% Text title : varuNasUkta 1 % File name : varuNasUktam1.itx % Category : veda, svara, sUkta % Location : doc\_veda % Proofread by : Palak % Description-comments : Note that both 1.25 and 7.86 are considered Varuna sUkta % Source : https://sanskritdocuments.org/mirrors/rigveda/e-text.htm % Latest update : January 11, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Varuna Suktam 1 ..}## \itxtitle{.. varuNasUktam 1 ..}##\endtitles ## ऋग्वेदसंहितायां सप्तमं मण्डलं\, षडशीतितमं सूक्तम् । ऋषिः \- वसिष्ठः, देवता \- वरुणः, छन्दः \- 1, 3-5, 8 निचृत्त्रिष्टुप्, 2, 7 विराट्त्रिष्टुप्, 6 आर्षीत्रिष्टुप्, स्वरः \- धैवतः । धीरा\` त्व\'स्य महि\`ना ज\`नूंषि\` वि यस्त\`स्तम्भ\` रोद\'सी चिदु\`र्वी । प्र नाक\'मृ\`ष्वं नु\'नुदे बृ\`हन्त\'M द्वि\`ता नक्ष\'त्रं प\`प्रथ\'च्च\` भूम\' ॥ 7\.086\.01 u\`त स्वया\' त\`न्वा\`3\`\' सं व\'दे\` तत्क\`दा nva1\`\'न्तर्वरु\'णे भुवानि । किं मे\' ह\`व्यमहृ\'णानो जुषेत क\`दा मृ\'ळी\`कं सु\`मना\' a\`भि ख्य\'m ॥ 7\.086\.02 पृ\`च्छे तदेनो\' वरुण दि\`दृक्षूपो\' एमि चिकि\`तुषो\' वि\`पृच्छ\'m । स\`मा\`नमिन्मे\' क\`वय\'श्चिदाहुर\`यं ह\` तुभ्य\`M वरु\'णो हृणीते ॥ 7\.086\.03 किमाग\' आस वरुण\` ज्येष्ठ\`M यत्स्तो\`तार\`M जिघा\'ंससि\` सखा\'यम् । प्र तन्मे\' वोचो दूळभ स्वधा\`वोऽव\' त्वाने\`ना नम\'सा तु\`र i\'याम् ॥ 7\.086\.04 अव\' द्रु\`ग्धानि\` पित्र्या\' सृजा\` नोऽव\` या व\`यं च\'कृ\`मा त\`नूभि\'H । अव\' राजन्पशु\`तृप\`M न ता\`युं सृ\`जा व\`त्सं न दाम्नो\` वसि\'ष्ठम् ॥ 7\.086\.05 न स स्वो दक्षो\' वरुण\` ध्रुति\`H सा सुरा\' म\`न्युर्वि\`भीद\'को\` अचि\'त्तिः । अस्ति\` ज्याया\`न्कनी\'यस उपा\`रे स्वप्न\'श्च\`नेदनृ\'तस्य प्रयो\`ता ॥ 7\.086\.06 अर\'M दा\`सो न मी\`ळ्हुषे\' कराण्य\`हं दे\`वाय\` भूर्ण\`येऽना\'गाः । अचे\'तयद\`चितो\' दे\`वो a\`र्यो गृत्स\'M रा\`ये क\`वित\'रो जुनाति ॥ 7\.086\.07 a\`यं सु तुभ्य\'M वरुण स्वधावो हृ\`दि स्तोम\` उप\'श्रितश्चिदस्तु । शं न\`H क्षेमे\` शमु\` योगे\' नो अस्तु यू\`यं पा\'त स्व\`स्तिभि\`H सदा\' नः ॥ 7\.086\.08 स्वररहितम् । धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी । प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम ॥ 7\.086\.01 उत स्वया तन्वा3 सं वदे तत्कदा nva1न्तर्वरुणे भुवानि । किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम् ॥ 7\.086\.02 पृच्छे तदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् । समानमिन्मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हृणीते ॥ 7\.086\.03 किमाग आस वरुण ज्येष्ठं यत्स्तोतारं जिघांससि सखायम् । प्र तन्मे वोचो दूळभ स्वधावोऽव त्वानेना नमसा तुर इयाम् ॥ 7\.086\.04 अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभिः । अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ॥ 7\.086\.05 न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर्विभीदको अचित्तिः । अस्ति ज्यायान्कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता ॥ 7\.086\.06 अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णयेऽनागाः । अचेतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥ 7\.086\.07 अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु । शं नः क्षेमे शमु योगे नो अस्तु यूयं पात स्वस्तिभिः सदा नः ॥ 7\.086\.08 ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}