% Text title : Svastivachanam % File name : svastivAchanam.itx % Category : veda, svara % Location : doc\_veda % Transliterated by : Kr. PK % Proofread by : Kr. PK % Latest update : November 28, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Svasti Vachanam ..}## \itxtitle{.. svastivAchanam ..}##\endtitles ## OM श्री गणेशाय नमः ॥ आ नो\" भ\`द्राः क्रत\'वो यन्तु वि\`श्वतोऽद\'ब्धासो\` अप\'रीतास u\`द्भिद\'H । दे\`वा नो\` यथा\` सद\`मिद् वृ\`धे अस\`न्नप्रा\"युवो रक्षि\`तारो\" दि\`वेदि\'वे ॥ दे\`वाना\"M भ\`द्रा सु\'म\`तिरृ\'जूय\`तां दे\`वाना\"M रा\`तिर\`भि नो\` नि व\'र्तताम् । दे\`वाना\"M स\`ख्यमुप\' सेदिमा व\`यं दे\`वा न\` आयुः\` प्रति\'रन्तु जी\`वसे\' ॥ तान्पूर्व\'या नि\`विदा\" हूमहे व\`यं भग\"M मि\`त्रमदि\'तिं\` दक्ष\'म\`स्रिध\"m । a\`र्य\`मणं\` वरु\'णं\` सोम\'म\`श्विना\` सर\'स्वती नः सु\`भगा\` मय\'स्करत् ॥ तन्नो\` वातो\" मयो\`भुवा\"तु भेष\`जं तन्मा\`ता पृ\'थि\`वी तत्पि\`ता द्यौः । तद् ग्रावा\"णः सोम\`सुतो\" मयो\`भुव\`स्तद\'श्विना शृणुतं धिष्ण्या यु\`वम् ॥ तमीशा\"नं\` जग\'तस्त\`स्थुष\`स्पति\"M धियंजि\`न्वमव\'से हूमहे व\`यम् । पू\`षा नो\` यथा\` वेद\'सा\`मस\'द्वृ\`धे र\'क्षि\`ता पा\`युरद\'ब्धः स्व\`स्तये\" ॥ स्व\`स्ति न\` इन्द्रो\" वृ\`द्धश्र\'वाः स्व\`स्ति न\'H पू\`षा वि\`श्ववे\"दाः । स्व\`स्ति न\`स्तार्क्ष्यो\` अरि\'ष्टनेमिः स्व\`स्ति नो\` बृह\`स्पति\'र्दधातु ॥ पृष\'दश्वा म\`रुतः\` पृश्नि\'मातरः शुभं\`यावा\"नो वि\`दथे\"षु\` जग्म\'यः । a\`ग्नि\`जि\`ह्वा मन\'वः\` सूर\'चक्षसो\` विश्वे\" नो दे\`वा अव\`सा ग\'मन्नि\`ह ॥ भ\`द्रं कर्णे\"भिः शृणुयाम देवा भ\`द्रं प\'श्येमा\`क्षभि\'र्यजत्राः । स्थि\`रैरङ्गै\"स्तुष्टु\`वांस\'स्त\`नूभि\`र्व्य\'शेम दे\`वहि\'तं\` यदायु\'H ॥ श\`तमिन्नु श\`रदो\` अन्ति\' देवा\` यत्रा\" नश्च\`क्रा ज\`रस\"M त\`नूना\"m । पु\`त्रासो\` यत्र\' पि\`तरो\` भव\"न्ति\` मा नो\" म\`ध्या री\"रिष\`तायु\`र्गन्तो\"H ॥ अदि\'ति\`र्द्यौरदि\'तिर\`न्तरि\'क्ष\`मदि\'तिर्मा\`ता स पि\`ता स पु\`त्रः । विश्वे\" दे\`वा अदि\'तिः\` पञ्च\` जना\` अदि\'तिर्जा\`तमदि\'ति\`र्जनि\'त्वम् ॥ (शुक्ल यजुर्वेद 25 | 14\-23) द्यौः शान्ति\'र\`न्तरि\'क्ष\`{\m+} शान्ति\'H पृथि\`वी शान्ति\`रापः\` शान्ति\`रोष\'धयः\` शान्तिः\' | वन\`स्पत\'यः\` शान्ति\`र्विश्वे\"दे\`वाः शान्ति\`र्ब्रह्म\` शान्तिः\` सर्व\`{\m+} शान्तिः\` शान्ति\'रे\`व शान्तिः\` सा मा\` शान्ति\'रेधि ॥ (शुक्ल यजुर्वेद 36 | 17) यतो\"यतः स\`मीह\'से\` ततो\" नो\`.अभ\'यङ्कुरु । शन्न\'H कुरुप्र\`जाभ्योऽभ\'यन्नः प\`शुभ्यः\' ॥ सुशान्तिर्भवतु ॥ (शुक्ल यजुर्वेद 36 | 22) गणाना\"M त्वा ग\`णप\'ति{\m+} हवामहे प्रि\`याणा\"M त्वा प्रि\`यप\'ति{\m+} हवामहे निधि\`नान्तवा\"निधि\`पति\'{\m+} हवामहे वसोमम । आहम\'जानिगर्भ\`धमात्वम\'जासिगर्भ\`धम् ॥ अम्बे\`.अम्बि\`केऽम्बा\"लिके\`नमा\"नयति\`कश्च\`न । सस\'स्त्यश्व\`कः सुभ\'द्रिकाङ्काम्पीलवा\`सिनी\"m ॥ \chapter{nisvaraH} OM श्री गणेशाय नमः ॥ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः । देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे ॥ देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नो नि वर्तताम् । देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे ॥ तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् । अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥ तन्नो वातो मयोभुवातु भेषजं तन्माता पृथिवी तत्पिता द्यौः । तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥ तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥ अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥ (शुक्ल यजुर्वेद 25 | 14\-23) द्यौः शान्तिरन्तरिक्ष{\m+} शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्व{\m+} शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥ (शुक्ल यजुर्वेद 36 | 17) यतोयतः समीहसे ततो नोऽभयङ्कुरु । शन्नः कुरुप्रजाभ्योऽभयन्नः पशुभ्यः ॥ सुशान्तिर्भवतु ॥ (शुक्ल यजुर्वेद 36 | 22) गणानां त्वा गणपति{\m+} हवामहे प्रियाणां त्वा प्रियपति{\m+} हवामहे निधिनान्तवानिधिपति{\m+} हवामहे वसोमम । आहमजानिगर्भधमात्वमजासिगर्भधम् ॥ अम्बेऽम्बिकेऽम्बालिकेनमानयतिकश्चन । ससस्त्यश्वकः सुभद्रिकाङ्काम्पीलवासिनीम् ॥ ## Encoded and proofread by Kr. PK \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}