% Text title : veda mantra manjari - 1 % File name : vedamantramanjari1.itx % Category : sUkta, veda, svara % Location : doc\_veda % Transliterated by : Rekha Venkatesh % Proofread by : Rekha Venkatesh % Latest update : February 22, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vedamantramanjari 1 ..}## \itxtitle{.. vedamantrama~njari \- 1 ..}##\endtitles ## \yyy{hariH OM} \yyy{|| OM shrI gurubhyo namaH hariH OM ||} \section{|| ma~NgalAcharaNam ||} शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ 1॥ अगजानन पद्मार्कं गजाननमहर्निशम् । अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥ 2॥ वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ 3॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥ 4॥ आङ्गिकं भुवनं यस्य वाचिकं सर्ववाङ्_मयम् । आहार्यं चन्द्र तारादि तं नुमः सात्विकं शिवम् ॥ 5॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥ 6॥ सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ 7॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥ 8॥ कायेन वाचा मनसेन्द्रियैर्वा बुध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥ 9॥ OM असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय ॥ 10॥ OM भूः OM भुवः OM सुवः OM महः OM जनः OM तपः OM सत्यम् । OM तत्स\'वि\`तुर्वरे\"ण्यं\` भर्गो\'दे\`वस्य\' धीमहि । धियो\` यो न\'H प्रचो\`दया\"t ॥11॥ OM ग\`णाना\"M त्वा ग\`णप\'तिग्ं हवामहे क\`विं क\'वी\`नामु\'प\`मश्र\'वस्तमम् । ज्ये\`ष्ठ\`राज\`M ब्रह्म\'णां ब्रह्मणस्पत\` आ न\'H शृ\`ण्वन्नू\`तिभि\'स्सीद\` साद\'नम् ॥ 12॥ ॥ महागणपतये\` नमः ॥ OM प्रणो\' दे\`वि सर\'स्वती\` वाजे\'भिर्वा\`जिनी\'वती । धी\`नाम\'वि\`त्र्य\'वतु ॥ वाग्देव्यै\` नम\'H ॥ OM नमो\` ब्रह्म\'णे धा\`रणं\' मे a\`स्त्वनि\'राकरणं धा\`रयि\'ता भूयासं\` कर्ण\'योश्श्रु\`तं मा च्यो\"ढ्वं\` ममा\`मुष्य\` ओम् ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H । \section{|| gaNapatyatharvashIrShopaniShat ||} OM भ\`द्रं कर्णे\'भिः शृणु\`याम\' देवाः । भ\`द्रं प\'श्येमा\`क्षभि\`र्यज\'त्राः । स्थि\`रैरङ्गै\"स्तुष्टु\`वाग्ं स\'स्त\`नूभि\'H । व्यशे\'म दे\`वहि\'तं\` यदायु\'H । स्व\`स्ति न\` इन्द्रो\' वृ\`द्धश्र\'वाः । स्व\`स्ति न\'H पू\`षा वि\`श्ववे\'दाः । स्व\`स्ति न\`स्तार्क्ष्यो\` अरि\'ष्टनेमिः । स्व\`स्ति नो\` बृह\`स्पति\'र्दधातु ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ OM नम\'स्ते ग\`णप\'तये । त्वमे\`व प्र\`त्यक्षं\` तत्त्व\'मसि । त्वमे\`व के\`वलं\` कर्ता\'.असि । त्वमे\`व के\`वलं\` धर्ता\'.असि । त्वमे\`व के\`वलं\` हर्ता\'.असि । त्वमेव सर्वं खल्विदं\' ब्रह्मा\`सि । त्वं साक्षादात्मा\'.असि नि\`त्यम् ॥ 1 ॥ ऋ\'तं व\`च्मि । स\'त्यं व\`च्मि ॥ 2 ॥ अव\` त्वं\` माम् । अव\' व\`क्तारम्\" | अव\' श्रो\`तारम्\" | अव\' दा\`तारम्\" | अव\' धा\`तारम्\" | अवानूचानम\'व शि\`ष्यम् । अव\' प\`श्चात्ता\"t । अव\' पु\`रस्ता\"t । अवोत्त\`रात्ता\"t । अव\' दक्षि\`णात्ता\"t । अव\' चो\`र्ध्वात्ता\"t । अवाध\`रात्ता\"t । सर्वतो मां पाहि पाहि\' सम\`न्तात् ॥ 3 ॥ त्वं वाङ्मय\'स्त्वं चिन्म\`यः । त्वमानन्दमय\'स्त्वं ब्रह्म\`मयः । त्वं सच्चिदानन्दाऽद्वि\'तीयो\`.असि । त्वं प्र\`त्यक्षं\` ब्रह्मा\'सि । त्वं ज्ञानमयो विज्ञान\'मयो\`.असि ॥ 4 ॥ सर्वं जगदिदं त्व\'त्तो जा\`यते । सर्वं जगदिदं त्व\'त्तस्ति\`ष्ठति । सर्वं जगदिदं त्वयि लय\'मेष्य\`ति । सर्वं जगदिदं त्वयि\' प्रत्ये\`ति । त्वं भूमिरापोऽनलोऽनि\'लो न\`भः । त्वं चत्वारि वा\"क्पदा\`नि ॥ 5॥ त्वं गु\`णत्र\'याती\`तः । त्वं अवस्थात्र\'याती\`तः । त्वं दे\`हत्र\'याती\`तः । त्वं का\`लत्र\'याती\`तः । त्वं मूलाधारस्थितो\'.असि नि\`त्यम् । त्वं शक्तित्र\'यात्म\`कः । त्वां योगिनो ध्याय\'न्ति नि\`त्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म\` भूर्भुव\`H स्वरोम् ॥ 6 ॥ ग\`णादिं\" पूर्व\'मुच्चा\`र्य\` व\`र्णादीं\" स्तदन\`न्तरम् । अनुस्वारः प\'रत\`रः । अर्धे\"न्दुल\`सितम् । तारे\'ण ऋ\`द्धम् । एतत्तव मनु\'स्वरू\`पम् । गकारः पू\"र्वरू\`पम् । अकारो मध्य\'मरू\`पम् । अनुस्वारश्चा\"न्त्यरू\`पम् । बिन्दुरुत्त\'ररू\`पम् । नाद\'H सन्धा\`नम् । सग्ंहि\'ता स\`न्धिः । सैषा गणे\'शवि\`द्या । गण\'क ऋ\`षिः । निचृद्गाय\'त्रीच्छ\`न्दः । गणपति\'र्देव\`ता । OM गं ग\`णप\'तये नमः ॥ 7 ॥ एकद\`न्ताय\' वि\`द्महे\' वक्रतु\`ण्डाय\' धीमहि । तन्नो\' दन्तिः प्रचो\`दया\"t ॥ 8 ॥ एकद\`न्तं च\'तुर्ह\`स्तं\` पा\`शम\'ङ्कुश\`धारि\'णम् । रदं\' च\` वर\'दं ह\`स्तै\`र्बि\`भ्राणं\' मूष\`कध्व\'जम् । रक्तं\' ल\`म्बोद\'रं शू\`र्प\`क\`र्णकं\' रक्त\`वास\'सम् । रक्त\'ग\`न्धानु\'लिप्ता\`ङ्गं\` र\`क्तपु\'ष्पैः सु\`पूजि\'तम् । भक्ता\'नु\`कम्पि\'नं दे\`वं\` ज\`गत्का\'रण\`मच्यु\'तम् । आवि\'र्भू\`तं च\' सृ\`ष्ट्या\`दौ\` प्र\`कृते\"H पुरु\`षात्प\'रम् । एवं\' ध्या\`यति\' यो नि\`त्यं\` स\` योगी\' योगि\`नां व\'रः॥ 9॥ नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये\` नम\'H ॥ 10 ॥ एतदथर्वशीर्षं\' योऽधी\`ते स ब्रह्मभूया\'य क\`ल्पते । स सर्वविघ्नै\"र्न बा\`ध्यते । स सर्वत्र सुख\'मेध\`ते । स पञ्चमहापापा\"t प्रमु\`च्यते । सा\`यम\'धीया\`नो\` दिवसकृतं पाप\'M नाश\`यति । प्रा\`तर\'धीया\`नो\` रात्रि\'कृतं पापं\' नाश\`यति । सायं प्रातः प्र\'युञ्जा\`नो\` पापोऽपा\'पो भ\`वति । सर्वत्राधीयानोऽपवि\'घ्नो भ\`वति । धर्मार्थकाममोक्षं\' च वि\`न्दति । इदमथर्वशीर्षमशिष्याय\' न दे\`यम् । यो यदि मो\'हाद् दा\`स्यति स पापी\'यान् भ\`वति । सहस्रावर्तनाद्यं यं काम\'मधी\`ते तं तमने\'न सा\`धयेत् ॥ 11 ॥ अनेन गणपतिम\'भिषि\`ञ्चति स वा\'ग्मी भ\`वति । चतुर्थ्यामन\'श्नन् ज\`पति स विद्या\'वान् भ\`वति । इत्यथर्व\'णवा\`क्यम् । ब्रह्माद्या\`वर\'णं वि\`द्यान्न बिभेति कदा\'चने\`ति ॥ 12 ॥ यो दूर्वाङ्कु\'रैर्य\`जति स वैश्रवणोप\'मो भ\`वति । यो ला\'जैर्य\`जति स यशो\'वान् भ\`वति । स मेधा\'वान् भ\`वति । यो मोदकसहस्रे\'ण य\`जति स वाञ्छितफलम\'वाप्नो\`ति । यः साज्य समि\'द्भिर्य\`जति स सर्वं लभते स स\'र्वं ल\`भते ॥ 13 ॥ अष्टौ ब्राह्मणान् सम्यग् ग्रा\'हयि\`त्वा सूर्यवर्च\'स्वी भ\`वति । सूर्यग्रहे म\'हान\`द्यां प्रतिमासन्निधौ वा ज\`प्त्वा सिद्धम\'न्त्रो भ\`वति । महाविघ्ना\"t प्रमु\`च्यते । महादोषा\"t प्रमु\`च्यते । महाप्रत्यवाया\"t प्रमु\`च्यते । स सर्वविद्भवति स सर्व\'विद्भ\`वति । य e\'वं वे\`द । इत्यु\'प\`निष\'t ॥ 14 ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \section{|| puNyAhavAchanam ||} OM ब्रह्म\'जज्ञा\`नं प्र\'थ\`मं पु\`रस्ता\`द्विसी\'म\`तस्सु\`रुचो\' वे\`न A\'वः । सबु\`ध्निया\' उप\`मा a\'स्य वि\`ष्ठास्स\`तश्च\` योनि\`मस\'तश्च\` विव\'H । नाके\' सुप\`र्णमु\'प\` यत्पत\'न्तं हृ\`दा वेन\'न्तो a\`भ्य च\'क्षत त्वा । हिर\'ण्यपक्षं\` वरु\'णस्य दू\`तं य\`मस्य\` योनौ\' शकु\`नं भु\'र\`ण्युम् । आप्या\'यस्व\` समे\'तु ते वि\`श्वत\'H सोम\` वृष्णि\'यम् । भवा\` वाज\'स्य सङ्ग\`थे । यो रु\`द्रो a\`ग्नौ यो a\`प्सु य ओष\'धीषु\` यो रु\`द्रो विश्वा\` भुव\'ना वि\`वेश\` तस्मै\' रु\`द्राय\` नमो\' अस्तु ॥ i\`दं विष्णु\`र्विच\'क्रमे त्रे\`धा निद\'धे प\`दम् । समू\'ढमस्य पाग्ं सु\`रे । इन्द्रं\` विश्वा\' अवीवृधन्त्समु\`द्रव्य\'चस\`ङ्गिरो\' र\`थीत\'मग्ं रथी\`नां वाजा\'ना\`ग्ं\` सत्प\'तिं\` पति\"m । आपो\` वा i\`दग्ं सर्वं\` विश्वा\' भू\`तान्याप\'H प्रा\`NA वा आप\'H प\`शव\` आपोऽन्न\`मापोऽमृ\'त\`माप\'स्स\`ंराडापो\' वि\`राडाप\'स्स्व\`राडाप\`श्छन्दा\`g\`स्यापो\` ज्योती\`g\`ष्यापो\` यजू\`g\`ष्याप\'स्स\`त्यमाप\`स्सर्वा\' दे\`वता\` आपो\` भूर्भुव\`स्सुव\`राप\` ओम् ॥ a\`पः प्रण\'यति । श्र\`द्धा वा आप\'H । श्र\`द्धामे\`वारभ्य\' प्र\`णीय\` प्रच\'रति । य\`ज्ञो वा आप\'H । य\`ज्ञमे\`वारभ्य\' प्र\`णीय\` प्रच\'रति । a\`पः प्रण\'यति । वज्रो\` वा आप\'H । वज्र\'मे\`व भ्रातृ\'व्येभ्यः प्र\`हृत्य\' प्र\`णीय\` प्रच\'रति । a\`पः प्रण\'यति । आपो\` वै र\'क्षो\`घ्नीः । रक्ष\'सा\`मप\'हत्यै । a\`पः प्रण\'यति । आपो\` वै दे\`वानां\" प्रि\`यं धाम\' | दे\`वाना\'मे\`व प्रि\`यं धाम\' प्र\`णीय\` प्रच\'रति । a\`पः प्रण\'यति । आपो\` वै सर्वा\' दे\`वता\"H । देवता\' e\`वारभ्य\' प्र\`णीय\` प्रच\'रति । a\`पः प्रण\'यति । आपो\` वै शा\`न्ताः । शा\`न्ताभि\'रे\`वास्य\` शुचग्ं\' शमयति । दे\`वो व\'H सवि\`तोत्पु\'ना\`त्वच्छि\'द्रेण प\`वित्रे\'ण\` वसो\`स्सूर्य\'स्य र\`श्मिभि\'H ॥ कूर्चाग्रैः राक्षसान् घोरान् छिन्धि कर्मविघातिनः । त्वामर्पयामि कुम्भेऽस्मिन् साफल्यं कुरु कर्मणि ॥ 1 ॥ वृक्षराज समुद्भूताः शाखायाः पल्लवत्वचः । युष्मान् कुम्भेष्वर्पयामि सर्वपापापनुत्तये ॥ 2 ॥ नालिकेर समुद्भूत त्रिनेत्र हरसत्तम । शिखया दुरितं सर्वं पापं पीडां च मे नुद ॥ 3 ॥ स हि रत्ना\'नि दा\`शुषे\" सु\`वाति\' स\`वि\`ता भग\'H । तं भा\`गं चि\`त्रमी\'महे ॥ \section{|| varuNA.avAhanam ||} OM तत्त्वा\'यामि\` ब्रह्म\'णा\` वन्द\'मान\`स्तदाशा\"स्ते\` यज\'मानो ह\`विर्भि\'H । अहे\'डमानो वरुणे\`ह बो\`ध्युरु\'शग्ं स\` मा न\` आयु\`H प्रमो\'षीः ॥ OM भूर्भुवस्सुवरोम् । अस्मिन् कुम्भे वरुणमावाहयामि । वरुणस्य इदमासनम् । वरुणाय नमः । प्रचेतसे नमः । सुरूपिणे नमः । अपां पतये नमः । मकरवाहनाय नमः । जलाऽधिपतये नमः । पाशहस्ताय नमः । सर्वतीर्थाधिपतये नमः । सकलाराधनैः स्वर्चितम् ॥ (अथ पुण्याहवाचनं कुर्यात्) \section{|| pavamAnasUktam ||} OM || हिर\'ण्यवर्णा\`H शुच\'यः पाव\`का यासु\' जा\`तः क\`श्यपो\` यास्विन्द्र\'H । a\`ग्निं या गर्भ\'M दधि\`रे विरू\'पा\`स्ता न\` आप\`श्शग्ग् स्यो\`ना भ\'वन्तु ॥ यासा\`ग्ं\` राजा\` वरु\'णो\` याति\` मध्ये\' सत्यानृ\`ते a\'व\`पश्य\`M जना\'नाम् । म\`धु\`श्चुत\`श्शुच\'यो\` याः पा\'व\`कास्ता न\` आप\`श्शग्ग् स्यो\`ना भ\'वन्तु ॥ यासा\"M दे\`वा दि\`वि कृ\`ण्वन्ति\' भ\`क्षं या a\`न्तरि\'क्षे बहु\`धा भव\'न्ति । याः पृ\'थि\`वीं पय\'सो\`न्दन्ति शु\`क्रास्ता न\` आप\`श्शग्ग् स्यो\`ना भ\'वन्तु ॥ शि\`वेन\' मा\` चक्षु\'षा पश्यतापश्शि\`वया\' त\`नुवोप\' स्पृशत\` त्वच\'M मे । सर्वाग्ं\' a\`ग्नीग्ं र\'प्सु\`षदो\' हुवे वो\` मयि\` वर्चो\` बल\`मोजो\` निध\'त्त ॥ पव\'मान\`स्सुव\`र्जन\'H । प\`वित्रे\'ण\` विच\'र्षणिः । यः पोता\` स पु\'नातु मा । पु\`नन्तु\' मा देवज\`नाः । पु\`नन्तु\` मन\'वो धि\`या । पु\`नन्तु\` विश्व\' A\`यव\'H । जात\'वेदः प\`वित्र\'वत् । प\`वित्रे\'ण पुनाहि मा । शु\`क्रेण\' देव\`दीद्य\'t । अग्ने\` क्रत्वा\` क्रतू\`ग्ं\` रनु\' | यत्ते\' प\`वित्र\'म\`र्चिषि\' | अग्ने\` वित\'तमन्त\`रा । ब्रह्म\` तेन\' पुनीमहे । u\`भाभ्या\"M देवसवितः । प\`वित्रे\'ण स\`वेन\' च । i\`दं ब्रह्म\' पुनीमहे । वै\`श्व\`दे\`वी पु\'न\`ती दे\`व्यागा\"t । यस्यै\' ब\`ह्वीस्त\`नुवो\' वी\`तपृ\'ष्ठाः । तया\` मद\'न्तः सध\`माद्ये\'षु । व\`यग्ग् स्या\'म\` पत\'यो रयी\`णाम् । वै\`श्वा\`न\`रो र\`श्मिभि\'र्मा पुनातु । वात\'H प्रा\`णेने\'षि\`रो म\'यो\` भूः । द्यावा\'पृथि\`वी पय\'सा\` पयो\'भिः । ऋ\`ताव\'री य\`ज्ञिये\' मा पुनीताम् ॥ बृ\`हद्भि\'H सवित\`स्तृभि\'H । var__षि\'ष्ठै\-र्देव\`मन्म\'भिः । अग्ने\` दक्षै\"H पुनाहि मा । येन\' दे\`वा अपु\'नत । येनापो\' दि\`व्यंकश\'H । तेन\' दि\`व्येन\` ब्रह्म\'णा । i\`दं ब्रह्म\' पुनीमहे । यः पा\'वमा\`नीर\`द्ध्येति\' | ऋषि\'भि\`स्सम्भृ\'त\`ग्ं\` रसम्\" | सर्व\`ग्ं\` स पू\`तम\'श्नाति । स्व\`दि\`तं मा\'त\`रिश्व\'ना । पा\`व\`मा\`नीर्यो a\`ध्येति\' | ऋषि\'भि\`स्सम्भृ\'त\`ग्ं\` रसम्\" | तस्मै\` सर\'स्वती दुहे । क्षी\`रग्ं स\`र्पिर्मधू\'द\`कम् ॥ पा\`व\`मा\`नीस्स्व\`स्त्यय\'नीः । सु\`दुघा\`हि पय\'स्वतीः । ऋषि\'भि\`स्सम्भृ\'तो\` रस\'H । ब्रा\`ह्म\`णेष्व\`मृतग्ं\' हि\`तम् । पा\`व\`मा\`नीर्दि\'शन्तु नः । i\`मं लो\`कमथो\' a\`मुम् । कामा\`n__थ्सम\'र्धयन्तु नः । दे\`वी\-र्दे\`वैः स\`माभृ\'ताः । पा\`व\`मा\`नीस्स्व\`स्त्यय\'नीः । सु\`दुघा\`हि घृ\'त\`श्चुत\'H । ऋषि\'भि\`H सम्भृ\'तो\` रस\'H । ब्रा\`ह्म\`णेष्व\`मृतग्ं\' हि\`तम् । येन\' दे\`वाः प\`वित्रे\'ण । A\`त्मान\'M पु\`नते\` सदा\" | तेन\' स\`हस्र\'धारेण । पा\`व\`मा\`न्यः पु\'नन्तु मा । प्रा\`जा\`प\`त्यं प\`वित्रम्\" | श\`तोद्या\'मग्ं हिर\`ण्मयम्\" | तेन\' ब्रह्म\` विदो\' व\`यम् । पू\`तं ब्रह्म\' पुनीमहे । इन्द्र\'स्सुनी\`ती स\`हमा\' पुनातु । सोम\'स्स्व\`स्त्या व\'रुणस्स\`मीच्या\" | य\`मो राजा\" प्रमृ\`णाभि\'H पुनातु मा । जा\`तवे\'दा मो\`र्जय\'न्त्या पुनातु । भूर्भुव\`स्सुव\'H ॥ OM तच्छ\`M योरावृ\'णीमहे । गा\`तुं य\`ज्ञाय\' | गा\`तुं य\`ज्ञप\'तये । दैवी\"स्स्व\`स्तिर\'स्तु नः । स्व\`स्तिर्मानु\'षेभ्यः । U\`र्ध्वं जि\'गातु भेष\`जम् । शन्नो\' अस्तु द्वि\`पदे\" | शं चतु\'ष्पदे ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \section{|| laghunyAsaH ||} OM अथात्मानग्ं शिवात्मानग् श्रीरुद्ररूपं ध्यायेत् ॥ शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् । गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ॥ नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् । व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ॥ कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम् । ज्वलन्तं पिङ्गलजटा\-शिखामुद्योतधारिणम् ॥ वृषस्कन्ध\-समारूढम् उमादेहार्ध\-धारिणम् । अमृतेनाप्लुतं शान्तं दिव्यभोगसमन्वितम् ॥ दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् । नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ॥ सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् । एवं ध्यात्वा द्विजसम्यक् ततो यजनमारभेत् ॥ OM प्रजनने ब्रह्मा तिष्ठतु । पादयोर्विष्णुस्तिष्ठतु । हस्तयोर्हरस्तिष्ठतु । बाह्वोरिन्द्रस्तिष्ठतु । जठरेऽग्निस्तिष्ठतु । हृदये शिवस्तिष्ठतु । कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु । नासिकयोर्वायुस्तिष्ठतु । नयनयोश्चन्द्रादित्यौ तिष्ठेताम् । कर्णयोरश्विनौ तिष्ठेताम् । ललाटे रुद्रास्तिष्ठन्तु । मूर्ध्न्यादित्यास्तिष्ठन्तु । शिरसि महादेवस्तिष्ठतु । शिखायां वामदेवस्तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु । पुरतः शूली तिष्ठतु । पार्श्वयोः शिवाशङ्करौ तिष्ठेताम् । सर्वतो वायुस्तिष्ठतु । ततो बहिः सर्वतोऽग्निर्ज्वालामाला परिवृतस्तिष्ठतु । सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु । माग्ं रक्षन्तु । सर्वान् महाजनान् रक्षन्तु ॥ OM a\`ग्निर्मे\' वा\`चि श्रि\`तः । वाग्धृद\'ये । हृद\'य\`M मयि\' | a\`हम\`मृते\" | a\`मृत\`M ब्रह्म\'णि । वा\`युर्मे\" प्रा\`णे श्रि\`तः । प्रा\`णो हृद\'ये । हृद\'य\`M मयि\' | a\`हम\`मृते\" | a\`मृत\`M ब्रह्म\'णि । सूर्यो\' मे\` चक्षुषि श्रि\`तः । चक्षु\`र्हृद\'ये । हृद\'य\`M मयि\' | a\`हम\`मृते\" | a\`मृत\`M ब्रह्म\'णि । च\`न्द्रमा\' मे\` मन\'सि श्रि\`तः । मनो\` हृद\'ये । हृद\'य\`M मयि\' | a\`हम\`मृते\" | a\`मृत\`M ब्रह्म\'णि । दिशो\' मे\` श्रोत्रे\" श्रि\`ताः । श्रोत्र\`ग्ं\` हृद\'ये । हृद\'य\`M मयि\' | a\`हम\`मृते\" | a\`मृत\`M ब्रह्म\'णि । आपो\' मे\` रेत\'सि श्रि\`ताः । रेतो\` हृद\'ये । हृद\'य\`M मयि\' | a\`हम\`मृते\" | a\`मृत\`M ब्रह्म\'णि । पृ\`थि\`वी मे\` शरी\'रे श्रि\`ता । शरी\'र\`g\`M हृद\'ये । हृद\'य\`M मयि\' | a\`हम\`मृते\" | a\`मृत\`M ब्रह्म\'णि । o\`ष\`धि\`व\`न\`स्प\`तयो\' मे\` लोम\'सु श्रि\`ताः । लोमा\'नि\` हृद\'ये । हृद\'य\`M मयि\' | a\`हम\`मृते\" | a\`मृत\`M ब्रह्म\'णि । इन्द्रो\' मे\` बले\" श्रि\`तः । बल\`ग्ं\` हृद\'ये । हृद\'य\`M मयि\' | a\`हम\`मृते\" | a\`मृत\`M ब्रह्म\'णि । प\`र्जन्यो\' मे मू\`र्ध्नि श्रि\`तः । मू\`र्धा हृद\'ये । हृद\'य\`M मयि\' | a\`हम\`मृते\" | a\`मृत\`M ब्रह्म\'णि । ईशा\'नो मे म\`न्यौ श्रि\`तः । म\`न्युर्हृद\'ये । हृद\'य\`M मयि\' | a\`हम\`मृते\" | a\`मृत\`M ब्रह्म\'णि । A\`त्मा म\' A\`त्मनि\' श्रि\`तः । A\`त्मा हृद\'ये । हृद\'य\`M मयि\' | a\`हम\`मृते\" | a\`मृत\`M ब्रह्म\'णि । पुन\'र्म A\`त्मा पुन\`रायु\`रागा\"t । पुन\'H प्रा\`णः पुन\`राकू\'त\`मागा\"t । वै\`श्वा\`न\`रो र\`श्मिभि\'र्वावृधा\`नः । a\`न्तस्ति\'ष्ठत्व\`मृत\'स्य गो\`पाः ॥ अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य अघोर ऋषिः\, अनुष्टुप् छन्दः\, सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता । नमः शिवायेति बीजम् । शिवतरायेति शक्तिः । महादेवायेति कीलकम् । श्री साम्बसदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ OM अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः । दर्शपूर्णमासात्मने तर्जनीभ्यां नमः । चातुर्मास्यात्मने मध्यमाभ्यां नमः । निरूढपशुबन्धात्मने अनामिकाभ्यां नमः । ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः । सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नमः । अग्निहोत्रात्मने हृदयाय नमः । दर्शपूर्णमासात्मने शिरसे स्वाहा । चातुर्मास्यात्मने शिखायै वषट् । निरूढपशुबन्धात्मने कवचाय हुम् । ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् । सर्वक्रत्वात्मने अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः । \section{|| dhyAnam ||} आपाताळ\-नभः स्थलान्त\-भुवन\-ब्रह्माण्ड\-माविस्फुर\- ज्ज्योतिः स्फाटिक\-लिङ्ग\-मौळि\-विलसत्पूर्णेन्दु\-वान्तामृतैः । अस्तोकाप्लुत\-मेक\-मीश\-मनिशं रुद्रानुवाकाञ्जपन् ध्याये\-दीप्सित\-सिद्धये ध्रुवपदं विप्रोऽभिषिञ्चे\-च्छिवम् ॥ ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः कण्ठे कालाः कपर्दाकलित शशिकला\-श्चण्डकोदण्ड हस्ताः ॥ त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभेदा रुद्राः श्रीरुद्रसूक्त\-प्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ॥ OM ग\`णाना\"M त्वा ग\`णप\'तिग्ं हवामहे क\`विं क\'वी\`नामु\'प\`मश्र\'वस्तमम् । ज्ये\`ष्ठ\`राज\`M ब्रह्म\'णां ब्रह्मणस्पत\` आ न\'H शृ\`ण्वन्नू\`तिभि\'स्सीद\` साद\'नम् ॥ महागणपतये\` नमः ॥ OM शं च\' मे\` मय\'श्च मे प्रि\`यं च\' मेऽनुका\`मश्च\' मे\` काम\'श्च मे सौमन\`सश्च\' मे भ\`द्रं च\' मे\` श्रेय\'श्च मे\` वस्य\'श्च मे\` यश\'श्च मे\` भग\'श्च मे\` द्रवि\'णं च मे य\`न्ता च मे ध\`र्ता च\' मे\` क्षेम\'श्च मे\` धृति\'श्च मे\` विश्व\'M च मे\` मह\'श्च मे स\`ंविच्च\' मे\` ज्ञात्र\'M च मे\` सूश्च\' मे प्र\`सूश्च\' मे\` सीर\'M च मे ल\`यश्च\' म ऋ\`तं च\' मे\`.अमृत\'M च मेऽय\`क्ष्मं च\` मेऽना\'मयच्च मे जी\`वातुश्च मे दीर्घायु\`त्वं च\' मेऽनमि\`त्रं च\` मेऽभ\'यं च मे सु\`गं च\' मे\` शय\'नं च मे सू\`षा च\' मे सु\`दिन\'M च मे ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \section{|| shivopAsana mantrAH ||} निध\'नपतये\` नमः । निध\'नपतान्तिकाय\` नमः । ऊर्ध्वाय\` नमः । ऊर्ध्वलिङ्गाय\` नमः । हिरण्याय\` नमः । हिरण्यलिङ्गाय\` नमः । सुवर्णाय\` नमः । सुर्वर्णलिङ्गाय\` नमः । दिव्याय\` नमः । दिव्यलिङ्गाय\` नमः । भवाय\` नमः । भवलिङ्गाय\` नमः । शर्वाय\` नमः । शर्वलिङ्गाय\` नमः । शिवाय\` नमः । शिवलिङ्गाय\` नमः । ज्वलाय\` नमः । ज्वललिङ्गाय\` नमः । आत्माय\` नमः । आत्मलिङ्गाय\` नमः । परमाय\` नमः । परमलिङ्गाय\` नमः । एतथ्सोमस्य\' सूर्य\`स्य\` सर्वलिङ्गग्ग्\' स्थाप\`य\`ति\` पाणिमन्त्र\'M पवि\`त्रम् ॥ स\`द्योजा\`तं प्र\'पद्या\`मि स\`द्योजा\`ताय\` वै नमो\` नम\'H । भ\`वे भ\'वे\` नाति\'भवे भवस्व\` माम् । भ\`वोद्भ\'वाय\` नम\'H ॥ वा\`म\`दे\`वाय\` नमो\" ज्ये\`ष्ठाय\` नम\'श्श्रे\`ष्ठाय\` नमो\' रु\`द्राय\` नम\`H काला\'य\` नम\`H कल\'विकरणाय\` नमो\` बल\'विकरणाय\` नमो\` बला\'य\` नमो\` बल\'प्रमथनाय\` नम\`स्सर्व\'भूतदमनाय\` नमो\' म\`नोन्म\'नाय\` नम\'H ॥ a\`घोरे\"भ्योऽथ\` घोरे\"भ्यो\` घोर\`घोर\'तरेभ्यः । सर्वे\"भ्यः सर्व\`शर्वे\"भ्यो\` नम\'स्ते अस्तु रु\`द्ररू\'पेभ्यः ॥ तत्पुरु\'षाय वि\`द्महे\' महादे\`वाय\' धीमहि । तन्नो\' रुद्रः प्रचो\`दया\"t ॥ ईशान\-स्स\'र्वविद्या\`ना\`\-मीश्वर\-स्सर्व\' भूता\`ना\`M ब्रह्माऽधि\'पति\`र्ब्रह्म\`णोऽधि\'पति\`र्ब्रह्मा\' शि\`वो मे\' अस्तु सदाशि\`वोम् ॥ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये\' नमो\` नमः । ऋ\`तग्ं स\`त्यं प\'रं ब्र\`ह्म\` पु\`रुषं\' कृष्ण\`पिङ्ग\'लम् । U\`र्ध्वरे\'तं वि\'रूपा\`क्ष\`M वि\`श्वरू\'पाय\` वै नमो\` नम\'H ॥ सर्वो\` वै रु\`द्र\-स्तस्मै\' रु\`द्राय\` नमो\' अस्तु । पुरु\'षो\` वै रु\`द्र\-स्सन्म\`हो नमो\` नम\'H । विश्वं\' भू\`तं भुव\'नं चि\`त्रं ब\'हु\`धा जा\`तं जाय\'मानं च\` यत् । सर्वो\` ह्ये\'ष रु\`द्र\-स्तस्मै\' रु\`द्राय\` नमो\' अस्तु । कद्रु\`द्राय\` प्रचे\'तसे मी\`ढुष्ट\'माय\` तव्य\'से । वो\` चेम\` शन्त\'मग्ं हृ\`दे । सर्वो\` ह्ये\'ष रु\`द्र\-स्तस्मै\' रु\`द्राय\` नमो\' अस्तु ॥ \section{|| shrI rudraprashnaH ||} OM नमो भगवते\' रुद्रा\`य ॥ OM नम\'स्ते रुद्र म\`न्यव\' u\`तोत\` इष\'वे\` नम\'H । नम\'स्ते अस्तु\` धन्व\'ने बा\`हुभ्या\'मु\`त ते\` नम\'H । या त\` इषु\'H शि\`वत\'मा शि\`वं ब\`भूव\' ते\` धनु\'H । शि\`वा श\'र\`व्या\' या तव\` तया\' नो रुद्र मृडय । या ते\' रुद्र शि\`वा त\`नूरघो\`राऽपा\'पकाशिनी । तया\' नस्त\`नुवा\` शन्त\'मया\` गिरि\'शन्ता\`भिचा\'कशीहि । यामिषुं\' गिरिशन्त\` हस्ते\` बिभ\`र्ष्यस्त\'वे । शि\`वां गि\'रित्र\` तां कु\'रु\` मा हिग्ं\'सी\`H पुरु\'षं\` जग\'t । शि\`वेन\` वच\'सा त्वा\` गिरि\`शाच्छा\'वदामसि । यथा\' न\`H सर्व\`मिज्जग\'दय\`क्ष्मग्ं सु\`मना\` अस\'t । अध्य\'वोचदधिव\`क्ता प्र\'थ\`मो दैव्यो\' भि\`षक् । अहीग्\'श्च\` सर्वा\"ञ्ज\`म्भय\`न्त्सर्वा\"श्च यातुधा\`न्य\'H । a\`सौ यस्ता\`म्रो a\'रु\`ण u\`त ब\`भ्रुः सु\'म\`ङ्गल\'H । ये चे\`माग्ं रु\`द्रा a\`भितो\' दि\`क्षु श्रि\`ताः स\'हस्र\`शोऽवै\'षा\`ग्ं\` हेड\' ईमहे । a\`सौ यो\'.अव\`सर्प\'ति\` नील\'ग्रीवो\` विलो\'हितः । u\`तैनं\' गो\`पा a\'दृश\`न्नदृ\'शन्नुदहा\`र्य\'H । u\`तैनं\` विश्वा\' भू\`तानि\` स दृ\`ष्टो मृ\'डयाति नः । नमो\' अस्तु\` नील\'ग्रीवाय सहस्रा\`क्षाय\' मी\`ढुषे\" | अथो\` ये a\'स्य\` सत्त्वा\'नो\`.अहं तेभ्यो\'.अकर\`न्नम\'H । प्रमु\'ञ्च\` धन्व\'न\`स्त्वमु\`भयो\`रार्त्नि\'यो\`र्ज्याम् । याश्च\' ते\` हस्त\` इष\'व\`H परा\` ता भ\'गवो वप । a\`व\`तत्य\` धनु\`स्तवग्ं सह\'स्राक्ष\` शते\'षुधे । नि\`शीर्य\' श\`ल्याना\`M मुखा\' शि\`वो न\'H सु\`मना\' भव । विज्यं\` धनु\'H कप\`र्दिनो\` विश\'ल्यो\` बाण\'वाग्ं u\`त । अने\'शन्न\`स्येष\'व A\`भुर\'स्य निषं\`गथि\'H । या ते\' हे\`तिर्मी\'ढुष्टम\` हस्ते\' ब\`भूव\' ते\` धनु\'H । तया\`.अस्मान्\, वि\`श्वत\`स्त्वम\'य\`क्ष्मया\` परि\'ब्भुज । नम\'स्ते a\`स्त्वायु\'धा\`याना\'तताय धृ\`ष्णवे\" | u\`भाभ्या\'मु\`त ते\` नमो\' बा\`हुभ्या\`M तव\` धन्व\'ने । परि\' ते\` धन्व\'नो हे\`तिर\`स्मान्वृ\'णक्तु वि\`श्वत\'H । अथो\` य i\'षु\`धिस्तवा\`रे a\`स्मन्निधे\'हि\` तम् ॥ 1 ॥ शम्भ\'वे\` नम\'H । नम\'स्ते अस्तु भगवन्विश्वेश्व\`राय\' महादे\`वाय\' त्र्यम्ब\`काय\' त्रिपुरान्त\`काय\' त्रिकाग्निका\`लाय\' कालाग्निरु\`द्राय\' नीलक\`ण्ठाय\' मृत्युञ्ज\`याय\' सर्वेश्व\`राय\' सदाशि\`वाय\' श्रीमन्महादे\`वाय\` नम\'H ॥ नमो\` हिर\'ण्यबाहवे सेना\`न्ये\' दि\`शां च\` पत\'ये\` नमो\` नमो\' वृ\`क्षेभ्यो\` हरि\'केशेभ्यः पशू\`नां पत\'ये\` नमो\` नम\'H स\`स्पिञ्ज\'राय\` त्विषी\'मते पथी\`नां पत\'ये\` नमो\` नमो\' बभ्लु\`शाय\' विव्या\`धिनेऽन्ना\'ना\`M पत\'ये\` नमो\` नमो\` हरि\'केशायोपवी\`तिने\' पु\`ष्टाना\`M पत\'ये\` नमो\` नमो\' भ\`वस्य\' हे\`त्यै जग\'ता\`M पत\'ये\` नमो\` नमो\' रु\`द्राया\'तता\`विने\` क्षेत्रा\'णा\`M पत\'ये\` नमो\` नम\'H सू\`तायाह\'न्त्याय\` वना\'ना\`M पत\'ये\` नमो\` नमो\` रोहि\'ताय स्थ\`पत\'ये वृ\`क्षाणा\`M पत\'ये\` नमो\` नमो\' म\`न्त्रिणे\' वाणि\`जाय\` कक्षा\'णा\`M पत\'ये\` नमो\` नमो\' भुवं\`तये\' वारिवस्कृ\`तायौष\'धीना\`M पत\'ये\` नमो\` नम\' u\`च्चैर्घो\'षायाक्र\`न्दय\'ते पत्ती\`नां पत\'ये\` नमो\` नम\'H कृत्स्नवी\`ताय\` धाव\'ते\` सत्त्व\'ना\`M पत\'ये\` नम\'H ॥ 2 ॥ नम\`H सह\'मानाय निव्या\`धिन\' आव्या\`धिनी\'ना\`M पत\'ये\` नमो\` नम\'H ककु\`भाय\' निष\`ङ्गिणे\" स्ते\`नाना\`M पत\'ये\` नमो\` नमो\' निष\`ङ्गिण\' इषुधि\`मते\` तस्क\'राणा\`M पत\'ये\` नमो\` नमो\` वञ्च\'ते परि\`वञ्च\'ते स्तायू\`नां पत\'ये\` नमो\` नमो\' निचे\`रवे\' परिच\`रायार\'ण्याना\`M पत\'ये\` नमो\` नम\'H सृका\`विभ्यो\` जिघाग्ं\'सद्भ्यो मुष्ण\`तां पत\'ये\` नमो\` नमो\'.असि\`मद्भ्यो\` नक्त\`ञ्चर\'द्भ्यः प्रकृ\`न्ताना\`M पत\'ये\` नमो\` नम\' उष्णी\`षिणे\' गिरिच\`राय\' कुलु\`ञ्चाना\`M पत\'ये\` नमो\` नम\` इषु\'मद्भ्यो धन्वा\`विभ्य\'श्च वो\` नमो\` नम\' आतन्वा\`नेभ्य\'H प्रति\`दधा\'नेभ्यश्च वो\` नमो\` नम\' A\`यच्छ\'द्भ्यो विसृ\`जद्भ्य\'श्च वो\` नमो\` नमोऽस्य\'द्भ्यो\` विध्य\'द्भ्यश्च वो\` नमो\` नम\` आसी\'नेभ्य\`H शया\'नेभ्यश्च वो\` नमो\` नम\'H स्व\`पद्भ्यो\` जाग्र\'द्भ्यश्च वो\` नमो\` नम\`स्तिष्ठ\'द्भ्यो\` धाव\'द्भ्यश्च वो\` नमो\` नम\'H स\`भाभ्य\'H स\`भाप\'तिभ्यश्च वो\` नमो\` नमो\` अश्वे\`भ्योऽश्व\'पतिभ्यश्च वो\` नम\'H ॥ 3 ॥ नम\' आव्य\`धिनी\"भ्यो वि\`विध्य\'न्तीभ्यश्च वो\` नमो\` नम\` उग\'णाभ्यस्तृग्ंह\`तीभ्य\'श्च वो\` नमो\` नमो\' गृ\`त्सेभ्यो\' गृ\`त्सप\'तिभ्यश्च वो\` नमो\` नमो\` व्राते\"भ्यो\` व्रात\'पतिभ्यश्च वो\` नमो\` नमो\' ग\`णेभ्यो\' ग\`णप\'तिभ्यश्च वो\` नमो\` नमो\` विरू\'पेभ्यो वि\`श्वरू\'पेभ्यश्च वो\` नमो\` नमो\' म\`हद्भ्य\'H\, क्षुल्ल\`केभ्य\'श्च वो\` नमो\` नमो\' र\`थिभ्यो\'.अर\`थेभ्य\'श्च वो\` नमो\` नमो\` रथे\"भ्यो\` रथ\'पतिभ्यश्च वो\` नमो\` नम\`H सेना\"भ्यः सेना\`निभ्य\'श्च वो\` नमो\` नम\'H\, क्ष\`त्तृभ्य\'H संग्रही\`तृभ्य\'श्च वो\` नमो\` नम\`स्तक्ष\'भ्यो रथका\`रेभ्य\'श्च वो\` नमो\` नम\`H कुला\'लेभ्यः क\`र्मारे\"भ्यश्च वो\` नमो\` नम\'H पु\`ञ्जिष्टे\"भ्यो निषा\`देभ्य\'श्च वो\` नमो\` नम\' इषु\`कृद्भ्यो\' धन्व\`कृद्भ्य\'श्च वो\` नमो\` नमो\' मृग\`युभ्य\'H श्व\`निभ्य\'श्च वो\` नमो\` नम\`H श्वभ्य\`H श्वप\'तिभ्यश्च वो\` नम\'H ॥ 4 ॥ नमो\' भ\`वाय\' च रु\`द्राय\' च\` नम\'H श\`र्वाय\' च पशु\`पत\'ये च\` नमो\` नील\'ग्रीवाय च शिति\`कण्ठा\'य च\` नम\'H कप\`र्दिने\' च\` व्यु\'प्तकेशाय च\` नम\'H सहस्रा\`क्षाय\' च श\`तध\'न्वने च\` नमो\' गिरि\`शाय\' च शिपिवि\`ष्टाय\' च\` नमो\' मी\`ढुष्ट\'माय\` चेषु\'मते च\` नमो\" ह्र\`स्वाय\' च वाम\`नाय\' च\` नमो\' बृह\`ते च\` वर्षी\'यसे च\` नमो\' वृ\`द्धाय\' च सं\`वृध्व\'ने च\` नमो\` अग्रि\'याय च प्रथ\`माय\' च\` नम\' A\`शवे\' चाजि\`राय\' च\` नम\`H शीघ्रि\'याय च\` शीभ्या\'य च\` नम\' U\`र्म्या\'य चावस्व\`न्या\'य च\` नम\'H स्रोत\`स्या\'य च\` द्वीप्या\'य च ॥ 5 ॥ नमो\" ज्ये\`ष्ठाय\' च कनि\`ष्ठाय\' च\` नम\'H पूर्व\`जाय\' चापर\`जाय\' च\` नमो\' मध्य\`माय\' चापग\`ल्भाय\' च\` नमो\' जघ\`न्या\'य च\` बुध्नि\'याय च\` नम\'H सो\`भ्या\'य च प्रतिस\`र्या\'य च\` नमो\` याम्या\'य च\` क्षेम्या\'य च\` नम\' उर्व\`र्या\'य च\` खल्या\'य च\` नम\`H श्लोक्या\'य चाऽवसा\`न्या\'य च\` नमो\` वन्या\'य च\` कक्ष्या\'य च\` नम\'H श्र\`वाय\' च प्रतिश्र\`वाय\' च\` नम\' A\`शुषे\'णाय चा\`शुर\'थाय च\` नम\`H शूरा\'य चावभिन्द\`ते च\` नमो\' व\`र्मिणे\' च वरू\`थिने\' च\` नमो\' बि\`ल्मिने\' च कव\`चिने\' च\` नम\'H श्रु\`ताय\' च श्रुतसे\`नाय\' च ॥ 6 ॥ नमो\' दुन्दु\`भ्या\'य चाहन\`न्या\'य च\` नमो\' धृ\`ष्णवे\' च प्रमृ\`शाय\' च\` नमो\' दू\`ताय\' च\` प्रहि\'ताय च\` नमो\' निष\`ङ्गिणे\' चेषुधि\`मते\' च\` नम\'स्ती\`क्ष्णेष\'वे चायु\`धिने\' च\` नम\'H स्वायु\`धाय\' च सु\`धन्व\'ने च\` नम\`H स्रुत्या\'य च\` पथ्या\'य च\` नम\'H का\`ट्या\'य च नी\`प्या\'य च\` नम\`H सूद्या\'य च सर\`स्या\'य च\` नमो\' ना\`द्याय\' च वैश\`न्ताय\' च\` नम\`H कूप्या\'य चाव\`ट्या\'य च\` नमो\` वर्ष्या\'य चाव\`र्ष्याय\' च\` नमो\' मे\`घ्या\'य च विद्यु\`त्या\'य च\` नम\' I\`ध्रिया\'य चात\`प्या\'य च\` नमो\` वात्या\'य च\` रेष्मि\'याय च\` नमो\' वास्त\`व्या\'य च वास्तु\` पाय\' च ॥ 7 ॥ नम\`H सोमा\'य च रु\`द्राय\' च\` नम\'स्ता\`म्राय\' चारु\`णाय\' च\` नम\'H श\`ङ्गाय\' च पशु\`पत\'ये च\` नम\' u\`ग्राय\' च भी\`माय\' च\` नमो\' अग्रेव\`धाय\' च दूरेव\`धाय\' च\` नमो\' ह\`न्त्रे च\` हनी\'यसे च\` नमो\' वृ\`क्षेभ्यो\` हरि\'केशेभ्यो\` नम\'स्ता\`राय\` नम\'श्श\`म्भवे\' च मयो\`भवे\' च\` नम\'H शङ्क\`राय\' च मयस्क\`राय\' च\` नम\'H शि\`वाय\' च शि\`वत\'राय च\` नम\`स्तीर्थ्या\'य च\` कूल्या\'य च\` नम\'H पा\`र्या\'य चावा\`र्या\'य च\` नम\'H प्र\`तर\'णाय चो\`त्तर\'णाय च\` नम\' आता\`र्या\'य चाला\`द्या\'य च\` नम\`H शष्प्या\'य च\` फेन्या\'य च\` नम\'H सिक\`त्या\'य च प्रवा\`ह्या\'य च ॥ 8 ॥ नम\' इरि\`ण्या\'य च प्रप\`थ्या\'य च\` नम\'H किग्ंशि\`लाय\' च\` क्षय\'णाय च\` नम\'H कप\`र्दिने\' च पुल\`स्तये\' च\` नमो\` गोष्ठ्या\'य च\` गृह्या\'य च\` नम\`स्तल्प्या\'य च\` गेह्या\'य च\` नम\'H का\`ट्या\'य च गह्वरे\`ष्ठाय\' च\` नमो\" ह्रद\`य्या\'य च निवे\`ष्प्या\'य च\` नम\'H पाग्ं स\`व्या\'य च रज\`स्या\'य च\` नम\`H शुष्क्या\'य च हरि\`त्या\'य च\` नमो\` लोप्या\'य चोल\`प्या\'य च\` नम\' U\`र्व्या\'य च सू\`र्म्या\'य च\` नम\'H प\`र्ण्या\'य च पर्णश\`द्या\'य च\` नमो\'.अपगु\`रमा\'णाय चाभिघ्न\`ते च\` नम\' आख्खिद\`ते च\' प्रख्खिद\`ते च\` नमो\' वः किरि\`केभ्यो\' दे\`वाना\`ग्ं\` हृद\'येभ्यो\` नमो\' विक्षीण\`केभ्यो\` नमो\' विचिन्व\`त्केभ्यो\` नम\' Anir_ha\`तेभ्यो\` नम\' आमीव\`त्केभ्य\'H ॥ 9 ॥ द्रापे\` अन्ध\'सस्पते\` दरि\'द्र\`न्नील\'लोहित । e\`षां पुरु\'षाणामे\`षां प\'शू\`नां मा भेर्माऽरो\` मो e\'षा\`M किञ्च\`नाम\'मत् । या ते\' रुद्र शि\`वा त\`नूः शि\`वा वि\`श्वाह\'भेषजी । शि\`वा रु\`द्रस्य\' भेष\`जी तया\' नो मृड जी\`वसे\" | i\`माग्ं रु\`द्राय\' त\`वसे\' कप\`र्दिने\" क्ष\`यद्वी\'राय\` प्रभ\'रामहे म\`तिम् । यथा\' न\`H शमस\'द्द्वि\`पदे\` चतु\'ष्पदे\` विश्व\'M पु\`ष्टं ग्रामे\' a\`स्मिन्नना\'तुरम् । मृ\`DA नो\' रुद्रो\`त नो\` मय\'स्कृधि क्ष\`यद्वी\'राय\` नम\'सा विधेम ते । यच्छं च\` योश्च\` मनु\'राय\`जे पि\`ता तद\'श्याम\` तव\' रुद्र\` प्रणी\'तौ । मा नो\' म\`हान्त\'मु\`त मा नो\' अर्भ\`कं मा न\` उक्ष\'न्तमु\`त मा न\' उक्षि\`तम् । मा नो\'.अवधीः पि\`तरं\` मोत मा\`तर\'M प्रि\`या मा न\'स्त\`नुवो\' रुद्र रीरिषः । मा न\'स्तो\`के तन\'ये\` मा न\` आयु\'षि\` मा नो\` गोषु\` मा नो\` अश्वे\'षु रीरिषः । वी\`रान्मा नो\' रुद्र भामि\`तोऽव\'धीर्ह\`विष्म\'न्तो\` नम\'सा विधेम ते । A\`रात्ते\' गो\`घ्न u\`त पू\'रुष\`घ्ने क्ष\`यद्वी\'राय सु\`म्नम\`स्मे ते\' अस्तु । रक्षा\' च नो\` अधि\' च देव ब्रू\`ह्यधा\' च न\`H शर्म\' यच्छ द्वि\`बर्हा\"H । स्तु\`हि श्रु\`तं ग\'र्त\`सद\`M युवा\'नं मृ\`गन्न भी\`ममु\'पह\`t_नुमु\`ग्रम् । मृ\`DA ज\'रि\`त्रे रु\'द्र\` स्तवा\'नो a\`न्यन्ते\' a\`स्मन्निव\'पन्तु\` सेना\"H । परि\'णो रु\`द्रस्य\' हे\`तिर्वृ\'णक्तु\` परि\' त्वे\`षस्य\' दुर्म\`ति र\'घा\`योः । अव\' स्थि\`रा म\`घव\'द्भ्यस्तनुष्व\` मीढ्व\'स्तो\`काय\` तन\'याय मृडय । मीढु\'ष्टम\` शिव\'तम शि\`वो न\'H सु\`मना\' भव । प\`र\`मे वृ\`क्ष आयु\'धन्नि\`धाय\` कृत्ति\`M वसा\'न\` आच\'र\` पिना\'क\`M बिभ्र\`दाग\'हि । विकि\'रिद\` विलो\'हित\` नम\'स्ते अस्तु भगवः । यास्ते\' स\`हस्रग्ं\' हे\`तयो\`न्यम\`स्मन्निव\'पन्तु\` ताः । स\`हस्रा\'णि सहस्र\`धा बा\'हु\`वोस्तव\' हे\`तय\'H । तासा\`मीशा\'नो भगवः परा\`चीना\` मुखा\' कृधि ॥ 10 ॥ स\`हस्रा\'णि सहस्र\`शो ये रु\`द्रा अधि\` भूम्या\"m । तेषाग्ं\' सहस्रयोज\`नेऽव\`धन्वा\'नि तन्मसि । a\`स्मिन्म\'ह\`त्य\'र्ण\`वे\".अन्तरि\'क्षे भ\`वा अधि\' | नील\'ग्रीवाः शिति\`कण्ठा\"H श\`र्वा a\`धः\, क्ष\'माच\`राः । नील\'ग्रीवाः शिति\`कण्ठा\` दिवग्ं\' रु\`द्रा उप\'श्रिताः । ये वृ\`क्षेषु\' स\`स्पिञ्ज\'रा\` नील\'ग्रीवा\` विलो\'हिताः । ये भू\`ताना\`मधि\'पतयो विशि\`खास\'H कप\`र्दिन\'H । ये अन्ने\'षु वि\`विध्य\'न्ति\` पात्रे\'षु\` पिब\'तो\` जनान्\' | ये प\`थां प\'थि\`रक्ष\'य ऐलबृ\`दा य\`व्युध\'H । ये ती\`र्थानि\' प्र\`चर\'न्ति सृ\`काव\'न्तो निष\`ङ्गिण\'H । य e\`ताव\'न्तश्च\` भूयाग्ं\'सश्च\` दिशो\' रु\`द्रा वि\'तस्थि\`रे । तेषाग्ं\' सहस्रयोज\`नेऽव\`धन्वा\'नि तन्मसि । नमो\' रु\`द्रेभ्यो\` ये पृ\'थि\`व्यां ये\".अन्तरि\'क्षे\` ये दि\`वि येषा\`मन्न\`M वातो\' व\`r__\`षमिष\'व\`स्तेभ्यो\` दश\` प्राची\`र्दश\' दक्षि\`NA दश\' प्र\`तीची\`र्दशोदी\'ची\`र्दशो\`र्ध्वास्तेभ्यो\` नम\`स्ते नो\' मृडयन्तु\` ते यं द्वि\`ष्मो यश्च\' नो\` द्वेष्टि\` तं वो\` जम्भे\' दधामि ॥ 11 ॥ त्र्य\'म्बकं यजामहे सुग\`न्धिं पु\'ष्टि\`वर्ध\'नम् । u\`र्वा\`रु\`कमि\'व\` बन्ध\'नान्मृ\`त्योर्मु\'क्षीय\` माऽमृता\"t । यो रु\`द्रो a\`ग्नौ यो a\`प्सु य ओष\'धीषु\` यो रु\`द्रो विश्वा\` भुव\'ना वि\`वेश\` तस्मै\' रु\`द्राय\` नमो\' अस्तु । तमु\' ष्टु\`हि\` यः स्वि\`षुः सु\`धन्वा\` यो विश्व\'स्य\` क्षय\'ति भेष\`जस्य\' | यक्ष्वा\"म\`हे सौ\"मन\`साय\' रु\`द्रं नमो\"भिर्दे\`वमसु\'रं दुवस्य । a\`यं मे\` हस्तो\` भग\'वान\`यं मे\` भग\'वत्तरः । a\`यं मे\" वि\`श्वभे\"षजो\`.अयग्ं शि\`वाभि\'मर्शनः । ये ते\' स\`हस्र\'म\`युत\`M पाशा\` मृत्यो\` मर्त्या\'य\` हन्त\'वे । तान् य\`ज्ञस्य\' मा\`यया\` सर्वा\`नव\' यजामहे । मृ\`त्यवे\` स्वाहा\' मृ\`त्यवे\` स्वाहा\" | OM नमो भगवते रुद्राय विष्णवे मृत्यु\'र्मे पा\`हि ॥ प्राणानां ग्रन्थिरसि रुद्रो मा\' विशा\`न्तकः । तेनान्नेना\"प्याय\`स्व । सदाशि\`वोम् ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \section{|| chamakaprashnaH ||} OM अग्ना\'विष्णू स\`जोष\'से\`मा व\'र्धन्तु वा\`M गिर\'H । द्यु\`म्नैर्वाजे\'भि\`राग\'तम् । वाज\'श्च मे प्रस\`वश्च\' मे\` प्रय\'तिश्च मे\` प्रसि\'तिश्च मे धी\`तिश्च\' मे\` क्रतु\'श्च मे\` स्वर\'श्च मे\` श्लोक\'श्च मे श्रा\`वश्च\' मे\` श्रुति\'श्च मे\` ज्योति\'श्च मे\` सुव\'श्च मे प्रा\`णश्च\' मेऽपा\`नश्च\' मे व्या\`नश्च\` मेऽसु\'श्च मे चि\`त्तं च\' म\` आधी\'तं च मे\` वाक्च\' मे\` मन\'श्च मे\` चक्षु\'श्च मे\` श्रोत्र\'M च मे\` दक्ष\'श्च मे\` बल\'M च म\` ओज\'श्च मे\` सह\'श्च म\` आयु\'श्च मे ज\`रा च\' म A\`त्मा च\' मे त\`नूश्च\' मे\` शर्म\' च मे\` वर्म\' च मे\`.अङ्गा\'नि च मे\`.अस्थानि\' च मे\` परूग्ं\'षि च मे\` शरी\'राणि च मे ॥ 1॥ ज्यैष्ठ्य\'M च म\` आधि\'पत्यं च मे म\`न्युश्च\' मे\` भाम\'श्च\` मेऽम\'श्च\` मेऽम्भ\'श्च मे जे\`मा च\' मे महि\`मा च\' मे वरि\`मा च\' मे प्रथि\`मा च\' मे व\`र्ष्मा च\' मे द्राघु\`या च\' मे वृ\`द्धं च\' मे\` वृद्धि\'श्च मे स\`त्यं च\' मे श्र\`द्धा च\' मे\` जग\'च्च मे\` धन\'M च मे\` वश\'श्च मे\` त्विषि\'श्च मे क्री\`DA च\' मे\` मोद\'श्च मे जा\`तं च\' मे जनि\`ष्यमा\'णं च मे सू\`क्तं च\' मे सुकृ\`तं च\' मे वि\`त्तं च\' मे\` वेद्य\'M च मे भू\`तं च\' मे भवि\`ष्यच्च\' मे सु\`गं च\' मे सु\`पथ\'M च म ऋ\`द्धं च\' म\` ऋद्धि\'श्च मे कॢ\`प्तं च\' मे\` कॢप्ति\'श्च मे म\`तिश्च\' मे सुम\`तिश्च\' मे ॥ 2॥ शं च\' मे\` मय\'श्च मे प्रि\`यं च\' मेऽनुका\`मश्च\' मे\` काम\'श्च मे सौमन\`सश्च\' मे भ\`द्रं च\' मे\` श्रेय\'श्च मे\` वस्य\'श्च मे\` यश\'श्च मे\` भग\'श्च मे\` द्रवि\'णं च मे य\`न्ता च\' मे ध\`र्ता च\' मे\` क्षेम\'श्च मे\` धृति\'श्च मे\` विश्व\'M च मे\` मह\'श्च मे स\`ंविच्च\' मे\` ज्ञात्र\'M च मे\` सूश्च\' मे प्र\`सूश्च\' मे\` सीर\'M च मे ल\`यश्च\' म ऋ\`तं च\' मे\`.अमृत\'M च मेऽय\`क्ष्मं च\` मेऽना\'मयच्च मे जी\`वातु\'श्च मे दीर्घायु\`त्वं च\' मेऽनमि\`त्रं च\` मेऽभ\'यं च मे सु\`गं च\' मे\` शय\'नं च मे सू\`षा च\' मे सु\`दिन\'M च मे ॥ 3॥ ऊर्क्च\' मे सू\`नृता\' च मे\` पय\'श्च मे\` रस\'श्च मे घृ\`तं च\' मे\` मधु\' च मे\` सग्धि\'श्च मे\` सपी\'तिश्च मे कृ\`षिश्च\' मे\` वृष्टि\'श्च मे\` जैत्र\'M च म\` औद्भि\'द्यं च मे र\`यिश्च\' मे\` राय\'श्च मे पु\`ष्टं च\' मे\` पुष्टि\'श्च मे वि\`भु च\' मे प्र\`भु च\' मे ब\`हु च\' मे\` भूय\'श्च मे पू\`र्णं च\' मे पू\`र्णत\'रं च\` मेऽक्षि\'तिश्च मे\` कूय\'वाश्च\` मेऽन्न\'M च\` मेऽक्षु\'च्च मे व्री\`हय\'श्च मे\` यवा\"श्च मे\` माषा\"श्च मे\` तिला\"श्च मे मु\`द्गाश्च\' मे ख\`ल्वा\"श्च मे गो\`धूमा\"श्च मे म\`सुरा\"श्च मे प्रि\`यंग\'वश्च\` मेऽण\'वश्च मे श्या\`मका\"श्च मे नी\`वारा\"श्च मे ॥ 4॥ अश्मा\' च मे\` मृत्ति\'का च मे गि\`रय\'श्च मे\` पर्व\'ताश्च मे\` सिक\'ताश्च मे\` वन\`स्पत\'यश्च मे\` हिर\'ण्यं च\` मेऽय\'श्च मे\` सीस\'M च मे\` त्रपु\'श्च मे श्या\`मं च\' मे लो\`हं च\' मे\`.अग्निश्च\' म\` आप\'श्च मे वी\`रुध\'श्च म\` ओष\'धयश्च मे कृष्टप\`च्यं च\' मेऽकृष्टप\`च्यं च\' मे ग्रा\`म्याश्च\' मे प\`शव\' आर\`ण्याश्च\' य\`ज्ञेन\' कल्पन्तां वि\`त्तं च मे\` वित्ति\'श्च मे भू\`तं च\' मे\` भूति\'श्च मे\` वसु\' च मे वस\`तिश्च\' मे\` कर्म\' च मे\` शक्ति\'श्च\` मेऽर्थ\'श्च म\` एम\'श्च म\` इति\'श्च मे\` गति\'श्च मे ॥ 5॥ a\`ग्निश्च\' म\` इन्द्र\'श्च मे\` सोम\'श्च म\` इन्द्र\'श्च मे सवि\`ता च\' म\` इन्द्र\'श्च मे\` सर\'स्वती च म\` इन्द्र\'श्च मे पू\`षा च\' म\` इन्द्र\'श्च मे\` बृह\`स्पति\'श्च म\` इन्द्र\'श्च मे मि\`त्रश्च\' म\` इन्द्र\'श्च मे\` वरु\'णश्च म\` इन्द्र\'श्च मे\` त्वष्टा\' च म\` इन्द्र\'श्च मे धा\`ता च\' म\` इन्द्र\'श्च मे\` विष्णु\'श्च म\` इन्द्र\'श्च मे\`.अश्विनौ\' च म\` इन्द्र\'श्च मे म\`रुत\'श्च म\` इन्द्र\'श्च मे\` विश्वे\' च मे दे\`वा इन्द्र\'श्च मे पृथि\`वी च\' म\` इन्द्र\'श्च मे\`.अन्तरि\'क्षं च म\` इन्द्र\'श्च मे\` द्यौश्च\' म\` इन्द्र\'श्च मे\` दिश\'श्च म\` इन्द्र\'श्च मे मू\`र्धा च\' म\` इन्द्र\'श्च मे प्र\`जाप\'तिश्च म\` इन्द्र\'श्च मे ॥ 6॥ a\`ग्ं\`शुश्च\' मे र\`श्मिश्च\` मेऽदा\"भ्यश्च\` मेऽधि\'पतिश्च म उपा\`ग्ं\`शुश्च\' मेऽन्तर्या\`मश्च\' म ऐन्द्रवाय\`वश्च\' मे मैत्रावरु\`णश्च\' म आश्वि\`नश्च\' मे प्रतिप्र\`स्थान\'श्च मे शु\`क्रश्च\' मे म\`न्थी च\' म आग्रय\`णश्च\' मे वैश्वदे\`वश्च\' मे ध्रु\`वश्च\' मे वैश्वान\`रश्च\' म ऋतुग्र\`हाश्च\' मेऽतिग्रा\`ह्या\"श्च म ऐन्द्रा\`ग्नश्च\' मे वैश्वदे\`वश्च\' मे मरुत्व\`तीया\"श्च मे माहे\`न्द्रश्च\' म आदि\`त्यश्च\' मे सावि\`त्रश्च\' मे सारस्व\`तश्च\' मे पौ\`ष्णश्च\' मे pAt_नीव\`तश्च\' मे हारियोज\`नश्च\' मे ॥ 7॥ i\`ध्मश्च\' मे ब\`र्हिश्च\' मे\` वेदि\'श्च मे\` धिष्णि\'याश्च मे\` स्रुच\'श्च मे चम\`साश्च\' मे\` ग्रावा\'णश्च मे\` स्वर\'वश्च म उपर\`वाश्च\' मेऽधि\`षव\'णे च मे द्रोणकल\`शश्च\' मे वाय\`व्या\'नि च मे पूत\`भृच्च\' म आधव\`नीय\'श्च म\` आग्नी\"ध्रं च मे हवि\`र्धान\'M च मे गृ\`हाश्च\' मे\` सद\'श्च मे पुरो\`डाशा\"श्च मे पच\`ताश्च\' मेऽवभृ\`थश्च\' मे स्वगाका\`रश्च\' मे ॥ 8॥ a\`ग्निश्च\' मे घ\`र्मश्च\' मे\`.अर्कश्च\' मे\` सूर्य\'श्च मे प्रा\`णश्च\' मेऽश्वमे\`धश्च\' मे पृथि\`वी च\` मेऽदि\'तिश्च मे\` दिति\'श्च मे\` द्यौश्च\' मे\` शक्क्व\'रीर\`ङ्गुल\'यो\` दिश\'श्च मे य\`ज्ञेन\' कल्पन्ता\`मृक्च\' मे\` साम\' च मे\` स्तोम\'श्च मे\` यजु\'श्च मे दी\`क्षा च\' मे\` तप\'श्च म ऋ\`तुश्च\' मे व्र\`तं च\' मेऽहोरा\`त्रयो\"र्वृ\`ष्ट्या बृ\'हद्रथन्त\`रे च\' मे य\`ज्ञेन\' कल्पेताम् ॥ 9॥ गर्भा\"श्च मे व\`त्साश्च\' मे\` त्र्यवि\'श्च मे त्र्य\`वी च\' मे दित्य\`वाट् च\' मे दित्यौ\`ही च\' मे\` पञ्चा\'विश्च मे पञ्चा\`वी च\' मे त्रिव\`त्सश्च\' मे त्रिव\`त्सा च\' मे तुर्य\`वाट् च\' मे तुर्यौ\`ही च\' मे पष्ठ\`वाट् च\' मे पष्ठौ\`ही च\' म u\`क्षा च\' मे व\`शा च\' म ऋष\`भश्च\' मे वे\`हच्च\' मेऽन\`ड्वाञ्च\' मे धे\`नुश्च\' म\` आयु\'र्य\`ज्ञेन\' कल्पतां प्रा\`णो य\`ज्ञेन\' कल्पतामपा\`नो य\`ज्ञेन\' कल्पतां व्या\`नो य\`ज्ञेन\' कल्पता\`M चक्षु\'र्य\`ज्ञेन\' कल्पता\`g\` श्रोत्र\'M य\`ज्ञेन\' कल्पता\`M मनो\' य\`ज्ञेन\' कल्पता\`M वाग्य\`ज्ञेन\' कल्पतामा\`त्मा य\`ज्ञेन\' कल्पतां य\`ज्ञो य\`ज्ञेन\' कल्पताम् ॥ 10॥ एका\' च मे ति\`स्रश्च\' मे\` पञ्च\' च मे स\`प्त च\' मे\` नव\' च म\` एका\'दश च मे\` त्रयो\'दश च मे\` पञ्च\'दश च मे स\`प्तद\'श च मे\` नव\'दश च म\` एक\'विग्ंशतिश्च मे\` त्रयो\'विग्ंशतिश्च मे\` पञ्च\'विग्ंशतिश्च मे स\`प्तविग्ं\'शतिश्च मे\` नव\'विग्ंशतिश्च म\` एक\'त्रिग्ंशच्च मे\` त्रय\'स्त्रिग्ंशच्च मे\` चत\'स्रश्च मे\`.अष्टौ च\' मे\` द्वाद\'श च मे\` षोड\'श च मे विग्ंश\`तिश्च\' मे\` चतु\'र्विग्ंशतिश्च मे\`.अष्टाविग्ं\'शतिश्च मे\` द्वात्रिग्ं\'शच्च मे\` ShaT__त्रिग्ं\'शच्च मे चत्वरि\`ग्ं\`शच्च\' मे\` चतु\'श्चत्वारिग्ंशच्च मे\`.अष्टाच\'त्वारिग्ंशच्च मे\` वाज\'श्च प्रस\`वश्चा\'पि\`जश्च\` क्रतु\'श्च\` सुव\'श्च मू\`र्धा च\` व्यश्नि\'यश्चान्त्याय\`नश्चान्त्य\'श्च भौव\`नश्च\` भुव\'न\`श्चाधि\'पतिश्च ॥ 11॥ OM इडा\' देव\`हूर्मनु\'र्यज्ञ\`नीर्बृह\`स्पति\'रुक्थाम\`दानि\' शग्ंसिष\`द्विश्वे\'दे\`वाः सू\"क्त\`वाच\`H पृथि\'वीमात\`र्मा मा\' हिग्ंसी\`र्मधु\' मनिष्ये\` मधु\' जनिष्ये\` मधु\' वक्ष्यामि\` मधु\' वदिष्यामि\` मधु\'मतीं दे\`वेभ्यो\` वाच\'मुद्यासग्ं शुश्रू\`षेण्या\"M मनु\`ष्ये\"भ्य\`स्तं मा\' दे\`वा a\'वन्तु शो\`भायै\' पि\`तरोऽनु\'मदन्तु॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \section{|| puruShasUktam ||} OM तच्छ\`M योरावृ\'णीमहे । गा\`तुं य\`ज्ञाय\' | गा\`तुं य\`ज्ञप\'तये । दैवी\"H स्व\`स्तिर\'स्तु नः । स्व\`स्तिर्मानु\'षेभ्यः । U\`र्ध्वं जि\'गातु भेष\`जम् । शन्नो\' अस्तु द्वि\`पदे\" | शं चतु\'ष्पदे ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ OM स\`हस्र\'शीर्__षा\` पुरु\'षः । स\`ह\`स्रा\`क्षः स\`हस्र\'पात् । स भूमि\'M वि\`श्वतो\' वृ\`त्वा । अत्य\'तिष्ठद्दशाङ्गु\`लम् । पुरु\'ष e\`वेदग्ं सर्वम्\" | यद्भू\`तं यच्च\` भव्यम्\" | u\`तामृ\'त\`त्वस्येशा\'नः । य\`दन्ने\'नाति\`रोह\'ति । e\`तावा\'नस्य महि\`मा । अतो\` ज्यायाग्\'श्च\` पूरु\'षः ॥ 1 ॥ पादो\".अस्य\` विश्वा\' भू\`तानि\' | त्रि\`पाद\'स्या\`मृत\'M दि\`वि । त्रि\`पादू\`र्ध्व उदै\`त्पुरु\'षः । पादो\".अस्ये\`हाऽऽभ\'वा\`त्पुन\'H । ततो\` विष्व\`ङ्व्य\'क्रामत् । सा\`श\`ना\`न\`श\`ने a\`भि । तस्मा\"द्वि\`राड\'जायत । वि\`राजो\` अधि\` पूरु\'षः । स जा\`तो अत्य\'रिच्यत । प\`श्चाद्भूमि\`मथो\' पु\`रः ॥ 2 ॥ यत्पुरु\'षेण ह\`विषा\" | दे\`वा य\`ज्ञमत\'न्वत । व\`स\`न्तो a\'स्यासी\`दाज्यम्\" | ग्री\`ष्म i\`ध्मश्श\`रद्ध\`विः । स\`प्तास्या\'सन्परि\`धय\'H । त्रिः स\`प्त स\`मिध\'H कृ\`ताः । दे\`वा यद्य\`ज्ञं त\'न्वा\`नाः । अब\'ध्न\`न्पुरु\'षं प\`शुम् । तं य\`ज्ञं ब\`r__\`हिषि\` प्रौक्षन्\' | पुरु\'षं जा\`तम\'ग्र\`तः ॥ 3 ॥ तेन\' दे\`वा अय\'जन्त । सा\`ध्या ऋष\'यश्च\` ये । तस्मा\"द्य\`ज्ञात्स\'र्व\`हुत\'H । सम्भृ\'तं पृषदा\`ज्यम् । प\`shUg__stAg__श्च\'क्रे वाय\`व्यान्\' | A\`र\`ण्यान्ग्रा\`म्याश्च\` ये । तस्मा\"द्य\`ज्ञात्स\'र्व\`हुत\'H । ऋच\`H सामा\'नि जज्ञिरे । छन्दाग्ं\'सि जज्ञिरे\` तस्मा\"t । यजु\`स्तस्मा\'दजायत ॥ 4 ॥ तस्मा\`दश्वा\' अजायन्त । ये के चो\'भ\`याद\'तः । गावो\' ह जज्ञिरे\` तस्मा\"t । तस्मा\"ज्जा\`ता a\'जा\`वय\'H । यत्पुरु\'ष\`M व्य\'दधुः । क\`ति\`धा व्य\'कल्पयन् । मुख\`M किम\'स्य\` कौ बा\`हू । कावू\`रू पादा\'वुच्येते । ब्रा\`ह्म\`णो\".अस्य\` मुख\'मासीत् । बा\`हू रा\'ज\`न्य\'H कृ\`तः ॥ 5 ॥ U\`रू तद\'स्य\` यद्वैश्य\'H । प\`द्भ्याग्ं शू\`द्रो a\'जायत । च\`न्द्रमा\` मन\'सो जा\`तः । चक्षो\`H सूर्यो\' अजायत । मुखा\`दिन्द्र\'श्चा\`ग्निश्च\' | प्रा\`णाद्वा\`युर\'जायत । नाभ्या\' आसीद\`न्तरि\'क्षम् । शी\`र्ष्णो द्यौः सम\'वर्तत । प\`द्भ्यां भूमि\`र्दिश\`H श्रोत्रा\"t । तथा\' लो\`काग्ं a\'कल्पयन् ॥ 6 ॥ वेदा\`हमे\`तं पुरु\'षं म\`हान्तम्\" | A\`दि\`त्यव\'र्णं\` तम\'स\`स्तु पा\`रे । सर्वा\'णि रू\`पाणि\' वि\`चित्य\` धीर\'H । नामा\'नि कृ\`त्वाऽभि\`वद\`n\`\, यदास्ते\" | धा\`ता पु\`रस्ता\`द्यमु\'दाज\`हार\' | श\`क्रः प्रवि\`द्वान्प्र\`दिश\`श्चत\'स्रः । तमे\`वं वि\`द्वान\`मृत\' i\`ह भ\'वति । नान्यः पन्था\` अय\'नाय विद्यते । य\`ज्ञेन\' य\`ज्ञम\'यजन्त दे\`वाः । तानि\` धर्मा\'णि प्रथ\`मान्या\'सन् । ते ह\` नाक\'M महि\`मान\'H सचन्ते । यत्र\` पूर्वे\' सा\`ध्याः सन्ति\' दे\`वाः ॥ 7 ॥ a\`द्भ्यः सम्भू\'तः पृथि\`व्यै रसा\"च्च । वि\`श्वक\'र्मण\`H सम\'वर्त\`ताधि\' | तस्य\` त्वष्टा\' वि\`दध\'द्रू\`पमे\'ति । तत्पुरु\'षस्य\` विश्व\`माजा\'न\`मग्रे\" | वेदा\`हमे\`तं पुरु\'षं म\`हान्तम्\" | A\`दि\`त्यव\'र्णं\` तम\'स\`H पर\'स्तात् । तमे\`वं वि\`द्वान\`मृत\' i\`ह भ\'वति । नान्यः पन्था\' विद्य\`तेय\'.अनाय । प्र\`जाप\'तिश्चरति\` गर्भे\' a\`न्तः । a\`जाय\'मानो बहु\`धा विजा\'यते ॥ 8 ॥ तस्य\` धीरा\`H परि\'जानन्ति\` योनिम्\" | मरी\'चीनां प\`दमि\'च्छन्ति वे\`धस\'H । यो दे\`वेभ्य\` आत\'पति । यो दे\`वाना\"M पु\`रोहि\'तः । पूर्वो\` यो दे\`वेभ्यो\' जा\`तः । नमो\' रु\`चाय\` ब्राह्म\'ये । रुच\'M ब्रा\`ह्मं ज\`नय\'न्तः । दे\`वा अग्रे\` तद\'ब्रुवन् । यस्त्वै\`वं ब्रा\"ह्म\`णो वि\`द्यात् । तस्य\' दे\`वा अस\`n वशे\" ॥ 9 ॥ ह्रीश्च\' ते ल\`क्ष्मीश्च\` pat_न्यौ\" | a\`हो\`रा\`त्रे पा\`र्श्वे । नक्ष\'त्राणि रू\`पम् । a\`श्विनौ\` व्यात्तम्\" | i\`ष्टं म\'निषाण । a\`मुं म\'निषाण । सर्व\'M मनिषाण ॥ 10 ॥ \section{|| durgA sUktam ||} OM जा\`तवे\'दसे सुनवाम\` सोम\' मरातीय\`तो निद\'हाति\` वेद\'H । स न\'H par__ष\`दति\' दु\`र्गाणि\` विश्वा\' ना\`वेव\` सिन्धुं\' दुरि\`ताऽत्य\`ग्निः ॥ ताम\`ग्निव\'र्णां\` तप\'सा ज्वल\`न्तीं वै\'रोच\`नीं क\'र्मफ\`लेषु\` जुष्टा\"m । दु\`र्गां दे\`वीग्ं शर\'णम\`हं प्रप\'द्ये सु\`तर\'सि तरसे\` नम\'H ॥ अग्ने\` त्वं पा\'रया\` नव्यो\' a\`स्मान्थ्स्व\`स्तिभि\`रति\' दु\`र्गाणि\` विश्वा\" | पूश्च\' पृ\`थ्वी ब\'हु\`ला न\' u\`र्वी भवा\' तो\`काय\` तन\'याय\` शंयोः ॥ विश्वा\'नि नो दु\`र्गहा\' जातवेद\`H सिन्धु\`न्न ना\`वा दु\'रि\`ताऽति\'par__षि । अग्ने\' अत्रि\`वन्मन\'सा गृणा\`नो\".अस्माकं\' बोध्यवि\`ता त\`नूना\"m ॥ पृ\`त\`ना\` जित\`ग्ं\` सह\'मानमु\`ग्रम\`ग्निग्ं हु\'वेम पर\`माथ्स\`धस्था\"t । स न\'H par__ष\`दति\' दु\`र्गाणि\` विश्वा\` क्षाम\'द्दे\`वो अति\' दुरि\`ताऽत्य\`ग्निः ॥ प्र\`t_नोषि\' क\`मीड्यो\' अध्व\`रेषु\' स\`नाच्च\` होता\` नव्य\'श्च\` सत्सि\' | स्वाञ्चा\".अग्ने त\`नुवं\' पि\`प्रय\'स्वा\`स्मभ्यं\' च\` सौभ\'ग\`माय\'जस्व ॥ गोभि\`र्जुष्ट\'म\`युजो\` निषि\'क्त\`M तवे\"न्द्र विष्णो\`रनु\`सञ्च\'रेम । नाक\'स्य पृ\`ष्ठम\`भि सं\`वसा\'नो\` वैष्ण\'वीं लो\`क i\`ह मा\'दयन्ताम् ॥ OM का\`त्या\`य\`नाय\' वि\`द्महे\' कन्यकु\`मारि\' धीमहि । तन्नो\' दुर्गिः प्रचो\`दया\"t ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \section{|| AyuShya sUktam ||} यो ब्रह्मा ब्रह्मण u\'ज्जहा\`र प्रा\`णैः शि\`रः कृत्तिवासा\"H पिना\`की । ईशानो देवः स न आयु\'र्दधा\`तु\` तस्मै जुहोमि हविषा\' घृते\`न ॥ 1 ॥ विभ्राजमानः सरिर\'स्य म\`ध्या\`\-द्रो\`च\`मा\`नो घर्मरुचि\'र्य A\`गात् । स मृत्युपाशानपनु\'द्य घो\`रा\`नि\`हा\`यु\`षे\`णो घृतम\'त्तु दे\`वः ॥ 2 ॥ ब्रह्मज्योति\-र्ब्रह्म\-पत्नी\'षु ग\`र्भ\`M य\`मा\`द\`धात् पुरुरूपं\' जय\`न्तम् । सुवर्णरम्भग्रह\-म\'र्कम\`र्च्य\`M त\`मा\`यु\`षे वर्धयामो\' घृते\`न ॥ 3 ॥ श्रियं लक्ष्मी\-मौबला\-मम्बिकां\` गां\` ष\`ष्ठीं च या\`मिन्द्रसेने\"त्युदा\`हुः । तां विद्यां ब्रह्मयोनिग्ं\' सरू\`पा\`मि\`हा\`यु\`षे तर्पयामो\' घृते\`न ॥ 4 ॥ दाक्षायण्यः सर्वयोन्य\'H स यो\`न्य\`H स\`ह\`स्र\`शो विश्वरूपा\' विरू\`पाः । ससूनवः सपतय\'H सयू\`थ्या\` A\`यु\`षे\`णो घृतमिदं\' जुष\`न्ताम् ॥ 5 ॥ दिव्या गणा बहुरूपा\"H पुरा\`NA\` आयुश्छिदो नः प्रमथ्न\'न्तु वी\`रान् । तेभ्यो जुहोमि बहुधा\' घृते\`न\` मा\` न\`H प्र\`जाग्ं रीरिषो मो\'त वी\`रान् ॥ 6 ॥ e\`क\`H पु\`र\`स्तात् य इद\'M बभू\`व\` यतो बभूव भुवन\'स्य गो\`पाः । यमप्येति भुवनग्ं सा\"म्परा\`ये\` स नो हविर्घृत\-मिहायुषे\"त्तु दे\`वः ॥ 7 ॥ व\`सू\`n रुद्रा\'\-नादि\`त्यान् मरुतो\'.अथ सा\`ध्या\`n ऋ\'भून् य\`क्षा\`n गन्धर्वाग्__श्च पितॄग्__श्च वि\`श्वान् । भृगून् सर्पाग्__श्चाङ्गिरसो\'.अथ स\`र्वा\`n घृ\`त\`ग्ं हु\`त्वा स्वायुष्या महया\'म श\`श्वत् ॥ 8 ॥ विष्णो\` त्वं नो\` अन्त\'म\`श्शर्म\'यच्छ सहन्त्य । प्रते\`धारा\' मधु\`श्चुत\` उथ्स\'M दुह्रते\` अक्षि\'तम् ॥ ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \section{|| bhAgya sUktam ||} OM प्रा\`तर\`ग्निं प्रा\`तरिन्द्रग्ं\' हवामहे प्रा\`तर्मि\`त्रा वरु\'णा प्रा\`तर\`श्विना\" | प्रा\`तर्भगं\' पू\`षणं\` ब्रह्म\'ण\`स्पतिं\' प्रा\`तः सोम\'मु\`त रु\`द्रग्ं हु\'वेम ॥ 1 ॥ प्रा\`त\`र्जितं\` भ\'गमु\`ग्रग्ं हु\'वेम व\`यं पु\`त्र\-मदि\'ते\`र्यो वि\'ध\`र्ता । A\`द्ध्रश्चि\`द्यं मन्य\'मानस्तु\`रश्चि\`द्राजा\' चि\`द्यं भगं\' भ\`क्षीत्याह\' ॥ 2 ॥ भग\` प्रणे\'त\`\-र्भग\` सत्य\'राधो\` भगे\`मां धिय\`मुद\'व\`दद\'न्नः । भग\`प्रणो\' जनय\` गोभि\`\-रश्वै\`र्भग\`प्रनृभि\'\-र्नृ\`वन्त\'स्स्याम ॥ 3 ॥ u\`तेदानी\`M भग\'वन्तस्स्यामो\`त प्रपि\`त्व u\`त मध्ये\` अह्ना\"m । u\`तोदि\'ता मघव\`n__थ्सूर्य\'स्य व\`यं दे\`वानाग्ं\' सुम\`तौ स्या\'म ॥ 4 ॥ भग\' e\`व भग\'वाग्ं अस्तु देवा\`स्तेन\' व\`यं भग\'वन्तस्स्याम । तं त्वा\' भग\` सर्व\` इज्जो\'हवीमि\` सनो\' भग पुर e\`ता भ\'वेह ॥ 5 ॥ सम\'ध्व\`रायो\`षसो\'.अनमन्त दधि\`क्रावे\'व\` शुचये\' प\`दाय\' | a\`र्वा\`ची\`नं व\'सु\`विदं\` भग\'न्नो\` रथ\'मि\`वाऽश्वा\'वा\`जिन\` आव\'हन्तु ॥ 6 ॥ अश्वा\'वती\`\-र्गोम\'ती\-र्न u\`षासो\' वी\`रव\'ती\`स्सद\'\-मुच्छन्तु भ\`द्राः । घृ\`तं दुहा\'ना वि\`श्वत\`H प्रपी\'ना यू\`यं पा\'त स्व\`स्तिभि\`स्सदा\' नः ॥ 7 ॥ यो मा\".अग्ने भा\`गिनग्ं\' स\`न्तमथा\'भा\`गं चिकी\'ऋषति । अभा\`गम\'ग्ने\` तं कु\'रु\` माम\'ग्ने भा\`गिन\'M कुरु ॥ 8 ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \section{|| mantrapuShpam ||} OM भ\`द्रं कर्णे\'भिः शृणु\`याम\' देवाः । भ\`द्रं प\'श्येमा\`क्षभि\`र्यज\'त्राः । स्थि\`रैरङ्गै\"स्तुष्टु\`वाग्ंस\'स्त\`नूभि\'H । व्यशे\'म दे\`वहि\'तं\` यदायु\'H । स्व\`स्ति न\` इन्द्रो\' वृ\`द्धश्र\'वाः । स्व\`स्ति न\'H पू\`षा वि\`श्ववे\'दाः । स्व\`स्ति न\`स्तार्क्ष्यो\` अरि\'ष्टनेमिः । स्व\`स्ति नो\` बृह\`स्पति\'र्दधातु ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H । OM यो\'.अपां पुष्प\`M वेद\' | पुष्प\'वान् प्र\`जावा\"n पशु\`मान् भ\'वति । च\`न्द्रमा\` वा a\`पां पुष्पम्\" | पुष्प\'वान् प्र\`जावा\"n पशु\`मान् भ\'वति । य e\`वं वेद\' | यो\'.अपामा\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । a\`ग्निर्वा a\`पामा\`यत\'नम् । A\`यत\'नवान् भवति । यो\".अग्नेरा\`यत\'न\`M वेद\' ॥ A\`यत\'नवान् भवति । आपो\` वा a\`ग्नेरा\`यत\'नम् । A\`यत\'नवान् भवति । य e\`वं वेद\' | यो\'.अपामा\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । वा\`युर्वा a\`पामा\`यत\'नम् । A\`यत\'नवान् भवति । यो वा\`योरा\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति ॥ आपो\` वै वा\`योरा\`यत\'नम् । A\`यत\'नवान् भवति । य e\`वं वेद\' | यो\'.अपामा\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । a\`सौ वै तप\'न्न\`पामा\`यत\'नम् । A\`यत\'नवान् भवति । यो\'.अमुष्य\` तप\'त A\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । आपो\` वा a\`मुष्य\` तप\'त A\`यत\'नम् ॥ A\`यत\'नवान् भवति । य e\`वं वेद\' | यो\'.अपामा\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । च\`न्द्रमा\` वा a\`पामा\`यत\'नम् । A\`यत\'नवान् भवति । यश्च\`न्द्रम\'स A\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । आपो\` वै च\`न्द्रम\'स A\`यत\'नम्। A\`यत\'नवान् भवति ॥ य e\`वं वेद\' | यो\'.अपामा\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । नक्ष\'त्राणि\` वा a\`पामा\`यत\'नम् । A\`यत\'नवान् भवति । यो नक्ष\'त्राणामा\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । आपो\` वै नक्ष\'त्राणामा\`यत\'नम् । A\`यत\'नवान् भवति । य e\`वं वेद\' ॥ यो\'.अपामा\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । प\`र्जन्यो\` वा a\`पामा\`यत\'नम् । A\`यत\'नवान् भवति । यः प\`र्जन्य\'स्या\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । आपो\` वै प\`र्जन्य\'स्या\`.a.ayata\'नम् । A\`यत\'नवान् भवति । य e\`वं वेद\' | यो\'.अपामा\`यत\'न\`M वेद\' ॥ A\`यत\'नवान् भवति । सं\`व\`त्स\`रो वा a\`पामा\`यत\'नम् । A\`यत\'नवान् भवति । यस्सं\'वत्स\`रस्या\`यत\'न\`M वेद\' | A\`यत\'नवान् भवति । आपो\` वै सं\'वत्स\`रस्या\`यत\'नम् । A\`यत\'नवान् भवति । य e\`वं वेद\' | यो\".अप्सु नाव\`M प्रति\'ष्ठिता\`M वेद\' | प्रत्ये\`व ति\'ष्ठति ॥ OM रा\`जा\`धि\`रा\`जाय\' प्रसह्यसा\`हिने\" | नमो\' व\`यं वै\"श्रव\`णाय\' कुर्महे । स मे\` कामा\`न्काम\`कामा\'य\` मह्यम्\" | का\`मे\`श्व\`रो वै\"श्रव\`णो द\'दातु । कु\`बे\`राय\' वैश्रव\`णाय\' | म\`हा\`रा\`जाय\` नम\'H ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \section{|| shAntimantrAH ||} || OM श्री गुरुभ्यो नमः हरिः OM ॥ OM स\`ह ना\'ववतु । स\`ह नौ\' भुनक्तु । स\`ह वी\`र्य\'M करवावहै । ते\`ज\`स्विना\`वधी\'तमस्तु\` मा वि\'द्विषा\`वहै\" ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ OM yash_छन्द\'सामृष\`भो वि\`श्वरू\'पः । छन्दो\`भ्योऽध्य\`मृता\"थ्सम्ब\`भूव\' | स मेन्द्रो\' मे\`धया\" स्पृणोतु । a\`मृत\'स्य देव\`धार\'णो भूयासम् । शरी\'रं मे\` विच\'र्षणम् । जि\`ह्वा मे\` मधु\'मत्तमा । कर्णा\"भ्या\`M भूरि\`विश्रु\'वम् । ब्रह्म\'णः को\`शो\'.असि मे\`धया पि\'हितः । श्रु\`तं मे\' गोपाय । OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ OM वाङ्मे\` मन\'सि\` प्रति\'ष्ठिता\` मनो\' मे\` वाचि\` प्रति\'ष्ठितमा\`विरा\`वीर्म\' एधि वे\`दस्य म\` ANI\"स्थः श्रु\`तं मे\` मा प्रहा\'सीर\`नेना\`धीते\'नाहोरा\`त्रान् सन्द\'धाम्यृ\`तं व\'दिष्यामि स\`त्यं व\'दिष्यामि\` तन्माम\'वतु\` तद्व\`क्तार\'मव\`त्वव\'तु\` मामव\'तु व\`क्तार\`मव\'तु व\`क्तारम्\" ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ OM आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ OM भ\`द्रं कर्णे\'भिः शृणु\`याम\' देवाः । भ\`द्रं प\'श्येमा\`क्षभि\`र्यज\'त्राः । स्थि\`रैरङ्गै\"स्तुष्टु\`वाग्ंस\'स्त\`नूभि\'H । व्यशे\'म दे\`वहि\'तं\` यदायु\'H । स्व\`स्ति न\` इन्द्रो\' वृ\`द्धश्र\'वाः । स्व\`स्ति न\'H पू\`षा वि\`श्ववे\'दाः । स्व\`स्ति न\`स्तार्क्ष्यो\` अरि\'ष्टनेमिः । स्व\`स्ति नो\` बृह\`स्पति\'र्दधातु ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ OM पूर्ण\`मद\`H पूर्ण\`मिदं\` पूर्णा\`त्पूर्ण\`मुद\`च्यते । पूर्ण\`स्य पूर्ण\`मादा\`य पूर्ण\`मेवावशि\`ष्यते ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ ## Encoded and proofread by Rekha Venkatesh \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}