% Text title : varuNasUkta 2 % File name : varuNasUktam2.itx % Category : veda, svara, sUkta % Location : doc\_veda % Proofread by : Palak % Description-comments : Note that both 1.25 and 7.86 are considered Varuna sUkta % Source : https://sanskritdocuments.org/mirrors/rigveda/e-text.htm % Latest update : January 11, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Varuna Suktam 2 ..}## \itxtitle{.. varuNasUktam 2 ..}##\endtitles ## ऋग्वेदसंहितायां प्रथमं मण्डलं\, पञ्चविंशं सूक्तम् । ऋषिः \- शुनःशेप आजीगर्तिः, देवता \- वरुणः, छन्दः गायत्री, स्वरः \- षड्जः । यच्चि\`द्धि ते\` विशो\' यथा\` प्र दे\'व वरुण व्र\`तम् । मि\`नी\`मसि\` द्यवि\'द्यवि ॥ 1\.025\.01 मा नो\' व\`धाय\' ह\`त्नवे\' जिहीळा\`नस्य\' रीरधः । मा हृ\'णा\`नस्य\' म\`न्यवे\' ॥ 1\.025\.02 वि मृ\'ळी\`काय\' ते\` मनो\' र\`थीरश्व\`M न संदि\'तम् । गी\`र्भिर्व\'रुण सीमहि ॥ 1\.025\.03 परा\` हि मे\` विम\'न्यव\`H पत\'न्ति\` वस्य\'{}इष्टये । वयो\` न व\'स\`तीरुप\' ॥ 1\.025\.04 क\`दा क्ष\'त्र\`श्रिय\`M नर\`मा वरु\'णं करामहे । मृ\`LI\`कायो\'रु\`चक्ष\'सम् ॥ 1\.025\.05 तदित्स\'मा\`नमा\'शाते\` वेन\'न्ता\` न प्र यु\'च्छतः । धृ\`तव्र\'ताय दा\`शुषे\' ॥ 1\.025\.06 वेदा\` यो वी\`नां प\`दम\`न्तरि\'क्षेण\` पत\'ताम् । वेद\' ना\`वः स\'मु\`द्रिय\'H ॥ 1\.025\.07 वेद\' मा\`सो धृ\`तव्र\'तो\` द्वाद\'श प्र\`जाव\'तः । वेदा\` य u\'प\`जाय\'ते ॥ 1\.025\.08 वेद\` वात\'स्य वर्त\`निमु\`रोरृ\`ष्वस्य\' बृह\`तः । वेदा\` ये a\`ध्यास\'ते ॥ 1\.025\.09 नि ष\'साद धृ\`तव्र\'तो\` वरु\'णः प\`स्त्या\`3\`\'स्वा । साम्रा\'ज्याय सु\`क्रतु\'H ॥ 1\.025\.10 अतो\` विश्वा\`न्यद्भु\'ता चिकि\`त्वाँ a\`भि प\'श्यति । कृ\`तानि\` या च\` कर्त्वा\' ॥ 1\.025\.11 स नो\' वि\`श्वाहा\' सु\`क्रतु\'रादि\`त्यः सु\`पथा\' करत् । प्र ण\` आयू\'ंषि तारिषत् ॥ 1\.025\.12 बिभ्र\'द्द्रा\`पिं हि\'र\`ण्यय\`M वरु\'णो वस्त नि\`र्णिज\'m । परि\` स्पशो\` नि षे\'दिरे ॥ 1\.025\.13 न यं दिप्स\'न्ति दि\`प्सवो\` न द्रुह्वा\'णो\` जना\'नाम् । न दे\`वम\`भिमा\'तयः ॥ 1\.025\.14 u\`त यो मानु\'षे\`ष्वा यश\'श्च\`क्रे असा\`म्या । a\`स्माक\'मु\`दरे\`ष्वा ॥ 1\.025\.15 परा\' मे यन्ति धी\`तयो\` गावो\` न गव्यू\'ती\`रनु\' | i\`च्छन्ती\'रुरु\`चक्ष\'सम् ॥ 1\.025\.16 सं नु वो\'चावहै\` पुन\`र्यतो\' मे\` मध्वाभृ\'तम् । होते\'व\` क्षद\'से प्रि\`यम् ॥ 1\.025\.17 दर्श\`M नु वि\`श्वद\'र्शत\`M दर्श\`M रथ\`मधि\` क्षमि\' | e\`ता जु\'षत मे\` गिर\'H ॥ 1\.025\.18 i\`मं मे\' वरुण श्रुधी\` हव\'म\`द्या च\' मृळय । त्वाम\'व\`स्युरा च\'के ॥ 1\.025\.19 त्वं विश्व\'स्य मेधिर दि\`वश्च\` ग्मश्च\' राजसि । स याम\'नि\` प्रति\' श्रुधि ॥ 1\.025\.20 उदु\'त्त\`मं मु\'मुग्धि नो\` वि पाश\'M मध्य\`मं चृ\'त । अवा\'ध\`मानि\' जी\`वसे\' ॥ 1\.025\.21 स्वररहितम् । यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् । मिनीमसि द्यविद्यवि ॥ 1\.025\.01 मा नो वधाय हत्नवे जिहीळानस्य रीरधः । मा हृणानस्य मन्यवे ॥ 1\.025\.02 वि मृळीकाय ते मनो रथीरश्वं न संदितम् । गीर्भिर्वरुण सीमहि ॥ 1\.025\.03 परा हि मे विमन्यवः पतन्ति वस्य{}इष्टये । वयो न वसतीरुप ॥ 1\.025\.04 कदा क्षत्रश्रियं नरमा वरुणं करामहे । मृळीकायोरुचक्षसम् ॥ 1\.025\.05 तदित्समानमाशाते वेनन्ता न प्र युच्छतः । धृतव्रताय दाशुषे ॥ 1\.025\.06 वेदा यो वीनां पदमन्तरिक्षेण पतताम् । वेद नावः समुद्रियः ॥ 1\.025\.07 वेद मासो धृतव्रतो द्वादश प्रजावतः । वेदा य उपजायते ॥ 1\.025\.08 वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः । वेदा ये अध्यासते ॥ 1\.025\.09 नि षसाद धृतव्रतो वरुणः पस्त्या3स्वा । साम्राज्याय सुक्रतुः ॥ 1\.025\.10 अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति । कृतानि या च कर्त्वा ॥ 1\.025\.11 स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत् । प्र ण आयूंषि तारिषत् ॥ 1\.025\.12 बिभ्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् । परि स्पशो नि षेदिरे ॥ 1\.025\.13 न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् । न देवमभिमातयः ॥ 1\.025\.14 उत यो मानुषेष्वा यशश्चक्रे असाम्या । अस्माकमुदरेष्वा ॥ 1\.025\.15 परा मे यन्ति धीतयो गावो न गव्यूतीरनु । इच्छन्तीरुरुचक्षसम् ॥ 1\.025\.16 सं नु वोचावहै पुनर्यतो मे मध्वाभृतम् । होतेव क्षदसे प्रियम् ॥ 1\.025\.17 दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि । एता जुषत मे गिरः ॥ 1\.025\.18 इमं मे वरुण श्रुधी हवमद्या च मृळय । त्वामवस्युरा चके ॥ 1\.025\.19 त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि । स यामनि प्रति श्रुधि ॥ 1\.025\.20 उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत । अवाधमानि जीवसे ॥ 1\.025\.21 ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}