आर्तत्राणनारायणाष्टादशकम्

आर्तत्राणनारायणाष्टादशकम्

प्रह्लाद प्रभुरस्ति चेत्तव दृरिः सर्वत्र मे दर्शय स्तम्भे चैनमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः । वक्षस्तस्यविदारयन्निजनखैर्वात्सल्यमावेदयन्न्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १॥ श्रीरामाव विभीषणोयमधुना त्वार्तो भयादागतः सुग्रीवानय पालयेहमधुना पौलस्त्वयेवागतम् । एवं योऽभयमस्य सर्वविदितं लङ्काधिपत्यन्ददा- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २॥ नक्रग्रस्तपदं समुद्यतकरं ब्रह्मेश देवेश मां पाहीति प्रचुरार्तरावकरिणं देवेश शक्तीश च । मा शोचेति ररक्ष नक्रवदनाञ्चक्रश्रिया तत्क्षणाद्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३॥ हा कृष्णाच्युत हा कृपाजलनिधे हा पाण्डवानां सखे क्वासि क्वासि सुयोधनादवगतां हा रक्ष मां द्रौपदीम् । इत्युक्तोऽक्षयमस्त्ररक्षिततनुं योऽरक्षदापद्गणाद्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४॥ यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वसनं यन्नामामृतपूरणं च पिबतां सन्तापसंहारकम् । पाषाणश्च यदङ्घ्रितो निजवधूरूपं मुनेराप्तवान्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५॥ यन्नाम श्रुतिमात्रतोऽपरिमितं संसारवारान्निधिं त्यक्त्वा गच्छति दुर्जनोऽपि परमं विष्णोः पदं शाश्वतम् । तन्नैवाद्भुतकारणं त्रिजगतां नाथस्य दासोस्म्यहम्- आर्तत्राणपरायणः त्राणपरायणःस भगवान्नारायणो मे गतिः ॥ ६॥ पित्रा भ्रातरमुत्तमाङ्कगमितं भक्तोत्तमं यो ध्रुवं दृष्ट्वा तत्सममारुरुक्षुमुदितं मात्राऽवमानं गतम् । योदात्तं शरणागतं तु तपसा हेमाद्रिसिंहासनं ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ७॥ नाथेति श्रुतयो न तत्त्वमतयो घोषस्थिता गोपिका जारिण्यः कुलजातिधर्मविमुखा अध्यात्मभावं ययुः । भक्तिर्यस्य ददाति मुक्तिमतुलां जारस्य यः सद्गति- र्ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ८॥ क्षुत्तृष्णार्तसहस्रशिष्यसहितं दुर्वाससं क्षोभितं द्रौपद्याभय भक्तियुक्तमनसा शाकं स्वहस्तार्पितम् । भुक्त्वाऽतर्पयदात्मवृत्तिमखिलामावेदयन् यः पुमान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ९॥ येनाराक्षि रघूत्तमेन जलधेस्तीरे दशास्यानुज- स्त्वायातं शरणं रघूत्तम विभो रक्षातुर मामिति । पौलस्त्येन विराकृतोऽथ सदसि भ्रात्रा च लङ्कापुरे ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १०॥ येनावाहि महाहवे वसुमती संवर्तकाले महा- लीलाक्रोडवपुर्धरेण हरिणा नारायणेन स्वयम् । यःपापिद्रुमसम्प्रवर्तमचिराद्धत्त्वा च योगात् प्रियाम्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ११॥ योद्धासौ भुवनत्रये मधुपतिर्भर्ता नराणां बले राधाया अकरोद्रते रतिमनःपूर्तिः सुरेन्द्रानुजः । यो वा रक्षति दीनपाण्डुतनयान्नाथेति भीतिं गतान्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १२॥ यःसान्दीपिनिदेशतश्च तनयं लोकान्तरात्सन्नतं चानीय प्रतिपाद्य पुत्रमरणादुज्जृम्भमाणार्तये । सन्तोषं जनयन्नमेयमहिमा पुत्रार्थसम्पादनाद्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १३॥ यन्नामस्मरणादघौघसहितो विप्रः पुराऽजामिलः प्राणान्मुक्तिमशेषितामनु च यः पापौधदावातियुक् । सद्यो भागवतोत्तमात्मनिमतिं प्रापाम्बरीषाभिध- श्चार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १४॥ योरक्षद्वसनादिनित्यरहितं विप्रं कुचैलाभिधं दीनासनचकोरपालनपरः श्रीशङ्खचक्रोज्ज्वलः । तज्जीर्णाम्बरमुष्टिपात्रपृथुकानादाय भुक्त्वा क्षणाद्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १५॥ यत्कल्याणगुणाभिरामममलं मन्त्राणि संशिक्षते यत्संशेतिपतिप्रतिष्ठितमिदं विश्वं वदत्यागमः । यो योगीन्द्रमनःसरोरुहतमःप्रध्वंसविद्भानुमान्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १६॥ कालिन्दीहृदयाभिरामपुलिने पुण्ये जगन्मङ्गले चन्द्राम्भोजवटे पुटे परिसरे धात्रा समाराधिते । श्रीरङ्गे भुजगेन्द्रभोगशयने शेते सदा यः पुमान्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १७॥ वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणाद्- औदार्यादघशोषणादगणितश्रेयः पदप्रापणात् । सेव्यःश्रीपतिरेवसर्वजगतामेते हि तत्साक्षिण- प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः ॥ १८॥ इति श्रीमच्छङ्कराचार्यविरचितमार्तत्राणपरायण- नारायणाष्टादशकं सम्पूर्णम् ॥ Proofread by Nat Natarajan, NA
% Text title            : ArtatrANanArAyaNAShTAdashakam
% File name             : ArtatrANanArAyaNAShTAdashakam.itx
% itxtitle              : ArtatrANanArAyaNAShTAdashakam (ArttatrANaparAyaNastutiH 1)
% engtitle              : ArtatrANanArAyaNAShTAdashakam
% Category              : dashaka, vishhnu, vishnu, aShTAdasha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Nat Natarajan nat.natarajan at gmail.com
% Proofread by          : Nat Natarajan nat.natarajan at gmail.com, NA
% Description-comments  : From Brihatstotraratnakara with 408 stotras
% Latest update         : August 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org