% Text title : Ashtaprasapushpanjalih % File name : aShTaprAsapuShpAnjaliH.itx % Category : vishhnu % Location : doc\_vishhnu % Author : shrIsundaradAsa % Proofread by : Rajesh Thyagarajan % Description/comments : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal % Latest update : May 10, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ashtaprasapushpanjalih ..}## \itxtitle{.. aShTaprAsapuShpA~njaliH ..}##\endtitles ## त्राता यो जगतां सकृत्प्रपदनप्रीतान्तरात्मा मुहु\- र्दाताभूदभयस्य चेति जगति ख्यातापदानावलिः । नैतादृक् करुणाकरोऽन्य इति निर्धूतान्यदेवः सदा सीतानायकमेव तं मम मनो जातादरं सेवते ॥ 1॥ जेता नूतननीलनीरदरुचां भ्राता च नीलोत्पल\- व्राताभाविततेः सखा हरिमणीजाताञ्जनौषत्विषाम् । सीतापाङ्गमरीचिवीचिनिचयस्फीतात्मरूपः श्रिता\- नेतान् नः परिपात्वसौ रघुपतेः पूताकृतेनलिमा ॥ 2॥ ये तावद् बहुदुःखसागरगता भीता जनाः संसृतौ यातायातनितान्ततान्तहृदया नीताश्च नीचां दशाम् । एतादृक्ष्वपि दुर्दशासु मनसा सीतापतिं यान्ति चेद् यातायातपरिश्रमं जहति ते का तावता स्यात् क्षतिः ॥ 3॥ मातारो न हि यन्महिम्न इह विख्याता महान्तोऽप्यसा\- वेतावानिति योगिनोऽपि सततं ध्यातात्मरूपा अपि । सीतानाथमहिम्नि तत्र किमनाघ्रातात्मदृष्टिक्रमो ज्ञाताभूवमिहेदृशोऽहमधुना स्तोता भवेयं कथम् ॥ 4॥ नेतादित्यकुलस्य सन्नपि जनान् क्रीतान् स्वकीयैर्गुणैः शीतालोकमृदॄक्तिभिश्च सुखयन् मातापितृभ्योऽधिकम् । धौतान् कार्तयुगांश्च धर्मनिवहांस्त्रेतायुगेऽप्याचरन् व्यातानीद्रतिसाधु राज्यमिह यः सीतापतिः पातु सः ॥ 5॥ लोका यूयमुपाश्रयध्वमधुना लोकाभिरामं कृपा\- लोकासारकृतावनं रघुपतिं लोकातिशायिप्रभुम् । लोकालोकधरावधीह गमने लोकान्तरोद्धावने\- .अप्येकापीतरदेवता न शरणं काकासुरस्याप्यभूत् ॥ 6॥ मूकात्माप्यहमाश्रये रघुपतिं नाकाधिपाद्यैर्नृतं राकाचन्द्रनिभाननं स्तुतिकृते लोकान् विधातुं मुदा । काकारावसमास्तदन्यविषयश्लोका इति ज्ञानवा\- ञ्शोकानामपनोदनाय जगतामेकाधिपं सन्ततम् ॥ 7॥ शैलानामपि यस्य पादरजसा चेलादिभूषामणी\- जालानि स्फुटमम्बुजादिसुमनोमालाश्च सम्पादिताः । सा लावण्यमयी तनुस्तनुमतां हेलादियोग्या च तं फालाक्षादिनुतं श्रये रघुवरं शीलान्वितं सर्वदा ॥ 8॥ आदायाशु करेण शैलनिवहान् व्यादाय वक्त्रं च या खादाय द्रुतमापतन्त्यभिमुखं खेदावहा प्राणिनाम् । सीदामीति हतापतद् यदिषुणा सा दारुणा ताटका मोदाढ्या मुनयोऽस्तुवन् तमनघं वेदान्तवेद्यं भजे ॥ 9॥ मारीचो हि यदीयबाणविभवे वैरीभवन्नादिमो दूरीकृत्य निपातने निपुणतामूरीचकाराद्भुताम् । दारीयस्तनदारणः सुदुरहङ्कारी किलामोघतां वारीणां निधिरर्चिषां च विभवं भूरीडितं तं भजे ॥ 10॥ सिद्धा यत्र जना भवन्ति तपसा सिद्धाश्रमं तं भज\- ञ्शुद्धात्मा रघुनन्दनो गुरुवचस्तद्धारयंश्चेतसा । रुद्धाकाशमपास्य राक्षसकुलं युद्धाय पातास्त्रतः श्रद्धातो गुरुयज्ञरक्षणपरो हृद्धाम्नि भूयाच्चिरम् ॥ 11॥ शूराग्रेसरमानिनोऽत्र भुवि ये धीरास्तथा भूमिपा भाराद् यच्चलनाधिरोपणकथादूरा निराशा गताः । पौराणां पुरतस्तदीश्वरधनुर्यो रागतो लीलया साराढ्योऽथ बिभेद तं रघुपतिं वीराग्रगण्यं भजे ॥ 12॥ तारानाथनिभाननं जनकजा माराभिरामाकृतिं स्फाराक्ष्युत्पलमालिकाभिरभितो नीराजयन्ती मुहुः । सारासारविवेकलम्पटमतिर्धीराथ वव्रे पतिं श्रीरामं सुकुमारमूर्तिरनिशं स्मेराननं तं भजे ॥ 13॥ कारागारमवापिताः क्रनुभुजो ये रावणेनार्दिता नैराश्यान्निजजीवनेऽप्यशरणाः क्षीराम्बुराशेस्तटे । दूरादच्युतमस्तुवन् जनकजाश्रीरामचन्द्रावुभा\- वारात् ते कलयन्त एव मनसा क्रूराशरेशं हतम् ॥ 14॥ क्षीराब्धेरवतीर्य चैत्य विमलाकारां प्रसन्नां सदा\- चाराढ्यां तनुमुज्ज्वलां कुवलयं दूरादसौ हर्षयन् । आराध्य द्विजराजभावममृतासाराभिवर्षी नृणां घोराणीह तमांस्यपोह्य जयति श्रीरामचन्द्रो भुवि ॥ 15॥ ये धावन्त्यपि तानहो भुवि महीनाथान् समस्तानपि क्रोधाग्नौ हि जुहाव यो निजपितुर्बाधाप्रवृद्धार्चिषि । आघात् तं जमदग्निजं मुनिमसौ साधारणं चेति यद् गाधाः साधु पठन्ति तं रघुपतिं मेधाविनं संश्रये ॥ 16॥ त्यक्त्वा राज्यमकण्टकं पितृकृते कृत्वा निवासं वने हत्वा क्रूरतरं विराधमसुरं धृत्वा जटावल्कले । नत्वागस्त्यमुखानृपीञ्शुचितमान् सत्त्वालयान् राघवः स्थित्वा पञ्चवटीतटे सदयितः सत्त्वाश्रयो नः प्रभुः ॥ 17॥ भीमा शूर्पणखाभिधा निशिचरी कामाभिरामाकृतौ रामाख्ये पुरुषोत्तमे पतिमतिं कामातुरा व्यातनोत् । मा मा त्वन्मतिरीदृशी मदनुजं प्रेमास्पदीकुर्विति क्षामा येन निषेधिता त्रिजगतीक्षेमावहं तं भजे ॥ 18॥ धामागत्य निशाचरी तदनु सा रामानुजं प्राप्य तद्\- भीमासिप्रतिकृत्तकर्णसुनसा गामाश्रिताक्रन्दती । या मायाखरदूषणत्रिशिरसोऽलीकानि सङ्कीर्त्य सा गामाकाशमपि स्वनान्मुखरयामासाथ घोरस्वरैः ॥ 19॥ बाणानस्यत एकदैव बहुलान् बाणासनादद्भुतं प्राणानप्यथ रक्षसां खरशिरःस्थूणासदृक्षान् भुजान् । पाणावामलकं व यस्य ददृशुर्वीणामुनीन्द्रादयः शोणाभं परिषस्वजे जनकजा प्राणाधिपं तं नुमः ॥ 20॥ पायान्मामिह कोसलेश्वरसुतादायाद एष ज्वलन् मायारूपमृगस्य तूर्णमिषुणा कायादसून् मोचयन् । जायाहर्तृदशाननस्य पदवीमायासतो जल्पतः प्रेयानाशु ददौ जटायुष उरुश्रेयांसि यः सानुजः ॥ 21॥ त्वं पाहीति वदत्कबन्धमवटे तं पातयित्वा ततः शम्पातुल्यतनुं गतेन दनुजासम्पादितोपायतः । पम्पामेत्य रघूद्वहो हनुमता सम्पाद्य सख्यं हरे\- स्तं पापं हनमैक्षत त्रिजगतीकम्पावहं रावणम् ॥ 22॥ सालान् सप्त गिरीन् रसातलमसौ कालानलाकारिणा हेलाकृष्टशरेण केनचिदहो नालानिवाम्भोरुहाम् । योऽलावीद् द्रढयन् मनश्च सुहृदो डोलायितं हर्षयन् नीलाधीनभुजं भजे रघुपतिं नीलाम्बुदश्यामलम् ॥ 23॥ को योद्धा भुवने मयेति च धिया भूयोमदं वालिनं न्यायोपेतनिजानुजत्यजनतज्जायोपभोगाद्यघैः । हेयोऽसाविति योऽवधीत् तमिषुणा मायोद्धतं धार्मिकं भूयो भूय उपास्महे तमनघं श्रेयोनिधिं राघवम् ॥ 24॥ राजा सर्वधनुष्मतां हनुमता श्रीजानकीवृत्तम\- प्याजानन्नखिलैर्वृतो वसुमतीभाजां कपीनां गणैः । व्याजाद् दारहृदुत्थरोषशिखिनो भाजालदुष्प्रेक्षणो यो जातो विजयप्रयाणसमये श्रीजानिमेनं भजे ॥ 25॥ इन्धानोऽथ वनौकसां बहुबलैर्मन्थानभूभृत्समैः पन्थानं द्युसदां नृणां च रघुराडिन्धानरूपः श्रिया । संवायाथ विभीषणेन जलधौ बन्धाय सेतोर्दृढं सन्धामेष विधाय च त्रिदिवसं सिन्धावशेन स्थले ॥ 26॥ बुद्ध्वा वारिनिधिं प्रमत्तमधिकं क्रुद्ध्वा शितैः सायकै\- र्दग्ध्वा तं रघुराड् विशोष्य जलजं वध्वा सहाक्रन्दयन् । बद्ध्वा सेतुमसौ वलीमुखबलैरध्वानमावृत्य त\- न्निध्वानैरपि रोदसी रिपुपुरं रुद्ध्वा सुवेले व्यभात् ॥ 27॥ कोटीभिश्च वनौकसां सह जवादाटीकमानः प्रभुः कोटीरं च सुवेलनामकगिरेः पाटीरगन्धान्वितम् । घोटीदन्तिघटाच्छटारथभटैश्चेटीजनैः संवृतां वाटीभिश्च महीरुहामरिपुरीं पेटीमवैत् सम्पदाम् ॥ 28॥ वेगादागतमीक्ष्य राक्षसबलं रागाद् रणे राघवो नागाश्वादिसमाकुलं हरिबलेष्वागांसि कुर्वन् भृशम् । यो गाढं निजघान सायकवरैश्छागान् यथा केसरी रोगाणां प्रशमाय तं हरिमणीमागाहमानं भजे ॥ 29॥ योगासक्तहृदो मुनीन् समवधीद् यागानुपङ्गानपि प्रागाक्रम्य हठादसावसुपरित्यागावधीति प्रभुः । भोगाशा न भवेद् यथास्य भुजगीभोगाभचापच्युतै\- र्द्रागागत्य तथा शरैरगमयद् वेगात् पुरीं रावणम् ॥ 30॥ भीत्या यस्य न तेपिरे रविकरा वात्यास्तथा चन्द्रमाः शैत्यायास्य च सौधगस्य पुरतो भीत्यास्तृणीते करान् । प्रीत्याकृत्य शिरो ममार्ज दयया कात्यायनीवल्लभो नीत्यावर्जित एष राघवभयाद् दैत्याधिप प्राद्रवत् ॥ 31॥ नीचानां प्रथमं नितान्तपरुषं स्त्रीचापलेन क्षणात् प्राचामप्ययशोऽभिवध्यमलिनं वाचाममेयांहसा । आचारै रहितं दशाननमसौ वाचालयन् खेचरान् आचार्यात्तशरैर्जघान रघुराड् ये चानुगास्तैः सह ॥ 32॥ लङ्काराज्यपदे विभीषणममुं शङ्कालवेनोत्थितं स्वं कारुण्यममोघयन् रघुपतिः पङ्कातिगः स्थापयन् । टङ्कग्रैरिव पर्वतं बहुमदाहङ्कारपूर्णं रिपुं तं कालातिथिमाकलस्य च शरैर्हुङ्कारधूतारम् ॥ 33॥ दुष्टानां प्रथमेन येन रिपुणा कष्टां दशां प्रापिता भ्रष्टास्ते पदतो निजात् सुरगणा अष्टासु दिक्षु द्रुताः । घृष्टाग्र्येण रघूद्वहेन निहतं हृष्टाशया वीक्ष्य तं हृष्टा राममवाकिरन् सुमगणैर्नष्टापदः स्वःपुरात् ॥ 34॥ वृद्धानां समुपासिता रघुवरो बद्धादरः सद्व्रते क्रुद्धात्मेव शुचौ प्रवेश्य दयितां शुद्धां गृहीत्वा ततः । यद्धात्रा कृतमेष पुष्पकमदो निर्धार्य यातुं पुरं युद्धादागतवानरैः सह जवान्दद्धा प्रतस्थे मुदा ॥ 35॥ प्रासादैर्बहुभिर्वृतां हृतरिपुर्योऽसावयोध्यापुरी प्रासाद्याखिलवानरैः सह नृपैर्व्यासादितुल्यैर्द्विजैः । श्रीसाम्राज्यपदेऽभ्यपिच्यत भृशं भासार्ककोट्युज्ज्वलो दासान् पातु रघूद्वहः सदयितो हंसावलोकान्वितः ॥ 36॥ नानादेशसमागतान् नरपतीन् मानातिगप्राभवा\- .न्ज्ञानाब्धीनृषिसत्तमान् कपिवरान् यानासनालिङ्गनैः । दीनानाथजनांस्तथा धनमणीदानादिभिर्मानय\- न्नेनान् नः परिपात्वसौ रघुपतिः स्थानाश्रितः सानुगः ॥ 37॥ श्रीमानेष रघूद्वह स्त्रिजगतां क्षेमाय पूषान्वये भूमावत्र सतां कृतावतरणः सीमातिगप्राभवः । वामाक्षीमणिजानकीनिरवधिप्रेमार्द्रवीक्षावशः सोमादित्यमुखामरैरभिनुतो मामादरात् त्रायताम् ॥ 38॥ इति श्रीसुन्दरदासविरचिता अष्टप्रासपुष्पाञ्जलिः समाप्ता । स्तोत्रसमुच्चयः 2 (51) ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}