% Text title : Shri Artatrana Parayana Stotram 03 06 % File name : ArtatrANaparAyaNastotram.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 03-06 % Latest update : November 13, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Artatrana Parayana Stotram ..}## \itxtitle{.. shrI ArtatrANaparAyaNastotram ..}##\endtitles ## वात्सल्यादभयप्रदानसमयादार्तार्ति निर्वापणा\- दौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् । सेव्यः श्रीपतिरेक एव जगतां सन्त्यत्र षट् साक्षिणः प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः ॥ 1॥ प्रह्लाद प्रभुरस्ति चेत्तव हरिः सर्वत्र मे दर्शय स्तम्भे चेत्यवदद्धिरण्यकशिपुस्तत्राविरासीद्धरिः । वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमावेदयन् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 2॥ श्रीरामोऽत्र विभीषणोऽयमनघो रक्षोभयादागतः सुग्रीवानय पालयामि कृपया पौलस्त्यमप्यागतम् । इत्युक्त्वाभयमस्य सर्वविदितो यो राघवो दत्तवान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 3॥ नक्रग्रस्तपदं समुद्धृतकरं ब्रह्मेशदेवेश्वराः पान्त्वित्यार्तरवं निशम्य करिणं देवेष्वशक्तेष्वपि । मा भैषीरिति यो ररक्ष मकराच्चक्रेण तं सहरन् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 4॥ हा कृष्णाच्युत हा कृपाजलनिधे हा पाण्डवानां सखे क्वासि क्वासि सुयोधनाद्यपहृतां हा रक्ष मां द्रौपदीम् । (सुयोधनादवगतां) इत्युक्तेऽक्षयवस्त्रसंवृततनुं योऽरक्षदर्धक्षणा\- (वस्त्ररक्षिततनुं योऽरक्षदापद्गणाद्\-) दार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 5॥ यत्पादाब्जनखोदकं त्रिजगतां पापौघविच्छेदनं यन्नामामृतपूरमस्तु पिबतां संसारसन्तारकम् । पाषाणोऽपि यदङ्घ्रितो मुनिव धू रूपं परं प्राप्तवान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 6॥ पित्रा भ्रातरमुत्तमासनगतं भक्तोत्तमः स ध्रुवो दृष्ट्वा तत्सममारुरुक्षुरुदितो मात्रावमानं गतः । यं गत्वा शरणं जगाम तपसा हेमाद्रिसिंहासनं ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 7॥ योऽरक्षद्वसनादिभिर्विरहितं विप्रं कुचेलाभिधं दीनं दीनचकोरपालनविधुः श्रीशङ्खचक्रोज्ज्वलः । यज्जीर्णाम्बरमुष्टिमेयपृथुकानादाय भुक्त्वा क्षणात् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 8॥ यं कल्याणगुणाभिरामममलं शास्त्राणि सञ्चक्षते । यस्मिन् योगयुते प्रतिष्ठितमिदं विश्वं वदन्त्यागमाः । यो योगीन्द्रमनःसरोरुहतमःप्रध्वंसने भानुमान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 2॥ योऽत्रासीदरविन्दगर्भजनुषं ब्रह्माणमार्तिं गतं भीतं कैटभराक्षसेन मधुना कल्पान्तकाले महान् । हत्वा तौ मधुकैटभौ रणमुखे भक्तार्तिसंशोषणात् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 10॥ यन्नामस्मरणादघौघरहितो विप्रः पुराजामिलः प्रायान्मुक्तिमशेषतो विरहितः संसारदावानलात् । सोऽयं भागवतोत्तमावन इति प्राप्तप्रतिष्ठोऽचिरात् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 11॥ कावेरीहृदयाभिरामपुलिने पुण्ये जगन्मण्डले चन्द्रार्काख्यसरित्तटीपरिसरे धात्रा समाराधिते । श्रीरङ्गे भुजगेन्द्रभोगशयने शेते सदा यः पुमान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 12॥ वक्त्रेन्दुद्युतिमण्डिताब्जनयनो गण्डोल्लसत्कुण्डलः श्रीवत्सोरुमणिश्रियाप्तहृदयः स्वर्णाम्बरो यो भुजैः । शङ्खं चक्रगदाभयानि बिभृते पद्माङ्घ्रिरत्युन्नतो ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 13॥ कर्मब्रह्मनिदानवेदनिकरं हृत्वा महीमण्डलं त्यक्त्वा निर्मितमन्दिरोऽभवदथो मध्येमहासागरम् । हन्तुं सोमकनानकं तमसुरं मत्स्यस्वरूपं दधा\- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 14॥ कृत्वा मन्दरनामकं गिरिवरं मन्थानदण्डं पुरा क्षीराब्धौ मथनं चितेनुरधिकं सर्वेऽपि देवासुराः । मज्जन्तं नगमुद्दिधीर्षुरभवद्यः कच्छपाकारवान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 15॥ भूलोकं प्रलये महार्णवजले तान्तं नितान्तं चिरं ब्रह्माद्यैरखिलैरशक्यममरैर्धर्तुं महोपद्रवे । वाराही तनुरत्र धर्तुमनसा येनास्थिता लीलया ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 16॥ ##missing in the manuscript ## || 17|| स्वाराज्ये बलिचक्रवर्त्यपहृते दारिद्र्यसम्पीडितै रिन्द्राद्यैरमरैरशेषमुनिभिः संस्तुत्य सम्प्रार्थितः । तानेतान् सफलान् विधातुमखिलान् यो वामनाकारवान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 18॥ कर्मब्रह्मविचारदक्षमनसो धर्मार्थकामेषु च । प्रोत्साहं नितरामसक्तमनसः कुर्वन्ति ये ब्राह्मणाः । इत्वा क्षत्त्रमपालयद् द्विजवरान् यो भार्गवाकारवान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 19॥ इन्द्रादीनमरांस्तथा मुनिवरान् यो रावणो बाधते भागान् हन्ति तथैव यो दिविषदामाग्नेयागादिषु । जित्वा तं सकलांश्च रक्षितुमना यो रामरूपं दधा\- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 20॥ गोपालानतिपामरानविदुषो मायावृतान् रक्षितुं यः प्रापानकदुन्दुभेश्च सदने श्रीकृष्णरूपं हरिः । तज्ज्येष्ठो बलराम इत्यजनि यो ह्यन्वर्थनामा महान् आर्तत्राणपरायणः स भगवान्नारयणो मे गतिः ॥ 21॥ इन्द्रादीनमरांस्तथा मुनिवरान् सम्पीडितान् राक्षसइ\- स्त्रातुं मन्त्रगुरूपदेशविधिना भूतानि सम्मोहयन् । नित्यं धर्मपरायणः स्वयमपि श्रीबौद्धरूपं दधा\- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 22॥ वर्णाचारविवर्जिते कलियुगे दुष्टस्वभावैर्जनै\- गर्वेणोद्धतमानसैर्मुनिगणान् सम्पीड्यमानांस्तथा । त्रातुं कल्क्यवतारमाप भगवान् यः सर्वसाक्षी पुमान् आर्तत्राणपरायणः स भगवन्नारायणो मे गतिः ॥ 23॥ शैलारातिनियुक्तभीषणमहाकादम्बिनीमण्डले रुद्ध्वा खं विदिशो दिशोऽशनिशिलासारान् भृशं वर्षति । योऽरक्षद्व्रजगोकुलं करतलेनोद्धृत्य गोवर्धनं ह्यातत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 24॥ कारावेश्मनि भीमविक्रमजरासन्धेन बन्दीकृतान् भूपालानखिलाननन्यगतिकान् विज्ञपितस्वव्यथान् । बन्धान्मोचयितुं प्रभञ्जनभुवा योऽजीघनत्तं समि\- त्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 25॥ क्षुत्तृष्णार्तसहस्रयोगिसहितं दुर्वाससं क्रोधिनं द्रौपद्या विघसाणुमभ्यवहरन् शाकं स्वहस्तार्पितम् । तृप्त्यातर्पयदात्मनोऽस्य जगतस्तृप्तिं समावेदयन् आर्तत्राणपराणः स भगवान्नारायणो मे गतिः ॥ 26॥ सीताया अपचारिणं हरिहरब्रह्मादिभिर्दुर्ग्रहं बाणेनाभिहतं निजेन पुनरप्यायातमङ्घ्रिद्वयम् । काकाकारनिशाचरं करुणयारक्षद्विपन्नं भया\- दार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 27॥ वालिप्राप्तकलत्रराज्यविभवं दीनं कुशं निर्दशं सुग्रीवं स्वपदग्रहैकशरणं कृत्वा कटाक्षास्पदम् । तद्दुःखान्यहिते सरोषमकरोद्यः स्वप्रतिज्ञाबलात् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 28॥ शूद्रे घोरतपस्समाचरति तद्दोषेण मृत्युं गते कस्मिंश्चित् पृथुके तदीयजननीपित्रोर्महादुःखयोः । हत्वा शू द्रशिरो मृतस्य च शिशोः प्राणान् पुनर्योऽददात् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 29॥ यस्माद्रक्तपिपीलिकादिरचनादेवेशपर्यन्तकं यो रक्षत्यखिलं चराचरमिदं नित्यं जगन्निर्मितम् । कर्मब्रह्मविचारदक्षमनसामैक्येन यो रक्षिता ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 30॥ तत्सृष्ट्वा तदनुप्रविश्य सदभूत्त्यच्चाभवद्यः पुमान् एषा ह्येव मुखाच्छ्रुतिश्च सकला यं बोधयत्यादरात् । यो गृह्णाति यथोर्णनाभिरुदरे सर्वं जगन्निर्मितं ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 31॥ सत्यं ज्ञानमनन्तमादिसकलश्रुत्यर्थमीमांसया सत्योऽहं चिदहं (तथान्तरहितो) ब्रह्मास्म्यहं सर्वदा । एवं वृत्तिभिरर्दितानविदुषो यो बोधयत्याख्यया ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 32॥ चिद्रूपी च समस्तभेदरहितो यश्चाभवन्निर्ममो\- यः स्थूलादिशरीरबन्धरहितो यः सत्यरूपः सदा । कर्तुं स्वीयमुपासकं फलयुतं यः कल्पिताकारवान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 33॥ शब्दात् सर्पमृतिस्तथा गजमृतिः स्पर्शात्तथा रूपतो नष्टोऽभूच्छलभस्तथैव रसतो मत्स्याश्च गन्धादलिः । सर्वैः स्वैर्विषयैर्निपीडिततनून् यः पालयत्याश्रितान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 34॥ भूलोकादिसमस्तलोकनिचयं कृत्वागजातं तनोः स्वीयायाः सकलं चराचरमिदं पादादिशीर्षान्तकम् । यो ब्रह्माण्डसमष्टिरूपतनुभृद्वैराजनामा बभा\- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 35॥ श्रोत्रत्वासनादिधीन्द्रियचयो वागादिकर्मेन्द्रिय\- स्तोमः प्राणचयश्च सप्तदशकं लिङ्गं मनो धीरपि । तादृग्लिङ्गसमष्टिरूपतनुमान् हैरण्यगर्भो बभू\- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 36॥ अव्यक्तं प्रकृतिः प्रधानमपि चाविद्या च माया तथा\- निर्वाच्या गुरुमूर्तिरादिरहिता चिच्छक्तिरित्युच्यते । तादृग्घेतुसमष्टिरूपतनुभृत् सर्वेश्वरो यो बभू\- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 37॥ एको दीव्यति यश्चराचरजगद्गूढोऽखिलव्यापक\- श्चान्तर्यामितया स्थितश्च जगतां यः कर्मणामीश्वरः । आवासो निखिलस्य पश्यति च विद्यः केवलो निर्गुण\- श्चार्तन्त्राणपरायणः स भगवान्नारायणो में गतिः ॥ 38॥ यो देवो निजमायया जगदिदं निर्माय सम्पोषयन् अन्ते स्वात्मनि सन्दधाति नितरामानन्दपूर्णो हरिः । सत्यात्मा विभुरादिमध्यरहितो गम्भीरकर्मा महान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 39॥ सर्वात्मानमजं चिदम्बरपरिज्ञेयं मनोऽगोचरं वागर्वाचि गतं जराकृतितनुं चैतन्यसम्पादकम् । एकं नैकविधस्वरूपममलं यं वेद पङ्केजभू\- रार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 40॥ निर्भेद निरुपद्रवं निरुपमं निर्वाणदं निर्मलं निष्कम्पं निरुपाधिकं निरशनं नित्यामृतोद्दायकम् । निर्वेलं निरतोदयं निरुदयं यं वेद दुर्गाधिराट्\- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 41॥ सत्यं ज्योतिरनादि यञ्च कलयन्नात्मन्यजस्त्रं जग\- न्निर्द्वैतो विचचार चारणगणैः संस्तूयमानः शुकः । लोको बुद्बुदतौल्यमेति किल यत्राम्भोनिधौ चाञ्चलन् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 42॥ नद्यः स्यन्दनसंयुता जलनिधौ स्वे नामरूपे यथा सन्त्यज्यैक्यमुपागताश्च सकलास्तद्वत् पुमान् ब्रह्मवित् । रूपं नाम विहाय पूर्णतनुमन्नरायणैक्यं गत\- श्चार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 43॥ ब्रंहिष्ठादिपिपीलिकान्तहृदये या प्रीतिरास्ते सदा सैषार्धोऽभिमतः समस्तविदुषामाद्यस्य वाक्यस्य च । सैषानन्दलवो हि यस्य महतो नारायणस्य प्रभो\- रार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 44॥ आदित्यादिचतुर्मुखान्तहृदये या प्रीतिरास्ते सदा सैषार्धोऽभिमतः समस्तविदुषां मध्यस्थवाक्यस्य च । अन्त्यात्त्वैक्यपदी ददौ सपदि या नारायणैक्यं तयो\- रार्तत्राणपरायणः स भगवान्दारायणो मे गतिः ॥ 45॥ येनाघ्राणनिरीक्षणग्रहणधीर्वाग्व्याकृतिर्येन च स्वाद्वस्वाद्विति येन विन्दति च तत्प्रज्ञानमित्युच्यते । प्रज्ञानं मयि तादृशं विजयते यस्य स्वरूपं विभो\- रार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 46॥ यच्चैतन्यमशेषदेवनिचये सर्वेषु मर्त्येष्वपि प्राणिष्वद्य गवादिषु प्रकटितं ब्रह्मेति तत्रोच्यते । तादृब्रह्म विराजते मयि सदा यस्यैव धाम प्रभो\- रार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 47॥ विद्यार्हे परिपूर्णमत्र निवसन् देवः परात्माभितो बुद्धेः साक्षितया स्फुरन्नहमिति ज्ञेयः सदा प्रोच्यते । सोऽयं तादृगहं बभूव सततं यस्यैव चांशः प्रभो\- रार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 48॥ सर्वत्र स्वयमेव पूर्णतनुमान् देवः परात्मा विभुः सर्वैर्ब्रह्मविदां गणैः सुमनसां ब्रह्मेति संवर्ण्यते । तद्ब्रह्माहमिति प्रमास्मि वदतो यः स्वानुभूतिं ददा\- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 49॥ एकं वास्त्वितरेण शून्यमभितः सन्त्यक्तनाम स्वयं रूपेणापि विवर्जितं यदभवत्तत्त्वम्पदार्थं विदुः । श्रीनारायणमूर्तिरेव भगवान् यत्तत्पदार्थश्रुता\- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 50॥ श्रोतुः शिष्यजनादपीन्द्रियचयाद्देहत्रयाच्चापि य\- द्वस्त्वेकं नितरां विलक्षणमहो तत्त्वम्पदार्थं विदुः । तादृक् त्वं तदसीति देशिकगिरा प्राप्नोति येनैकता\- मार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 51॥ नित्यं वस्तु विराजते स्वयमहो स्वस्यापरोक्षं सदा साक्षी स्वीयतनोश्च सर्वविबुधैः सोऽयं तदात्मोच्यते । आत्मा योऽयमभूतपूर्वमहिमा यस्यैव लेशः स्फुरन् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 52॥ आत्मा यस्तु विराजतेऽस्य जगतो दृश्यस्य सर्वस्य च स्थित्वा साक्षितया चकास्ति तमिमं ब्रह्मेति सर्वे विदुः । ब्रह्मात्मायमिति प्रसन्नहृदये नारायणात्मा बभा\- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 53॥ चिद्रूपो मधुशासनो मधुहरो मायातिगो निर्गुणो सन्तो विश्वपरः पुराणपुरुषो नित्योदितो निर्मलः । नित्यानन्दवपुर्भवन् भवहरो यो वासुदेवः पुमान्\- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ 54॥ आर्तत्राणपरायणस्तवमिमं धर्मादिमोक्षप्रदं व्यासाचार्यकृतं परं शुभकरं सर्वाघविध्वंसनम् । नित्यं यः पठति प्रभातसमये शृण्वन्नरो भक्तिमान् श्रीवैकुण्ठपदं स याति विमलं योगीन्द्रलभ्यं पदम् ॥ 55॥ इति श्री आर्तत्राणपरायणस्तोत्रं सम्पूर्णम् । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}