% Text title : Shri Arti Shodashi 06 04 % File name : ArtiShoDashI.itx % Category : vishhnu, ShoDasha % Location : doc\_vishhnu % Author : Nrisimharya % Proofread by : Saritha Sangameswaran % Description/comments : prakIrNastotrANi Stotrarnavah Ed. T.Chandrasekharan 1961 From stotrArNavaH 06-04 % Latest update : March 27, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Arti Shodashi ..}## \itxtitle{.. shrI ArtiShoDashI ..}##\endtitles ## जन्मानन्त्यसमुत्थकिल्बिषपरीपाकोत्थदुश्शेमुषी\- सञ्जातानभिजातकृत्यकलनाशीलं सदा श्रीपते । पाहि श्रीकरिशैलनाथ करुणाकूपार पापाकरं दासं मामरुणाब्जनेत्र यतिरामुख्यार्यसेव्य प्रभो ॥ 1॥ संसारे दुर्वचाधिक्षुदहितबहुलव्यध्यकाण्डातपाद्यैः दुःखैःप्रोते मया तु क्षणमपि भगवन् वर्तनं सह्यते न । श्रीमन्तं त्वां प्रपन्नः शरणमहमतिव्याकुलं मां करीश स्वामिन् मुक्तैश्च साकं कृतविविधभवद्यास्यमेनं कुरुष्व ॥ 2॥ शरीराशक्तेः प्राङ् मम मनसि च त्वत्पदयुग\- स्मृतिस्थे चैव श्रीसहचर करिक्ष्माधरपते । अनायासेनैतत् कलुषदशरीरात् करुणया क्षणादुन्मोच्य त्वच्चरणयुगलं मां नय हरे ॥ 3॥ महापापकोटिं गते मय्यनाथे दयाक्षान्तिपूर्णो भवान् हस्तिनाथ । कटाक्षं प्रकुर्वन् विशेषेण दीनं त्वनायासतो मां नयत्वङ्ग्घ्रियुग्मम् ॥ 4॥ सदा मच्चित्ते त्वत्पदसरसिजध्यानमधिकं मुदा मद्वाचि त्वन्मधुरतरनामालिकथनम् । त्वदीयैः सत्त्वाढयैः सततसहवासं च कृपया समुत्पाद्य श्रीमन् वरद नय मां त्वत्पदयुगम् ॥ 5॥ कृतान्ताज्ञप्तातिप्रकटकटुवाग्भीषणनिज\- स्वरूपप्रेष्यौघप्रचितबहुबाधा मम हरे । यथा न स्याल्लक्ष्मीपरिबृढतया कामपि भवान् कृपां कुर्वन् दिव्यं पदमपि च भो प्रापयतु माम् ॥ 6॥ मयि त्वत्स्वे जाते स्वकविषयचिन्ता तव हि तत् स्वकं भूतं स्वस्मै कुरु वरद भोगाय तरसा । त्वदेकोपायत्वध्यभिधवृतिमातत्य किमिदं फलप्राक्कालीनं किमपि करणीयं न कुरुषे ॥ 7॥ सत्कर्माणि सरोरुहाक्ष वरद ज्ञानं लसद्भक्तिर\- प्यत्याश्चर्यकरत्वदीयचरितव्यूहे श्रुतेऽप्यादरः । सत्यं त्वत्पदपङ्कजैकनिरतस्वान्तेषु संसेवनं चैतेष्वन्यतमं च नाथ न कृतं पापात्मना हा मया ॥ 8॥ मुधा चिन्ता भीतिर्व्यसनमधिकं चाधिरमिता प्रकृष्टस्वस्तौत्यं महदधिकनिन्दा च मम भो । न मुञ्चन्ति स्वान्तं नयननलिनेमानि सततं महाप्रारब्धस्यानुगुणफलमेतन्न विशयः ॥ 9॥ पिता माता भ्राता सुहृदपि सुतः सद्गुरुरपि त्वमेव श्रीमन् मे जय जय करिक्ष्माधरपते । हरे ब्रह्येन्द्रादित्रिदिवपटलीसेवितपदा\- म्बुजद्वन्द्व स्वामिन् सकलभुवनाधीश्वर विभो ॥ 10॥ रागद्वेषविलोभमानमदसम्मोहादिजन्मावनिः मज्जन्मप्रभवाम्बुधावहमयं त्वां सर्वलोकेश्वरम् । स्वामिन् भो कथमाप्नुयां वरद ते क्षान्त्याः पराया भृशं दासं मां विषयीकरोतु दयया श्रीमन् भवान् वत्सलः ॥ 11॥ महापापव्यूहो व्यपनयति सत्कर्मधिषणा\- मकृत्यव्यूहोऽतिप्रयतनमनीषां वितनुते । स्वरूपं च प्राप्तन्द् यदिह महतां सम्मततमं सुवृत्तं तन्नित्यं सुगुणनिलयोत्पादय हरे ॥ 12॥ धन्यास्त्वत्करुणोत्थवित्तविभवस्वाराधितत्वत्पद त्वद्दासा विलसन्ति केचिदसमा लीलाविभूत्यामहो । तद्भाग्यं वरद प्रभो मम कथं जायेत जातैनसो नित्यं त्वत्पदपद्मसंस्मृतिरियं स्यान्चेन्ममालं हरे ॥ 13॥ मत्स्यात्मन् कूर्मरूपिन् महितकिटितनो नारसिंहरवरूपिन् भूयाञ्चोद्युक्तवर्णिन नृपकुलबहुरुड्भार्गवाकारशोभिन् । धात्रीपुत्रीशरूप स्वकरतललसत्सीर तालाङ्कमूर्तें लीलागोपाल कल्के वरद मुरहरे त्वां शरण्यं भजामि ॥ 14॥ दृष्टार्थं प्रार्थितेऽपीप्सितफलद मया वासनातः प्रकृत्याः तं मे त्वं मा कृथास्त्वत्पदकमलयुगीदास्यवृत्त्येकलिप्सोः । सम्भूताद्देहबन्धाज्ज्ञटिति करुणया मां विमोच्य त्वदीयैः नित्यैर्मुक्तैश्च साकं कृतविविधभवद्दास्यमेनं कुरुष्व ॥ 15॥ कटाक्षविषयं कृत्वा दासं कमललोचन । अनायासेन नय मां त्वत्पादाम्भोरुहद्वयम् ॥ 16॥ अष्टगोत्रनृसिंहार्यकलितामार्तिषोडशीम् । यः पठेत्तस्य तु भवेत् करीशकरुणामिता ॥ 17॥ इति श्री आर्तिषोडशी सम्पूर्णा । ## Proofread by Saritha Sangameswaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}