% Text title : Shri Oppiliappan or Akashanagarisha Suprabhatam % File name : AkAshanagarIshasuprabhAtam.itx % Category : vishhnu % Location : doc\_vishhnu % Author : U. V. Sri Ramadesikacharyar Swamy % Transliterated by : NA % Proofread by : NA, PSA Easwaran % Description/comments : Lord of Bhumi devi, TiruviNNagarappan % Latest update : March 12, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Oppiliappan or Akashanagarisha Suprabhatam ..}## \itxtitle{.. श्री ओप्पिलिअप्पन् सुप्रभातं अथवा आकाशनगरीशसुप्रभातम् ..}##\endtitles ## श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचारवर्यो मे सनिधत्ताम् सदा हृदि ॥ उद्यत्कोटिदिवाकरेन्दुसुभगं पीताम्बरालङ्कृतं नानाभूषणभूषितं नवघनश्यामं प्रसन्नाननम् । लावण्याम्बुनिधिं निरस्तलवणं श्रीशङ्खचक्राञ्चितं श्रीवैकुण्ठपुराधिपं शुभतनुं भूम्याः पतिं संश्रये ॥ 1॥ मार्कण्डेयमहातपः फलतया श्रीव्योमपुर्यां पुरा सञ्जाता परिणीय तत्पुरपतिं त्यक्त्वा रसं सैन्धवम् । भक्तानामभयप्रदाननिरता फुल्लारविन्देक्षणा सेयं पुष्यतु मङ्गलान्यनुदिनं सर्वाणि सर्वंसहा ॥ 2॥ कौसल्यासुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ 3॥ उत्तिष्ठोत्तिष्ठ सर्वेश उत्तिष्ठ धरणीपते । उत्तिष्ठाभ्रपुराधीश लोकानां मङ्गलं कुरु ॥ 4॥ तव सुप्रभातममलायतेक्षणे भगवन्मृकण्डुसुतपुत्रि शोभने । करुणामयैस्तव कटाक्षतल्लजैः अभिरक्ष नो धरणिदेवि तावकान् ॥ 5॥ मातर्महीश्वरि मृकण्डुकुलावतीर्णे स्वायत्तकान्तविभवे सरसीरुहाक्षि । त्वं जागृहि श्रुतिसुखस्तुतिगीतवाद्यैः श्रीश्रीनिवासदयिते तव सुप्रभातम् ॥ 6॥ प्राच्यामुदेति दिशि दीपशिखेव भानुः विप्राः स्वकर्मनिरताः प्रणमन्ति सन्ध्याम् । उत्तिष्ठ भूस्तनतटद्वयमध्यसुप्त वैकुण्ठपुर्यधिपते तव सुप्रभातम् ॥ 7॥ भृङ्गाञ्चितानि मधुमन्ति विकस्वराणि पुष्पाणि पूजयितुमर्च्यमुपाहरन्तः । द्वारान्तिके विधिमुखाः प्रतिपालयन्ति श्रीव्योमपत्तनपते तव सुप्रभातम् ॥ 8॥ गेयं भवन्तमुपवीणयितुं प्रवृत्तान् कासारभूकलिविरोधिमहच्छठारीन् । द्वारि स्थिताननुगृहाण शुभैः कटाक्षैः आकाशपत्तनपते तव सुप्रभातम् ॥ 9॥ वैकुण्ठनाथ इति सूरिनुतोऽसि शुद्धं आनन्दमालयविमानमुदैरयंस्ते । निद्राऽपि ते निखिलरक्षणचिन्तनैव दासान् विलोकय विभो तव सुप्रभातम् ॥ 10॥ क्षेत्रे मृकण्डुसुतदिव्यतपस्समृद्ध्यै त्वं सन्निधाय तुलसीविपिनेऽवतीर्णाम् । भूमिं प्रियामनघ यां परिरभ्य शेषे बुध्यस्व भोः सह तया तव सुप्रभातम् ॥ 11॥ भूदारतामुपगतो जलधेर्धरित्रीं प्रागुद्दधार हि भवान् किमु तच्छ्रमेण । भूदार एव शयितोऽत्र भुवः कुचाद्रौ शान्तश्रमो नु भगवन् तव सुप्रभातम् ॥ 12॥ पुण्यं तवावतरणात् श्रवणं वनं च त्याज्यं बभूव लवणं परिणेतुमुर्वीम् । भव्येक्षणेन भवतः कृतिनो भवेम स्वापं विमुञ्च धरणीश्वर सुप्रभातम् ॥ 13॥ मुक्तामयो मणिमयः कनकस्वरूपो वैकुण्ठदिव्यनगरीनिलयो निजश्च । स्वामीति पञ्चविधमेष शठारिसूरिः त्वामुद्गृणाति भगवन् तव सुप्रभातम् ॥ 14॥ श्रीनाथयामुनयतीन्द्रमुखा महान्तः अहोरात्रपुष्करिणिकाविहितावगाहाः । धामान्तिकेऽञ्जलिभृतः प्रतिपालयन्ति त्वां व्योमपत्तनपते तव सुप्रभातम् ॥ 15॥ वेदान्तदेशिकमणिर्गुणरत्नसिन्धुः भक्त्योद्गृणन् अघटितं घटयन्तमत्र । त्वां सेवितुं श्रितजनैः सह सन्निधत्ते श्रीव्योमपुर्यधिपते तव सुप्रभातम् ॥ 16॥ वैखानसेन विधिनाऽर्चितपादपद्म वैकुण्ठपुर्यधिपते विनतार्तिहारिन् । त्वद्वैश्वरूप्यविभवानुभवोत्सुकान् नः धन्यान् विधेहि धरणिप्रिय सुप्रभातम् ॥ 17॥ श्रेयोनिदानमिदमेव समस्तजन्तोः इत्याशयं करुणया स्वपदारविन्दम् । निर्दिश्य दर्शयसि भूमिपते करेण त्वं दक्षिणेन भगवन् तव सुप्रभातम् ॥ 18॥ बध्वाऽञ्जलिं दुरितकृद्गतिरत्र केति पार्श्वस्थया वसुधया कृपयाऽनुयुक्तः । एषेति दक्षिणकरेण पदारविन्दं नैजं प्रदर्शयसि भूप्रिय सुप्रभातम् ॥ 19॥ मामाश्रितस्य सुमतेरतिभीषणोऽपि संसारसागर इयान् भवतीति नूनम् । हस्तेन सूचयसि नाथ कटिस्थितेन वामेन भूमिकमितस्तव सुप्रभातम् ॥ 20॥ मद्विप्रयोगपरिखिन्नशठारिसूरि\- संश्लेषदं गगनपत्तनमेतदासीत् । हातुं तदेतदुचितं न कदाचनेति त्वं नित्यवासमिह वाञ्छसि सुप्रभातम् ॥ 21॥ आकाशदिव्यनगरीश शुभां त्वदीयां मूर्तिं भजेय सततं दयतां भवान् मे । पश्चाद्भवं प्रतिभयं न हि कामयेति आचष्ट ते कलिरिपुस्तव सुप्रभातम् ॥ 22॥ अल्पाऽस्थिरं वितरतः फलमीश्वरादीन् नाहं स्मरामि दिवि तेऽनुभवादि लिप्से । भूवल्लभेत्यकथयत्तव सन्निधाने षट्सूक्तिकारकलिजित्तव सुप्रभातम् ॥ 23॥ कुक्षौ स्थितिं तदनु जन्मजरामृतीश्च त्वद्विस्मृतेर्मुहुरगां खपुराधिनाथ । इत्यभ्यधान्निजदशां भवतः समीपे भूम्याः पते कलिरिपुस्तव सुप्रभातम् ॥ 24॥ त्वं श्रीश्च दिव्यभुवने समयं विधाय प्राप्तौ पृथग्वनमिदं जगतो विभूत्यै । व्याजो मृकण्डुतनयस्य तपोऽवतारे तस्याश्च ते च वसुधाधव सुप्रभातम् ॥ 25॥ निर्निद्रपद्मसुभगं नयनाम्बुजं ते वैकुण्ठसीमनि निषेव्य वियत्पुरेऽस्मिन् । नित्याः सुषुप्तिसुषमामनुभूय तृप्ताः निद्रां विमुञ्च धरणीश्वर सुप्रभातम् ॥ 26॥ भाग्येन केनचन किङ्करताधिराज्यं भक्ता जना भुवि भवत्कृपया प्रपन्नाः । भोगैः समर्चयितुमीश भवत्प्रतीक्षाः भूमीश जागृहि विभो तव सुप्रभातम् ॥ 27॥ रूपेषु पञ्चसु परं तव दिव्यमाद्यं व्यूहस्तथा विभवसंज्ञमथान्तरं च । अर्चेति तेषु चरमे कृतिनो रमन्ते ये तान् विलोकय महीश्वर सुप्रभातम् ॥ 28॥ सूरीश्वरैर्बहुमते शठकोपमुख्यैः अष्टोत्तरे सति शते भगवत्स्थलानाम् । सौलभ्यमभ्यधिकमत्र पुरे वितन्वन् वीक्षस्व नः क्षितिपते तव सुप्रभातम् ॥ 29॥ त्वत्सेवया तव गुणावलिकीर्तनेन त्वद्भुक्तभोगरसतस्त्वदनन्यभक्त्या । कालं समस्तमिह नः सफलं चिकीर्षून् प्रीत्याऽवलोकय महीश्वर सुप्रभातम् ॥ 30॥ अप्राकृतं श्रुतिशतोक्तमकालकाल्यं आनन्दसान्द्रमनघं परमं पदं तत् । त्यक्त्वाऽऽगतस्त्वमवनेरवनाय देव सर्वंसहेश भगवन् तव सुप्रभातम् ॥ 31॥ शारीरकाधिकरणद्रमिडप्रबन्ध\- दुग्धाब्धिनिर्मथनजैर्गुणदिव्यरत्नैः । वेदान्तदेशिकगुरुग्रथितां सुमालां कण्ठे कुरु क्षितिपते तव सुप्रभातम् ॥ 32॥ एलादिसंस्कृतसुगन्धिनदीजलाढ्यैः हैमैर्घटैर्निजशिरोविधृतैर्लसन्तः । त्वत्किङ्करास्त्वदभिषेककृते समेताः तानादिशावनिपते तव सुप्रभातम् ॥ 33॥ कालोचिता गुणनिधे विविधाः सपर्याः भक्ता यथाऽधिकरणं प्रविधातुकामाः । उत्थानमत्र भवतः प्रतिपालयन्ति वैकुण्ठपुर्यधिपते तव सुप्रभातम् ॥ 34॥ त्वत्तोऽधिका पुरुषकारतया धरित्री तुल्या त्वया ह फलताफलदातृताभ्याम् । उक्ताकृतित्रयविशिष्टगृहिण्युपेत वैकुण्ठपुर्यधिपते तव सुप्रभातम्॥ 35॥ आकाशपत्तनपते तव सुप्रभातं एतज्जनाः प्रतिदिनं भवतस्समीपे । प्रातः पठन्तु सकलं शुभमाप्नुवन्तु त्वत्पादपद्ममधुपानरता भवन्तु ॥ 36॥ इति वैकुण्ठवासि श्री यु वे रामदेशिकाचार्य स्वामि विरचितं श्री ओप्पिलिअप्पन् सुप्रभातं अथवा आकाशनगरीशसुप्रभातं सम्पूर्णम् ॥ श्री भूमिदेवीसमेत श्री ओप्पिलिअप्पन् तिरुवडिगले आकाशनगरीशपादपद्मौ शरणम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}