% Text title : ShoDashAyudhastotram % File name : ShoDashAyudhastotram.itx % Category : vishhnu, vedAnta-deshika, vishnu % Location : doc\_vishhnu % Author : vedAntadeshika % Proofread by : PSA Easwaran psawaswaran % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : May 13, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shodashayudhastotram ..}## \itxtitle{.. ShoDashAyudhastotram ..}##\endtitles ## वेदान्तदेशिकविरचितम् । (श्रीसुदर्शनदेवस्य करस्थायुधस्तुतिः) स्वसङ्कल्पकलाकल्पैरायुधैरायुधेश्वरः । जुष्टः षोडशभिर्दिव्यैर्जुषतां वः परः पुमान् ॥ 1॥ यदायत्तं जगच्चक्रं कालचक्रं च शाश्वतम् । पातु वस्त्वपरं चक्रं चक्ररूपस्य चक्रिणः ॥ 2॥ यत्प्रसूतिशतैरासन् द्रुमाः परशुलाञ्छिताः । स दिव्यो हेतिराजस्य परशुः परिपातु वः ॥ 3॥ हेलया हेतिराजेन यस्मिन् दैत्याः समुद्धृते । शकुन्ता इव धावन्ति स कुन्तः पालयेत वः ॥ 4॥ दैत्यदानवमुख्यानां दण्ड्यानां येन दण्डनम् । हेतिदण्डेश दण्डोऽसौ भवतां दण्डयेद्विषः ॥ 5॥ अनन्यान्वयभक्तानां रुन्धन्नाशामतङ्गजान् । अनङ्कुशविहारो वः पातु हेतीश्वराङ्कुशः ॥ 6॥ सम्भूय शलभायन्ते यत्र पापानि देहिनाम् । स पातु शतवक्त्राग्निहेतिर्हेतीश्वरस्य वः ॥ 7॥ अविद्यां स्वप्रकाशेन विद्यारूपश्छिनत्ति यः । स सुदर्शननिस्त्रिंशः सौतु वस्तत्त्वदर्शनम् ॥ 8॥ क्रियाशक्तिगुणो विष्णोर्यो भवत्यतिशक्तिमान् । अकुण्ठशक्तिः सा शक्तिरशक्तिं वारयेत वः ॥ 9॥ तारत्वं यस्य संस्थाने शब्दे च परिदृश्यते । प्रभोः प्रहरणेन्द्रस्य पाञ्चजन्यः स पातु वः ॥ 10॥ यं सात्त्विकमहङ्कारमामनन्त्यक्षसायकम् । अव्याद्वश्चक्ररूपस्य तद्धनुः शार्ङ्गिधन्वनः ॥ 11॥ आयुधेन्द्रेण येनैव विश्वसर्गो विविच्यते । स वः सौदर्शनः कुर्यात्पाशः पाशविमोचनम् ॥ 12॥ विहारो येन देवस्य विश्वक्षेत्रकृषीवलः । व्यज्यते तेन सारेण नासीरविजयोऽस्तु वः ॥ 13॥ आयुधानामहं वज्रं इत्यगीयत यः स वः । अव्याद्धेतीश वज्रोऽसावदधीच्यस्थिसम्भवः ॥ 14॥ विश्वसंहृतिशक्तिर्या विश्रुता बुद्धिरूपिणी । सा वः सौदर्शनी भूयाद्गदप्रशमिनी गदा ॥ 15॥ यात्यतिक्षोदशालित्वं मुसलो येन तेन वः । हेतीश मुसलेनाशु भिद्यतां मोहमौसलम् ॥ 16॥ शूलिदृष्टमनोर्वाच्यो येन शूलयति द्विषः । भवतां तेन भवतात्त्रिशूलेन विशूलता ॥ 17॥ अस्त्रग्रामस्य कृत्स्नस्य प्रसूतिं यं प्रचक्षते । सोऽव्यात्सुदर्शनो विश्वमायुधैः षोडशायुधः ॥ 18॥ श्रीमद्वेङ्कटनाथेन श्रेयसे भूयसे सताम् । कृतेयमायुधेन्द्रस्य षोडशायुधसंस्तुतिः ॥ 19॥ इति वेदान्तदेशिकविरचितं षोडशायुधस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}