## अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ॥ 945 4 3 1 20 01##a## अग्निं वो वृधन्तमध्वराणां पुरूतमम् । 4 3 1 20 01##c## अच्छा नप्त्रे सहस्वते ॥ 946 4 3 1 20 02##a## अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या । 4 3 1 20 02##c## अस्य क्रत्वा यशस्वतः ॥ 947 4 3 1 20 03##a## अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते । 4 3 1 20 03##c## आ वाजैरुप नो गमत् ॥ 948 4 3 1 21 01##a## इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् । 4 3 1 21 01##c## शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥ 949 4 3 1 21 02##a## न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे । 4 3 1 21 02##c## न किष्ट्वानु मज्मना न किः स्वश्व आनशे ॥ 950 4 3 1 21 03##a## इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन । 4 3 1 21 03##c## सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥ 951 4 3 1 22 01##a## इन्द्र जुषस्व प्र वहा याहि शूर हरिह । 4 3 1 22 01##c## पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय ॥ 952 4 3 1 22 02##a## इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न । 4 3 1 22 02##c## अस्य सुतस्य svA3र्नोप त्वा मदाः सुवाचो अस्थुः ॥ 953 4 3 1 22 03##a## इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न । 4 3 1 22 03##c## बिभेद वलं भृगुर्न ससाहे शत्रून्मदे सोमस्य ॥ 954 तृतीय प्रपाठकः । द्वितीयोऽर्धः 4 3 2 01 01##a## गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः । 4 3 2 01 01##c## त्वँ सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते ॥ 955 4 3 2 01 02##a## त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि । 4 3 2 01 02##c## स नः पवस्व वसुमद्धिरण्यवद्वयँ स्याम भुवनेषु जीवसे ॥ 956 4 3 2 01 03##a## ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः । 4 3 2 01 03##c## तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥ 957 4 3 2 02 01##a## पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत । 4 3 2 02 01##c## सूर्यस्येव न रश्मयः ॥ 958 4 3 2 02 02##a## केतुं कृण्वं दिवस्परि विश्वा रूपाभ्यर्षसि । 4 3 2 02 02##c## समुद्रः सोम पिन्वसे ॥ 959 4 3 2 02 03##a## जज्ञानो वाचमिष्यसि पवमान विधर्मणि । 4 3 2 02 03##c## क्रन्दं देवो न सूर्यः ॥ 960 4 3 2 03 01##a## प्र सोमासो अधन्विषुः पवमानास इन्दवः । 4 3 2 03 01##c## श्रीणाना अप्सु वृञ्जते ॥ 961 4 3 2 03 02##a## अभि गावो अधन्विषुरापो न प्रवता यतीः । 4 3 2 03 02##c## पुनाना इन्द्रमाशत ॥ 962 4 3 2 03 03##a## प्र पवमान धन्वसि सोमेन्द्राय मादनः । 4 3 2 03 03##c## नृभिर्यतो वि नीयसे ॥ 963 4 3 2 03 04##a## इन्दो यदद्रिभिः सुतः पवित्रं परिदीयसे । 4 3 2 03 04##c## अरमिन्द्रस्य धाम्ने ॥ 964 4 3 2 03 05##a## त्वँ सोम नृमादनः पवस्व चर्षणीधृतिः । 4 3 2 03 05##c## सस्निर्यो अनुमाद्यः ॥ 965 4 3 2 03 06##a## पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः । 4 3 2 03 06##c## शुचिः पावको अद्भुतः ॥ 966 4 3 2 03 07##a## शुचिः पावक उच्यते सोमः सुतः स मधुमान् । 4 3 2 03 07##c## देवावीरघशँसहा ॥ 967 4 3 2 04 01##a## प्र कविर्देववीतयेऽव्या वारेभिरव्यत । 4 3 2 04 01##c## साह्वान्विश्वा अभि स्पृधः ॥ 968 4 3 2 04 02##a## स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति । 4 3 2 04 02##c## पवमानः सहस्रिणम् ॥ 969 4 3 2 04 03##a## परि विश्वानि चेतसा मृज्यसे पवसे मती । 4 3 2 04 03##c## स नः सोम श्रवो विदः ॥ 970 4 3 2 04 04##a## अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवँ रयिम् । 4 3 2 04 04##c## इषँ स्तोतृभ्य आ भर ॥ 971 4 3 2 04 05##a## त्वँ राजेव सुव्रतो गिरः सोमाविवेशिथ । 4 3 2 04 05##c## पुनानो वह्ने अद्भुत ॥ 972 4 3 2 04 06##a## स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः । 4 3 2 04 06##c## सोमश्चमूषु सीदति ॥ 973 4 3 2 04 07##a## क्रीडुर्मखो न मँहयुः पवित्रँ सोम गच्छसि । 4 3 2 04 07##c## दधत्स्तोत्रे सुवीर्यम् ॥ 974 4 3 2 05 01##a## यवंयवं नो अन्धसा पुष्टंपुष्टं परि स्रव । 4 3 2 05 01##c## विश्वा च सोम सौभगा ॥ 975 4 3 2 05 02##a## इन्दो यथा तव स्तवो यथा ते जातमन्धसः । 4 3 2 05 02##c## नि बर्हिषि प्रिये सदः ॥ 976 4 3 2 05 03##a## उत नो गोविदश्ववित्पवस्व सोमान्धसा । 4 3 2 05 03##c## मक्षूतमेभिरहभिः ॥ 977 4 3 2 05 04##a## यो जिनाति न जीयते हन्ति शत्रुमभीत्य । 4 3 2 05 04##c## स पवस्व सहस्रजित् ॥ 978 4 3 2 06 01##a## यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये । 4 3 2 06 01##c## ताभिः पवित्रमासदः ॥ 979 4 3 2 06 02##a## सो अर्षेन्द्राय पीतये तिरो वाराण्यव्यया । 4 3 2 06 02##c## सीदन्नृतस्य योनिमा ॥ 980 4 3 2 06 03##a## त्वँ सोम परि स्रव स्वादिष्ठो अङ्गिरोभ्यः । 4 3 2 06 03##c## वरिवोविद्धृतं पयः ॥ 981 4 3 2 07 01##a## तव श्रियो वर्ष्यस्येव विद्युतोग्नेश्चिकित्र उषसामिवेतयः । 4 3 2 07 01##c## यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि ॥ 982 4 3 2 07 02##a## वातोपजूत इषितो वशाँ अनु तृषु यदन्ना वेविषद्वितिष्ठसे । 4 3 2 07 02##c## आ ते यतन्ते रथ्यो3 यथा पृथक्षर्धाँस्यग्ने अजरस्य धक्षतः ॥ 983 4 3 2 07 03##a## मेधाकारं विदथस्य प्रसाधनमग्निँ होतारं परिभूतरं मतिम् । 4 3 2 07 03##c## त्वामर्भस्य हविषः समानमित्तवां महो वृणते नान्यं त्वत् ॥ 984 4 3 2 08 01##a## पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण । 4 3 2 08 01##c## मित्र वँसि वाँ सुमतिम् ॥ 985 4 3 2 08 02##a## ता वाँ सम्यगद्रुह्वाणेषमश्याम धाम च । 4 3 2 08 02##c## वयं वां मित्रा स्याम ॥ 986 4 3 2 08 03##a## पातं नो मित्रा पायुभिरुत त्रायेथाँ सुत्रात्रा । 4 3 2 08 03##c## साह्याम दस्यूं तनूभिः ॥ 987 4 3 2 09 01##a## उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः । 4 3 2 09 01##c## सोममिन्द्र चमूसुतम् ॥ 988 4 3 2 09 02##a## अनु त्वा रोदसी उभे स्पर्धमानमददेताम् । 4 3 2 09 02##c## इन्द्र यद्दस्युहाभवः ॥ 989 4 3 2 09 03##a## वाचमष्टापदीमहं नवस्रक्तिमृतावृधम् । 4 3 2 09 03##c## इन्द्रात्परितन्वं ममे ॥ 990 4 3 2 10 01##a## इन्द्राग्नी युवामिमे3.अभि स्तोमा अनूषत । 4 3 2 10 01##c## पिबतँ शम्भुवा सुतम् ॥ 991 4 3 2 10 02##a## या वाँ सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । 4 3 2 10 02##c## इन्द्राग्नी ताभिरा गतम् ॥ 992 4 3 2 10 03##a## ताभिरा गच्छतं नरोपेदँ सवनँ सुतम् । 4 3 2 10 03##c## इन्द्राग्नी सोमपीतये ॥ 993 4 3 2 11 01##a## अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् । 4 3 2 11 01##c## सीदन्योनौ योनेष्वा ॥ 994 4 3 2 11 02##a## अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः । 4 3 2 11 02##c## सोमा अर्षन्तु विष्णवे ॥ 995 4 3 2 11 03##a## इषं तोकाय नो दधदस्मभ्यँ सोम विश्वतः । 4 3 2 11 03##c## आ पवस्व सहस्रिणम् ॥ 996 4 3 2 12 01##a## सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् । 4 3 2 12 01##c## अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥ 997 4 3 2 12 02##a## अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः । 4 3 2 12 02##c## समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥ 998 4 3 2 13 01##a## यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु । 4 3 2 13 01##c## तन्नः पुनान आ भर ॥ 999 4 3 2 13 02##a## वृषा पुनान आयुँषि स्तनयन्नधि बर्हिषि । 4 3 2 13 02##c## हरिः सन्योनिमासदः ॥ 1000 4 3 2 13 03##a## युवँ हि स्थः स्वःपती इन्द्रश्च सोम गोपती । 4 3 2 13 03##c## ईशाना पिप्यतं धियः ॥ 1001 4 3 2 14 01##a## इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । 4 3 2 14 01##c## तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥ 1002 4 3 2 14 02##a## असि हि वीर सेन्योऽसि भूरि पराददिः । 4 3 2 14 02##c## असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥ 1003 4 3 2 14 03##a## यदुदीरत आजयो धृष्णवे धीयते धनाम् । 4 3 2 14 03##c## युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः ॥ 1004 4 3 2 15 01##a## स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः । 4 3 2 15 01##c## या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥ 1005 4 3 2 15 02##a## ता अस्य पृशनायुवः सोमँ श्रीणन्ति पृश्नयः । 4 3 2 15 02##c## प्रिया इन्द्रस्य धेनवो वज्रँ हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥ 1006 4 3 2 15 03##a## ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । 4 3 2 15 03##c## व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥ 1007 4 3 2 16 01##a## असाव्यँशुर्मदायाप्सु दक्षो गिरिष्ठाः । 4 3 2 16 01##c## श्येनो न योनिमासदत् ॥ 1008 4 3 2 16 02##a## शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतम् । 4 3 2 16 02##c## स्वदन्ति गावः पयोभिः ॥ 1009 4 3 2 16 03##a## आदीमश्वं न हेतारमशूशुभन्नमृताय । 4 3 2 16 03##c## मधो रसँ सधमादे ॥ 1010 4 3 2 17 01##a## अभि द्युभ्नं बृहद्यश इषस्पते दीदिहि देव देवयुम् । 4 3 2 17 01##c## वि कोशं मध्यमं युव ॥ 1011 4 3 2 17 02##a## आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः । 4 3 2 17 02##c## वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः ॥ 1012 4 3 2 18 01##a## प्राणा शिशुर्महीनाँ हिन्वन्नृतस्य दीधितिम् । 4 3 2 18 01##c## विश्वा परि प्रिया भुवदध द्विता ॥ 1013 4 3 2 18 02##a## उप त्रितस्य पाष्यो3रभक्त यद्गुहा पदम् । 4 3 2 18 02##c## यज्ञस्य सप्त धामभिरध प्रियम् ॥ 1014 4 3 2 18 03##a## त्रीणि त्रितस्य धारया पृष्टेष्वैरयद्रयिम् । 4 3 2 18 03##c## मिमीते अस्य योजना वि सुक्रतुः ॥ 1015 4 3 2 19 01##a## पवस्व वाजसातये पवित्रे धारया सुतः । 4 3 2 19 01##c## इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः ॥ 1016 4 3 2 19 02##a## त्वाँ रिहन्ति धीतयो हरिं पवित्रे अद्रुहः । 4 3 2 19 02##c## वत्सं जातं न मातरः पवमान विधर्मणि ॥ 1017 4 3 2 19 03##a## त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे । 4 3 2 19 03##c## प्रति द्रापिममुञ्चथाः पवमान महित्वना ॥ 1018 4 3 2 20 01##a## इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय । 4 3 2 20 01##c## हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ॥ 1019 4 3 2 20 02##a## अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः । 4 3 2 20 02##c## इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥ 1020 4 3 2 20 03##a## अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् । 4 3 2 20 03##c## इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥ 1021 4 3 2 21 01##a## आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । 4 3 2 21 01##c## युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषँ स्तोतृभ्य आ भर ॥ 1022 4 3 2 21 02##a## आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते । 4 3 2 21 02##c## सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यँ हूयत इषँ स्तोतृभ्य आ भर ॥ 1023 4 3 2 21 03##a## ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि । 4 3 2 21 03##c## उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषँ स्तोतृभ्य आ भर ॥ 1024 4 3 2 22 01##a## इन्द्राय साम गायत विप्राय बृहते बृहत् । 4 3 2 22 01##c## ब्रह्माकृते विपश्चिते पनस्यवे ॥ 1025 4 3 2 22 02##a## त्वमिन्द्राभिभूरसि त्वँ सूर्यमरोचयः । 4 3 2 22 02##c## विश्वकर्मा विश्वदेवो महाँ असि ॥ 1026 4 3 2 22 03##a## विभ्राजं ज्योतिषा tva3रगच्छो रोचनं दिवः । 4 3 2 22 03##c## देवास्त इन्द्र सख्याय येमिरे ॥ 1027 4 3 2 23 01##a## असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि । 4 3 2 23 01##c## आ त्वा पृणक्त्विन्द्रियँ रजः सूर्यो न रश्मिभिः ॥ 1028 4 3 2 23 02##a## आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी । 4 3 2 23 02##c## अर्वाचीनँ सु ते मनो ग्रावा कृणोतु वग्नुना ॥ 1029 4 3 2 23 03##a## इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम् । 4 3 2 23 03##c## ऋषीणाँ सुष्टुतीरुप यज्ञं च मानुषाणाम् ॥ 1030 चतुर्थ प्रपाठकः । प्रथमोऽर्धः 4 4 1 01 01##a## ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः । 4 4 1 01 01##c## दधाति रत्नँ स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ॥ 1031 4 4 1 01 02##a## अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः । 4 4 1 01 02##c## हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥ 1032 4 4 1 01 03##a## अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि । 4 4 1 01 03##c## अग्रे वाजस्य भजसे महद्धनँ स्वायुधः सोतृभिः सोम सूयसे ॥ 1033 4 4 1 02 01##a## असृक्षत प्र वाजिनो गव्या सोमासो अश्वया । 4 4 1 02 01##c## शुक्रासो वीरयाशवः ॥ 1034 4 4 1 02 02##a## शुम्भमानो ऋतायुभिर्मृज्यमाना गभस्त्योः । र्म् 4 4 1 02 02##c## पवन्ते वारे अव्यये ॥ 1035 4 4 1 02 03##a## ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा । 4 4 1 02 03##c## पवन्तामान्तरिक्ष्या ॥ 1036 4 4 1 03 01##a## पवस्व देववीरति पवित्रँ सोम रँह्या । 4 4 1 03 01##c## इन्द्रमिन्दो वृषा विश ॥ 1037 4 4 1 03 02##a## आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः । 4 4 1 03 02##c## आ योनिं धर्णसिः सदः ॥ 1038 4 4 1 03 03##a## अधुक्षत प्रियं मधु धारा सुतस्य वेधसः । 4 4 1 03 03##c## अपो वसिष्ट सुक्रतुः ॥ 1039 4 4 1 03 04##a## महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः । 4 4 1 03 04##c## यद्गोभिर्वासयिष्यसे ॥ 1040 4 4 1 03 05##a## समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । 4 4 1 03 05##c## सोमः पवित्रे अस्मयुः ॥ 1041 4 4 1 03 06##a## अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । 4 4 1 03 06##c## सँ सूर्येण दिद्युते ॥ 1042 4 4 1 03 07##a## गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः । 4 4 1 03 07##c## याभिर्मदाय शुम्भसे ॥ 1043 4 4 1 03 08##a## तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे । 4 4 1 03 08##c## तव प्रशस्तये महे ॥ 1044 4 4 1 03 09##a## गोषा इन्दो नृषा अस्यश्वसा वाजसा उत । 4 4 1 03 09##c## आत्मा यज्ञस्य पूर्व्यः ॥ 1045 4 4 1 03 10##a## अस्मभ्यमिन्दविन्द्रियं मधोः पवस्व धारया । 4 4 1 03 10##c## पर्जन्यो वृष्टिमाँ इव ॥ 1046 4 4 1 04 01##a## सना च सोम जेषि च पवमान महि श्रवः । 4 4 1 04 01##c## अथा नो वस्यसस्कृधि ॥ 1047 4 4 1 04 02##a## सना ज्योतिः सना svA3र्विश्वा च सोम सौभगा । 4 4 1 04 02##c## अथा नो वस्यसस्कृधि ॥ 1048 4 4 1 04 03##a## सना दक्षमुत क्रतुमप सोम मृधो जहि । 4 4 1 04 03##c## अथा नो वस्यसस्कृधि ॥ 1049 4 4 1 04 04##a## पवीतारः पुनीतन सोममिन्द्राय पातवे । 4 4 1 04 04##c## अथा नो वस्यसस्कृधि ॥ 1050 4 4 1 04 05##a## त्वँ सूर्ये न आ भज तव क्रत्वा तवोतिभिः । 4 4 1 04 05##c## अथा नो वस्यसस्कृधि ॥ 1051 4 4 1 04 06##a## तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् । 4 4 1 04 06##c## अथा नो वस्यसस्कृधि ॥ 1052 4 4 1 04 07##a## अभ्यर्ष स्वायुध सोम द्विबर्हसँ रयिम् । 4 4 1 04 07##c## अथा नो वस्यसस्कृधि ॥ 1053 4 4 1 04 08##a## अभ्या3र्षानपच्युतो वाजिन्त्समत्सु सासहिः । 4 4 1 04 08##c## अथा नो वस्यसस्कृधि ॥ 1054 4 4 1 04 09##a## त्वां यज्ञैरवीवृधन्पवमान विधर्मणि । 4 4 1 04 09##c## अथा नो वस्यसस्कृधि ॥ 1055 4 4 1 04 10##a## रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर । 4 4 1 04 10##c## अथा नो वस्यसस्कृधि ॥ 1056 4 4 1 05 01##a## तरत्स मन्दी धावति धारा सुतस्यान्धसः । 4 4 1 05 01##c## तरत्स मन्दी धावति ॥ 1057 4 4 1 05 02##a## उस्रा वेद वसूनां मर्त्तस्य देव्यवसः । 4 4 1 05 02##c## तरत्स मन्दी धावति ॥ 1058 4 4 1 05 03##a## ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे । 4 4 1 05 03##c## तरत्स मन्दी धावति ॥ 1059 4 4 1 05 04##a## आ ययोस्त्रिँशतं तना सहस्राणि च दद्महे । 4 4 1 05 04##c## तरत्स मन्दी धावति ॥ 1060 4 4 1 06 01##a## एते सोमा असृक्षत गृणानाः शवसे महे । 4 4 1 06 01##c## मदिन्तमस्य धारया ॥ 1061 4 4 1 06 02##a## अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि । 4 4 1 06 02##c## सनद्वाजः परि स्रव ॥ 1062 4 4 1 06 03##a## उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः । 4 4 1 06 03##c## गृणानो जमदग्निना ॥ 1063 4 4 1 07 01##a## इमँ स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया । 4 4 1 07 01##c## भद्रा हि नः प्रमतिरस्य सँसद्यग्ने सख्ये मा रिषामा वयं तव ॥ 1064 4 4 1 07 02##a## भरामेध्मं कृणवामा हवीँषि ते चितयन्तः पर्वणापर्वणा वयम् । 4 4 1 07 02##c## जीवातवे प्रतरँ साधया धियोऽग्ने सख्ये म रिषामा वयं तव ॥ 1065 4 4 1 07 03##a## शकेम त्वा समिधँ साधया धियस्त्वे देवा हविरदन्त्याहुतम् । 4 4 1 07 03##c## त्वमादित्याँ आ वह तान्ह्यू3श्मस्यग्ने सख्ये मा रिषामा वयं तव ॥ 1066 4 4 1 08 01##a## प्रति वाँ सूर उदिते मित्रं गृणीषे वरुणम् । 4 4 1 08 01##c## अर्यमणँ रिशादसम् ॥ 1067 4 4 1 08 02##a## राया हिरण्यया मतिरियमवृकाय शवसे । 4 4 1 08 02##c## इयं विप्रामेधसातये ॥ 1068 4 4 1 08 03##a## ते स्याम देव वरुण ते मित्र सूरिभिः सह । 4 4 1 08 03##c## इषँ स्वश्च धीमहि ॥ 1069 4 4 1 09 01##a## भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । 4 4 1 09 01##c## वसु स्पार्हं तदा भर ॥ 1070 4 4 1 09 02##a## यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति । 4 4 1 09 02##c## वसु स्पार्हं तदा भर ॥ 1071 4 4 1 09 03##a## यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् । 4 4 1 09 03##c## वसु स्पार्हं तदा भर ॥ 1072 4 4 1 10 01##a## यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । 4 4 1 10 01##c## इन्द्राग्नी तस्य बोधतम् ॥ 1073 4 4 1 10 02##a## तोशासा रथयावाना वृत्रहणापराजिता । 4 4 1 10 02##c## इन्द्राग्नी तस्य बोधतम् ॥ 1074 4 4 1 10 03##a## इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः । 4 4 1 10 03##c## इन्द्राग्नी तस्य बोधतम् ॥ 1075 4 4 1 11 01##a## इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । 4 4 1 11 01##c## अर्कस्य योनिमासदम् ॥ 1076 4 4 1 11 02##a## तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिम् । 4 4 1 11 02##c## सं त्वा मृजन्त्यायवः ॥ 1077 4 4 1 11 03##a## रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे । 4 4 1 11 03##c## पवमानस्य मरुतः ॥ 1078 4 4 1 12 01##a## मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि । 4 4 1 12 01##c## रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥ 1079 4 4 1 12 02##a## पुनानो वरे पवमनो अव्यये वृषो अचिक्रदद्वने । 4 4 1 12 02##c## देवानाँ सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ॥ 1080 4 4 1 13 01##a## एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् । 4 4 1 13 01##c## समादित्येभिरख्यत ॥ 1081 4 4 1 13 02##a## समिन्द्रेणोत वायुना सुत एति पवित्र आ । 4 4 1 13 02##c## सँ सूर्यस्य रश्मिभिः ॥ 1082 4 4 1 13 03##a## स नो भगाय वायवे पूष्णे पवस्व मधुमान् । 4 4 1 13 03##c## चारुर्मित्रे वरुणे च ॥ 1083 4 4 1 14 01##a## रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः । 4 4 1 14 01##c## क्षुमन्तो याभिर्मदेम ॥ 1084 4 4 1 14 02##a## आ घ त्वावां त्मना युक्तः स्तोतृभ्यो धृष्णवीयानः । 4 4 1 14 02##c## ऋणोरक्षं न चक्र्योः ॥ 1085 4 4 1 14 03##a## आ यद्दुवः शतक्रतवा कामं जरितॄणाम् । 4 4 1 14 03##c## ऋणोरक्षं न शचीभिः ॥ 1086 4 4 1 15 01##a## सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । 4 4 1 15 01##c## जुहूमसि द्यविद्यवि ॥ 1087 4 4 1 15 02##a## उप नः सवना गहि सोमस्य सोमपाः पिब । 4 4 1 15 02##c## गोदा इद्रेवतो मदः ॥ 1088 4 4 1 15 03##a## अथा ते अन्तमानां विद्याम सुमतीनाम् । 4 4 1 15 03##c## मा नो अति ख्य आ गहि ॥ 1089 4 4 1 16 01##a## उभे यदिन्द्र रोदसी आपप्राथोषा इव । 4 4 1 16 01##c## महान्तं त्वा महीनाँ सम्राजं चर्षणीनाम् । 4 4 1 16 01##e## देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥ 1090 4 4 1 16 02##a## दीर्घँ ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः । 4 4 1 16 02##c## पूर्वेण मघवन्पदा वयामजो यथा यमः । 4 4 1 16 02##e## देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥ 1091 4 4 1 16 03##a## अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरम् । 4 4 1 16 03##c## अधस्पदं तमीं कृधि यो अस्माँ अभिदासति । 4 4 1 16 03##e## देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥ 1092 4 4 1 17 01##a## परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् । 4 4 1 17 01##c## मदेषु सर्वधा असि ॥ 1093 4 4 1 17 02##a## त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः । 4 4 1 17 02##c## मदेषु सर्वधा असि ॥ 1094 4 4 1 17 03##a## त्वे विश्वे सजोषसो देवासः पीतिमाशत । 4 4 1 17 03##c## मदेषु सर्वधा असि ॥ 1095 4 4 1 18 01##a## स सुन्वे यो वसूनां यो रायामानेता य इडानाम् । 4 4 1 18 01##c## सोमो यः सुक्षितीनाम् ॥ 1096 4 4 1 18 02##a## यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः । 4 4 1 18 02##c## आ येन मित्रावरुणा करामह एन्द्रमवसे महे ॥ 1097 4 4 1 19 01##a## तं वः सखायो मदाय पुनानमभि गायत । 4 4 1 19 01##c## शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ॥ 1098 4 4 1 19 02##a## सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते । 4 4 1 19 02##c## देवावीर्मदो मतिभिः परिष्कृतः ॥ 1099 4 4 1 19 03##a## अयं दक्षाय साधनोऽयँ शर्धाय वीतये । 4 4 1 19 03##c## अयं देवेभ्यो मधुमत्तरः सुतः ॥ 1100 4 4 1 20 01##a## सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः । 4 4 1 20 01##c## मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥ 1101 4 4 1 20 02##a## ते पूतासो विपश्चितः सोमासो दध्याशिरः । 4 4 1 20 02##c## सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥ 1102 4 4 1 20 03##a## सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि । 4 4 1 20 03##c## इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥ 1103 4 4 1 21 01##a## अया पवा पवस्वैना वसूनि माँश्चत्व इन्दो सरसि प्र धन्व । 4 4 1 21 01##c## ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ॥ 1104 4 4 1 21 02##a## उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे । 4 4 1 21 02##c## षष्टिँ सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ॥ 1105 4 4 1 21 03##a## महीमे अस्य वृष नाम शूषे माँश्चत्वे वा पृशने वा वधत्रे । 4 4 1 21 03##c## अस्वापयन्निगुतः स्नेहयच्चापामित्राँ अपाचितो अचेतः ॥ 1106 4 4 1 22 01##a## अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः ॥ 1107 4 4 1 22 02##a## वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दाः ॥ 1108 4 4 1 22 03##a## तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥ 1109 4 4 1 23 01##a## इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥ 1110 4 4 1 23 02##a## यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु ॥ 1111 4 4 1 23 03##a## आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत् ॥ 1112 4 4 1 24 01##a## प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ॥ 1113 4 4 1 24 02##a## अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥ 1114 4 4 1 24 03##a## उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥ 1115 चतुर्थ प्रपाठकः । द्वितीयोऽर्धः 4 4 2 01 01##a## प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति । 4 4 2 01 01##c## महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥ 1116 4 4 2 01 02##a## प्र हँसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः । 4 4 2 01 02##c## आङ्गोषिणं पवमानँ सखायो दुर्मर्षं वाणं प्र वदन्ति साकम् ॥ 1117 4 4 2 01 03##a## स योजत उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः । 4 4 2 01 03##c## परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥ 1118 4 4 2 01 04##a## प्र स्वानासो रथा इवार्वन्तो न अवस्यवः । 4 4 2 01 04##c## सोमासो राये अक्रमुः ॥ 1119 4 4 2 01 05##a## हिन्वानासो रथा इव दधन्विरे गभस्त्योः । 4 4 2 01 05##c## भरासः कारिणामिव ॥ 1120 4 4 2 01 06##a## राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते । 4 4 2 01 06##c## यज्ञो न सप्त धातृभिः ॥ 1121 4 4 2 01 07##a## परि स्वानास इन्दवो मदाय बर्हणा गिरा । 4 4 2 01 07##c## मधो अर्षन्ति धारया ॥ 1122 4 4 2 01 08##a## आपानासो विवस्वतो जिन्वन्त उषसो भगम् । 4 4 2 01 08##c## सूरा अण्वं वि तन्वते ॥ 1123 4 4 2 01 09##a## अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः । 4 4 2 01 09##c## वृष्णो हरस आयवः ॥ 1124 4 4 2 01 10##a## समीचीनास आशत होतारः सप्तजानयः । 4 4 2 01 10##c## पदमेकस्य पिप्रतः ॥ 1125 4 4 2 01 11##a## नाभा नाभिं न आ ददे चक्षुषा सूर्य दृशे । 4 4 2 01 11##c## कवेरपत्यमा दुहे ॥ 1126 4 4 2 01 12##a## अभि प्रियं दिवस्पदमध्वर्युभिर्गुहा हितम् । 4 4 2 01 13##c## सूरः पस्यति चक्षसा ॥ 1127 4 4 2 02 01##a## असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः । 4 4 2 02 01##c## विदाना अस्य योजना ॥ 1128 4 4 2 02 02##a## प्र धारा मधो अग्रियो महीरपो वि गाहते । 4 4 2 02 02##c## हविर्हविःषु वन्द्यः ॥ 1129 4 4 2 02 03##a## प्र युजा वाचो अग्रियो वृषो अचिक्रदद्वने । 4 4 2 02 03##c## सद्माभि सत्यो अध्वरः ॥ 1130 4 4 2 02 04##a## परि यत्काव्या कविर्नृम्णा पुनानो अर्षति । 4 4 2 02 04##c## स्वर्वाजी सिषासति ॥ 1131 4 4 2 02 05##a## पवमानो अभि स्पृधो विशो राजेव सीदति । 4 4 2 02 05##c## यदीमृण्वन्ति वेधसः ॥ 1132 4 4 2 02 06##a## अव्या वारे परि प्रियो हरिर्वनेषु सीदति । 4 4 2 02 06##c## रेभो वनुष्यते मति ॥ 1133 4 4 2 02 07##a## स वायुमिन्द्रमश्विना साकं मदेन गच्छति । 4 4 2 02 07##c## रणा यो अस्य धर्मणा ॥ 1134 4 4 2 02 08##a## आ मित्रे वरुणे भगे मधोः पवन्त ऊर्मयः । 4 4 2 02 08##c## विदाना अस्य शक्मभिः ॥ 1135 4 4 2 02 09##a## अस्मभ्यँ रोदसी रयिं मध्वो वाजस्य सातये । 4 4 2 02 09##c## श्रवो वसूनि सञ्जितम् ॥ 1136 4 4 2 02 10##a## आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे । 4 4 2 02 10##c## पान्तमा पुरुस्पृहम् ॥ 1137 4 4 2 02 11##a## आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् । 4 4 2 02 11##c## पान्तमा पुरुस्पृहम् ॥ 1138 4 4 2 02 12##a## आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा । 4 4 2 02 12##c## पान्तमा पुरुस्पृहम् ॥ 1139 4 4 2 03 01##a## मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । 4 4 2 03 01##c## कविँ सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥ 1140 4 4 2 03 02##a## त्वां विश्वे अमृत जायमानँ शिशुं न देवा अभि सं नवन्ते । 4 4 2 03 02##c## तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः ॥ 1141 4 4 2 03 03##a## नाभिं यज्ञानाँ सदनँ रयीणां महामाहावमभि सं नवन्त । 4 4 2 03 03##c## वैश्वानरँ रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥ 1142 4 4 2 04 01##a## प्र वो मित्राय गायत वरुणाय विपा गिरा । 4 4 2 04 01##c## महिक्षत्रावृतं बृहत् ॥ 1143 4 4 2 04 02##a## सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च । 4 4 2 04 02##c## देवा देवेषु प्रशस्ता ॥ 1144 4 4 2 04 03##a## ता नः शक्तं पर्थिवस्य महो रायो दिव्यस्य । 4 4 2 04 03##c## महि वां क्षत्रं देवेषु ॥ 1145 4 4 2 05 01##a## इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । 4 4 2 05 01##c## अण्वीभिस्तना पूतासः ॥ 1146 4 4 2 05 02##a## इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । 4 4 2 05 02##c## उप ब्रह्माणि वाघतः ॥ 1147 4 4 2 05 03##a## इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः । 4 4 2 05 03##c## सुते दधिष्व नश्चनः ॥ 1148 4 4 2 06 01##a## तमीडिष्व यो अर्चिषा वना विश्वा परिष्वजत् । 4 4 2 06 01##c## कृष्णा कृणोति जिह्वया ॥ 1149 4 4 2 06 02##a## य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः । 4 4 2 06 02##c## द्युम्नाय सुतरा अपः ॥ 1150 4 4 2 06 03##a## ता नो वाजवतीरिष आशून्पिपृतमर्वतः । 4 4 2 06 03##c## एन्द्रमग्निं च वोढवे ॥ 1151 4 4 2 07 01##a## प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतँ सखा सख्युर्न प्र मिनाति सङ्गिरम् । 4 4 2 07 01##c## मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ॥ 1152 4 4 2 07 02##a## प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः । 4 4 2 07 02##c## हरिं क्रीडन्तमभ्यनूषत स्तुभोऽभि धेनवः पयसेदशिश्रयुः ॥ 1153 4 4 2 07 03##a## आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा । 4 4 2 07 03##c## या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् ॥ 1154 4 4 2 08 01##a## न किष्टं कर्मणा नशद्यश्चकार सदावृधम् । 4 4 2 08 01##c## इन्द्रं न यज्ञैर्विश्वगूर्त्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥ 1155 4 4 2 08 02##a## अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः । 4 4 2 08 02##c## सं धेनवो जायमाने अनोनवुर्द्यावः क्षामीरनोनवुः ॥ 1156 4 4 2 09 01##a## सखाय आ नि षीदत पुनानाय प्र गायत । 4 4 2 09 01##c## शिशुं न यज्ञैः परि भूषत श्रिये ॥ 1157 4 4 2 09 02##a## समी वत्सं न मातृभिः सृजता गयसाधनम् । 4 4 2 09 02##c## देवाव्या3M मदमभि द्विशवसम् ॥ 1158 4 4 2 09 03##a## पुनाता दक्षसाधनं यथा शर्धाय वीतये । 4 4 2 09 03##c## यथा मित्राय वरुणाय शन्तमम् ॥ 1159 4 4 2 10 01##a## प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम् ॥ 1160 4 4 2 10 02##a## स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः ॥ 1161 4 4 2 10 03##a## प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः ॥ 1162 4 4 2 11 01##a## ये सोमासः परावति ये अर्वावति सुन्विरे । 4 4 2 11 01##c## ये वादः शर्यणावति ॥ 1163 4 4 2 11 02##a## य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् । 4 4 2 11 02##c## ये वा जनेषु पञ्चसु ॥ 1164 4 4 2 11 03##a## ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यम् । 4 4 2 11 03##c## स्वाना देवास इन्दवः ॥ 1165 4 4 2 12 01##a## आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् । 4 4 2 12 01##c## अग्ने त्वां कामये गिरा ॥ 1166 4 4 2 12 02##a## पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः । 4 4 2 12 02##c## समत्सु त्वा हवामहे ॥ 1167 4 4 2 12 03##a## समत्स्वग्निमवसे वाजयन्तो हवामहे । 4 4 2 12 03##c## वाजेषु चित्रराधसम् ॥ 1168 4 4 2 13 01##a## त्वं न इन्द्रा भर ओजो नृम्णँ शतक्रतो विचर्षणे । 4 4 2 13 01##c## आ वीरं पृतनासहम् ॥ 1169 4 4 2 13 02##a## त्वँ हि नः पिता वसो त्वं माता शतक्रतो बभूविथ । 4 4 2 13 02##c## अथा ते सुम्नमीमहे ॥ 1170 4 4 2 13 03##a## त्वाँ शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत । 4 4 2 13 03##c## स नो रास्व सुवीर्यम् ॥ 1171 4 4 2 13 04##a## यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः । 4 4 2 13 04##c## राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥ 1172 4 4 2 13 05##a## यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर । 4 4 2 13 05##c## विद्याम तस्य ते वयमकूपारस्य दावनः ॥ 1173 4 4 2 13 06##a## यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत् । 4 4 2 13 06##c## तेन दृढा चिदद्रिव आ वाजं दर्षि सातये ॥ 1174 पञ्चम प्रपाठकः । प्रथमोऽर्धः 4 5 1 01 01##a## शिशुं जज्ञानँ हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन । 4 5 1 01 01##c## कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ॥ 1175 4 5 1 01 02##a## ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनाम् । 4 5 1 01 02##c## तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् ॥ 1176 4 5 1 01 03##a## चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् । 4 5 1 01 03##c## अपामूर्मिँ सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥ 1177 4 5 1 02 01##a## एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् । 4 5 1 02 01##c## वर्धन्तो अस्य वीर्यम् ॥ 1178 4 5 1 02 02##a## पुनानासश्चमूषदो गच्छन्तो वायुमश्विना । 4 5 1 02 02##c## ते नो धत्त सुवीर्यम् ॥ 1181 4 5 1 02 03##a## इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय । 4 5 1 02 03##c## देवानां योनिमासदम् ॥ 1180 4 5 1 02 04##a## मृजन्ति त्वा देश क्षिपो हिन्वन्ति सप्त धीतयः । 4 5 1 02 04##c## अनु विप्रा अमादिषुः ॥ 1181 4 5 1 02 05##a## देवेभ्यस्त्वा मदाय कँ सृजानमति मेष्यः । 4 5 1 02 05##c## स गोभिर्वासयामसि ॥ 1182 4 5 1 02 06##a## पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः । 4 5 1 02 06##c## परि गव्यान्यव्यत ॥ 1183 4 5 1 02 07##a## मघोन आ पवस्व नो जहि विश्वा अप द्विषः । 4 5 1 02 07##c## इन्दो सखायमा विश ॥ 1184 4 5 1 02 08##a## नृचक्षसं त्वा वयमिन्द्रपीतँ स्वर्विदम् । 4 5 1 02 08##c## भक्षीमहि प्रजामिषम् ॥ 1185 4 5 1 02 09##a## वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि । 4 5 1 02 09##c## सहो नः सोम पृत्सु धाः ॥ 1186 4 5 1 03 01##a## सोमः पुनानो अर्षति सहस्रधारो अत्यविः । 4 5 1 03 01##c## वायोरिन्द्रस्य निष्कृतम् ॥ 1187 4 5 1 03 02##a## पवमानमवस्यवो विप्रमभि प्र गायत । 4 5 1 03 02##c## सुष्वाणं देववीतये ॥ 1188 4 5 1 03 03##a## पवन्ते वाजसातये सोमाः सहस्रपाजसः । 4 5 1 03 03##c## गृणाना देववीतये ॥ 1189 4 5 1 03 04##a## उत नो वाजसातये पवस्व बृहतीरिषः । 4 5 1 03 04##c## द्युमदिन्दो सुवीर्यम् ॥ 1190 4 5 1 03 05##a## अत्या हियाना न हेतृभिरसृग्रं वाजसातये । 4 5 1 03 05##c## वि वारमव्यमाशवः ॥ 1191 4 5 1 03 06##a## ते नः सहस्रिणँ रयिं पवन्तामा सुवीर्यम् । 4 5 1 03 06##c## सुवाना देवास इन्दवः ॥ 1192 4 5 1 03 07##a## वाश्रा अर्षन्तीन्दवोऽभि वत्सं न मातरः । 4 5 1 03 07##c## दधन्विरे गभस्त्योः ॥ 1193 4 5 1 03 08##a## जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् । 4 5 1 03 08##c## विश्वा अप द्विषो जहि ॥ 1194 4 5 1 03 09##a## अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः । 4 5 1 03 09##c## योनावृतस्य सीदत ॥ 1195 4 5 1 04 01##a## सोमा असृग्रमिन्दवः सुता ऋतस्य धारया । 4 5 1 04 01##c## इन्द्राय मधुमत्तमाः ॥ 1196 4 5 1 04 02##a## अभि विप्रा अनूषत गावो वत्सं न धेनवः । 4 5 1 04 02##c## इन्द्रँ सोमस्य पीतये ॥ 1197 4 5 1 04 03##a## मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् । 4 5 1 04 03##c## सोमो गौरी अधि श्रितः ॥ 1198 4 5 1 04 04##a## दिवो नाभा विचक्षणोऽव्यो वारे महीयते । 4 5 1 04 04##c## सोमो यः सुक्रतुः कविः ॥ 1199 4 5 1 04 05##a## यः सोमः कलशेष्वा अन्तः पवित्र आहितः । 4 5 1 04 05##c## तमिन्दुः परि षस्वजे ॥ 1200 4 5 1 04 06##a## प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि । 4 5 1 04 06##c## जिन्वन्कोशं मधुश्चुतम् ॥ 1201 4 5 1 04 07##a## नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघाम् । 4 5 1 04 07##c## हिन्वानो मानुषा युजा ॥ 1202 4 5 1 04 08##a## आ पवमान धारय रयिँ सहस्रवर्चसम् । 4 5 1 04 08##c## अस्मे इन्दो स्वाभुवम् ॥ 1203 4 5 1 04 09##a## अभि प्रिया दिवः कविर्विप्रः स धारया सुतः । 4 5 1 04 09##c## सोमो हिन्वे परावति ॥ 1204 4 5 1 05 01##a## उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः । 4 5 1 05 01##c## वाणस्य चोदया पविम् ॥ 1205 4 5 1 05 02##a## प्रसवे त उदीरते तिस्रो वाचो मखस्युवः । 4 5 1 05 02##c## यदव्य एषि सानवि ॥ 1206 4 5 1 05 03##a## अव्या वारैः परि प्रियँ हरिँ हिन्वन्त्यद्रिभिः । 4 5 1 05 03##c## पवमानं मधुश्चुतम् ॥ 1207 4 5 1 05 04##a## आ पवस्व मदिन्तम पवित्रं धारया कवे । 4 5 1 05 04##c## अर्कस्य योनिमासदम् ॥ 1208 4 5 1 05 05##a## स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः । 4 5 1 05 05##c## एन्द्रस्य जठरं विश ॥ 1209 4 5 1 06 01##a## अया वीती परि स्रव यस्त इन्दो मदेष्वा । 4 5 1 06 01##c## अवाहन्नवतीर्नव ॥ 1210 4 5 1 06 02##a## पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् । 4 5 1 06 02##c## अध त्यं तुर्वशं yadum ॥ 121chlsdir 4 5 1 06 03##a## pari no ashvamashvavidgomadindo हिरण्यवत् । 4 5 1 06 03##c## क्षरा सहस्रिणीरिषः ॥ 1212 4 5 1 07 01##a## अपघ्नन्पवते मृधोऽप सोमो अराव्णः । 4 5 1 07 01##c## गच्छन्निन्द्रस्य निष्कृतम् ॥ 1213 4 5 1 07 02##a## महो नो राय आ भर पवमान जही मृधः । 4 5 1 07 02##c## रास्वेन्दो वीरवद्यशः ॥ 1214 4 5 1 07 03##a## न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन् । 4 5 1 07 03##c## यत्पुनानो मखस्यसे ॥ 1215 4 5 1 08 01##a## अया पवस्व धारया यया सूर्यमरोचयः । 4 5 1 08 01##c## हिन्वानो मानुषीरपः ॥ 1216 4 5 1 08 02##a## अयुक्त सूर एतशं पवमानो मनावधि । 4 5 1 08 02##c## अन्तरिक्षेण यातवे ॥ 1217 4 5 1 08 03##a## उत त्या हरितो रथे सूरो अयुक्त यातवे । 4 5 1 08 03##c## इन्दुरिन्द्र इति ब्रुवन् ॥ 1218 4 5 1 09 01##a## अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् । 4 5 1 09 01##c## यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः ॥ 1219 4 5 1 09 02##a## प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् । 4 5 1 09 02##c## आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥ 1220 4 5 1 09 03##a## उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः । 4 5 1 09 03##c## अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान् ॥ 1221 4 5 1 10 01##a## तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । 4 5 1 10 01##c## स वृषा वृषभो भुवत् ॥ 1222 4 5 1 10 02##a## इन्द्रः स दामने कृत ओजिष्ठः स बले हितः । 4 5 1 10 02##c## द्युम्नी श्लोकी स सोम्यः ॥ 1223 4 5 1 10 03##a## गिरा वज्रो न सम्भृतः सबलो अनपच्युतः । 4 5 1 10 03##c## ववक्ष उग्रो अस्तृतः ॥ 1224 4 5 1 11 01##a## अध्वर्यो अद्रिभिः सुतँ सोमं पवित्र आ नय । 4 5 1 11 01##c## पुनाहीन्द्राय पातवे ॥ 1225 4 5 1 11 02##a## तव त्य इन्दो अन्धसो देवा मधोर्व्याशत । 4 5 1 11 02##c## पवमानस्य मरुतः ॥ 1226 4 5 1 11 03##a## दिवः पीयूषमुत्तमँ सोममिन्द्राय वज्रिणे । 4 5 1 11 03##c## सुनोता मधुमत्तमम् ॥ 1227 4 5 1 12 01##a## धर्त्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः । 4 5 1 12 01##c## हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजाँसि कृणुषे नदीष्वा ॥ 1228 4 5 1 12 02##a## शूरो न धत्त आयुधा गभस्त्योः svA3H सिषासन्रथिरो गविष्टिषु । 4 5 1 12 02##c## इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥ 1229 4 5 1 12 03##a## इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश । 4 5 1 12 03##c## प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजाँ उप माहि शश्वतः ॥ 1230 4 5 1 13 01##a## यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः । 4 5 1 13 01##c## सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥ 1231 4 5 1 13 02##a## यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । 4 5 1 13 02##c## कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि ॥ 1232 4 5 1 14 01##a## उभयँ शृणवच्च न इन्द्रो अर्वागिदं वचः । 4 5 1 14 01##c## सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥ 1233 4 5 1 14 02##a## तँ हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः । 4 5 1 14 02##c## उतोपमानां प्रथमो नि षीदसि सोमकामँ हि ते मनः ॥ 1234 4 5 1 15 01##a## पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः । 4 5 1 15 01##c## वायुमा रोह धर्मणा ॥ 1235 4 5 1 15 02##a## पवमान नि तोशसे रयिँ सोम श्रवाय्यम् । 4 5 1 15 02##c## इन्दो समुद्रमा विश ॥ 1236 4 5 1 15 03##a## अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः । 4 5 1 15 03##c## नुदस्वादेवयुं जनम् ॥ 1237 4 5 1 16 01##a## अभी नो वाजसातमँ रयिमर्ष शतस्पृहम् । 4 5 1 16 01##c## इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् ॥ 1238 4 5 1 16 02##a## वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः । 4 5 1 16 02##c## नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो ॥ 1239 4 5 1 16 03##a## परि स्य स्वानो अक्षरिदिन्दुरव्ये मदच्युतः । 4 5 1 16 03##c## धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः ॥ 1240 4 5 1 16 04##a## पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥ 1241 4 5 1 16 05##a## शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः ॥ 1242 4 5 1 16 06##a## दिवो धर्त्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व ॥ 1243 4 5 1 18 01##a## प्रेष्ठं वो अतिर्थिँ स्तुषे मित्रमिव प्रियम् । 4 5 1 18 01##c## अग्ने रथं न वेद्यम् ॥ 1244 4 5 1 18 02##a## कविमिव प्रशँस्यं यं देवास इति द्विता । 4 5 1 18 02##c## नि मर्त्येष्वादधुः ॥ 1245 4 5 1 18 03##a## त्वं यविष्ठ दाशुषो नॄँपाहि शृणुही गिरः । 4 5 1 18 03##c## रक्षा तोकमुत त्मना ॥ 1246 4 5 1 19 01##a## एन्द्र नो गधि प्रिय सत्राजिदगोह्य । 4 5 1 19 01##c## गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥ 1247 4 5 1 19 02##a## अभि हि सत्य सोमपा उभे बभूथ रोदसी । 4 5 1 19 02##c## इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥ 1248 4 5 1 19 03##a## त्वँ हि शश्वतीनामिन्द्र धर्त्ता पुरामसि । 4 5 1 19 03##c## हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥ 1249 4 5 1 20 01##a## पुरां भिन्दुर्युवा कविरमितौजा अजायत । 4 5 1 20 01##c## इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ॥ 1250 4 5 1 20 02##a## त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् । 4 5 1 20 02##c## त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥ 1251 4 5 1 20 03##a## इन्द्रमीशानमोजसाभि स्तोमैरनूषत । 4 5 1 20 03##c## सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ 1252 पञ्चम प्रपाठकः । द्वितीयोऽर्धः 4 5 2 01 01##a## अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः । 4 5 2 01 01##c## वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥ 1253 4 5 2 01 02##a## मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः । 4 5 2 01 02##c## मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥ 1254 4 5 2 01 03##a## महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । 4 5 2 01 03##c## अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥ 1255 4 5 2 02 01##a## एष देवो अमर्त्यः पर्णवीरिव दीयते । 4 5 2 02 01##c## अभि द्रोणान्यासदम् ॥ 1256 4 5 2 02 02##a## एष विप्रैरभिष्टुतोऽपो देवो वि गाहते । 4 5 2 02 02##c## दधद्रत्नानि दाशुषे ॥ 1257 4 5 2 02 03##a## एष विश्वानि वार्या शूरो यन्निव सत्वभिः । 4 5 2 02 03##c## पवमानः सिषासति ॥ 1258 4 5 2 02 04##a## एष देवो रथर्यति पवमानो दिशस्यति । 4 5 2 02 04##c## आविष्कृणोति वग्वनुम् ॥ 1259 4 5 2 02 05##a## एष देवो विपन्युभिः पवमान ऋतायुभिः । 4 5 2 02 05##c## हरिर्वाजाय मृज्यते ॥ 1260 4 5 2 02 06##a## एष देवो विपा कृतोऽति ह्वराँसि धावति । 4 5 2 02 06##c## पवमानो अदाभ्यः ॥ 1261 4 5 2 02 07##a## एष दिवं वि धावति तिरो रजाँसि धारया । 4 5 2 02 07##c## पवमानः कनिक्रदत् ॥ 1262 4 5 2 02 08##a## एष दिवं व्यासरत्तिरो रजाँस्यस्पृतः । 4 5 2 02 08##c## पवमानः स्वध्वरः ॥ 1263 4 5 2 02 09##a## एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । 4 5 2 02 09##c## हरिः पवित्रे अर्षति ॥ 1264 4 5 2 02 10##a## एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः । 4 5 2 02 10##c## धारया पवते सुतः ॥ 1265 4 5 2 03 01##a## एष धिया यात्यण्व्य शूरो रथेभिराशुभिः । 4 5 2 03 01##c## गच्छन्निन्द्रस्य निष्कृतम् ॥ 1266 4 5 2 03 02##a## एष पुरू धियायते बृहते देवतातये । 4 5 2 03 02##c## यत्रामृतास आशत ॥ 1267 4 5 2 03 03##a## एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः । 4 5 2 03 03##c## प्रचक्राणं महीरिषः ॥ 1268 4 5 2 03 04##a## एष हितो वि नीयतेऽन्तः शुन्ध्यावता पथा । 4 5 2 03 04##c## यदी तुञ्जन्ति भूर्णयः ॥ 1269 4 5 2 03 05##a## एष रुक्मिभिरीयते वाजि शुभ्रेभिरँशुभिः । 4 5 2 03 05##c## पतिः सिन्धूनां भवन् ॥ 1270 4 5 2 03 06##a## एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो3 वृषा । 4 5 2 03 06##c## नृम्णा दधान ओजसा ॥ 1271 4 5 2 03 07##a## एष वसूनि पिब्दनः परुषा ययिवाँ अति । 4 5 2 03 07##c## अव शादेषु गच्छति ॥ 1272 4 5 2 03 08##a## एतमु त्यं दश क्षिपो हरिँ हिवन्ति यातवे । 4 5 2 03 08##c## स्वायुधं मदिन्तमम् ॥ 1273 4 5 2 04 01##a## एष उ स्य वृषा रथोऽव्या वारेभिरव्यत । 4 5 2 04 01##c## गच्छन्वाजँ सहस्रिणम् ॥ 1274 4 5 2 04 02##a## एतं त्रितस्य योषणो हरिँ हिन्वन्त्यद्रिभिः । 4 5 2 04 02##c## इन्दुमिन्द्राय पीतये ॥ 1275 4 5 2 04 03##a## एष स्य मानुषीष्वा श्येनो न विक्षु सीदति । 4 5 2 04 03##c## गच्छं जारो न योषितम् ॥ 1276 4 5 2 04 04##a## एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः । 4 5 2 04 04##c## य इन्दुर्वारमाविशत् ॥ 1277 4 5 2 04 05##a## एष स्य पीतये सुतो हरिरर्षति धर्णसिः । 4 5 2 04 05##c## क्रन्दन्योनिमभि प्रियम् ॥ 1278 4 5 2 04 06##a## एतं त्यँ हरितो दश मर्मृज्यन्ते अपस्युवः । 4 5 2 04 06##c## याभिर्मदाय शुम्भते ॥ 1279 4 5 2 05 01##a## एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः । 4 5 2 05 01##c## अव्यो वारं वि धावति ॥ 1280 4 5 2 05 02##a## एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः । 4 5 2 05 02##c## विश्वा धामान्याविशन् ॥ 1281 4 5 2 06 03##a## एष देवः शुभायतेऽधि योनावमर्त्यः । 4 5 2 06 03##c## वृत्रहा देववीतमः ॥ 1282 4 5 2 07 04##a## एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः । 4 5 2 07 04##c## अभि द्रोणानि धावति ॥ 1283 4 5 2 08 05##a## एष सूर्यमरोचयत्पवमानो अधि द्यवि । 4 5 2 08 05##c## पवित्रे मत्सरो मदः ॥ 1284 4 5 2 09 06##a## एष सूर्येण हासते संवसानो विवस्वता । 4 5 2 09 06##c## पतिर्वाचो अदाभ्यः ॥ 1285 4 5 2 06 01##a## एष कविरभिष्टुतः पवित्रे अधि तोशते । 4 5 2 06 01##c## पुनानो घ्नन्नप द्विषः ॥ 1286 4 5 2 06 02##a## एष इन्द्राय वायवे स्वर्जित्परि षिच्यते । 4 5 2 06 02##c## पवित्रे दक्षसाधनः ॥ 1287 4 5 2 06 03##a## एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः । 4 5 2 06 03##c## सोमो वनेषु विश्ववित् ॥ 1288 4 5 2 06 04##a## एष गव्युरचिक्रदत्पवमानो हिरण्ययुः । 4 5 2 06 04##c## इन्दुः सत्राजिदस्तृतः ॥ 1289 4 5 2 06 05##a## एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः । 4 5 2 06 05##c## पुनान इन्दुरिन्द्रमा ॥ 1290 4 5 2 06 06##a## एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति । 4 5 2 06 06##c## देवावीरघशँसहा ॥ 1291 4 5 2 07 01##a## स सुतः पीतये वृषा सोमः पवित्रे अर्षति । 4 5 2 07 01##c## विघ्नन्रक्षाँसि देवयुः ॥ 1292 4 5 2 07 02##a## स पवित्रे विचक्षणो हरिरर्षति धर्णसिः । 4 5 2 07 02##c## अभि योनिं कनिक्रदत् ॥ 1293 4 5 2 07 03##a## स वाजी रोचना दिवः पवमानो वि धावति । 4 5 2 07 03##c## रक्षोहा वारमव्ययम् ॥ 1294 4 5 2 07 04##a## स त्रितस्याधि सानवि पवमानो अरोचयत् । 4 5 2 07 04##c## जामिभिः सूर्यँ सह ॥ 1295 4 5 2 07 05##a## स वृत्रहा वृषा सुतो वरिवोविददाभ्यः । 4 5 2 07 05##c## सोमो वाजमिवासरत् ॥ 1296 4 5 2 07 06##a## स देवः कविनेषितो3.अभि द्रोणानि धावति । 4 5 2 07 06##c## इन्दुरिन्द्राय मँहयन् ॥ 1297 4 5 2 08 01##a## यः पावमानीरध्येत्यृषिभिः सम्भृतँ रसम् । 4 5 2 08 01##c## सर्वँ स पूतमश्नाति स्वदितं मातरिश्वना ॥ 1298 4 5 2 08 02##a## पावमानीर्यो अध्येत्यृषिभिः सम्भृतँ रसम् । 4 5 2 08 02##c## तस्मै सरस्वती दुहे क्षीरँ सर्पिर्मधूदकम् ॥ 1299 4 5 2 08 03##a## पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः । 4 5 2 08 03##c## ऋषिभिः सम्भृतो रसो ब्राह्मणेष्वमृतँ हितम् ॥ 1300 4 5 2 08 04##a## पावमानीर्दधन्तु न इमं लोकमथो अमुम् । 4 5 2 08 04##c## कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः ॥ 1301 4 5 2 08 05##a## येन देवाः पवित्रेणात्मानं पुनते सदा । 4 5 2 08 05##c## तेन सहस्रधारेण पावमानीः पुनन्तु नः ॥ 1302 4 5 2 08 06##a## पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनम् । 4 5 2 08 06##c## पुण्याँश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति ॥ 1303 4 5 2 09 01##a## अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । 4 5 2 09 01##c## चित्रभानुँ रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥ 1304 4 5 2 09 02##a## स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः । 4 5 2 09 02##c## स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥ 1305 4 5 2 09 03##a## त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः । 4 5 2 09 03##c## त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ 1306 4 5 2 10 01##a## महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव । 4 5 2 10 01##c## स्तोमैर्वत्सस्य वावृधे ॥ 1307 4 5 2 10 01##a## कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् । 4 5 2 10 01##c## जामि ब्रुवत आयुधा ॥ 1308 4 5 2 10 01##a## प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः । 4 5 2 10 01##c## विप्रा ऋतस्य वाहसा ॥ 1309 4 5 2 11 01##a## पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत । 4 5 2 11 01##c## जीरा अजिरशोचिषः ॥ 1310 4 5 2 11 02##a## पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः । 4 5 2 11 02##c## हरिश्चन्द्रो मरुद्गणः ॥ 1311 4 5 2 11 03##a## पवमान् व्यश्नुहि रश्मिभिर्वाजसातमः । 4 5 2 11 03##c## दधत्स्तोत्रे सुवीर्यम् ॥ 1312 4 5 2 12 01##a## परीतो षिञ्चता सुतँ सोमो य उत्तमँ हविः । 4 5 2 12 01##c## दधन्वाँ यो नर्यो अप्स्वा3न्तरा सुषाव सोममद्रिभिः ॥ 1313 4 5 2 12 02##a## नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः । 4 5 2 12 02##c## सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥ 1314 4 5 2 12 03##a## परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥ 1315 4 5 2 13 01##a## असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । 4 5 2 13 01##c## पुनानो वारमत्येष्यव्ययँ श्येनो न योनिं घृतवन्तमासदत् ॥ 1316 4 5 2 13 02##a## पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे । 4 5 2 13 02##c## स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे ॥ 1317 4 5 2 13 03##a## कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि । 4 5 2 13 03##c## अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजम् ॥ 1318 4 5 2 14 01##a## श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । 4 5 2 14 01##c## वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥ 1319 4 5 2 14 02##a## अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः । 4 5 2 14 02##c## यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥ 1320 4 5 2 15 01##a## यत इन्द्र भयामहे ततो नो अभ्यं कृधि । 4 5 2 15 01##c## मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ॥ 1321 4 5 2 15 02##a## त्वँ हि राधस्पते राधसो महः क्षयस्यासि विध्रत्ता । 4 5 2 15 02##c## तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥ 1322 4 5 2 16 01##a## त्वँ सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे । 4 5 2 16 01##c## पवस्व मँहयद्रयिः ॥ 1323 4 5 2 16 02##a## त्वँ सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः । 4 5 2 16 02##c## इन्दुः सत्राजिदस्तृतः ॥ 1324 4 5 2 16 03##a## त्वँ सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् । 4 5 2 16 03##c## द्युमन्तँ शुष्मा भर ॥ 1325 4 5 2 17 01##a## पवस्व देववीतय इन्दो धाराभिरोजसा । 4 5 2 17 01##c## आ कलशं मधुमान्त्सोम नः सदः ॥ 1326 4 5 2 17 02##a## तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः । 4 5 2 17 02##c## त्वां देवासो अमृताय कं पपुः ॥ 1327 4 5 2 17 03##a## आ नः सुतास इन्दवः पुनाना धावता रयिम् । 4 5 2 17 03##c## वृष्टिद्यावो रीत्यापः स्वर्विदः ॥ 1328 4 5 2 18 01##a## परि त्यँ हर्यतँ हरिं बभ्रुं पुनन्ति वारेण । 4 5 2 18 01##c## यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥ 1329 4 5 2 18 02##a## द्विर्यं पञ्च स्वयशसँ सखायो अद्रिसँहतम् । 4 5 2 18 02##c## प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ॥ 1330 4 5 2 18 03##a## इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे । 4 5 2 18 03##c## नरे च दक्षिणावते वीराय सदनासदे ॥ 1331 4 5 2 19 01##a## पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥ 1332 4 5 2 19 02##a## प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ॥ 1333 4 5 2 19 03##a## शिशुं जज्ञानँ हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥ 1334 4 5 2 20 01##a## उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । 4 5 2 20 01##c## इन्दुं देवा अयासिषुः ॥ 1335 4 5 2 20 02##a## तमिद्वर्धन्तु नो गिरो वत्सँ सँशिश्वरीरिव । 4 5 2 20 02##c## य इन्द्रस्य हृदँसनिः ॥ 1336 4 5 2 20 03##a## अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम् । 4 5 2 20 03##c## वर्धा समुद्रमुक्थ्यम् ॥ 1337 4 5 2 21 01##a## आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । 4 5 2 21 01##c## येषामिन्द्रो युवा सखा ॥ 1338 4 5 2 21 02##a## बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः । 4 5 2 21 02##c## येषामिन्द्रो युवा सखा ॥ 1339 4 5 2 21 03##a## अयुद्ध इद्युधा वृतँ शूर आजति सत्वभिः । 4 5 2 21 03##c## येषामिन्द्रो युवा सखा ॥ 1340 4 5 2 22 01##a## य एक इद्विदयते वसु मर्त्ताय दाशुषे । 4 5 2 22 01##c## ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥ 1341 4 5 2 22 02##a## यश्चिद्धि त्वा बहुभ्य आ सुतावाँ आविवासति । 4 5 2 22 02##c## उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥ 1342 4 5 2 22 03##a## कदा मर्त्तमराधसं पदा क्षुम्पमिव स्फुरत् । 4 5 2 22 03##c## कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥ 1343 4 5 2 23 01##a## गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । 4 5 2 23 01##c## ब्रह्माणस्त्वा शतक्रत उद्वँशमिव येमिरे ॥ 1344 4 5 2 23 02##a## यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वम् । 4 5 2 23 02##c## तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥ 1345 4 5 2 23 03##a## युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । 4 5 2 23 03##c## अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥ 1346 षष्ठ प्रपाठकः । प्रथमोऽर्धः 4 6 1 01 01##a## सुषमिद्धो न आ वह देवाँ अग्ने हविष्मते । 4 6 1 01 01##c## होतः पावक यक्षि च ॥ 1347 4 6 1 01 02##a## मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे । 4 6 1 01 02##c## अद्या कृणुय्हूतये ॥ 1348 4 6 1 01 03##a## नराशँसमिह प्रियमस्मिन्यज्ञ उप ह्वये । 4 6 1 01 03##c## मधुजिह्वँ हविष्कृतम् ॥ 1349 4 6 1 01 04##a## अग्ने सुखतमे रथे देवाँ ईडित आ वह । 4 6 1 01 04##c## असि होता मनुर्हितः ॥ 1350 4 6 1 02 01##a## यदद्य सूर उदितेऽनागा मित्रो अर्यमा । 4 6 1 02 01##c## सुवाति सविता भगः ॥ 1351 4 6 1 02 02##a## सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः । 4 6 1 02 02##c## ये नो अँहोऽतिपिप्रति ॥ 1352 4 6 1 02 03##a## उत स्वराजो अदितिरदब्धस्य व्रतस्य ये । 4 6 1 02 03##c## महो राजान ईशते ॥ 1353 4 6 1 03 01##a## उ त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः । 4 6 1 03 01##c## अव ब्रह्मद्विषो जहि ॥ 1354 4 6 1 03 02##a## पदा पणीनराधसो नि बाधस्व महाँ असि । 4 6 1 03 02##c## न हि त्वा कश्च न प्रति ॥ 1355 4 6 1 03 03##a## त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् । 4 6 1 03 03##c## त्वँ राजा जनानाम् ॥ 1356 4 6 1 04 01##a## आ जागृविर्विप्र ऋतां मतीनाँ सोमः पुनानो असदच्चमूषु । 4 6 1 04 01##c## सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥ 1357 4 6 1 04 02##a## स पुनान उप सूरे दधान ओबे अप्रा रोदसी वि ष आवः । 4 6 1 04 02##c## प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यँसत् ॥ 1358 4 6 1 04 03##a## स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाँ अभि नो ज्योतिषावीत् । 4 6 1 04 03##c## यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ॥ 1359 4 6 1 05 01##a## मा चिदन्यद्वि शँसत सखायो मा रिषण्यत । 4 6 1 05 01##c## इन्द्रमित्स्तोता वृषणँ सचा सुते मुहुरुक्था च शँसत ॥ 1360 4 6 1 05 02##a## अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहम् । 4 6 1 05 02##c## विद्वेषणँ संवननमुभयङ्करं मँहिष्ठमुभयाविनम् ॥ 1361 4 6 1 06 01##a## उदु त्ये मधुमत्तमा गिर स्तोमास ईरते । 4 6 1 06 01##c## सत्राजितो धनसा अक्षितोतयो वाजन्तो रथा इव ॥ 1362 4 6 1 06 02##a## कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत । 4 6 1 06 02##c## इन्द्रँ स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥ 1363 4 6 1 07 01##a## पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । 4 6 1 07 01##c## द्विषस्तरध्या ऋणया न ईरसे ॥ 1364 4 6 1 07 02##a## अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः । 4 6 1 07 02##c## गोजीरया रँहमानः पुरन्ध्या ॥ 1365 4 6 1 07 03##a## अनु हि त्वा सुतँ सोम मदामसि महे समर्यराज्ये । 4 6 1 07 03##c## वाजाँ अभि पवमान प्र गाहसे ॥ 1366 4 6 1 08 01##a## परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥ 1367 4 6 1 08 02##a## एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥ 1368 4 6 1 08 03##a## इन्द्रस्ते सोम सुतस्य पेयात्क्रत्वे दक्षाय विश्वे च देवाः ॥ 1369 4 6 1 09 01##a## सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते । 4 6 1 09 01##c## तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥ 1370 4 6 1 09 02##a## उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि । 4 6 1 09 02##c## पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति ॥ 1371 4 6 1 09 03##a## उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् । 4 6 1 09 03##c## अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥ 1372 4 6 1 10 01##a## अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तम् । 4 6 1 10 01##c## दूरेदृशं गृहपतिमथव्युम् ॥ 1373 4 6 1 10 02##a## तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् । 4 6 1 10 02##c## दक्षाय्यो यो दम आस नित्यः ॥ 1374 4 6 1 10 03##a## प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । 4 6 1 10 03##c## त्वाँ शश्वन्त उप यन्ति वाजाः ॥ 1375 4 6 1 11 01##a## आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । 4 6 1 11 01##c## पितरं च प्रयन्त्स्वः ॥ 1376 4 6 1 11 02##a## अन्तश्चरति रोचनास्य प्राणादपानती । 4 6 1 11 02##c## व्यख्यन्महिषो दिवम् ॥ 1377 4 6 1 11 03##a## त्रिँशद्धाम वि राजति वाक्पतङ्गाय धीयते । 4 6 1 11 03##c## प्रति वस्तोरह द्युभिः ॥ 1378 षष्ठ प्रपाठकः । द्वितीयोऽर्धः 4 6 2 01 01##a## उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये । 4 6 2 01 01##c## आरे अस्मे च शृण्वते ॥ 1379 4 6 2 01 02##a## यः स्नीहितीषु पूर्व्यः सञ्जग्मानासु कृष्टिषु । 4 6 2 01 02##c## अरक्षद्दाशुषे गयम् ॥ 1380 4 6 2 01 03##a## स नो वेदो अमात्यमग्नी रक्षतु शन्तमः । 4 6 2 01 03##c## उतास्मान्पात्वँहसः ॥ 1381 4 6 2 01 04##a## उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि । 4 6 2 01 04##c## धनञ्जयो रणेरणे ॥ 1382 4 6 2 02 01##a## अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः । 4 6 2 02 01##c## अरं वहन्त्याशवः ॥ 1383 4 6 2 02 02##a## अच्छा नो याह्या वहाभि प्रयाँसि वीतये । 4 6 2 02 02##c## आ देवान्त्सोमपीतये ॥ 1384 4 6 2 02 03##a## उदग्ने भारत द्युमदजस्रेण दविद्युतत् । 4 6 2 02 03##c## शोचा वि भाह्यजर ॥ 1385 4 6 2 0301##a## प्र सुन्वानायान्धसो मर्त्तो न वष्ट तद्वचः । 4 6 2 0301##c## अप श्वानमराधसँ हता मखं न भृगवः ॥ 1386 4 6 2 0302##a## आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः । 4 6 2 0302##c## सरज्जारो न योषणां वरो न योनिमासदम् ॥ 1387 4 6 2 0303##a## स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी । 4 6 2 0303##c## हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥ 1388 4 6 2 0401##a## अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि । 4 6 2 0401##c## युधेदापित्वमिच्छसे ॥ 1389 4 6 2 0402##a## न की रेवन्तँ सख्याय विन्दसे पीयन्ति ते सुराश्वः । 4 6 2 0402##c## यदा कृणोषि नदनुँ समूहस्यादित्पितेव हूयसे ॥ 1390 4 6 2 0501##a## आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये । 4 6 2 0501##c## ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥ 1391 4 6 2 0502##a## आ त्वा रथे हिरण्यये हरी मयूरशेप्या । 4 6 2 0502##c## शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥ 1392 4 6 2 0503##a## पिबा tvA3स्य गिर्वणः सुतस्य पूर्वपा इव । 4 6 2 0503##c## परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥ 1393 4 6 2 0601##a## आ सोता परि षिञ्चताश्वं न स्तोममप्तुरँ रजस्तुरम् । 4 6 2 0601##c## वनप्रक्षमुदप्रुतम् ॥ 1394 4 6 2 0602##a## सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने । 4 6 2 0602##c## ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ॥ 1395 4 6 2 0701##a## अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । 4 6 2 0701##c## समिद्धः शुक्र आहुतः ॥ 1396 4 6 2 0702##a## गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे । 4 6 2 0702##c## सीदन्नृतस्य योनिमा ॥ 1397 4 6 2 0703##a## ब्रह्म प्रजावदा भर जातवेदो विचर्षणे । 4 6 2 0703##c## अग्ने यद्दीदयद्दिवि ॥ 1398 4 6 2 0801##a## अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् । 4 6 2 0801##c## सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ॥ 1399 4 6 2 0802##a## भद्रा वस्त्रा समन्याऽऽ3 वसानो महान्कविर्निवचनानि शँसन् । 4 6 2 0802##c## आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥ 1400 4 6 2 0803##a## समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे । 4 6 2 0803##c## अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥ 1401 4 6 2 0901##a## एतो न्विन्द्रँ स्तवाम शुद्धँ शुद्धेन साम्ना । 4 6 2 0901##c## शुद्धैरुक्थैर्वावृध्वाँसँ शुद्धैराशीर्वान्ममत्तु ॥ 1402 4 6 2 0902##a## इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः । 4 6 2 0902##c## शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्य ॥ 1403 4 6 2 0903##a## इन्द्र शुद्धो हि नो रयिँ शुद्धो रत्नानि दाशुषे । 4 6 2 0903##c## शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजँ सिषाससि ॥ 1404 4 6 2 1001##a## अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः । 4 6 2 1001##c## देवस्य द्रविणस्यवः ॥ 1405 4 6 2 1002##a## अग्निर्जुषत नो गिरो होता यो मानुषेष्वा । 4 6 2 1002##c## स यक्षद्दैव्यं जनम् ॥ 1406 4 6 2 1003##a## त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । 4 6 2 1003##c## त्वया यज्ञं वि तन्वते ॥ 1407 4 6 2 1101##a## अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशन्त वाणीः । 4 6 2 1101##c## वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि ॥ 1408 4 6 2 1102##a## शूरग्रामः सर्ववीरः सहावान्जेता पवस्व सनिता धनानि । 4 6 2 1102##c## तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून् ॥ 1409 4 6 2 1103##a## उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी । 4 6 2 1103##c## अपः सिषासन्नुषसः svA3र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥ 1410 4 6 2 1201##a## त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः । 4 6 2 1201##c## त्वं वृत्राणि हँस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥ 1411 4 6 2 1202##a## तमु त्वा नूनमसुर प्रचेतसँ राधो भागमिवेमहे । 4 6 2 1202##c## महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥ 1412 4 6 2 1301##a## यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् । 4 6 2 1301##c## अस्य यज्ञस्य सुक्रतुम् ॥ 1413 4 6 2 1302##a## अपां नपातँ सुभगँ सुदीदितिमग्निमु श्रेष्ठशोचिषम् । 4 6 2 1302##c## स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥ 1414 4 6 2 1401##a## यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः । 4 6 2 1401##c## स यन्ता शश्वतीरिषः ॥ 1415 4 6 2 1402##a## न किरस्य सहन्त्य पर्येता कयस्य चित् । 4 6 2 1402##c## वाजो अस्ति श्रवाय्यः ॥ 1416 4 6 2 1403##a## स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता । 4 6 2 1403##c## विप्रेभिरस्तु सनिता ॥ 1417 4 6 2 1501##a## साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । 4 6 2 1501##c## हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥ 1418 4 6 2 1502##a## सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः । 4 6 2 1502##c## मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥ 1419 4 6 2 1503##a## उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः । 4 6 2 1503##c## मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ॥ 1420 4 6 2 1600##a## पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । 4 6 2 1600##c## आपिर्नो बोधि सधमाद्ये वृधे3.अस्माँ अवन्तु ते धियः ॥ 1421 4 6 2 1600##a## भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये । 4 6 2 1600##c## अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥ 1422 4 6 2 1701##a## त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि । 4 6 2 1701##c## चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥ 1423 4 6 2 1702##a## स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । 4 6 2 1702##c## तेजिष्ठा अपो मँहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥ 1424 4 6 2 1703##a## ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु । 4 6 2 1703##c## येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥ 1425 4 6 2 1801##a## अभि वायुं वीत्यर्षा गृणानो3.अभि मित्रावरुणा पूयमानः । 4 6 2 1801##c## अभी नरं धीजवनँ रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥ 1426 4 6 2 1802##a## अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः । 4 6 2 1802##c## अभि चन्द्रा भर्त्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥ 1427 4 6 2 1803##a## अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः । 4 6 2 1803##c## अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥ 1428 4 6 2 1901##a## यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय । 4 6 2 1901##c## तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् ॥ 1429 4 6 2 1902##a## तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः । 4 6 2 1902##c## तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥ 1430 4 6 2 1903##a## आमासु पक्वमैरय आ सूर्यँ रोहयो दिवि । 4 6 2 1903##c## घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥ 1431 4 6 2 2001##a## मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः । 4 6 2 2001##c## वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥ 1432 4 6 2 2002##a## आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः । 4 6 2 2002##c## सहावाँ इन्द्र सानसिः पृतनषाडमर्त्यः ॥ 1433 4 6 2 2003##a## त्वँ हि शूरः सनिता चोदयो मनुषो रथम् । 4 6 2 2003##c## सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥ 1434 षष्ठ प्रपाठकः । तृतीयोऽर्धः 4 6 3 0101##a## पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि । 4 6 3 0101##c## अयक्ष्मा बृहतीरिषः ॥ 1435 4 6 3 0102##a## तया पवस्व धारया यया गाव इहागमन् । 4 6 3 0102##c## जन्यास उप नो गृहम् ॥ 1436 4 6 3 0103##a## घृतं पवस्व धारया यज्ञेषु देववीतमः । 4 6 3 0103##c## अस्मभ्यं वृष्टिमा पव ॥ 1437 4 6 3 0104##a## स न ऊर्जे vyA3व्ययं पवित्रं धाव धारया । 4 6 3 0104##c## देवासः शृणवन्हि कम् ॥ 1438 4 6 3 0105##a## पवमानो असिष्यदद्रक्षाँस्यपजङ्घनत् । 4 6 3 0105##c## प्रत्नवद्रोचयन्रुचः ॥ 1439 4 6 3 0201##a## प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । 4 6 3 0201##c## अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥ 1440 4 6 3 0202##a## एमेनं प्रत्येतन सोमेभिः सोमपातमम् । 4 6 3 0202##c## अमत्रेभिरृजीषिणमिन्द्रँ सुतेभिरिन्दुभिः ॥ 1441 4 6 3 0203##a## यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ । 4 6 3 0203##c## वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते ॥ 1442 4 6 3 0204##a## अस्मास्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् । 4 6 3 0204##c## कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् ॥ 1443 4 6 3 0301##a## बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे । 4 6 3 0301##c## सोमाय गाथमर्चत ॥ 1444 4 6 3 0302##a## हस्तच्युतेभिरद्रिभिः सुतँ सोमं पुनीतन । 4 6 3 0302##c## मधावा धावता मधु ॥ 1445 4 6 3 0303##a## नमसेदुप सीदत दध्नेदभि श्रीणीतन । 4 6 3 0303##c## इन्दुमिन्द्रे दधातन ॥ 1446 4 6 3 0304##a## अमित्रहा विचर्षणिः पवस्व सोम शं गवे । 4 6 3 0304##c## देवेभ्यो अनुकामकृत् ॥ 1447 4 6 3 0305##a## इन्द्राय सोम पातवे मदाय परि षिच्यसे । 4 6 3 0305##c## मनश्चिन्मनसस्पतिः ॥ 1448 4 6 3 0306##a## पवमान सुवीर्यँ रयिँ सोम रिरीहि नः । 4 6 3 0306##c## इन्दविन्द्रेण नो युजा ॥ 1449 4 6 3 0401##a## उद्धेदभि श्रुतामघं वृषमं नर्यापसम् । 4 6 3 0401##c## अस्तारमेषि सूर्य ॥ 1450 4 6 3 0402##a## नव यो नवतिं पुरो बिभेद बाह्वोजसा । 4 6 3 0402##c## अहिं च वृत्रहावधीत् ॥ 1451 4 6 3 0403##a## स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् । 4 6 3 0403##c## उरुधारेव दोहते ॥ 1452 4 6 3 0501##a## विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । 4 6 3 0501##c## वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥ 1453 4 6 3 0502##a## विभ्राड् बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितम् । 4 6 3 0502##c## अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥ 1454 4 6 3 0503##a## इदँ श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् । 4 6 3 0503##c## विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥ 1455 4 6 3 0601##a## इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । 4 6 3 0601##c## शिक्षा णो अस्मिन्पुरुहूत यामनि जीव ज्योतिरशीमहि ॥ 1456 4 6 3 0602##a## मा नो अज्ञाता वृजना दुराध्यो3 माशिवासोऽव क्रमुः । 4 6 3 0602##c## त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥ 1457 4 6 3 0701##a## अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः । 4 6 3 0701##c## विश्वा च नो जरितॄन्त्सत्पते अहा दिवा नक्तं च रक्षिषः ॥ 1458 4 6 3 0702##a## प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् । 4 6 3 0702##c## उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥ 1459 4 6 3 0801##a## जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः । 4 6 3 0801##c## सरस्वन्तँ हवामहे ॥ 1460 4 6 3 0901##a## उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । 4 6 3 0901##c## सरस्वती स्तोम्या भूत् ॥ 1461 4 6 3 1001##a## तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । 4 6 3 1001##c## धियो यो नः प्रचोदयात् ॥ 1462 4 6 3 1002##a## सोमानाँ स्वरणं कृणुहि ब्रह्मणस्पते । 4 6 3 1002##a## कक्षीवन्तँ य औशिजः ॥ 1463 4 6 3 1003##a## अग्न आयूँषि पवसे आ सुवोर्जं इषं च नः । 4 6 3 1003##a## आरे बाधस्व दुच्छुनाम् ॥ 1464 4 6 3 1101##a## ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य । 4 6 3 1101##c## महि वा क्षत्रं देवेषु ॥ 1465 4 6 3 1102##a## ऋतमृतेन सपन्तेषिरं दक्षमाशाते । 4 6 3 1102##c## अद्रुहा देवौ वर्धेते ॥ 1466 4 6 3 1103##a## वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः । 4 6 3 1103##c## बृहन्तं गर्त्तमाशाते ॥ 1467 4 6 3 1201##a## युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः । 4 6 3 1201##c## रोचन्ते रोचना दिवि ॥ 1468 4 6 3 1202##a## युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे । 4 6 3 1202##c## शोणा धृष्णू नृवाहसा ॥ 1469 4 6 3 1203##a## केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । 4 6 3 1203##c## समुषद्भिरजायथाः ॥ 1470 4 6 3 1301##a## अयँ सोम इन्द्र तुभ्यँ सुन्वे तुभ्यं पवते त्वमस्य पाहि । 4 6 3 1301##c## त्वँ ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥ 1471 4 6 3 1302##a## स ईँ रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि । 4 6 3 1302##c## आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥ 1472 4 6 3 1303##a## शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् । 4 6 3 1303##c## आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ॥ 1473 4 6 3 1401##a## त्वमग्ने यज्ञानाँ होता विश्वेषाँ हितः । 4 6 3 1401##c## देवेभिर्मानुषे जने ॥ 1474 4 6 3 1402##a## स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः । 4 6 3 1402##c## आ देवान्वक्षि यक्षि च ॥ 1475 4 6 3 1403##a## वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा । 4 6 3 1403##c## अग्ने यज्ञेषु सुक्रतो ॥ 1476 4 6 3 1501##a## होता देवो अमर्त्यः पुरस्तादेति मायया । 4 6 3 1501##c## विदथानि प्रचोदयन् ॥ 1477 4 6 3 1502##a## वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते । 4 6 3 1502##c## विप्रो यज्ञस्य साधनः ॥ 1478 4 6 3 1503##a## धिया चक्रे वरेण्यो भूतानां गर्भमा दधे । 4 6 3 1503##c## दक्षस्य पितरं तना ॥ 1479 4 6 3 1601##a## आ सुते सिञ्चत श्रियँ रोदस्योरभिश्रियम् । 4 6 3 1601##c## रसा दधीत वृषभम् ॥ 1480 4 6 3 1602##a## ते जानत स्वमोक्या3.N सं वत्सासो न मातृभिः । 4 6 3 1602##c## मिथो नसन्त जामिभिः ॥ 1481 4 6 3 1603##a## उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि । 4 6 3 1603##c## इन्द्रे अग्ना नमः स्वः ॥ 1482 4 6 3 1701##a## तदिदास भुवनेषु ज्येष्टं यतो जज्ञा उग्रस्त्वेषनृम्णः । 4 6 3 1701##c## सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥ 1483 4 6 3 1702##a## वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति । 4 6 3 1702##c## अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥ 1484 4 6 3 1703##a## त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः । 4 6 3 1703##c## स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥ 1485 4 6 3 1801##a## त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् । 4 6 3 1801##c## स IM ममाद महि कर्म कर्तवे महामुरुँ सैनँ सश्चद्देवो देवँ सत्य इन्दुः सत्यमिन्द्रम् ॥ 1486 4 6 3 1802##a## साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः । 4 6 3 1802##c## दाता राध स्तुवते काम्यं वसु प्रचेतन सैनँ सश्चद्देवो देवँ सत्य इन्दुः सत्यमिन्द्रम् ॥ 1487 4 6 3 1803##a## अध त्विषीमाँ अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे । 4 6 3 1803##c## अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनँ सश्चद्देवो देवँ सत्य इन्दुः सत्यमिन्द्रम् ॥ 1488 सप्तम प्रपाठकः । प्रथमोऽर्धः 4 7 1 0101##a## अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे । 4 7 1 0101##c## मूनुँ सत्यस्य सत्पतिम् ॥ 1489 4 7 1 0102##a## आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि । 4 7 1 0102##c## यत्राभि संनवामहे ॥ 1490 4 7 1 0103##a## इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । 4 7 1 0103##c## यत्सीमुपह्वरे विदत् ॥ 1491 4 7 1 0201##a## आ नो विश्वासु हव्यमिन्द्रँ समत्सु भूषत । 4 7 1 0201##c## उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥ 1492 4 7 1 0202##a## त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् । 4 7 1 0202##c## तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥ 1493 4 7 1 0301##a## प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत । 4 7 1 0301##c## इन्द्रमभि जायमानँ समस्वरन् ॥ 1494 4 7 1 0302##a## आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत । 4 7 1 0302##c## दिवो न वारँ सविता व्यूर्णुते ॥ 1495 4 7 1 0303##a## अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना । 4 7 1 0303##c## यूथे न निष्ठा वृषभो वि राजसि ॥ 1496 4 7 1 0401##a## इममू षु त्वमस्माकँ सनिं गायत्रं नव्याँसम् । 4 7 1 0401##c## अग्ने देवेषु प्र वोचः ॥ 1497 4 7 1 0402##a## विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ । 4 7 1 0402##c## सद्यो दाशुषे क्षरसि ॥ 1498 4 7 1 0403##a## आ नो भज परमेष्वा वाजेषु मध्यमेषु । 4 7 1 0403##c## शिक्षा वस्वो अन्तमस्य ॥ 1499 4 7 1 0501##a## अहमिद्धि पितुष्परि मेधामृतस्य जग्रह । 4 7 1 0501##c## अहँ सूर्य इवाजनि ॥ 1500 4 7 1 0502##a## अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् । 4 7 1 0502##c## येनेन्द्रः शुष्ममिद्दधे ॥ 1501 4 7 1 0503##a## ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः । 4 7 1 0503##c## ममेद्वर्धस्व सुष्टुतः ॥ 1502 4 7 1 0601##a## अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत । 4 7 1 0601##c## ये देवत्रा य आयुषु तेभिर्नो महया गिरः ॥ 1503 4 7 1 0602##a## प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः । 4 7 1 0602##c## तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः ॥ 1504 4 7 1 0603##a## त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय । 4 7 1 0603##c## त्वं नो देवतातये रायो दानाय चोदय ॥ 1505 4 7 1 0701##a## त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियन् दधुः । 4 7 1 0701##c## स त्वं नो वीर वीर्याय चोदय ॥ 1506 4 7 1 0702##a## अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् । 4 7 1 0702##c## शर्याभिर्न भरमाणो गभस्त्योः ॥ 1507 4 7 1 0703##a## अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः । 4 7 1 0703##c## सदासरो वाजमच्छा सनिष्यदत् ॥ 1508 4 7 1 0801##a## एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु । 4 7 1 0801##c## प्र राधाँसि चोदयते महित्वना ॥ 1509 4 7 1 0802##a## उपो हरीणां पतिँ राधः पृञ्चन्तमब्रवम् । 4 7 1 0802##c## नूनँ श्रुधि स्तुवतो अश्व्यस्य ॥ 1510 4 7 1 0803##a## न ह्याङ्3ग पुरा च न जज्ञे वीरतरस्त्वत् । 4 7 1 0803##c## न की राया नैवथा न भन्दना ॥ 1511 4 7 1 0901##a## नदं व ओदतीनां नदं योयुवतीनाम् । 4 7 1 0901##c## पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥ 1512 4 7 1 1001##a## देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् । 4 7 1 1001##c## उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥ 1513 4 7 1 1002##a## तँ होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत । 4 7 1 1002##c## दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥ 1514 4 7 1 1101##a## अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः । 4 7 1 1101##c## उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥ 1515 4 7 1 1102##a## यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः । 4 7 1 1102##c## सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत ॥ 1516 4 7 1 1103##a## प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना । 4 7 1 1103##c## अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥ 1517 4 7 1 1201##a## अग्न आयूँषि पवसे आसुवोर्जमिषं च नः । 4 7 1 1201##c## आरे बाधस्व दुच्छुनाम् ॥ 1518 4 7 1 1202##a## अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः । 4 7 1 1202##c## तमीमहे महागयम् ॥ 1519 4 7 1 1203##a## अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । 4 7 1 1203##c## दधद्रयिं मयि योषम् ॥ 1520 4 7 1 1301##a## अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । 4 7 1 1301##c## आ देवान्वक्षि यक्षि च ॥ 1521 4 7 1 1302##a## तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् । 4 7 1 1302##c## देवाँ आ वीतये वह ॥ 1522 4 7 1 1303##a## वीतिहोत्रं त्वा कवे द्युमन्तँ समिधीमहि । 4 7 1 1303##c## अग्ने बृहन्तमध्वरे ॥ 1523 4 7 1 1401##a## अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि । 4 7 1 1401##c## विश्वासु धीषु वन्द्य ॥ 1524 4 7 1 1402##a## आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् । 4 7 1 1402##c## विश्वासु पृत्सु दुष्टरम् ॥ 1525 4 7 1 1403##a## आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् । 4 7 1 1403##c## मार्डीकं धेहि जीवसे ॥ 1526 4 7 1 1501##a## अग्निँ हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु । 4 7 1 1501##c## तेन जेष्म धनन्धनम् ॥ 1527 4 7 1 1502##a## यया गा आकरामहै सेनयाग्ने तवोत्या । 4 7 1 1502##c## तां नो हिन्व मघत्तये ॥ 1528 4 7 1 1503##a## आग्ने स्थूरँ रयिं भर पृथुं गोमन्तमश्विनम् । 4 7 1 1503##c## अन्धि खं वर्त्तया पविम् ॥ 1529 4 7 1 1504##a## अग्ने नक्षत्रमजरमा सूर्यँ रोहयो दिवि । 4 7 1 1504##c## दधज्ज्योतिर्जनेभ्यः ॥ 1530 4 7 1 1505##a## अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् । 4 7 1 1505##c## बोधा स्तोत्रे वयो दधत् ॥ 1531 4 7 1 1601##a## अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । 4 7 1 1601##c## अपाँ रेताँसि जिन्वति ॥ 1532 4 7 1 1602##a## ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः । 4 7 1 1602##c## स्तोता स्यां तव शर्मणि ॥ 1533 4 7 1 1603##a## उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते । 4 7 1 1603##c## तव ज्योतीँष्यर्चयः ॥ 1534 सप्तम प्रपाठकः । द्वितीयोऽर्धः 4 7 2 0101##a## कस्ते जामिर्जनानामग्ने को दाश्वध्वरः । 4 7 2 0101##c## को ह कस्मिन्नसि श्रितः ॥ 1535 4 7 2 0102##a## त्वं जामिर्जनानामग्ने मित्रो असि प्रियः । 4 7 2 0102##c## सखा सखिभ्य ईड्यः ॥ 1536 4 7 2 0103##a## यजा नो मित्रावरुणा यजा देवाँ ऋतं बृहत् । 4 7 2 0103##c## अग्ने यक्षि स्वं दमम् ॥ 1537 4 7 2 0201##a## ईडेन्यो नमस्यस्तिरस्तमाँसि दर्शतः । 4 7 2 0201##c## समग्निरिध्यते वृषा ॥ 1538 4 7 2 0202##a## वृषो अग्निः समिध्यतेऽश्वो न देववाहनः । 4 7 2 0202##c## तँ हविष्मन्त ईडते ॥ 1539 4 7 2 0203##a## वृषणं त्वा वयं वृषन्वृषणः समिधीमहि । 4 7 2 0203##c## अग्ने दीद्यतं बृहत् ॥ 1540 4 7 2 0301##a## उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः । 4 7 2 0301##c## अग्ने शुक्रास ईरते ॥ 1541 4 7 2 0302##a## उप त्वा जुह्वो3 मम घृताचीर्यन्तु हर्यत । 4 7 2 0302##c## अग्ने हव्या जुषस्व नः ॥ 1542 4 7 2 0303##a## मन्द्रँ होतारमृत्विजं चित्रभानुं विभावसुम् । 4 7 2 0303##c## अग्निमीडे स उ श्रवत् ॥ 1543 4 7 2 0401##a## पाहि नो अग्न एकया पाह्यू3त द्वितीयया । 4 7 2 0401##c## पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥ 1544 4 7 2 0402##a## पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव । 4 7 2 0402##c## त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥ 1545 4 7 2 0501##a## इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमाँ अदर्शि । 4 7 2 0501##c## चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥ 1546 4 7 2 0502##a## कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जाम् । 4 7 2 0502##c## ऊर्ध्वं भानुँ सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥ 1547 4 7 2 0503##a## भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् । 4 7 2 0503##c## सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥ 1548 4 7 2 0601##a## कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् । 4 7 2 0601##c## वराय देव मन्यवे ॥ 1549 4 7 2 0602##a## दाशेम कस्य मनसा यज्ञस्य सहसो यहो । 4 7 2 0602##c## कदु वोच इदं नमः ॥ 1550 4 7 2 0603##a## अधा त्वँ हि नस्करो विश्वा अस्मभ्यँ सुक्षितीः । 4 7 2 0603##c## वाजद्रविणसो गिरः ॥ 1551 4 7 2 0701##a## अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे । 4 7 2 0701##c## आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥ 1552 4 7 2 0702##a## अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे । 4 7 2 0702##c## ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥ 1553 4 7 2 0801##a## अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् । 4 7 2 0801##c## अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥ 1554 4 7 2 0802##a## अग्निँ सूनुँ सहसो जातवेदसं दानाय वार्याणाम् । 4 7 2 0802##c## द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥ 1555 4 7 2 0901##a## अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् । 4 7 2 0901##c## तूर्णी रथः सदा नवः ॥ 1556 4 7 2 0902##a## अभि प्रयाँसि वाहसा दाश्वाँ अश्नोति मर्त्यः । 4 7 2 0902##c## क्षयं पावकशोचिषः ॥ 1557 4 7 2 0903##a## साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः । 4 7 2 0903##c## अग्निस्तुविश्रवस्तमः ॥ 1558 4 7 2 1001##a## भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । 4 7 2 1001##c## भद्रा उत प्रशस्तयः ॥ 1559 4 7 2 1002##a## भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः । 4 7 2 1002##c## अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये ॥ 1560 4 7 2 1101##a## अग्ने वाजस्य गोमत ईशानः सहसो यहो । 4 7 2 1101##c## अस्मे देहि जातवेदो महि श्रवः ॥ 1561 4 7 2 1102##a## स इधानो वसुष्कविरग्निरीडेन्यो गिरा । 4 7 2 1102##c## रेवदस्मभ्यं पुर्वणीक दीदिहि ॥ 1562 4 7 2 1103##a## क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः । 4 7 2 1103##c## स तिग्मजम्भ रक्षसो दह प्रति ॥ 1563 4 7 2 1201##a## विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् । 4 7 2 1201##c## अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥ 1564 4 7 2 1202##a## यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् । 4 7 2 1202##c## प्रशँसन्ति प्रशस्तिभिः ॥ 1565 4 7 2 1203##a## पन्याँसं जातवेदसं यो देवतात्युद्यता । 4 7 2 1203##c## हव्यान्यैरयद्दिवि ॥ 1566 4 7 2 1301##a## समिद्धमग्निँ समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् । 4 7 2 1301##c## विप्रँ होतारं पुरुवारमद्रुहं कविँ सुम्नैरीमहे जातवेदसम् ॥ 1567 4 7 2 1302##a## त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम्. 4 7 2 1302##c## देवासश्च मर्त्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥ 1568 4 7 2 1303##a## विभूषन्नग्न उभयाँ अनु व्रता दूतो देवानाँ रजसी समीयसे । 4 7 2 1303##c## यत्ते धीतिँ सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥ 1569 4 7 2 1401##a## उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः । 4 7 2 1401##c## वायोरनीके अस्थिरन् ॥ 1570 4 7 2 1402##a## यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनम् । 4 7 2 1402##c## आपश्चिन्नि दधा पदम् ॥ 1571 4 7 2 1403##a## पदं देवस्य मीढुषोऽनाधृष्टाभिरूतिभिः । 4 7 2 1403##c## भद्रा सूर्य इवोपदृक् ॥ 1572 सप्तम प्रपाठकः । तृतीयोऽर्धः 4 7 3 0101##a## अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः । 4 7 3 0101##c## समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥ 1573 4 7 3 0102##a## अस्येदिन्द्रो वावृधे वृष्ण्यँ शवो मदे सुतस्य विष्णवि । 4 7 3 0102##c## अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥ 1574 4 7 3 0201##a## प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः । 4 7 3 0201##c## इन्द्राग्नी इष आ वृणे ॥ 1575 4 7 3 0202##a## इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् । 4 7 3 0202##c## साकमेकेन कर्मणा ॥ 1576 4 7 3 0203##a## इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः । 4 7 3 0203##c## ऋतस्य पथ्याऽऽ3 अनु ॥ 1577 4 7 3 0204##a## इन्द्राग्नी तविषाणी वाँ सधस्थानि प्रयाँसि च । 4 7 3 0204##c## युवोरप्तूर्यँ हितम् ॥ 1578 4 7 3 0301##a## शग्ध्यू3 षु शचीपत इन्द्र विश्वाभिरूतिभिः । 4 7 3 0301##c## भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥ 1579 4 7 3 0302##a## पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः । 4 7 3 0302##c## न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर ॥ 1580 4 7 3 0401##a## त्वँ ह्येहि चेरवे विदा भगं वसुत्तये । 4 7 3 0401##c## उद्वावृषस्व मधवन्गविष्टय उदिन्द्राश्वमिष्टये ॥ 1581 4 7 3 0402##a## त्वं पुरू सहस्राणि शतानि च यूथा दानाय मँहसे । 4 7 3 0402##c## आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥ 1582 4 7 3 0501##a## यो विश्वा दयते वसु होता मन्द्रो जनानाम् । 4 7 3 0501##c## मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥ 1583 4 7 3 0502##a## अश्व न गीर्भी रथ्यँ सुदानवो मर्मृज्यन्ते देवयवः । 4 7 3 0502##c## उभे तोके तनये दस्म विस्पते पर्षि राधो मघोनाम् ॥ 1584 4 7 3 0601##a## इमं मे वरुण श्रुधी हवमद्या च मृडय । 4 7 3 0601##c## त्वामवस्युरा चके ॥ 1585 4 7 3 0701##a## कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । 4 7 3 0701##c## कया स्तोतृभ्य आ भर ॥ 1586 4 7 3 0801##a## इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे । 4 7 3 0801##c## इन्द्रँ समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥ 1587 4 7 3 0802##a## इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् । 4 7 3 0802##c## इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥ 1588 4 7 3 0901##a## विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्वा3.N स्वा हि ते । 4 7 3 0901##c## मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥ 1589 4 7 3 1001##a## अया रुचा हरिण्या पुनानो विश्वा द्वेषाँसि तरति सयुग्वभिः सूरो न सयुग्वभिः । 4 7 3 1001##c## धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः । 4 7 3 1001##e## विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥ 1590 4 7 3 1002##a## प्राचीमनु प्रदिशं पाति चेकितत्सँ रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः । 4 7 3 1002##c## अग्मन्नुक्थानि पउँस्येन्द्रं जैत्राय हर्षयत । 4 7 3 1002##e## वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥ 1591 4 7 3 1003##a## त्वं ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे । 4 7 3 1003##c## परावतो न साम तद्यत्रा रणन्ति धीतयः । 4 7 3 1003##e## त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥ 1592 4 7 3 1101##a## उत नो गोषणिं धियमश्वसां वाजसामुत । 4 7 3 1101##c## नृवत्कृणुह्यूतये ॥ 1593 4 7 3 1201##a## शशमानस्य वा नरः स्वेदस्य सत्यशवसः । 4 7 3 1201##c## विदा कामस्य वेनतः ॥ 1594 4 7 3 1301##a## उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये । 4 7 3 1301##c## सुमृडीका भवन्तु नः ॥ 1595 4 7 3 1401##a## प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे । 4 7 3 1401##c## शुची उप प्रशस्तये ॥ 1596 4 7 3 1402##a## पुनाने तन्वा मिथः स्वेन दक्षेण राजथः । 4 7 3 1402##c## ऊह्याथे सनादृतम् ॥ 1597 4 7 3 1403##a## मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् । 4 7 3 1403##c## परि यज्ञं नि षेदथुः ॥ 1598 4 7 3 1501##a## अयमु ते समतसि कपोत इव गर्भधिम् । 4 7 3 1501##c## वचस्तच्चिन्न ओहसे ॥ 1599 4 7 3 1502##a## स्तोत्रँ राधानां पते गिर्वाहो वीर यस्य ते । 4 7 3 1502##c## विभूतिरस्तु सूनृता ॥ 1600 4 7 3 1503##a## ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो । 4 7 3 1503##c## समन्येषु ब्रवावहै ॥ 1601 4 7 3 1601##a## गाव उप वदावटे महि यज्ञस्य रप्सुदा । 4 7 3 1601##c## उभा कर्णा हिरण्यया ॥ 1602 4 7 3 1602##a## अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु । 4 7 3 1602##c## अवटस्य विसर्जने ॥ 1603 4 7 3 1603##a## सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानम् । 4 7 3 1603##c## नीचीनबारमक्षितम् ॥ 1604 4 7 3 1701##a## मा भेम मा श्रमिष्मोग्रस्य सख्ये तव । 4 7 3 1701##c## महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् ॥ 1605 4 7 3 1702##a## सव्यामनु स्फिग्यं वावसे वृष्ना न दानो अस्य रोषति । 4 7 3 1702##c## मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥ 1606 4 7 3 1801##a## इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । 4 7 3 1801##c## पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥ 1607 4 7 3 1802##a## अयँ सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे । 4 7 3 1802##c## सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ 1608 4 7 3 1901##a## यस्यायं विश्व आर्यो दासः शेवधिपा अरिः । 4 7 3 1901##c## तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥ 1609 4 7 3 1902##a## तुरण्यवो मधुमन्तं घृतश्चतं विप्रासो अर्कमानृचुः । 4 7 3 1902##c## अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे स्वानास इन्दवः ॥ 1610 4 7 3 2001##a## गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव । 4 7 3 2001##c## शुचिं च वर्णमधि गोषु धार्य ॥ 1611 4 7 3 2002##a## स नो हरीणां पत इन्दो देवप्सरस्तमः । 4 7 3 2002##c## सखेव सख्ये नर्यो रुचे भव ॥ 1612 4 7 3 2003##a## सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम् । 4 7 3 2003##c## साह्वाँ इन्दो परि बाधो अप द्वयुम् ॥ 1613 4 7 3 2101##a## अञ्जते व्यञ्जते समञ्जते क्रतुँ रिहन्ति मध्वाभ्यञ्जते । 4 7 3 2101##c## sindhoru.achChvAse पतयन्तमुक्षणँ हिरण्यपावाः पशुमप्सु गृभ्णते ॥ 1614 4 7 3 2102##a## विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति । 4 7 3 2102##c## अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिः ॥ 1615 4 7 3 2103##a## अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः । 4 7 3 2103##c## हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥ 1616 आष्टम प्रपाठकः । प्रथमोऽर्धः 4 8 1 0101##a## विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः । 4 8 1 0101##c## चनो घाः सहसा यहो ॥ 1617 4 8 1 0102##a## यच्चिद्धि शश्वा तना देवन्देवं यजामहे । 4 8 1 0102##c## त्वे इद्धूयते हविः ॥ 1618 4 8 1 0103##a## प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः । 4 8 1 0103##c## प्रियाः स्वग्नयो वयम् ॥ 1619 4 8 1 0201##a## इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । 4 8 1 0201##c## अस्माकमस्तु केवलः ॥ 1620 4 8 1 0202##a## स नो वृषन्नमुं चरुँ सत्रादावन्नपा वृधि । 4 8 1 0202##c## अस्मभ्यमप्रतिष्कुतः ॥ 1621 4 8 1 0203##a## बृषा यूथेव वँसगः कृष्टीरियर्त्योजसा । 4 8 1 0203##c## ईशानो अप्रतिष्कुतः ॥ 1622 4 8 1 0301##a## त्वं नश्चित्र ऊत्या वसो राधाँसि चोदय । 4 8 1 0301##c## अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥ 1623 4 8 1 0302##a## पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः । 4 8 1 0302##c## अग्ने हेडाँसि दैव्या युयोधि नोऽदेवानि हराँसि च ॥ 1624 4 8 1 0401##a## किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि । 4 8 1 0401##c## मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥ 1625 4 8 1 0402##a## प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शँसामि वयुनानि विद्वान् । 4 8 1 0402##c## तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥ 1626 4 8 1 0403##a## वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । 4 8 1 0403##c## वर्धन्तु त्वा सुष्टुतयो गिरि मे यूयं पात स्वस्तभिः सदा नः ॥ 1627 4 8 1 0501##a## वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु । 4 8 1 0501##c## आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥ 1628 4 8 1 0502##a## इन्द्रश्च वायवेषाँ सोमानां पीतिमर्हथः । 4 8 1 0502##c## युवाँ हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥ 1629 4 8 1 0503##a## वायविन्द्रश्च शुष्मिणा सरथँ शवसस्पती । 4 8 1 0503##c## नियुत्वन्ता न ऊतय आ यातँ सोमपीतये ॥ 1630 4 8 1 0601##a## अध क्षपा परिष्कृतो वाजाँ अभि प्र गाहते । 4 8 1 0601##c## यदी विवस्वतो धियो हरिँ हिन्वन्ति यातवे ॥ 1631 4 8 1 0602##a## तमस्य मर्जयामसि मदो य इन्द्रपातमः । 4 8 1 0602##c## यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ॥ 1632 4 8 1 0603##a## तं गाथया पुराण्या पुनानमभ्यनूषत । 4 8 1 0603##c## उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥ 1633 4 8 1 0701##a## अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । 4 8 1 0701##c## सम्राजन्तमध्वराणाम् ॥ 1634 4 8 1 0702##a## स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः । 4 8 1 0702##c## मीढ्वाँ अस्माकं बभूयात् ॥ 1635 4 8 1 0703##a## स नो दूराच्चासाच्च नि मर्त्यादघायोः । 4 8 1 0703##c## पाहि सदमिद्विश्वायुः ॥ 1636 4 8 1 0801##a## त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः । 4 8 1 0801##c## अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ॥ 1637 4 8 1 0802##a## अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा । 4 8 1 0802##c## विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥ 1638 4 8 1 0901##a## यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् । 4 8 1 0901##c## चक्राण ओपशं दिवि ॥ 1639 4 8 1 0902##a## vyA3न्तरिक्षमतिरन्मदे सोमस्य रोचना । 4 8 1 0902##c## इन्द्रो यदभिनद्वलम् ॥ 1640 4 8 1 0903##a## उदगा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः । 4 8 1 0903##c## अर्वाञ्चं नुनुदे वलम् ॥ 1641 4 8 1 1001##a## त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् । 4 8 1 1001##c## आ च्यावयस्यूतये ॥ 1642 4 8 1 1002##a## युध्मँ सन्तमनर्वाणँ सोमपामनपच्युतम् । 4 8 1 1002##c## नरमवार्यक्रतुम् ॥ 1643 4 8 1 1003##a## शिक्षा ण इन्द्र राय आ पुरु विद्वाँ ऋचीषम । 4 8 1 1003##c## अवा नः पार्ये धने ॥ 1644 4 8 1 1101##a## तव त्यदिन्द्रियं बृहत्तव दक्ष्ममुत क्रतुम् । 4 8 1 1101##c## वज्रँ शिशाति धिषणा वरेण्यम् ॥ 1645 4 8 1 1102##a## तव द्यौरिन्द्र पउँस्यं पृथिवी वर्धति श्रवः । 4 8 1 1102##c## त्वामापः पर्वतासश्च हिन्विरे ॥ 1646 4 8 1 1103##a## त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः । 4 8 1 1103##c## त्वाँ शर्धो मदत्यनु मारुतम् ॥ 1647 4 8 1 1201##a## नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः । 4 8 1 1201##c## अमैरमित्रमर्दय ॥ 1648 4 8 1 1202##a## कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम् । 4 8 1 1202##c## उरुकृदुरु णस्कृधि ॥ 1649 4 8 1 1203##a## मा नो अग्ने महाधने परा वर्ग्भारभृद्यथा । 4 8 1 1203##c## संवर्गँ सँ रयिं जय ॥ 1650 4 8 1 1301##a## समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । 4 8 1 1301##c## समुद्रायेव सिन्धवः ॥ 1651 4 8 1 1302##a## वि चिद्वृत्रस्य दोधतः शिरो बिभेद वृष्णिना । 4 8 1 1302##c## वज्रेण शतपर्वणा ॥ 1652 4 8 1 1303##a## ओजस्तदस्य तित्विष उभे यत्समवर्त्तयत् । 4 8 1 1303##c## इन्द्रश्चर्मेव रोदसी ॥ 1653 4 8 1 1401##a## सुमन्मा वस्वी रन्ती सूनरी ॥ 1654 4 8 1 1402##a## सरूप वृषन्ना गहीमौ भद्रौ धुर्यावभि । 4 8 1 1402##c## ताविमा उप सर्पतः ॥ 1655 4 8 1 1403##a## नीव शीर्षाणि मृढ्वं मध्य आपस्य तिष्ठति । 4 8 1 1403##c## शृङ्गेभिर्दशभिर्दिशन् ॥ 1656 आष्टम प्रपाठकः । द्वितीयोऽर्धः 4 8 2 0101##a## पन्यंपन्यमित्सोतार आ धावत मद्याय । 4 8 2 0101##c## सोमं वीराय शूराय ॥ 1657 4 8 2 0102##a## एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् । 4 8 2 0102##c## इन्द्रं गीर्भिर्गिर्वणसम् ॥ 1658 4 8 2 0103##a## पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् । 4 8 2 0103##c## नि यमते शतमूतिः ॥ 1659 4 8 2 0201##a## आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः । 4 8 2 0201##c## न त्वामिन्द्राति रिच्यते ॥ 1660 4 8 2 0202##a## विव्यक्थ महिना वृषन्भक्षँ सोमस्य जागृवे । 4 8 2 0202##c## य इन्द्र जठरेषु ते ॥ 1661 4 8 2 0203##a## अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् । 4 8 2 0203##c## अरं धामभ्य इन्दवः ॥ 1662 4 8 2 0301##a## जराबोध तद्विविड्ढि विशेविशे यज्ञियाय । 4 8 2 0301##c## स्तोमँ रुद्राय दृशीकम् ॥ 1663 4 8 2 0302##a## स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः । 4 8 2 0302##c## धिये वाजाय हिन्वतु ॥ 1664 4 8 2 0303##a## स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः । 4 8 2 0303##c## उक्थैरग्निर्बृहद्भानुः ॥ 1665 4 8 2 0401##a## तद्वो गाय सुते सचा पुरुहूताय सत्वने । 4 8 2 0401##c## शं यद्गवे न शाकिने ॥ 1666 4 8 2 0402##a## न घा वसुर्नि यमते दानं वाजस्य गोमतः । 4 8 2 0402##c## यत्सीमुपश्रवद्गिरः ॥ 1667 4 8 2 0403##a## कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् । 4 8 2 0403##c## शचीभिरप नो वरत् ॥ 1668 4 8 2 0501##a## इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । 4 8 2 0501##c## समूढमस्य पाँसुले ॥ 1669 4 8 2 0502##a## त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । 4 8 2 0502##c## अतो धर्माणि धारयन् ॥ 1670 4 8 2 0503##a## विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । 4 8 2 0503##c## इन्द्रस्य युज्यः सखा ॥ 1671 4 8 2 0504##a## तद्विष्णोः परमं पदँ सदा पश्यन्ति सूरयः । 4 8 2 0504##c## दिवीव चक्षुराततम् ॥ 1672 4 8 2 0505##a## तद्विप्रासो विपन्युवो जागृवाँसः समिन्धते । 4 8 2 0505##c## विष्णोर्यत्परमं पदम् ॥ 1673 4 8 2 0506##a## अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे । 4 8 2 0506##c## पृथिव्या अधि सानवि ॥ 1674 4 8 2 0601##a## मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् । 4 8 2 0601##c## आरात्ताद्व सधमादं न आ गहीह वा सन्नुप श्रुधि ॥ 1675 4 8 2 0602##a## इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते । 4 8 2 0602##c## इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥ 1676 4 8 2 0701##a## अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत । 4 8 2 0701##c## पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥ 1677 4 8 2 0702##a## समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् । 4 8 2 0702##c## सँ शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥ 1678 4 8 2 0801##a## इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे । 4 8 2 0802##c## नरे च दक्षिणावते देवाय सदनासदे ॥ 1679 4 8 2 0802##a## तँ सखायः पुरूरुचं यूयं वयं च सूरयः । 4 8 2 0802##c## अश्याम वाजगन्ध्यँ सनेम वाजपस्त्यम् ॥ 1680 4 8 2 0803##a## परि त्यँ हर्यतँ हरिं बभ्रुं पुनन्ति वारेण । 4 8 2 0803##c## यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥ 1681 4 8 2 0901##a## कस्तमिन्द्र त्वावसो मर्त्यो दधर्षति । 4 8 2 0901##c## श्रद्धा इत्तेमघवन् पार्ये दिवि वाजी वाजं सिषासति ॥ 1682 4 8 2 0902##a## मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु । 4 8 2 0902##c## तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥ 1683 4 8 2 1001##a## एदु मधोर्मदिन्तरँ सिञ्चाध्वर्यो अन्धसः । 4 8 2 1001##c## एवा हि वीर स्तवते सदावृधः ॥ 1684 4 8 2 1002##a## इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिम् । 4 8 2 1002##c## उदानँश शवसा न भन्दना ॥ 1685 4 8 2 1003##a## तं वो वाजानां पतिमहूमहि श्रवस्यवः । 4 8 2 1003##c## अप्रायुभिर्ज्ञेभिर्वावृधेन्यम् ॥ 1686 4 8 2 1101##a## तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । 4 8 2 1101##c## देवत्रा हव्यमूहिषे ॥ 1687 4 8 2 1102##a## विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम् । 4 8 2 1102##c## अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥ 1688 4 8 2 1201##a## आ सोम सवानो अद्रिभिस्तिरो वाराण्यव्यया । 4 8 2 1201##c## जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥ 1689 4 8 2 1202##a## स मामृजे तिरो अण्वानि मेष्यो मीड्वान्त्सप्तिर्न वाजयुः । 4 8 2 1202##c## अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥ 1690 4 8 2 1301##a## वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् । 4 8 2 1301##c## तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥ 1691 4 8 2 1302##a## वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति । 4 8 2 1302##c## सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥ 1692 4 8 2 1401##a## इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । 4 8 2 1401##c## तद्वां चेति प्र वीर्यम् ॥ 1693 4 8 2 1402##a## इन्द्राग्नी अपसस्परि उप प्र यन्ति धीतयः । 4 8 2 1402##c## ऋतस्य पथ्या अनु ॥ 1694 4 8 2 1403##a## इन्द्राग्नी तविषाणि वाम् सधस्थानि प्रयाँसि च । 4 8 2 1403##c## युवोरप्तूर्यं हितम् ॥ 1695 4 8 2 1501##a## क IM वेद सुते सचा पिबन्तं कद्वयो दधे । 4 8 2 1501##c## अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्रयन्धसः ॥ 1696 4 8 2 1502##a## दाना मृगो न वारणः पुरुत्रा चरथं दधे । 4 8 2 1502##c## न किष्ट्वा नि यमदा सुते गमो महाँश्चरस्योजसा ॥ 1697 4 8 2 1503##a## य उग्रः सन्ननिष्टृतः स्थिरो रणाय सँस्कृतः । 4 8 2 1503##c## यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥ 1698 4 8 2 1601##a## पवमाना असृक्षत सोमाः शुक्रास इन्दवः । 4 8 2 1601##c## अभि विश्वानि काव्या ॥ 1699 4 8 2 1602##a## पवमाना दिवस्पर्यन्तरिक्षादसृक्षत । 4 8 2 1602##c## पृथिव्या अधि सानवि ॥ 1700 4 8 2 1603##a## पवमानास आशवः शुभ्रा असृग्रमिन्दवः । 4 8 2 1603##c## घ्नन्तो विश्वा अप द्विषः ॥ 1701 4 8 2 1701##a## तोशा वृत्रहणा हुवे सजित्वानापराजिता । 4 8 2 1701##c## इन्द्राग्नी वाजसातमा ॥ 1702 4 8 2 1702##a## प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः । 4 8 2 1702##c## इन्द्राग्नी इष आ वृणे ॥ 1703 4 8 2 1703##a## इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् । 4 8 2 1703##c## साकमेकेन कर्मणा ॥ 1704 4 8 2 1801##a## उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत । 4 8 2 1801##c## अग्ने ससृज्महे गिरः ॥ 1705 4 8 2 1802##a## उप च्छायामिव घृणेरगन्म शर्म ते वयम् । 4 8 2 1802##c## अग्ने हिरण्यसन्दृशः ॥ 1706 4 8 2 1803##a## य उग्र इव शर्यहा तिग्मशृङ्गो न वँसगः । 4 8 2 1803##c## अग्ने पुरो रुरोजिथ ॥ 1707 4 8 2 1901##a## ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । 4 8 2 1901##c## अजस्रं घर्ममीमहे ॥ 1708 4 8 2 1902##a## य इदं प्रतिपप्रथे यज्ञस्य स्वरुत्तिरन् । 4 8 2 1902##c## ऋतूनुत्सृजते वशी ॥ 1709 4 8 2 1903##a## अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य । 4 8 2 1903##c## सभ्राडेको वि राजति ॥ 1710 आष्टम प्रपाठकः । तृतीयोऽर्धः 4 8 3 0101##a## अग्निः प्रत्नेन जन्मना शुम्भानस्तन्वा3.N स्वाम् । 4 8 3 0101##c## कविर्विप्रेण ववृधे ॥ 1711 4 8 3 0102##a## ऊर्ज्जो नपातमा हुवेऽग्निं पावकशोचिषम् । 4 8 3 0102##c## अस्मिन्यज्ञे स्वध्वरे ॥ 1712 4 8 3 0103##a## स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा । 4 8 3 0103##c## देवैरा सत्सि बर्हिषि ॥ 1713 4 8 3 0201##a## उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । 4 8 3 0201##c## नुदस्व याः परिस्पृधः ॥ 1714 4 8 3 0202##a## अया निजघ्निरोजसा रथसङ्गे धने हिते । 4 8 3 0202##c## स्तवा अबिभ्युषा हृदा ॥ 1715 4 8 3 0203##a## अस्य व्रतानि नाधृषे पवमानस्य दूढ्या । 4 8 3 0203##c## रुज यस्त्वा पृतन्यति ॥ 1716 4 8 3 0204##a## तँ हिन्वन्ति मदच्युतँ हरिं नदीषु वाजिनम् । 4 8 3 0204##c## इन्दुमिन्द्राय मत्सरम् ॥ 1717 4 8 3 0301##a## आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । 4 8 3 0301##c## मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव ताँ इहि ॥ 1718 4 8 3 0302##a## वृत्रखादो वलँ रुजः पुरां दर्मो अपामजः । 4 8 3 0302##c## स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृढा चिदारुजः ॥ 1719 4 8 3 0303##a## गम्भीराँ उदधीँरिव क्रतुं पुष्यसि गा इव । 4 8 3 0303##c## प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥ 1720 4 8 3 0401##a## यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् । 4 8 3 0401##c## आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥ 1721 4 8 3 0402##a## मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते । 4 8 3 0402##c## आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥ 1722 4 8 3 0501##a## त्वमङ्ग प्र शुँसिषो देवः शविष्ठ मर्त्यम् । 4 8 3 0501##c## न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥ 1723 4 8 3 0502##a## मा ते राधाँसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् । 4 8 3 0502##c## विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥ 1724 4 8 3 0601##a## प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः । 4 8 3 0601##c## दिवो अदर्शि दुहिता ॥ 1725 4 8 3 0602##a## अश्वेव चित्रारुषी माता गवामृतावरी । 4 8 3 0602##c## सखा भूदश्विनोरुषाः ॥ 1726 4 8 3 0603##a## उत सखास्यश्विनोरुत माता गवामसि । 4 8 3 0603##c## उतोषो वस्व ईशिषे ॥ 1727 4 8 3 0701##a## एषो उषा अपूर्व्य व्युच्छति प्रिया दिवः । 4 8 3 0701##c## स्तुषे वामश्विना बृहत् ॥ 1728 4 8 3 0702##a## या दस्रा सिन्धुमातरा मनोतरा रयीणाम् । 4 8 3 0702##c## धिया देवा वसुविदा ॥ 1729 4 8 3 0703##a## वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि । 4 8 3 0703##c## यद्वाँ रथो विभिष्पतात् ॥ 1730 4 8 3 0801##a## उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति । 4 8 3 0801##c## येन तोकं च तनयं च धामहे ॥ 1731 4 8 3 0802##a## उषो अद्येह गोमत्यश्वावति विभावरि । 4 8 3 0802##c## रेवदस्मे व्युच्छ सूनृतावति ॥ 1732 4 8 3 0803##a## युङ्क्ष्वा हि वाजिनीवत्यश्वाँ अद्यारुणाँ उषः । 4 8 3 0803##c## अथा नो विश्वा सौभगान्या वह ॥ 1733 4 8 3 0901##a## अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् । 4 8 3 0901##c## अर्वाग्रथँ समनसा नि यच्छतम् ॥ 1734 4 8 3 0902##a## एह देवा मयोभुवा दस्रा हिरण्यवर्त्तनी । 4 8 3 0902##c## उषर्बुधो वहन्तु सोमपीतये ॥ 1735 4 8 3 0903##a## यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः । 4 8 3 0903##c## आ न ऊर्जं वहतमश्विना युवम् ॥ 1736 4 8 3 1001##a## अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । 4 8 3 1001##c## अस्तमर्वन्त आशवोस्तं नित्यासो वाजिन इषँ स्तोतृभ्य आ भर ॥ 1737 4 8 3 1002##a## अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः । 4 8 3 1002##c## अग्नी राये स्वाभुवँ स प्रीतो याति वार्यमिषँ स्तोतृभ्य आ भर ॥ 1738 4 8 3 1003##a## सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः । 4 8 3 1003##c## समर्वन्तो रघुद्रुवः सँ सुजातासः सूरय इषँ स्तोतृभ्य आ भर ॥ 1739 4 8 3 1101##a## महे नो अद्य बोधयोषो राये दिवित्मती । 4 8 3 1101##c## यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ 1740 4 8 3 1102##a## या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः । 4 8 3 1102##c## सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ 1741 4 8 3 1103##a## सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः । 4 8 3 1103##c## यो व्यौच्छः सहीयसि सत्यश्रवसि याय्ये सुजाते अश्वसूनृते ॥ 1742 4 8 3 1201##a## प्रति प्रियतमँ रथं वृशणं वसुवाहनम् । 4 8 3 1201##c## स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतँ हवम् ॥ 1743 4 8 3 1202##a## अत्यायातमश्विना तिरो विश्वा अहँ सना । 4 8 3 1202##c## दस्रा हिरण्यवर्त्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतँ हवम् ॥ 1744 4 8 3 1203##a## आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् । 4 8 3 1203##c## रुद्रा हिरण्यवर्त्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतँ हवम् ॥ 1745 4 8 3 1301##a## अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् । 4 8 3 1301##c## यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ॥ 1746 4 8 3 1302##a## अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् । 4 8 3 1302##c## समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥ 1747 4 8 3 1303##a## यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः । 4 8 3 1303##c## आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥ 1748 4 8 3 1401##a## इदँ श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा । 4 8 3 1401##c## यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक् ॥ 1749 4 8 3 1402##a## रुशाद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः । 4 8 3 1402##c## समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥ 1750 4 8 3 1403##a## समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे । 4 8 3 1403##c## न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥ 1751 4 8 3 1501##a## आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः । 4 8 3 1501##c## अर्वाञ्चा नूनँ रथ्येह यातं पीपिवाँसमश्विना घर्ममच्छ ॥ 1752 4 8 3 1502##a## न सँस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह । 4 8 3 1502##c## दिवाभिपित्वेवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा ॥ 1753 4 8 3 1503##a## उता यातँ सङ्गवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य । 4 8 3 1503##c## दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान ॥ 1754 4 8 3 1601##a## एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते । 4 8 3 1601##c## निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥ 1755 4 8 3 1602##a## उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत । 4 8 3 1602##c## अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥ 1756 4 8 3 1603##a## अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः । 4 8 3 1603##c## इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥ 1757 4 8 3 1701##a## अबोध्यग्निर्ज्म उदेति सूर्यो vyU3षाश्चन्द्रा मह्यावो अर्चिषा । 4 8 3 1701##c## आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥ 1758 4 8 3 1702##a## यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् । 4 8 3 1702##c## अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥ 1759 4 8 3 1703##a## अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः । 4 8 3 1703##c## त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥ 1760 4 8 3 1801##a## प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । 4 8 3 1801##c## अच्छा वाजँ सहस्रिणम् ॥ 1761 4 8 3 1802##a## अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । 4 8 3 1802##c## हरिस्तुञ्जान आयुधा ॥ 1762 4 8 3 1803##a## स मर्मृजान आयुभिरिभो राजेव सुव्रतः । 4 8 3 1803##c## श्येनो न वँसु षीदति ॥ 1763 4 8 3 1804##a## स नो विश्वा दिवो वसूतो पृथिव्या अधि । 4 8 3 1804##c## पुनान इन्दवा भर ॥ 1764 नवम प्रपाठकः । प्रथमोऽर्धः 4 9 1 0101##a## प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा । 4 9 1 0101##c## देवाँ अनु प्रभूषतः ॥ 1765 4 9 1 0102##a## सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा । 4 9 1 0102##c## ज्योतिर्जज्ञानमुक्थ्यम् ॥ 1766 4 9 1 0103##a## सुषहा सोम तानि ते पुनानाय प्रभूवसो । 4 9 1 0103##c## वर्धा समुद्रमुक्थ्यम् ॥ 1767 4 9 1 0201##a## एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥ 1768 4 9 1 0202##a## त्वामिच्छवसस्पते यन्ति गिरो न संयतः ॥ 1769 4 9 1 0203##a## वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः ॥ 1770 4 9 1 0301##a## आ त्वा रथं यथोतये सुम्नाय वर्त्तयामसि । 4 9 1 0301##c## तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम् ॥ 1771 4 9 1 0302##a## तुविशुष्म तुविक्रतो शचीवो विश्वया मते । 4 9 1 0302##c## आ पप्राथ महित्वना ॥ 1772 4 9 1 0303##a## यस्य ते महिना महः परि ज्मायन्तमीयतुः । 4 9 1 0303##c## हस्ता वज्रँ हिरण्ययम् ॥ 1773 4 9 1 0401##a## आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो3 नार्व । 4 9 1 0401##c## सूरो न रुरुक्वाञ्छतात्मा ॥ 1774 4 9 1 0402##a## अभि द्विजन्मा त्री रोचनानि विश्वा रजाँसि शुशुचनो अस्थात् । 4 9 1 0402##c## होता यजिष्ठो अपाँ सधस्थे ॥ 1775 4 9 1 0403##a## अयँ स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या । 4 9 1 0403##c## मर्तो यो अस्मै सुतुको ददाश ॥ 1776 4 9 1 0501##a## अग्ने तमद्याष्वं न स्तोमैः क्रतुं न भद्रँ हृदिस्पृषम् । 4 9 1 0501##c## ऋध्यामा त ओहैः ॥ 1777 4 9 1 0502##a## अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः । 4 9 1 0502##c## रथीरृतस्य बृहतो बभूथ ॥ 1778 4 9 1 0503##a## एभिर्नो अर्कैर्भवा नो अर्वाङ्क्स्वा3र्ण ज्योतिः । 4 9 1 0503##c## अग्ने विश्वेभिः सुमना अनीकैः ॥ 1779 4 9 1 0601##a## अग्ने विवस्वदुषसश्चित्रँ राधो अमर्त्य । 4 9 1 0601##c## आ दाशुषे जातवेदो वहा त्वमद्या देवाँ उषर्बुधः ॥ 1780 4 9 1 0602##a## जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् । 4 9 1 0602##c## सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥ 1781 4 9 1 0701##a## विधुं दद्राणँ समने बहूनां युवानँ सन्तं पलितो जगार । 4 9 1 0701##c## देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥ 1782 4 9 1 0702##a## शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः । 4 9 1 0702##c## यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥ 1783 4 9 1 0703##a## ऐभिर्ददे वृष्ण्या पउँस्यानि येभिरौक्षद्वृत्रहत्याय वज्री । 4 9 1 0703##c## ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥ 1784 4 9 1 0801##a## अस्ति सोमो अयँ सुतः पिबन्त्यस्य मरुतः । 4 9 1 0801##c## उत स्वराजो अश्विना ॥ 1785 4 9 1 0802##a## पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः । 4 9 1 0802##c## त्रिषधस्थस्य जावतः ॥ 1786 4 9 1 0803##a## उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः । 4 9 1 0803##c## प्रातर्होतेव मत्सति ॥ 1787 4 9 1 0901##a## बण्महाँ असि सूर्य बडादित्य महाँ असि । 4 9 1 0901##c## महस्ते सतो महिमा पनिष्तम मह्ना देव महाँ असि ॥ 1788 4 9 1 0902##a## बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि । 4 9 1 0902##c## मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥ 1789 4 9 1 1001##a## उप नो हरिभिः सुतं याहि मदानां पते । 4 9 1 1001##c## उप नो हरिभिः सुतम् ॥ 1790 4 9 1 1002##a## द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । 4 9 1 1002##c## उप नो हरिभिः सुतम् ॥ 1791 4 9 1 1003##a## त्वँ हि वृत्रहन्नेषां पाता सोमानामसि । 4 9 1 1003##c## उप नो हरिभिः सुतम् ॥ 1792 4 9 1 1101##a## प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् । 4 9 1 1101##c## विशः पूर्वीः प्र चर चर्षणिप्राः ॥ 1793 4 9 1 1102##a## उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः । 4 9 1 1102##c## तस्य व्रतानि न मिनन्ति धीराः ॥ 1794 4 9 1 1103##a## इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै । 4 9 1 1103##c## हर्यश्वाय बर्हया समापीन् ॥ 1795 4 9 1 1201##a## यदिन्द्र यावतस्त्वमेतावदहमीशीय । 4 9 1 1201##c## स्तोतारमिद्दधिषे रदावसो न पापत्वाय रँसिषम् ॥ 1796 4 9 1 1202##a## शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे । 4 9 1 1202##c## न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न ॥ 1797 4 9 1 1301##a## श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् । 4 9 1 1301##c## कृष्वा दुवाँस्यन्तमा सचेमा ॥ 1798 4 9 1 1302##a## न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् । 4 9 1 1302##c## सदा ते नाम स्वयशो विवक्मि ॥ 1799 4 9 1 1303##a## भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् । 4 9 1 1303##c## मारे अस्मन्मघवञ्ज्योक्कः ॥ 1800 4 9 1 1401##a## प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । 4 9 1 1401##c## अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रह । 4 9 1 1401##e## अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ 1801 4 9 1 1402##a## त्वँ सिन्धूँरवासृजोऽधराचो अहन्नहिम् । 4 9 1 1402##c## अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यम् । 4 9 1 1402##e## तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ 1802 4 9 1 1403##a## वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः । 4 9 1 1403##c## अस्तासि शत्रवे वधं यो न इन्द्र जिघाँसति । 4 9 1 1403##e## या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ 1803 4 9 1 1501##a## रेवाँ इद्रेवत स्तोता स्यात्त्वावतो मघोनः । 4 9 1 1501##c## प्रेदु हरिवः सुतस्य ॥ 1804 4 9 1 1502##a## उक्थं च न शस्यमानं नागो रयिरा चिकेत । 4 9 1 1502##c## न गायत्रं गीयमानम् ॥ 1805 4 9 1 1503##a## मा न इन्द्र पीयत्नवे मा शर्धते परा दाः । 4 9 1 1503##c## शिक्षा शचीवः शचीभिः ॥ 1806 4 9 1 1601##a## एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । 4 9 1 1601##c## दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ 1807 4 9 1 1602##a## अत्रा वि नेमिरेषामुरां न धूनुते वृकः । 4 9 1 1602##c## दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ 1808 4 9 1 1603##a## आ त्वा ग्रावा वदनीह सोमी घोषेण वक्षतु । 4 9 1 1603##c## दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ 1809 4 9 1 1701##a## पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥ 1810 4 9 1 1702##a## ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत ॥ 1811 4 9 1 1703##a## असृग्रं देववीतये वाजयन्तो रथा इव ॥ 1812 4 9 1 1801##a## अग्निँ होतारं मन्ये दास्वन्तं वसोः सूनुँ सहसो जातवेदसं विप्रं न जातवेदसम् । 4 9 1 1801##c## य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा । 4 9 1 1801##e## घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥ 1813 4 9 1 1802##a## यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः । 4 9 1 1802##c## परिज्मानमिव द्याँ होतारं चर्षणीनाम् । 4 9 1 1802##e## शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥ 1814 4 9 1 1803##a## स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः । 4 9 1 1803##c## वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् । 4 9 1 1803##e## निष्षहमाणो यमते नायते धन्वासहा नायते ॥ 1815 नवम प्रपाठकः । द्वितीयोऽर्धः 4 9 2 0101##a## अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो । 4 9 2 0101##c## बृहद्भानो शवसा वाजमुक्थ्य3M दधासि दाशुषे कवे ॥ 1816 4 9 2 0102##a## पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना । 4 9 2 0102##c## पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥ 1817 4 9 2 0103##a## ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः । 4 9 2 0103##c## त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥ 1818 4 9 2 0104##a## इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य । 4 9 2 0104##c## स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुम् ॥ 1819 4 9 2 0105##a## इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तँ राधसो महः । 4 9 2 0105##c## रातिं वामस्य सुभगां महीमिषं दधासि सानसिँ रयिम् ॥ 1820 4 9 2 0106##a## ऋतावानं महिषं विश्वदर्शतमग्निँ सुम्नाय दधिरे पुरो जनाः । 4 9 2 0106##c## श्रुत्कर्णँ सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥ 1821 4 9 2 0201##a## प्र सो अग्ने तवोतिभिः सुविराभिस्तरति वाजकर्मभिः । 4 9 2 0201##c## यस्य त्वँ सख्यमाविथ ॥ 1822 4 9 2 0202##a## तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे । 4 9 2 0202##c## त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥ 1823 4 9 2 0301##a## तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः । 4 9 2 0301##c## तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥ 1824 4 9 2 0401##a## अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति । 4 9 2 0401##c## महिषीव वि जायते ॥ 1825 4 9 2 0501##a## यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति । 4 9 2 0501##c## यो जागार तमयँ सोम आह तवाहमस्मि सख्ये न्योकाः ॥ 1826 4 9 2 0601##a## अग्निर्जागार तमृचः कामयन्तेग्निर्जागार तमु सामानि यन्ति । 4 9 2 0601##c## अग्निर्जागार तमयँ सोम आह तवाहमस्मि सख्ये न्योकाः ॥ 1827 4 9 2 0701##a## नमः सखिभ्यः पूर्वसद्भ्यो नमः साकन्निषेभ्यः । 4 9 2 0701##c## युञ्जे वाचँ शतपदीम् ॥ 1828 4 9 2 0702##a## युञ्जे वाचँ शतपदीं गाये सहस्रवर्त्तनि । 4 9 2 0702##c## गायत्रं त्रैष्टुभं जगत् ॥ 1829 4 9 2 0703##a## गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भृता । 4 9 2 0703##c## देवा ओकाँसि चक्रिरे ॥ 1830 4 9 2 0801##a## अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः । 4 9 2 0801##c## सूर्यो ज्योतिर्ज्योतिः सूर्यः ॥ 1831 4 9 2 0802##a## पुनरूर्जा नि वर्त्तस्व पुनरग्न इषायुषा । 4 9 2 0802##c## पुनर्नः पाह्यँहसः ॥ 1832 4 9 2 0803##a## सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । 4 9 2 0803##c## विश्वप्स्न्या विश्वतस्परि ॥ 1833 4 9 2 0901##a## यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् । 4 9 2 0901##c## स्तोता मे गोसखा स्यात् ॥ 1834 4 9 2 0902##a## शिक्षेयमस्मै दित्सेयँ शचीपते मनीषिणे । 4 9 2 0902##c## यदहं गोपतिः स्याम् ॥ 1835 4 9 2 0903##a## धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते । 4 9 2 0903##c## गामश्वं पिप्युषी दुहे ॥ 1836 4 9 2 1001##a## आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । 4 9 2 1001##c## महे रणाय चक्षसे ॥ 1837 4 9 2 1002##a## यो वः शिवतमो रसस्तस्य भाजयतेह नः । 4 9 2 1002##c## उशतीरिव मातरः ॥ 1838 4 9 2 1003##a## तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । 4 9 2 1003##c## आपो जनयथा च नः ॥ 1839 4 9 2 1101##a## वात आ वातु बेषजँ शम्भु मयोभु नो हृदे । 4 9 2 1101##c## प्र न अयूँषि तारिषत् ॥ 1840 4 9 2 1102##a## उत वात पितासि न उत भ्रातोत नः सखा । 4 9 2 1102##c## स नो जीवातवे कृधि ॥ 1841 4 9 2 1103##a## यददो वात ते गृहे3.अमृतं निहितं गुहा । 4 9 2 1103##c## तस्यो नो देहि जीवसे ॥ 1842 4 9 2 1201##a## अभि वाजी विश्वरूपो जनित्रँ हिरण्ययं बिभ्रदत्कँ सुपर्णः । 4 9 2 1201##c## सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान ॥ 1843 4 9 2 1202##a## अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव । 4 9 2 1202##c## अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः ॥ 1844 4 9 2 1203##a## अयँ सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार । 4 9 2 1203##c## सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः ॥ 1845 4 9 2 1301##a## नाके सुपर्णमुप यत्पतन्तँ हृदा वेनन्तो अभ्यचक्षत त्वा । 4 9 2 1301##c## हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥ 1846 4 9 2 1302##a## ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि । 4 9 2 1302##c## वसानो अत्कँ सुरभिं दृशे कँ sva3र्ण नाम जनत प्रियाणि ॥ 1847 4 9 2 1303##a## द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् । 4 9 2 1303##c## भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥ 1848 नवम प्रपाठकः । तृतीयोऽर्धः 4 9 3 0101##a## आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । 4 9 3 0101##c## सङ्क्रन्दनोऽनिमिष एकवीरः शतँ सेना अजयत्साकमिन्द्रः ॥ 1849 4 9 3 0102##a## सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । 4 9 3 0102##c## तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ 1850 4 9 3 0103##a## स इषुहस्तैः स निषङ्गिभिर्वशी सँस्रष्टा स युध इन्द्रो गणेन । 4 9 3 0103##c## सँ सृष्टजित्सोमपा बाहुशर्ध्यू3ग्रधन्वा प्रतिहिताभिरस्ता ॥ 1851 4 9 3 0201##a## बृहस्पते परि दीया रथेन रक्षोहामित्राँ अपबाधमानः । 4 9 3 0201##c## प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥ 1852 4 9 3 0202##a## बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः । 4 9 3 0202##c## अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥ 1853 4 9 3 0203##a## गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा । 4 9 3 0203##c## इमँ सजाता अनु वीरयध्वमिन्द्रँ सखायो अनु सँ रभध्वम् ॥ 1854 4 9 3 0301##a## अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः । 4 9 3 0301##c## दुश्च्यवनः पृतनाषाडयुध्यो3.अस्माकँ सेना अवतु प्र युत्सु ॥ 1855 4 9 3 0302##a## इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः । 4 9 3 0302##c## देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥ 1856 4 9 3 0303##a## इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताँ शर्ध उग्रम् । 4 9 3 0303##c## महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥ 1857 4 9 3 0401##a## उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनाँसि । 4 9 3 0401##c## उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥ 1858 4 9 3 0402##a## अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु । 4 9 3 0402##c## अस्माकं वीरा उत्तरे भवन्त्वस्माँ उ देवा अवता हवेषु ॥ 1859 4 9 3 0403##a## असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना । 4 9 3 0403##c## तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात् ॥ 1860 4 9 3 0501##a## अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि । 4 9 3 0501##c## अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥ 1861 4 9 3 0502##a## प्रेता जयता नर इन्द्रो वः शर्म यच्छतु । 4 9 3 0502##c## उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥ 1862 4 9 3 0503##a## अवसृष्टा परा पत शरव्ये ब्रह्मसँशिते । 4 9 3 0503##c## गच्छामित्रान्प्र पद्यस्व मामीषां कं च नोच्छिषः ॥ 1863 4 9 3 0601##a## कङ्काः सुपर्णा अनु यन्त्वेनान्गृध्राणामन्नमसावस्तु सेना । 4 9 3 0601##c## मैषां मोच्यघहारश्च नेन्द्र वयाँस्येनाननुसंयन्तु सर्वान् ॥ 1864 4 9 3 0602##a## अमित्रसेनां मघवन्नस्माञ्छत्रुयतीमभि । 4 9 3 0602##c## उभौ तामिन्द्र वृत्रहन्नग्निश्च दहतं प्रति ॥ 1865 4 9 3 0603##a## यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । 4 9 3 0603##c## तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ 1866 4 9 3 0701##a## वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । 4 9 3 0701##c## वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥ 1867 4 9 3 0702##a## वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । 4 9 3 0702##c## यो अस्माँ अभिदासत्यधरं गमया तमः ॥ 1868 4 9 3 0703##a## इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ । 4 9 3 0703##c## तौ युञ्जीत प्रथमौ योग आगते याभ्यां जितमसुराणाँ सहो महत् ॥ 1869 4 9 3 0801##a## मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् । 4 9 3 0801##c## उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥ 1870 4 9 3 0802##a## अन्धा अमित्रा भवताशीर्षाणोऽहय इव । 4 9 3 0802##c## तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम् ॥ 1871 4 9 3 0803##a## यो नः स्वोऽरणो यश्च निष्ट्यो जिघाँसति । 4 9 3 0803##c## देवास्तँ सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरँ शर्म वर्म ममान्तरम् ॥ 1872 4 9 3 0901##a## मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः । 4 9 3 0901##c## सृकँ सँशाय पविमिन्द्र तिग्मं वि शत्रूं ताढि वि मृधो नुदस्व ॥ 1873 4 9 3 0902##a## भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । 4 9 3 0902##c## स्थिरैरङ्गैस्तुष्टुवाँ सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ 1874 4 9 3 0903##a## स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 4 9 3 0903##c## स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ 4 9 3 0903##e## OM स्वस्ति नो बृहस्पतिर्दधातु ॥ 1875 ॥ इत्युत्तरार्चिकः ॥ ॥ इति सामवेदसंहिता समाप्ता ॥ ## Encoded and proofread by Anshuman Pandey pandey at umich.edu \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}