% Text title : ArtatrANanArAyaNAShTAdashakam % File name : ArtatrANanArAyaNAShTAdashakam.itx % Category : dashaka, vishhnu, vishnu, aShTAdasha % Location : doc\_vishhnu % Author : Traditional % Transliterated by : Nat Natarajan nat.natarajan at gmail.com % Proofread by : Nat Natarajan nat.natarajan at gmail.com, NA % Description-comments : From Brihatstotraratnakara with 408 stotras % Latest update : August 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ArtatrANanArAyaNAShTAdashakam ..}## \itxtitle{.. ArtatrANanArAyaNAShTAdashakam ..}##\endtitles ## प्रह्लाद प्रभुरस्ति चेत्तव दृरिः सर्वत्र मे दर्शय स्तम्भे चैनमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः । वक्षस्तस्यविदारयन्निजनखैर्वात्सल्यमावेदयन्न्\- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 1॥ श्रीरामाव विभीषणोयमधुना त्वार्तो भयादागतः सुग्रीवानय पालयेहमधुना पौलस्त्वयेवागतम् । एवं योऽभयमस्य सर्वविदितं लङ्काधिपत्यन्ददा\- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 2॥ नक्रग्रस्तपदं समुद्यतकरं ब्रह्मेश देवेश मां पाहीति प्रचुरार्तरावकरिणं देवेश शक्तीश च । मा शोचेति ररक्ष नक्रवदनाञ्चक्रश्रिया तत्क्षणाद्\- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 3॥ हा कृष्णाच्युत हा कृपाजलनिधे हा पाण्डवानां सखे क्वासि क्वासि सुयोधनादवगतां हा रक्ष मां द्रौपदीम् । इत्युक्तोऽक्षयमस्त्ररक्षिततनुं योऽरक्षदापद्गणाद्\- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 4॥ यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वसनं यन्नामामृतपूरणं च पिबतां सन्तापसंहारकम् । पाषाणश्च यदङ्घ्रितो निजवधूरूपं मुनेराप्तवान्\- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 5॥ यन्नाम श्रुतिमात्रतोऽपरिमितं संसारवारान्निधिं त्यक्त्वा गच्छति दुर्जनोऽपि परमं विष्णोः पदं शाश्वतम् । तन्नैवाद्भुतकारणं त्रिजगतां नाथस्य दासोस्म्यहम्\- आर्तत्राणपरायणः त्राणपरायणःस भगवान्नारायणो मे गतिः ॥ 6॥ पित्रा भ्रातरमुत्तमाङ्कगमितं भक्तोत्तमं यो ध्रुवं दृष्ट्वा तत्सममारुरुक्षुमुदितं मात्राऽवमानं गतम् । योदात्तं शरणागतं तु तपसा हेमाद्रिसिंहासनं ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 7॥ नाथेति श्रुतयो न तत्त्वमतयो घोषस्थिता गोपिका जारिण्यः कुलजातिधर्मविमुखा अध्यात्मभावं ययुः । भक्तिर्यस्य ददाति मुक्तिमतुलां जारस्य यः सद्गति\- र्ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 8॥ क्षुत्तृष्णार्तसहस्रशिष्यसहितं दुर्वाससं क्षोभितं द्रौपद्याभय भक्तियुक्तमनसा शाकं स्वहस्तार्पितम् । भुक्त्वाऽतर्पयदात्मवृत्तिमखिलामावेदयन् यः पुमान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 9॥ येनाराक्षि रघूत्तमेन जलधेस्तीरे दशास्यानुज\- स्त्वायातं शरणं रघूत्तम विभो रक्षातुर मामिति । पौलस्त्येन विराकृतोऽथ सदसि भ्रात्रा च लङ्कापुरे ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 10॥ येनावाहि महाहवे वसुमती संवर्तकाले महा\- लीलाक्रोडवपुर्धरेण हरिणा नारायणेन स्वयम् । यःपापिद्रुमसम्प्रवर्तमचिराद्धत्त्वा च योगात् प्रियाम्\- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 11॥ योद्धासौ भुवनत्रये मधुपतिर्भर्ता नराणां बले राधाया अकरोद्रते रतिमनःपूर्तिः सुरेन्द्रानुजः । यो वा रक्षति दीनपाण्डुतनयान्नाथेति भीतिं गतान्\- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 12॥ यःसान्दीपिनिदेशतश्च तनयं लोकान्तरात्सन्नतं चानीय प्रतिपाद्य पुत्रमरणादुज्जृम्भमाणार्तये । सन्तोषं जनयन्नमेयमहिमा पुत्रार्थसम्पादनाद्\- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 13॥ यन्नामस्मरणादघौघसहितो विप्रः पुराऽजामिलः प्राणान्मुक्तिमशेषितामनु च यः पापौधदावातियुक् । सद्यो भागवतोत्तमात्मनिमतिं प्रापाम्बरीषाभिध\- श्चार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 14॥ योरक्षद्वसनादिनित्यरहितं विप्रं कुचैलाभिधं दीनासनचकोरपालनपरः श्रीशङ्खचक्रोज्ज्वलः । तज्जीर्णाम्बरमुष्टिपात्रपृथुकानादाय भुक्त्वा क्षणाद्\- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 15॥ यत्कल्याणगुणाभिरामममलं मन्त्राणि संशिक्षते यत्संशेतिपतिप्रतिष्ठितमिदं विश्वं वदत्यागमः । यो योगीन्द्रमनःसरोरुहतमःप्रध्वंसविद्भानुमान्\- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 16॥ कालिन्दीहृदयाभिरामपुलिने पुण्ये जगन्मङ्गले चन्द्राम्भोजवटे पुटे परिसरे धात्रा समाराधिते । श्रीरङ्गे भुजगेन्द्रभोगशयने शेते सदा यः पुमान्\- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 17॥ वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणाद्\- औदार्यादघशोषणादगणितश्रेयः पदप्रापणात् । सेव्यःश्रीपतिरेवसर्वजगतामेते हि तत्साक्षिण\- प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः ॥ 18॥ इति श्रीमच्छङ्कराचार्यविरचितमार्तत्राणपरायण\- नारायणाष्टादशकं सम्पूर्णम् ॥ ## Proofread by Nat Natarajan, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}