% Text title : Vishnusukta % File name : vishnusukta.itx % Category : sUkta, veda, svara, vishhnu, vishnu % Location : doc\_veda % Author : Vedic Tradition % Transliterated by : Rajagopal Iyer % Proofread by : Rajagopal Iyer, Muralikesavan T % Description-comments : Rigveda Mandala 1, sUktas 22/154/155/156, Mandala 6, sUkta 69, and Mandala 7 sUkta 99 and 100 % Latest update : December 4, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnusuktam ..}## \itxtitle{.. shrIviShNusUktam ..}##\endtitles ## (1\.22) प्रथममं मण्डलं द्वाविंशं सूक्तस्य भागः ऋषिः \- मेधतिथिः काण्वः । देवता \- विष्णुः । चन्दः \- 16, 20, 21 गायत्री\; 17, 18 पिपीलिकामश्यानिचृद्गायत्री\; 19 निचृद् गायत्री, स्वरः \- षड्जः । अतो\" दे\`वा a\'वन्तु नो\` यतो\` विष्णु\'र्विचक्र\`मे । पृ\`थि\`व्याः स\`प्त धाम\'भिः ॥ 1\.022\.16 i\`दं विष्णु\`र्वि च\'क्रमे त्रे\`धा नि द\'धे प\`दम् । समू\"ळ्हमस्य पांसु\`रे ॥ 1\.022\.17 त्रीणि\' प\`दा वि च\'क्रमे\` विष्णु\'र्गो\`पा अदा\"भ्यः । अतो\` धर्मा\"णि धा\`रय\"n ॥ 1\.022\.18 विष्णो\`H कर्मा\"णि पश्यत\` यतो\" व्र\`तानि\' पस्प\`शे । इन्द्र\'स्य\` युज्य\`H सखा\" ॥ 1\.022\.19 तद्विष्णो\"H पर\`मं प\`दं सदा\" पश्यन्ति सू\`रय\'H । दि\`वी\"व\` चक्षु\`रात\'तम् ॥ 1\.022\.20 तद्विप्रा\"सो विप\`न्यवो\" जागृ\`वांस\`H समि\"न्धते । विष्णो\`र्यत्प\'र\`मं प\`दम् ॥ 1\.022\.21 (1\.154) प्रथममं मण्डलं चतुष्पञ्चाशदुत्तरशततमं सूक्तम् ऋषिः \- दिर्घतमाः औचथ्य । देवता \- विष्णुः । चन्दः \- 1, 2 विराट्त्रिष्टुप्, 3, 4, 6 निचृत्त्रिष्टुप्\; 5 त्रिष्टुप्, स्वरः \- धैवतः । विष्णो\`र्नु क\"M वी\`र्या\"णि\` प्र वो\"च\`M यः पार्थि\'वानि विम\`मे रजा\"ंसि । यो अस्क\'भाय\`दुत्त\'रं स\`धस्थ\"M विचक्रमा\`णस्त्रे\`धोरु\'गा\`यः ॥ 1\.154\.01 प्र तद्विष्णु\'H स्तवते वी\`र्ये\"ण मृ\`गो न भी\`मः कु\'च\`रो गि\'रि\`ष्ठाः । यस्यो\`रुषु\' त्रि\`षु वि\`क्रम\'णेष्वधिक्षि\`यन्ति\` भुव\'नानि\` विश्वा\" ॥ 1\.154\.02 प्र विष्ण\'वे शू\`षमे\"तु\` मन्म\' गिरि\`क्षित\' उरुगा\`याय\` वृष्णे\" | य i\`दं दी\`र्घं प्रय\'तं स\`धस्थ\`मेको\" विम\`मे त्रि\`भिरित्प\`देभि\'H ॥ 1\.154\.03 यस्य\` त्री पू\`र्णा मधु\'ना प\`दान्यक्षी\"यमाणा स्व\`धया\` मद\"न्ति । य u\' त्रि\`धातु\' पृथि\`वीमु\`त द्यामेको\" दा\`धार\` भुव\'नानि\` विश्वा\" ॥ 1\.154\.04 तद\'स्य प्रि\`यम\`भि पाथो\" अश्या\`M नरो\` यत्र\' देव\`यवो\` मद\"न्ति । u\`रु\`क्र\`मस्य\` स हि बन्धु\'रि\`त्था विष्णो\"H प\`दे प\'र\`मे मध्व\` उत्स\'H ॥ 1\.154\.05 ता वा\`M वास्तू\"न्युश्मसि\` गम\'ध्यै\` यत्र\` गावो\` भूरि\'शृङ्गा a\`यास\'H । अत्राह\` तदु\'रुगा\`यस्य\` वृष्ण\'H पर\`मं प\`दमव\' भाति\` भूरि\' ॥ 1\.154\.06 (1\.155) प्रथममं मण्डलं पञ्चपञ्चाशदुत्तरशततमं सूक्तम् ऋषिः \- दीर्घतमाः औचथ्य । देवता \- विष्णुः (2 इन्द्रः, विष्णुः) | छन्दः \- 1, 3, 6 भुरिक्त्रिष्टुप्\; 2 निचृज्जगती\; 4 स्वराट्त्रिष्टुप्\; 5 निचृत्त्रिष्टुप् । स्वरः \- 1, 3\-6 धैवतः\; 2 निषादः । प्र व\`H पान्त\`मन्ध\'सो धियाय\`ते म\`हे शूरा\"य\` विष्ण\'वे चार्चत । या सानु\'नि\` पर्व\'ताना\`मदा\"भ्या म\`हस्त\`स्थतु\`रर्व\'तेव सा\`धुना\" ॥ 1\.155\.01 त्वे\`षमि\`त्था स\`मर\'ण\`M शिमी\"वतो\`रिन्द्रा\"विष्णू सुत\`पा वा\"मुरुष्यति । या मर्त्या\"य प्रतिधी\`यमा\"न\`मित्कृ\`शानो\`रस्तु\'रस\`नामु\'रु\`ष्यथ\'H ॥ 1\.155\.02 ता I\"M वर्धन्ति\` मह्य\'स्य\` पौंस्य\`M नि मा\`तरा\" नयति\` रेत\'से भु\`जे । दधा\"ति पु\`त्रोऽव\'र\`M पर\"M पि\`तुर्नाम\' तृ\`तीय\`मधि\' रोच\`ने दि\`वः ॥ 1\.155\.03 तत्त\`दिद\'स्य\` पौंस्य\"M गृणीमसी\`नस्य\' त्रा\`तुर\'वृ\`कस्य\' मी\`ळ्हुष\'H । यः पार्थि\'वानि त्रि\`भिरिद्विगा\"मभिरु\`रु क्रमि\'ष्टोरुगा\`याय\' जी\`वसे\" ॥ 1\.155\.04 द्वे इद\'स्य\` क्रम\'णे स्व\`र्दृशो\".अभि\`ख्याय\` मर्त्यो\" भुरण्यति । तृ\`तीय\'मस्य\` नकि\`रा द\'धर्षति\` वय\'श्च\`न प\`तय\"न्तः पत\`त्रिण\'H ॥ 1\.155\.05 च\`तुर्भि\'H सा\`कं न\'व\`तिं च\` नाम\'भिश्च\`क्रं न वृ\`त्तं व्यती\".ण्रवीविपत् । बृ\`हच्छ\'रीरो वि\`मिमा\"न\` ऋक्व\'भि\`र्युवाकु\'मार\`H प्रत्ये\"त्याह\`वम् ॥ 1\.155\.06 (1\.156) प्रथममं मण्डलं षट्पञ्चाशदुत्तरशततमं सूक्तम् ऋषिः \- दीर्घतमाः । देवता \- विष्णुः । छन्दः \- 1 निचृत्त्रिष्टुप्\; 2 विराट्त्रिष्टुप्\; 3 निचृज्जगती\; 4 जगती\; 5 स्वराट्त्रिष्टुप् । स्वरः \- 1, 2, 5 धैवतः\; 3, 4 निषादः । भवा\" मि\`त्रो न शेव्यो\" घृ\`तासु\'ति\`र्विभू\"तद्युम्न एव\`या u\' स\`प्रथा\"H । अधा\" ते विष्णो वि\`दुषा\" चि\`दर्ध्य\`H स्तोमो\" य\`ज्ञश्च\` राध्यो\" ह\`विष्म\'ता ॥ 1\.156\.01 यः पू\`र्व्याय\' वे\`धसे\` नवी\"यसे सु\`मज्जा\"नये\` विष्ण\'वे\` ददा\"शति । यो जा\`तम\'स्य मह\`तो महि\` ब्रव\`त्सेदु\` श्रवो\"भि\`र्युज्य\"M चिद\`भ्य\'सत् ॥ 1\.156\.02 तमु\' स्तोतारः पू\`र्व्यं यथा\" वि\`द ऋ\`तस्य\` गर्भ\"M ज\`नुषा\" पिपर्तन । आस्य\' जा\`नन्तो\` नाम\' चिद्विवक्तन म\`हस्ते\" विष्णो सुम\`तिं भ\'जामहे ॥ 1\.156\.03 तम\'स्य\` राजा\` वरु\'ण\`स्तम\`श्विना\` क्रतु\"M सचन्त\` मारु\'तस्य वे\`धस\'H । दा\`धार\` दक्ष\'मुत्त\`मम\'ह\`र्विद\"M व्र\`जं च\` विष्णु\`H सखि\'वाँ अपोर्णु\`ते ॥ 1\.156\.04 आ यो वि\`वाय\' स\`चथा\"य\` दैव्य\` इन्द्रा\"य\` विष्णु\'H सु\`कृते\" सु\`कृत्त\'रः । वे\`धा a\'जिन्वत्त्रिषध\`स्थ आर्य\'मृ\`तस्य\' भा\`गे यज\'मान\`माभ\'जत् ॥ 1\.156\.05 (6\.69) षष्ठं मण्डलं एकोनसप्ततितमं सूक्तम् ऋषिः \- भरद्वाजो बार्हस्पत्यः । देवता \- इन्द्राविष्णू । छन्दः \- 1, 3, 6, 7निचृत्त्रिष्टुप्\; 2, 4, 8 त्रिष्टुप्\; 5 ब्राह्म्युष्णिक् । स्वरः \- 1\-4, 6\-8 धैवतः\; 5 ऋषभः । सं वा\`M कर्म\'णा\` समि\`षा हि\'नो\`मीन्द्रा\"विष्णू\` अप\'सस्पा\`रे a\`स्य । जु\`षेथा\"M य\`ज्ञं द्रवि\'णं च धत्त\`मरि\'ष्टैर्नः प\`थिभि\'H पा\`रय\"न्ता ॥ 6\.069\.01 या विश्वा\"सां जनि\`तारा\" मती\`नामिन्द्रा\`विष्णू\" क\`लशा\" सोम\`धाना\" | प्र वा\`M गिर\'H श\`स्यमा\"ना अवन्तु\` प्र स्तोमा\"सो गी\`यमा\"नासो a\`र्कैः ॥ 6\.069\.02 इन्द्रा\"विष्णू मदपती मदाना\`मा सोम\"M यात\`M द्रवि\'णो\` दधा\"ना । सं वा\"मञ्जन्त्व\`क्तुभि\'र्मती\`नां सं स्तोमा\"सः श\`स्यमा\"नास u\`क्थैः ॥ 6\.069\.03 आ वा\`मश्वा\"सो अभिमाति\`षाह\` इन्द्रा\"विष्णू सध\`मादो\" वहन्तु । जु\`षेथा\`M विश्वा\` हव\'ना मती\`नामुप\` ब्रह्मा\"णि शृणुत\`M गिरो\" मे ॥ 6\.069\.04 इन्द्रा\"विष्णू\` तत्प\'न\`याय्य\"M वा\`M सोम\'स्य\` मद\' u\`रु च\'क्रमाथे । अकृ\'णुतम\`न्तरि\'क्ष\`M वरी\`योऽप्र\'थतं जी\`वसे\" नो\` रजा\"ंसि ॥ 6\.069\.05 इन्द्रा\"विष्णू ह\`विषा\" वावृधा\`नाग्रा\"द्वाना\` नम\'सा रातहव्या । घृता\"सुती\` द्रवि\'णं धत्तम\`स्मे स\'मु\`द्रः स्थ\'H क\`लश\'H सोम\`धान\'H ॥ 6\.069\.06 इन्द्रा\"विष्णू\` पिब\'त\`M मध्वो\" a\`स्य सोम\'स्य दस्रा ज\`ठर\"M पृणेथाम् । आ वा\`मन्धा\"ंसि मदि\`राण्य\'ग्म\`न्नुप\` ब्रह्मा\"णि शृणुत\`M हव\"M मे ॥ 6\.069\.07 u\`भा जि\'ग्यथु\`र्न परा\" जयेथे\` न परा\" जिग्ये कत\`रश्च\`नैनो\"H । इन्द्र\'श्च विष्णो\` यदप\'स्पृधेथां त्रे\`धा स\`हस्र\`M वि तदै\"रयेथाम् ॥ 6\.069\.08 (7\.99) सप्तममं मण्डलं नवनवतितमं सूक्तम् ऋषिः \- वसिष्ठः । देवता \- 1\-3, 7 विष्णुः\; 4\-6 इन्द्राविष्णू । छन्दः \- 1, 6 विराट्त्रिष्टुप्\; 2, 3 त्रिष्टुप्\; 4, 5, 7 निचृत्त्रिष्टुप् । स्वरः \- धैवतः । प\`रो मात्र\'या त\`न्वा\" वृधान\` न ते\" महि\`त्वमन्व\'श्नुवन्ति । u\`भे ते\" विद्म\` रज\'सी पृथि\`व्या विष्णो\" देव\` त्वं प\'र\`मस्य\' वित्से ॥ 7\.099\.01 न ते\" विष्णो\` जाय\'मानो\` न जा\`तो देव\' महि\`म्नः पर\`मन्त\'माप । उद\'स्तभ्ना\` नाक\'मृ\`ष्वं बृ\`हन्त\"M दा\`धर्थ\` प्राची\"M क\`कुभ\"M पृथि\`व्याः ॥ 7\.099\.02 इरा\"वती धेनु\`मती\` हि भू\`तं सू\"यव\`सिनी\` मनु\'षे दश\`स्या । व्य\'स्तभ्ना\` रोद\'सी विष्णवे\`ते दा\`धर्थ\' पृथि\`वीम\`भितो\" म\`यूखै\"H ॥ 7\.099\.03 u\`रुं य\`ज्ञाय\' चक्रथुरु लो\`कं ज\`नय\"न्ता\` सूर्य\'मु\`षास\'म\`ग्निम् । दास\'स्य चिद्वृषशि\`प्रस्य\' मा\`या ज\`घ्नथु\'र्नरा पृत\`नाज्ये\"षु ॥ 7\.099\.04 इन्द्रा\"विष्णू दृंहि\`ताः शम्ब\'रस्य\` नव\` पुरो\" नव\`तिं च\' श्नथिष्टम् । श\`तं व\`र्चिन\'H स\`हस्र\"M च सा\`कं ह\`थो a\'प्र\`त्यसु\'रस्य वी\`रान् ॥ 7\.099\.05 i\`यं म\'नी\`षा बृ\'ह\`ती बृ\`हन्तो\"रुक्र\`मा त\`वसा\" व\`र्धय\"न्ती । र\`रे वा\`M स्तोम\"M वि\`दथे\"षु विष्णो\` पिन्व\'त\`मिषो\" वृ\`जने\"ष्विन्द्र ॥ 7\.099\.06 वष\'T ते विष्णवा\`स आ कृ\'णोमि\` तन्मे\" जुषस्व शिपिविष्ट ह\`व्यम् । वर्ध\"न्तु त्वा सुष्टु\`तयो\` गिरो\" मे यू\`यं पा\"त स्व\`स्तिभि\`H सदा\" नः ॥ 7\.099\.07 (7\.100) सप्तममं मण्डलं शततमं सूक्तम् ऋषिः \- वसिष्ठः मैत्रावरुणि । देवता \- विष्णुः । छन्दः \- 1, 2, 5\-7 निचृत्त्रिष्टुप्\; 3 विराट्त्रिष्टुप्\; 4 आर्षीत्रिष्टुप् । स्वरः \- धैवतः । नू मर्तो\" दयते सनि\`ष्यन्यो विष्ण\'व उरुगा\`याय\` दाश\'t । प्र यः स\`त्राचा\` मन\'सा\` यजा\"त e\`ताव\"न्त\`M नर्य\'मा\`विवा\"सात् ॥ 7\.100\.01 त्वं वि\'ष्णो सुम\`तिं वि\`श्वज\"न्या\`मप्र\'युतामेवयावो म\`तिं दा\"H । पर्चो\` यथा\" नः सुवि\`तस्य\` भूरे\`रश्वा\"वतः पुरुश्च\`न्द्रस्य\' रा\`यः ॥ 7\.100\.02 त्रिर्दे\`वः पृ\'थि\`वीमे\`ष e\`तां वि च\'क्रमे श\`तर्च\'सं महि\`त्वा । प्र विष्णु\'रस्तु त\`वस\`स्तवी\"यान्त्वे\`षं ह्य\'स्य\` स्थवि\'रस्य\` नाम\' ॥ 7\.100\.03 वि च\'क्रमे पृथि\`वीमे\`ष e\`तां क्षेत्रा\"य\` विष्णु\`र्मनु\'षे दश\`स्यन् । ध्रु\`वासो\" अस्य की\`रयो\` जना\"स उरुक्षि\`तिं सु\`जनि\'मा चकार ॥ 7\.100\.04 प्र तत्ते\" a\`द्य शि\'पिविष्ट\` नामा\`र्यः श\"ंसामि व\`युना\"नि वि\`द्वान् । तं त्वा\" गृणामि त\`वस\`मत\"व्या\`न्क्षय\"न्तम\`स्य रज\'सः परा\`के ॥ 7\.100\.05 किमित्ते\" विष्णो परि\`चक्ष्य\"M भू\`त्प्र यद्व\'व\`क्षे शि\'पिवि\`ष्टो a\'स्मि । मा वर्पो\" a\`स्मदप\' गूह e\`तद्यद\`न्यरू\"पः समि\`थे ब\`भूथ\' ॥ 7\.100\.06 वष\'T ते विष्णवा\`स आ कृ\'णोमि\` तन्मे\" जुषस्व शिपिविष्ट ह\`व्यम् । वर्ध\"न्तु त्वा सुष्टु\`तयो\` गिरो\" मे यू\`यं पा\"त स्व\`स्तिभि\`H सदा\" नः ॥ 7\.100\.07 OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \chapter{svarA~Nkanavirahitam} (1\.22) प्रथममं मण्डलं द्वाविंशं सूक्तस्य भागः ऋषिः \- मेधतिथिः कान्वः । देवता \- विष्णुः । चन्दः \- 16, 20, 21 गायत्री\; 17, 18 पिपीलिकामश्यानिचृद्गायत्री\; 19 निचृद् गायत्री, स्वरः \- षड्जः । अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे । पृथिव्याः सप्त धामभिः ॥ 1\.022\.16 इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूळ्हमस्य पांसुरे ॥ 1\.022\.17 त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । अतो धर्माणि धारयन् ॥ 1\.022\.18 विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा ॥ 1\.022\.19 तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ 1\.022\.20 तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ 1\.022\.21 (1\.154) प्रथममं मण्डलं चतुष्पञ्चाशदुत्तरशततमं सूक्तम् ऋषिः \- दिर्घतमाः औचथ्य । देवता \- विष्णुः । चन्दः \- 1, 2 विराट्त्रिष्टुप्, 3, 4, 6 निचृत्त्रिष्टुप्\; 5 त्रिष्टुप्, स्वरः \- धैवतः । विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि । यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥ 1\.154\.01 प्र तद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥ 1\.154\.02 प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वृष्णे । य इदं दीर्घं प्रयतं सधस्थमेको विममे त्रिभिरित्पदेभिः ॥ 1\.154\.03 यस्य त्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति । य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ॥ 1\.154\.04 तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति । उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ॥ 1\.154\.05 ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । अत्राह तदुरुगायस्य वृष्णः परमं पदमव भाति भूरि ॥ 1\.154\.06 (1\.155) प्रथममं मण्डलं पञ्चपञ्चाशदुत्तरशततमं सूक्तम् ऋषिः \- दीर्घतमाः औचथ्य । देवता \- विष्णुः (2 इन्द्रः, विष्णुः) | छन्दः \- 1, 3, 6 भुरिक्त्रिष्टुप्\; 2 निचृज्जगती\; 4 स्वराट्त्रिष्टुप्\; 5 निचृत्त्रिष्टुप् । स्वरः \- 1, 3\-6 धैवतः\; 2 निषादः । प्र वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत । या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना ॥ 1\.155\.01 त्वेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति । या मर्त्याय प्रतिधीयमानमित्कृशानोरस्तुरसनामुरुष्यथः ॥ 1\.155\.02 ता IM वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे । दधाति पुत्रोऽवरं परं पितुर्नाम तृतीयमधि रोचने दिवः ॥ 1\.155\.03 तत्तदिदस्य पौंस्यं गृणीमसीनस्य त्रातुरवृकस्य मीळ्हुषः । यः पार्थिवानि त्रिभिरिद्विगामभिरुरु क्रमिष्टोरुगायाय जीवसे ॥ 1\.155\.04 द्वे इदस्य क्रमणे स्वर्दृशोऽभिख्याय मर्त्यो भुरण्यति । तृतीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः ॥ 1\.155\.05 चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीँरवीविपत् । बृहच्छरीरो विमिमान ऋक्वभिर्युवाकुमारः प्रत्येत्याहवम् ॥ 1\.155\.06 (1\.156) प्रथममं मण्डलं षट्पञ्चाशदुत्तरशततमं सूक्तम् ऋषिः \- दीर्घतमाः । देवता \- विष्णुः । छन्दः \- 1 निचृत्त्रिष्टुप्\; 2 विराट्त्रिष्टुप्\; 3 निचृज्जगती\; 4 जगती\; 5 स्वराट्त्रिष्टुप् । स्वरः \- 1, 2, 5 धैवतः\; 3, 4 निषादः । भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथाः । अधा ते विष्णो विदुषा चिदर्ध्यः स्तोमो यज्ञश्च राध्यो हविष्मता ॥ 1\.156\.01 यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति । यो जातमस्य महतो महि ब्रवत्सेदु श्रवोभिर्युज्यं चिदभ्यसत् ॥ 1\.156\.02 तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन । आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ॥ 1\.156\.03 तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधसः । दाधार दक्षमुत्तममहर्विदं व्रजं च विष्णुः सखिवाँ अपोर्णुते ॥ 1\.156\.04 आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः । वेधा अजिन्वत्त्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत् ॥ 1\.156\.05 (6\.69) षष्ठं मण्डलं एकोनसप्ततितमं सूक्तम् ऋषिः \- भरद्वाजो बार्हस्पत्यः । देवता \- इन्द्राविष्णू । छन्दः \- 1, 3, 6, 7निचृत्त्रिष्टुप्\; 2, 4, 8 त्रिष्टुप्\; 5 ब्राह्म्युष्णिक् । स्वरः \- 1\-4, 6\-8 धैवतः\; 5 ऋषभः । सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ॥ 6\.069\.01 या विश्वासां जनितारा मतीनामिन्द्राविष्णू कलशा सोमधाना । प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥ 6\.069\.02 इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना । सं वामञ्जन्त्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥ 6\.069\.03 आ वामश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु । जुषेथां विश्वा हवना मतीनामुप ब्रह्माणि शृणुतं गिरो मे ॥ 6\.069\.04 इन्द्राविष्णू तत्पनयाय्यं वां सोमस्य मद उरु चक्रमाथे । अकृणुतमन्तरिक्षं वरीयोऽप्रथतं जीवसे नो रजांसि ॥ 6\.069\.05 इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या । घृतासुती द्रविणं धत्तमस्मे समुद्रः स्थः कलशः सोमधानः ॥ 6\.069\.06 इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् । आ वामन्धांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे ॥ 6\.069\.07 उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः । इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥ 6\.069\.08 (7\.99) सप्तममं मण्डलं नवनवतितमं सूक्तम् ऋषिः \- वसिष्ठः । देवता \- 1\-3, 7 विष्णुः\; 4\-6 इन्द्राविष्णू । छन्दः \- 1, 6 विराट्त्रिष्टुप्\; 2, 3 त्रिष्टुप्\; 4, 5, 7 निचृत्त्रिष्टुप् । स्वरः \- धैवतः । परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से ॥ 7\.099\.01 न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप । उदस्तभ्ना नाकमृष्वं बृहन्तं दाधर्थ प्राचीं ककुभं पृथिव्याः ॥ 7\.099\.02 इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या । व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः ॥ 7\.099\.03 उरुं यज्ञाय चक्रथुरु लोकं जनयन्ता सूर्यमुषासमग्निम् । दासस्य चिद्वृषशिप्रस्य माया जघ्नथुर्नरा पृतनाज्येषु ॥ 7\.099\.04 इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकं हथो अप्रत्यसुरस्य वीरान् ॥ 7\.099\.05 इयं मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती । ररे वां स्तोमं विदथेषु विष्णो पिन्वतमिषो वृजनेष्विन्द्र ॥ 7\.099\.06 वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥ 7\.099\.07 (7\.100) सप्तममं मण्डलं शततमं सूक्तम् ऋषिः \- वसिष्ठः मैत्रावरुणि । देवता \- विष्णुः । छन्दः \- 1, 2, 5\-7 निचृत्त्रिष्टुप्\; 3 विराट्त्रिष्टुप्\; 4 आर्षीत्रिष्टुप् । स्वरः \- धैवतः । नू मर्तो दयते सनिष्यन्यो विष्णव उरुगायाय दाशत् । प्र यः सत्राचा मनसा यजात एतावन्तं नर्यमाविवासात् ॥ 7\.100\.01 त्वं विष्णो सुमतिं विश्वजन्यामप्रयुतामेवयावो मतिं दाः । पर्चो यथा नः सुवितस्य भूरेरश्वावतः पुरुश्चन्द्रस्य रायः ॥ 7\.100\.02 त्रिर्देवः पृथिवीमेष एतां वि चक्रमे शतर्चसं महित्वा । प्र विष्णुरस्तु तवसस्तवीयान्त्वेषं ह्यस्य स्थविरस्य नाम ॥ 7\.100\.03 वि चक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुषे दशस्यन् । ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥ 7\.100\.04 प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् । तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥ 7\.100\.05 किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि । मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥ 7\.100\.06 वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥ 7\.100\.07 OM शान्तिः शान्तिः शान्तिः ॥ ## The sUkta is combination of Rigveda Mandala 1, sUktas 22(portion), 154, 155, 156, Mandala 6, sUkta 69, and Mandala 7 sUktas 99 and 100. \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}