% Text title : Abhinavakaustubhamala % File name : abhinavakaustubhamAlA.itx % Category : vishhnu, shrIkRiShNalIlAshukamuni % Location : doc\_vishhnu % Author : Shrikrishnalilashukamuni % Proofread by : Preeti N. Bhandare % Latest update : November 27, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. abhinavakaustubhamAlA by Shrikrishnalilashukamuni ..}## \itxtitle{.. श्रीकृष्णलीलाशुकमुनिप्रणीता अभिनवकौस्तुभमाला ..}##\endtitles ## (कौस्तुभमालास्तोत्रम्) लक्ष्मीश्च कौस्तुभश्चेति यद्रत्नद्वयमुद्धृतम् । तन्नः कामदुघं भूयात् तेजस्त्रैलोक्यमङ्गलम् ॥ 1॥ यत्र साम्राज्यचिह्नानि यामिनां हृदयैः सह । श्रीश्च जाग्रति तज्जीयाच्छ्रीश! त्वच्चरणाम्बुजम् ॥ 2॥ यच्चादिकवयो व्यासप्रमुखाः सपितामहाः । भागीरथीसरस्वत्योः प्रवाहप्रभवं विदुः ॥ 3॥ (युग्मकम्) किं ब्रूमः प्रपदं देव! यस्य प्रतिनिधावपि(1) | पृष्ठे जरढकूर्मस्य जगती प्रतितिष्ठति ॥ 4॥ तेऽमी नखेन्दवो देव! यान् हि नाभिसरोजभूः । पुरा सिसृक्षितस्येन्दोः प्रतिमामन्वमन्यत ॥ 5॥ जयतां जगतां नाथ! गुल्फावुत्फुल्लविभ्रमौ । यावनुस्मरतां गाढमुन्नतिर्न(2) तथानयोः ॥ 6॥ तव देव! पदं धन्या मणिभूषणमण्डली । वेषान्तरेण वेदान्तवाणीव विनिषेवते ॥ 7॥ निर्वाणसंज्ञकं देव! तव तत् परमं पदम् । चिरात् प्रविशतां शङ्के जङ्घे मङ्गल्यतोरणे ॥ 8॥ एते ते जानुनी नाथ! यशोदाङ्गणरिङ्गिणी । लक्ष्मीः करीषगन्धान्ध्यच्छलाज्जिघ्रति(3) ये (स्मिता?)(4) ॥ 9॥ तावूरू जयतां यौ किं द्वौ करौ स्मरहस्तिनः । हस्तिपृष्ठाप्रतिष्ठश्चेन्नैव(5) देवः श्रियं जयेत् ॥ 10॥ त्वत्कटीतटसौभाग्ये स्वामिन्नास्मद्गिरां गतिः । लक्ष्मीवसुन्धराधन्यमनीषास्तत्र जाग्रतु ॥ 11॥ कामरूपैव देव! श्रीर्येयं वक्षस्तटे स्थिता । कटीतटेऽपि कामान्धा भाति पीताम्बरात्मना ॥ 12॥ काञ्चीयं काञ्चनी नाथ! भाति रत्नप्रभोद्भटा । मुग्धयेव कृता लक्ष्म्या मदान्धस्मरशृङ्खला ॥ 13॥ सेयं नाभी यया देव! शङ्खः सङ्घृष्य गर्जति । लक्ष्मीविरिञ्चयोः स्पर्धा वस्तुं यत्सरसीरुहे ॥ 14॥ वलित्रयमिदं देव! जगत्त्रयमनोहरम् । माधुर्यवारिधेर्धत्ते वीचीनां विभ्रमश्रियम् ॥ 15॥ श्रीमानुदरबन्धोऽयं श्रियं देवस्य पुष्यति । कान्तिसिन्धौ दृशोः क्रीडाप्लवः कॢप्त इव श्रियः ॥ 16॥ लोकैकनाथ! रम्येयं रोमराजी विराजते । कॢप्तेव प्रथमं लक्ष्म्या वक्षोहर्म्याधिरोहणी ॥ 17॥ श्रीवत्सः श्रीनिधे! सोऽयं श्रियं कामपि पुष्यति । यः पद्मजापदाम्भोजक्रीडाचिह्नानि निह्नुते ॥ 18॥ चकास्ति कौस्तुभः सोऽयं तव देव! भुजान्तरे । पयोधिराजकन्याया हर्म्यदीप इवार्पितः ॥ 19॥ नानारत्नसहस्राणि नाथ! वक्षसि जाग्रति । रत्नाकरसुतोद्वाहयौतकानीव कानिचित् ॥ 20॥ वैजयन्तीमिमां(6) देव! मन्ये साधारणीं(7) ध्रुवम् । ममत्वपात्रं भृङ्गाणां देवस्य(8) मदनस्य च ॥ 21॥ भान्ति ते जगतां नाथ! भुजा भूषणभूषणाः । जगद्भारोद्वहैश्चक्रे यैश्चक्रादिभरश्रमः ॥ 22॥ पाणयश्चक्रपाणे! ते भान्ति भक्ताभयप्रदाः । येषां दक्षिणतैवासील्लक्ष्मीपाणिग्रहोत्सवे ॥ 23॥ लोकपालललाटेषु लक्ष्म्याश्च स्तनमण्डले । लेखारसज्ञैर्यैः पञ्चशाखैः पञ्चशरः स्मरः ॥ 24॥ (युग्मकम्) तेऽमी कररुहा देव! येषां विभ्रमविक्रमाः । कमलाविपुलोत्तुङ्गस्तनयोर्हृदि च द्विषः ॥ 25॥ कम्बु ग्रीवामिमां नाथ! कथं नु कथयामहे । लक्ष्मीकङ्कणमुद्राभिर्या त्रिरेखास्थितिं जहौ(9) ॥ 26॥ कर्णपाशाविमौ देव! स्फुरन्मकरकुण्डलौ । अवशाद्यत्प्रवेशान्धा मृगा मृगदृशां दृशः ॥ 27॥ तौ कपोलाविमौ देव! यावुद्वीक्ष्य रमाभुवौ । मन्ये नान्यावमन्येतां(10) मङ्गल्यमणिदर्पणौ ॥ 28॥ अधरं देव! बिम्बोष्ठममृतं भुवनोत्तरम् । आहुर्विपर्ययेणात्र(11) प्रमाणं प्राणवल्लभे ॥ 29॥ तवाधरसुधा सेयं यां निपीय पयोधिजा । ततः प्रभृति वै देव! सुधान्तरमुपेक्षते ॥ 30॥ दन्तपङ्क्तिरियं देव! दशनच्छदरञ्जिता । मुखेन्दुकान्तेराधत्ते मुक्तावलिपरिष्क्रियाम् ॥ 31॥ देव! त्वन्नासिकावज्रकुसुमं प्राप्य मन्मथः । कुसुमान्तरसम्पत्तिं मन्यते पङ्क्तिपूरणम् ॥ 32॥ अनयोः पुण्डरीकाक्ष ! नेत्रयोः पुण्डरीकयोः । मुखेन्दुः कान्तिसरसी मूलभूमिस्तु चिन्त्यताम्(12) ॥ 33॥ देव! क्रीडाकटाक्षाय भूयो बद्धोऽयमञ्जलिः । कामं न केवलं लक्ष्म्या यो दुग्धे जगतामपि ॥ 34॥ तदेतद् वदनं देव! माधुर्यमिव मूर्त्तिमत् । वीक्ष्य सेवाच्छलारूढनासाग्राङ्गुलि(13) यज्जगत् ॥ 35॥ यत्र स्वयंवरे स्पर्धा लक्ष्मीकान्त्योः किलाभवत् । वेदाश्च केलिजल्पाश्च सौभ्रात्रं यत्र बिभ्रते ॥ 36॥ (युग्मकम्) पद्मचन्द्रमधुज्योत्स्नाविवादान्ध्येष्वनादिषु । देव! त्वद्वक्रबिम्बस्य स्मितस्य च किमुच्यताम्(14) ॥ 37॥ कस्तूरीतिलकामोदे ललाटे भ्रमरैर्वृते । देव! त्वद्भ्रूलताभृङ्गचमू: पाति मुखाम्बुजम् ॥ 38॥ अष्टमीन्दुनिभस्यास्य ललाटाष्टापदस्य ते । यौवराज्यपदं देव! मुखेन्दुरनुमन्यताम् ॥ 39॥ नाथ! धम्मिल्लभारेऽस्मिन् नानासौरभनिर्भरे । भृङ्गैर्लक्ष्मीकटाक्षाणां जृम्भतेऽतिमृधं मुधा ॥ 40॥ नाथ! त्वामेव मन्येऽहमचलं भुवनोन्नतम् । अनुल्लङ्घ्येव यन्मौलिं छलादर्कोऽपि(15) सेवते ॥ 41॥ देव! त्वद्भक्तिरथवा त्वत्तोऽपि द्विगुणोन्नता । जितस्त्वमसि यद्भाजा प्रह्लादेन रणेऽपि हि ॥ 42॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 43॥ तदिदं त्वद्वपुर्देव! नीलं निर्वृतिमन्मयम् । कान्तिभूषाशताभोगकर्बुरं भातु मे मुहुः ॥ 44॥ तत्त्वं परं किमपि यत् स्वरसावभासि सान्द्रप्रमोदलहरीभरिताखिलाशम् । कैवल्यविग्रहमिदं तदनुग्रहार्थ\- मस्मादृशां जयति तादृगुपात्तमूर्त्ति ॥ 45॥ अनुभवतममुं भृशं दृशावभिनवकौस्तुभमालयानयां(16) | भुवनविभुमभूतपूर्वया पुलकपरम्परया च भूषितम् ॥ 46॥ श्रीकृष्णकेलिशुकवाङ्मयवीचिमाला\- लीलारसज्ञ(मकर) श्रवणाञ्चलस्य । देवस्य दिव्यहृदये हृदयङ्गमेयं कण्ठस्थले च सुकृतां सुचिराय जीयात् ॥ 47॥ इति श्रीकृष्णलीलाशुकमुनिविरचिता सप्तचत्वारिंशत्सङ्ख्या अभिनवकौस्तुभमाला समाप्ता । पादटिप्पणी 1\. साक्षात् तस्मिन् जगती प्रतितिष्ठतीति किमु वक्तव्यमित्यापिशब्देन द्योत्यते । 2\. उन्नतिरुत्कर्ष उत्सेधश्च । 3\. करीषगन्धान्ध्यं शुष्कगोमयगन्धव्याप्तत्वं तस्यच्छलात् तद्रूपाद्वा कल्पिता\-लिङ्गादित्यर्थः । जिघ्रति स्पृशति इति मन्ये इति शेषः । एवञ्च लक्ष्मीसंसर्गजमेवेदं जानुनोः करीषगन्धान्ध्यं, न त्वङ्गणरिङ्गणवशजनितमिति तात्पर्यं फलितम् । लक्ष्मीश्च करीषिणी श्रीसूक्ते श्रूयते \-\- \ldq{}गन्धद्वारान्दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां त्वामिहोपह्वये श्रियम्\rdq{} इति । 4\. \ldq{}सदा\rdq{} इति वा \ldq{}मुदा\rdq{} इति वा पाठो भवेत् । 5\. इदमर्धं \ldq{}इतिप्रविष्टप्रतिश्नेनैव देवः श्रियं जयेत्?\rdq{} इत्येवादर्श \- पुस्तके दृश्यते । 6\. \ldq{}वैजयन्ती पताकायां जयन्त्यां केशवस्रजि\rdq{} इति यादवः । 7\. साधारणीं सामान्यवनिताम् । 8\. देवस्य प्रकरणात् तवेत्यर्थः । 9\. कम्बुना त्रिरेखेण भाव्यं, न तु त्रिरेखाहीनेन । \ldq{}त्रयी तु कम्बुः शङ्खोऽस्त्री सुग्रीवो मधुरस्वनः । त्रिरेखः षोडशावर्तः\rdq{} इति वैजयन्ती । 10\. अन्यौ वास्तवौ । 11\. भुवनोत्तरत्वादुत्तर शति हि बिम्बोष्ठो वक्तव्यः, न त्वधर इति । 12\. विरोधिन इन्दोरुत्पत्तिस्थानत्वमद्भुतमिति भावः । 13\. सेवायाः सेवाकालिकाञ्जलेश्छलाव्द्याजाद् वस्तुतो विस्मयादित्यर्थः आरूढनासाग्रा अङ्गुलयो यस्य तत् । 14\. पद्मचन्द्रयोर्मधुज्योत्स्नयोश्चोत्कर्षाप्रतिष्ठानान्न किमपि वक्तुमर्हमुपानतयेति भावः । 15\. नेत्रस्थानावस्थानव्याजादित्यर्थः । सेवनं च मौल्यनुल्लङ्घनपूर्वमिहोत्प्रेक्ष्यम् । 16\. अभिनवेति स्तुत्यर्थे नूतनार्थे cha । ## Proofread by Preeti N. Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}