% Text title : veda mantra manjari - 3 % File name : vedamantramanjari3.itx % Category : sUkta, veda, svara % Location : doc\_veda % Transliterated by : Rekha Venkatesh % Proofread by : Rekha Venkatesh % Latest update : December 29, 2014 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vedamantramanjari 3 ..}## \itxtitle{.. vedamantrama~njari \- 3 ..}##\endtitles ## \section{|| shrIgaNeshasUktam ||} \centerline{ऋग्वेदसंहिता मण्डल\-8\, अष्टक\-6\, सूक्त\-81} OM आ तू न\' इन्द्र क्षु\`मन्तं\" चि\`त्रं ग्रा\`भं सं गृ\'भाय । म\`हा\`ह\`स्ती दक्षि\'णेन ॥ 1 ॥ वि\`द्मा हि त्वा\" तुविकू\`र्मिन्तु\`विदे\"ष्णं तु\`वीम\'घम् । तु\`वि\`मा\`त्रमवो\"भिः ॥ 2 ॥ न\` हि त्वा\" शूर दे\`वा न मर्ता\"सो\` दित्स\"न्तम् । भी\`मं न गां वा\`रय\"न्ते ॥ 3 ॥ एतो\`न्विन्द्रं\` स्तवा\`मेशा\"नं\` वस्व\'H स्व\`राजम्\" | न राध\'सा मर्धिषन्नः ॥ 4 ॥ प्र स्तो\"ष\`दुप\' गासिष\`च्छ्रव\`त्साम\' गी\`यमा\"नम् । a\`भिराध\'साजुगुरत् ॥ 5 ॥ आ नो\" भर\` दक्षि\'णेना\`भि स\`व्येन\` प्र मृ\'श । इन्द्र\` मानो\` वसो\`र्निर्भा\"k ॥ 6 ॥ उप\'क्रम\`स्वा भ\'र धृष\`ता धृ\'ष्णो\` जना\"नाम् । अदा\"शूष्टरस्य\` वेद\'H ॥ 7 ॥ इन्द्र\` य u\` नु ते\` अस्ति\` वाजो\` विप्रे\"भि\`H सनि\'त्वः । a\`स्माभि\`H सुतं स\'नुहि ॥ 8 ॥ स\`द्यो\`जुव\'स्ते\` वाजा\" a\`स्मभ्य\"m वि\`श्वश्च\"न्द्राः । वशै\"श्च म\`क्षू ज\'रन्ते ॥ 9 ॥ ग\`णाना\"M त्वा ग\`णप\'तिं हवामहे क\`विं क\'वी\`नामु\'प\`मश्र\'वस्तमम् । ज्ये\`ष्ठ\`राज\`M ब्रह्म\'णां ब्रह्मणस्पत\` आ न\'H शृ\`ण्वन्नू\`तिभि\'स्सीद\` साद\'नम् ॥ 10 ॥ नि षु सी\"द गणपते ग\`णेषु\` त्वामा\"हु\`र्विप्र\'तमं कवी\`नाम् । न ऋ\`ते त्वत्क्रि\'यते\` किं च\`नारे म\`हाम\`र्कं म\'घवञ्चि\`त्रम\'र्च ॥ 11 ॥ a\`भि\`ख्यानो\" मघव\`न्नाध\'माना\`न्त्सखे\" बो\`धि व\'सुपते\` सखी\"नाम् । रणं\" कृधि रणकृत्सत्यशु\`ष्माभ\'क्ते चि\`दा भ\'जा रा\`ये a\`स्मान् ॥ 12 ॥ \centerline{|| OM shAnti\`H shAnti\`H shAnti\'H ||} \section{|| aikamatya sUktam ||} ऋषिः संवननः आङ्गिरसः छन्दः अनुष्टुप् 1\,2\,4 त्रिष्टुप् 3 देवता अग्निः 1\, सञ्ज्ञानम् 2\-4 OM संस\`मिद्यु\'वसे वृष\`न्नग्ने\` विश्वा\"न्य\`र्य आ । i\`ळस्प\`दे समि\'ध्यसे\` स नो\` वसू\`न्या भ\'र ॥ 1 ॥ सं ग\'च्छध्वं\` सं व\'दध्वं\` सं वो\` मनां\"सि जानताम् । दे\`वा भा\`गं यथा\` पूर्वे\" सञ्जाना\`ना u\`पास\'ते ॥ 2 ॥ स\`मा\`नो मन्त्र\`H समि\'तिः समा\`नी स\'मा\`नं मन\'H स\`ह चि\`त्तमे\"षाम् । स\`मा\`नं मन्त्र\'म\`भि म\"न्त्रये वः समा\`नेन\' वो ह\`विषा\" जुहोमि ॥ 3 ॥ स\`मा\`नी व\` आकू\"तिः समा\`ना हृद\'यानि वः । स\`मा\`नम\'स्तु वो\` मनो\` यथा\" व\`H सुस\`हास\'ति ॥ 4 ॥ ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \section{|| shraddhA sUktam ||} ऋषिः श्रद्धा कामायनी छन्दः अनुष्टुप् देवता श्रद्धा देवी OM श्र\`द्धया\`ग्निस्समि\'ध्यते । श्र\`द्धया\' विन्दते ह\`विः । श्र\`द्धां भग\'स्य मू\`र्धनि\' | वच\`सा वे\'दयामसि । प्रि\`यग्ग् श्र\'द्धे\` दद\'तः । प्रि\`यग्ग् श्र\'द्धे\` दिदा\'सतः । प्रि\`यं भो\`जेषु\` यज्व\'सु । i\`दं म\' उदि\`तं कृ\'धि । यथा\' दे\`वा असु\'रेषु । श्र\`द्धामु\`ग्रेषु\' चक्रि\`रे । e\`वं भो\`जेषु\` यज्व\'सु । a\`स्माक\'मुदि\`तं कृ\'धि । श्र\`द्धां दे\'वा\` यज\'मानाः । वा\`युगो\'पा\` उपा\'सते । श्र\`द्धाग्ं हृ\'द\`य्य\'याऽकू\"त्या । श्र\`द्धया\' हूयते ह\`विः । श्र\`द्धां प्रा\`tar__ha\'वामहे । श्र\`द्धां म\`ध्यन्दि\'न\`M परि\' | श्र\`द्धाग्ं सूर्य\'स्य नि\`म्रुचि\' | श्रद्धे\` श्रद्धा\'पये\` हमा\" | श्र\`द्धा दे\`वानधि\'वस्ते । श्र\`द्धा विश्व\'मि\`दं जग\'t । श्र\`द्धां काम\'स्य मा\`तरम्\" | ह\`विषा\' वर्धयामसि ॥ ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \section{|| svastinomimItAM sUktam ||} ऋग्वेद संहिताः मण्डल\-5\, अष्टक\-4\, सूक्त\-51 ऋषिः स्वस्त्यात्रेय छन्दः त्रिष्टुप् 1\,2\,3 अनुष्टुप् 4\,5 देवता विश्वेदेवताः OM स्व\`स्ति नो\" मिमीताम\`श्विना\` भग\'H स्व\`स्ति दे\`व्यदि\'तिरन\`र्वण\'H । स्व\`स्ति पू\`षा असु\'रो दधातु नः स्व\`स्ति द्यावा\"पृथि\`वी सु\'चे\`तुना\" ॥ 1 ॥ स्व\`स्तये\" वा\`युमुप\' ब्रवामहै\` सोम\"M स्व\`स्ति भुव\'नस्य\` यस्पति\'H । बृह\`स्पति\`M सर्व\'गणं स्व\`स्तये\" स्व\`स्तय\' आदि\`त्यासो\" भवन्तु नः ॥ 2 ॥ विश्वे\" दे\`वा नो\" a\`द्या स्व\`स्तये\" वैश्वान\`रो वसु\'र\`ग्निः स्व\`स्तये\" | दे\`वा a\'वन्त्वृ\`भव\'H स्व\`स्तये\" स्व\`स्ति नो\" रु\`द्रः पा\`त्वंह\'सः ॥ 3 ॥ स्व\`स्ति मि\'त्रावरुणा स्व\`स्ति प\'थ्ये रेवति । स्व\`स्ति न\` इन्द्र\'श्चा\`ग्निश्च\' स्व\`स्ति नो\" अदिते कृधि ॥ 4 ॥ स्व\`स्ति पन्था\`मनु\' चरेम सूर्याचन्द्र\`मसा\"विव । पुन\`र्दद\`ताघ्न\'ता जान\`ता सङ्ग\'मेमहि ॥ 5 ॥ ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \section{|| vaidika raaShTragItA ||} OM आब्रह्म\'n ब्राह्म\`णो ब्र\'ह्मवर्च\`सी जा\'यता\`मास्मिन्रा\`ष्ट्रे रा\'ज\`न्य\' इष\`व्यः शूरो\' महार\`थो जा\'यातां\` दोग्ध्री\' धे\`नुर्वोढा\'.अन\`ड्वाना\`शुः सप्ति\`H पुर\'न्धिर्योषा\' जि\`ष्णू र\'थेष्ठाः स\`भेयो\` युवाऽस्य यज\'मानस्य वी\`रो जा\'यतां निका\`मे नि\'कामे नः प\`र्जन्यो\' वर्षतु फ\`लिन्यो\' न\` ओष\'धयः पच्यन्तां योगक्षे\`मो न\'H कल्पताम् ॥ तैत्तिरीय संहिता 7.5.18 ॥ ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \section{|| chatur vedamantrANi ||} OM a\`ग्निमी\"ळे पु\`रोहि\'तं य\`ज्ञस्य\' दे\`वमृ\`त्विजम्\" | होता\"रं रत्न\`धात\'मम् ॥ i\`षे त्वो\`र्जेत्वा\' वा\`यव\'स्थो पा\`यव\'स्थ दे\`वो व\'स्सवि\`ता प्रार्प\'यतु\` श्रेष्ठ\'तमाय\` कर्म\'ण\` आप्या\'यध्वमघ्निया देवभा\`गमूर्ज\'स्वती\`H पय\'स्वतीः प्र\`जाव\'तीरनमी\`वा a\'य\`ख्ष्मामाव\'स्ते\`न I\'शत\` माऽघशग्ं\' सो रु\`द्रस्य\' हे\`तिः परि\'वो वृणक्तु ध्रु\`वा a\`स्मिन्गोप\'तौ स्यात ब\`ह्वीर्यज\'मानस्य प\`शून्पा\'हि ॥ अग्न\` आया\'हि वी\`तये\' गृणा\`नो ह\`व्यदा\'तये । नि होता\' सथ्सि ब\`r\`हिषि\' ॥ शं नो\' दे\`वीर\`भिष्ट\'य\` आपो\' भवन्तु पी\`तये\" | शं योर\`भिस्र\'वन्तु नः ॥ ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \section{|| vaaksUktam ||} OM दे\`वीं वाच\'मजनयन्त दे\`वाः । तां वि\`श्वरू\'पाः प\`शवो\' वदन्ति । सा नो\' म\`न्द्रेष\`मूर्जं\` दुहा\'ना । धे\`नुर्वाग\`स्मानुप\`सुष्टु\`तैतु\' | यद्वाग्वद\'न्त्यविचेत\`नानि\' | राष्ट्री\'दे\`वानां\" निष\`साद\'म\`न्द्रा । चत\'स्र\` ऊर्जं\' दुदुहे\` पयाग्ं\'सी । क्व\'स्विदस्याः पर\`मं ज\'गाम । a\`न\`न्तामन्ता\`दधि\` निर्मि\'तां म\`हीम् । यस्यां\" दे\`वा a\'दधु\`र्भोज\'नानि । एका\"ख्षरां द्वि\`पदा\`ग्ं\` षट्\'पदां च । वाचं\' दे\`वा उप\'जीवन्ति\` विश्वे\" | वाचं\' दे\`वा उप\'जीवन्ति\` विश्वे\" | वाचं\' गन्ध\`र्वाः प\`शवो\' मनु\`ष्या\"H । वा\`ची मा विश्वा\` भुव\'ना\`न्यर्पि\'ता । सा नो\` हवं\' जुषता\`मिन्द्र\'पत्नी । वाग\`ख्षरं\' प्रथम\`जा ऋ\`तस्य\' | वेदा\'नां मा\`ताऽमृत\'स्य\` नाभि\'H । सा नो\' जुषा\`णोप\' य\`ज्ञमागा\"t । अव\'न्ती दे\`वी सु\`हवा\' मे अस्तु । या मृष\'यो मन्त्र\`कृतो\' मनी\`षिण\'H । a\`न्वैच्छ\'न्दे\`वास्तप\'सा\` श्रमे\'ण । तां दे\`वीं वाचग्ं\' ह\`विषा\' यजामहे । सा नो\' दधातु सुकृ\`तस्य\' लो\`के । च\`त्वारि\`वाक्परि\'मिता प\`दानि\' | तानि\' विदुर्ब्राह्म\`NA ये म\'नी\`षिण\'H । गुहा\` त्रीणि\` निहि\'ता\` नेङ्ग\'यन्ति । तु\`रीयं\' वा\`चो म\'नु\`ष्या\' वदन्ति ॥ ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ ## Encoded and proofread by Rekha Venkatesh \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}