% Text title : trisuparNasUktam % File name : trisuparNasUktam.itx % Category : veda, sUkta, svara % Location : doc\_veda % Description/comments : This sUkta consists of three Mantras from महानारायणोपनिषद् ओर् याज्ञिक्युपनिषत् , तैत्तिरीयसंहिता % Latest update : February 23, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Trisuparna Suktam ..}## \itxtitle{.. trisuparNasUktam ..}##\endtitles ## महानारायणोपनिषदान्तर्गतं शान्तिपाठः । ह\`रि\`H OM ॥ शं नो\' मि\`त्रः शं वरु\'णः । शं नो\' भवत्यर्य\`मा । शं न\` इन्द्रो\` बृ\`ह\`स्पति\'H । शं नो\` विष्णु\'रुरुक्र\`मः ॥ नमो\` ब्रह्म\'णे । नम\'स्ते वायो । त्वमे\`व प्र\`त्यक्षं\` ब्रह्मा\'सि । त्वामे\`व प्र\`त्यक्षं\` ब्रह्म\' वदिष्यामि । ऋ\`तं व\'दिष्यामि । स\`त्यं व\'दिष्यामि । तन्माम\'वतु । तद्व\`क्तार\'मवतु । अव\'तु\` माम् । अव\'तु\` व\`क्तार\"m ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ OM स\`ह ना\'ववतु । स\`ह नौ\' भुनक्तु । स\`ह वी\`र्यं\' करवावहै । ते\`ज\`स्वि ना\`वधी\'तमस्तु\` | मा वि\'द्विषा\`वहै\" | OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ त्रिसुपर्णमन्त्रः 1 (महानारायणोपनिषदे अष्टत्रिंशोऽनुवाकः |) ब्रह्म\'मेतु\` माम् । मधु\'मेतु\` माम् । ब्रह्म\'मे\`व मधु\'मेतु\` माम् । यास्ते सो\'म प्र\`जा व\`त्सोऽभि\` सो a\`हम् । दुःष्वप्न\`हन् दु\'रुष्षह । यास्ते\' सोम प्रा\`NA{\m+}स्ताञ्जु\'होमि ॥ 1॥ त्रिसु\'पर्ण\`मया\'चितं ब्राह्म\`णाय\' दद्यात् । ब्र\`ह्म\`ह\`त्यां वा e\`ते घ्न\'न्ति । ये ब्रा\"ह्म\`णास्त्रिसु\'पर्णं\` पठ\'न्ति । ते सोमं\` प्राप्नु\'वन्ति । A\` स\`ह\`स्रात् प\`ङ्क्तिं पुन\'न्ति । OM ॥ 2॥ त्रिसुपर्णमन्त्रः 2 (महानारायणोपनिषद् एकोनचत्वारिंशोऽनुवाकः |) ब्रह्म\' मे\`धया\" | मधु\' मे\`धया\" | ब्रह्म\'मे\`व मधु\' मे\`धया\" ॥ 1॥ a\`द्यानो\' देव सवितः प्र\`जाव\'त्सावी\`H सौभ\'गम् । परा\" दुःष्वप्नि\'य{\m+} सुव ॥ 2॥ विश्वा\'नि देव सवितर्दुरि\`तानि\` परा\'सुव । यद्भ\`द्रं तन्म\` आसु\'व ॥ 3॥ मधु\`वाता\' ऋताय\`ते मधु\`क्षरन्ति सिन्ध\'वः । माध्वी\"र्नः स\`न्त्वोष\'धीः ॥ 4॥ मधु\` नक्त\'मु\`तोषसि\` मधु\'म\`त्पार्थि\'व{\m+} रजः\' | मधु\`द्यौर\'स्तु नः पि\`ता ॥ 5॥ मधु\'मान्नो\` वन\`स्पति\`र्मधु\'मा{\m+} अस्तु\` सूर्य\'H । माध्वी\`र्गावो\' भवन्तु नः ॥ 6॥ य i\`मं त्रिसु\'पर्ण\`मया\'चितं ब्राह्म\`णाय\' दद्यात् । भ्रूण\`ह\`त्यां वा e\`ते घ्न\'न्ति । ये ब्रा\"ह्मणास्त्रिसु\'पर्णं\` पठ\'न्ति । ते सोमं\` प्राप्नु\'वन्ति । A\`स\`ह\`स्रा\`त्प\`ङ्क्तिं पुन\'न्ति । OM ॥ 7॥ त्रिसुपर्णमन्त्रः 3 (महानारायणोपनिषदे चत्वारिंशोऽनुवाकः |) ब्रह्म\' मे\`धवा\" | मधु\' मे\`धवा\" | ब्रह्म\'मे\`व मधु\' मे\`धवा\" ॥ 1॥ ब्र\`ह्मा दे\`वानां\" पद\`वीः क\'वी\`नामृषि\`र्विप्रा\'णां महि\`षो मृ\`गाणा\"m । श्ये\`नो गृद्ध्रा\'णा{\m+} स्वधि\'ति\`र्वना\"ना\`{\m+} सोम\'H प\`वित्र\`मत्ये\'ति\` रेभन्\' ॥ 2॥ ह\`{\m+}सः शु\'चि\`षद्वसु\'रन्तरिक्ष\`सद्धोता\' वेदि\`षदति\'थिर्दुरोण\`सत् । नृ\`षद्व\'र\`सदृ\'तसद्व्यो\'म\`सद\`ब्जा गो\`जा ऋ\'त\`जा a\'द्रि\`जा ऋ\`तं बृ\`हत् ॥ 3॥ ऋ\`चे त्वा\' ऋ\`चे त्वा\` समित्स्र\'वन्ति स\`रितो\` न धेना\"H । a\`न्तर्हृ\`दा मन\'सा पू\`यमा\'नाः । घृ\`तस्य\` धारा\' a\`भिचा\'कशीमि ॥ 4॥ हि\`र\`ण्ययो\' वेत\`सो मध्य\' आसाम् । तस्मि\"न्त्सुप\`र्णो म\'धु\`कृत् कु\'ला\`यी भज\'न्नास्ते\` मधु\' दे\`वता\"भ्यः । तस्या\'सते\` ह\'रयः स\`प्त तीरे स्व\`धां दुहा\'ना a\`मृत\'स्य\` धारा\"m ॥ 5॥ य i\`दं त्रिसु\'पर्ण\`मया\'चितं ब्राह्म\`णाय\' दद्यात् । वी\`र\`ह\`त्यां वा e\`ते घ्नन्ति । ये ब्रा\"ह्म\`णास्त्रिसु\'पर्णं\` पठ\'न्ति । ते सोमं\` प्राप्नु\'वन्ति । A\`स\`हस्रात् प\`ङ्क्तिं पुन\'न्ति । OM ॥ 6॥ OM शं नो\' मि\`त्रः शं वरु\'णः । शं नो\' भवत्यर्य\`मा । शं न\` इन्द्रो\` बृह\`स्पति\'H । शं नो\` विष्णु\'रुरुक्र\`मः । नमो\` ब्रह्म\'णे । नम\'स्ते वायो । त्वमे\`व प्र\`त्यक्षं\` ब्रह्मा\'सि । त्वामे\`व प्र\`त्यक्षं\` ब्रह्मावा\'दिषम् । ऋ\`तम\'वादिषम् । स\`त्यम\'वादिषम् । तन्मामा\'वीत् । तद्व\`क्तार\'मावीत् । आवी\`न्माम् । आवी\'द्व\`क्तार\"m ॥ OM स\`ह ना\'ववतु । स\`ह नौ\' भुनक्तु । स\`ह वी\`र्यं\' करवावहै । ते\`ज\`स्वि ना\`वधीतमस्तु\` | मा वि\'द्विषा\`वहै\" ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \chapter{trisuparNa mantrAH} शान्तिपाठः । हरिः OM ॥ शं नो मित्रः शं वरुणः । शं नो भवत्यर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ OM शान्तिः शान्तिः शान्तिः ॥ OM सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै । OM शान्तिः शान्तिः शान्तिः ॥ त्रिसुपर्णमन्त्रः 1 (महानारायणोपनिषदे अष्टत्रिंशोऽनुवाकः |) ब्रह्ममेतु माम् । मधुमेतु माम् । ब्रह्ममेव मधुमेतु माम् । यास्ते सोम प्रजा वत्सोऽभि सो अहम् । दुःष्वप्नहन् दुरुष्षह । यास्ते सोम प्राणा{\m+}स्ताञ्जुहोमि ॥ 1॥ त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । ब्रह्महत्यां वा एते घ्नन्ति । ये ब्राह्मणास्त्रिसुपर्णं पठन्ति । ते सोमं प्राप्नुवन्ति । आ सहस्रात् पङ्क्तिं पुनन्ति । OM ॥ 2॥ त्रिसुपर्णमन्त्रः 2 (महानारायणोपनिषद् एकोनचत्वारिंशोऽनुवाकः |) ब्रह्म मेधया । मधु मेधया । ब्रह्ममेव मधु मेधया ॥ 1॥ अद्यानो देव सवितः प्रजावत्सावीः सौभगम् । परा दुःष्वप्निय{\m+} सुव ॥ 2॥ विश्वानि देव सवितर्दुरितानि परासुव । यद्भद्रं तन्म आसुव ॥ 3॥ मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥ 4॥ मधु नक्तमुतोषसि मधुमत्पार्थिव{\m+} रजः । मधुद्यौरस्तु नः पिता ॥ 5॥ मधुमान्नो वनस्पतिर्मधुमा{\m+} अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥ 6॥ य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । भ्रूणहत्यां वा एते घ्नन्ति । ये ब्राह्मणास्त्रिसुपर्णं पठन्ति । ते सोमं प्राप्नुवन्ति । आसहस्रात्पङ्क्तिं पुनन्ति । OM ॥ 7॥ त्रिसुपर्णमन्त्रः 3 (महानारायणोपनिषदे चत्वारिंशोऽनुवाकः |) ब्रह्म मेधवा । मधु मेधवा । ब्रह्ममेव मधु मेधवा ॥ 1॥ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृद्ध्राणा{\m+} स्वधितिर्वनाना{\m+} सोमः पवित्रमत्येति रेभन् ॥ 2॥ ह{\m+}सः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ 3॥ ऋचे त्वा ऋचे त्वा समित्स्रवन्ति सरितो न धेनाः । अन्तर्हृदा मनसा पूयमानाः । घृतस्य धारा अभिचाकशीमि ॥ 4॥ हिरण्ययो वेतसो मध्य आसाम् । तस्मिन्त्सुपर्णो मधुकृत् कुलायी भजन्नास्ते मधु देवताभ्यः । तस्यासते हरयः सप्त तीरे स्वधां दुहाना अमृतस्य धाराम् ॥ 5॥ य इदं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । वीरहत्यां वा एते घ्नन्ति । ये ब्राह्मणास्त्रिसुपर्णं पठन्ति । ते सोमं प्राप्नुवन्ति । आसहस्रात् पङ्क्तिं पुनन्ति । OM ॥ 6॥ OM शं नो मित्रः शं वरुणः । शं नो भवत्यर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद्वक्तारम् ॥ OM सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ OM शान्तिः शान्तिः शान्तिः ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}