% Text title : svastisUkta % File name : svastisUktam.itx % Category : veda, svara, sUkta % Location : doc\_veda % Proofread by : Palak % Source : https://sanskritdocuments.org/mirrors/rigveda/e-text.htm % Latest update : January 11, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Svasti Suktam ..}## \itxtitle{.. svastisUktam ..}##\endtitles ## ऋग्वेदसंहितायां पञ्चमं मण्डलम् । एकप्ञ्चाशं सूक्तम् । ऋषिः \- स्वस्त्यात्रेयः, देवता \- विश्वे देवाः, छन्दः \- 11 निचृत्त्रिष्टुप्, 12 त्रिष्टुप्, 13 पङ्क्तिः, 14, 15 अनुष्टुप्, स्वरः \- 11, 12 धैवतः, 13 पञ्चमः, 14, 15 गान्धारः स्व\`स्ति नो\" मिमीताम\`श्विना\` भग\'H स्व\`स्ति दे\`व्यदि\'तिरन\`र्वण\'H । स्व\`स्ति पू\`षा असु\'रो दधातु नः स्व\`स्ति द्यावा\"पृथि\`वी सु\'चे\`तुना\" ॥ 5\.051\.11 स्व\`स्तये\" वा\`युमुप\' ब्रवामहै\` सोम\"M स्व\`स्ति भुव\'नस्य\` यस्पति\'H । बृह\`स्पति\`M सर्व\'गणं स्व\`स्तये\" स्व\`स्तय\' आदि\`त्यासो\" भवन्तु नः ॥ 5\.051\.12 विश्वे\" दे\`वा नो\" a\`द्या स्व\`स्तये\" वैश्वान\`रो वसु\'र\`ग्निः स्व\`स्तये\" | दे\`वा a\'वन्त्वृ\`भव\'H स्व\`स्तये\" स्व\`स्ति नो\" रु\`द्रः पा\`त्वंह\'सः ॥ 5\.051\.13 स्व\`स्ति मि\'त्रावरुणा स्व\`स्ति प\'थ्ये रेवति । स्व\`स्ति न\` इन्द्र\'श्चा\`ग्निश्च\' स्व\`स्ति नो\" अदिते कृधि ॥ 5\.051\.14 स्व\`स्ति पन्था\`मनु\' चरेम सूर्याचन्द्र\`मसा\"विव । पुन\`र्दद\`ताघ्न\'ता जान\`ता सं ga\'memahi ॥ 5\.051\.15 ## Recordings include the following, not from Rigveda## sva\`styaya\'नं\` तार्क्ष्य\`मरि\'ष्टनेमिं म\`हद्भू\"तं वाय\`सं दे\`वता\"नाम् । a\`सु\`र\`घ्नमिन्द्र\'सखं स\`मत्सु\' बृ\`हद्यशो\' नाव\'मि\`वा रु\'हेम ॥ अं\`हो\`मुच\'मा\`ङ्गि\'रस\`M गय\"M च स्व\`स्त्या\"त्रे\`यं मन\'सा च\` तार्क्ष्य\"m । प्रय\'तपाणिः श\`रणं प्रप\'द्ये स्व\`स्ति स\"ंबा\`धेष्वभ\'यं no astu ॥ ##and## sva\`sti na\` indro\' वृ\`द्धश्र\'वाः स्व\`स्ति न\'H पू\`षा वि\`श्ववे\'दाः । स्व\`स्ति न\`स्तार्क्ष्यो\` अरि\'ष्टनेमिः स्व\`स्ति नो\` बृह\`स्पति\'र्दधातु ॥ 1\.089\.06 OM शान्ति\`H शान्ति\`H शान्ति\'H । हरिः OM । स्वररहितम् । स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः । स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥ 5\.051\.11 स्वस्तये वायुमुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः । बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥ 5\.051\.12 विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये । देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः ॥ 5\.051\.13 स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति । स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि ॥ 5\.051\.14 स्वस्ति पन्थामनु चरेम सूर्याचन्द्रमसाविव । पुनर्ददताघ्नता जानता सं गमेमहि ॥ 5\.051\.15 स्वस्त्ययनं तार्क्ष्यमरिष्टनेमिं महद्भूतं वायसं देवतानाम् । असुरघ्नमिन्द्रसखं समत्सु बृहद्यशो नावमिवा रुहेम ॥ अंहोमुचमाङ्गिरसं गयं च स्वस्त्यात्रेयं मनसा च तार्क्ष्यम् । प्रयतपाणिः शरणं प्रपद्ये स्वस्ति संबाधेष्वभयं नो अस्तु ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ 1\.089\.06 ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}