% Text title : achyutashatakam % File name : achyutashatakam.itx % Category : vishhnu, shataka, vedAnta-deshika % Location : doc\_vishhnu % Author : vedAntadeshika % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : May 13, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Achyutashatakam ..}## \itxtitle{.. achyutashatakam ..}##\endtitles ## वेदान्तदेशिकविरचितम् । (तिरुवहीन्द्रपुराख्ये औषधगिरौ) (इदं शतकं मूलं प्राकृतभाषायामास्ते |) (लेखकैरेव संस्कृते परिवर्तितं मूलमेव अत्र दीयते |) नमत त्रिदशानां नाथं सत्यं दासानामच्युतं स्थिरज्योतिः । गरुडनदीतटतमालं अहीन्द्रनगरौषधाचलैकगजेन्द्रम् ॥ 1॥ किङ्करसत्य स्तुतिस्तव स्वयम्भू गेहिनी विलासव्याहृतिमयी । फणिता बालेन मया पञ्जरशुक जल्पितमिव करोतु प्रसादम् ॥ 2॥ मलिनमपि भाषितं मम किङ्करसत्य तव कीर्तिज्योत्स्नाप्रसरे । लग्नं लभतां विशुद्धिं सलिलमिव त्रिपथगास्रोतोगतम् ॥ 3॥ त्रस्तरि नयेन स्थापिता शोभतां त्रिदशानां नाथ तव समाजे । वन्दित्व महितानां मध्ये श्रुतीनां बालिशा मम स्तुतिः ॥ 4॥ अस्मद्गुरूणामच्युत जिह्वासिंहासने लब्धप्रतिष्ठः । प्रतिपादितपरमार्थो वारयस्यपण्डितत्वमस्माकम् ॥ 5॥ हृदयेषु देशिकानां जाह्नवीलहरीषु पूर्णचन्द्र इव स्फुटः । कलुषजलेष्विव हंसः कषायकर्बुरेषु तिष्ठस्यच्युत न क्षणम् ॥ 6॥ आगममात्रप्रमाणः आगोपीजनं प्रकाश निजमाहात्म्यः । श्रद्धितहृदयसुलभो दूरं मुञ्चसि नतसत्य दोलायमानान् ॥ 7॥ सदा क्षपितसकलहेयं शरणागतसत्य सत्यज्ञानानन्दम् । उल्लङ्घितत्रिविधान्तमुपनिषदां शतानि गायन्ति त्वाम् ॥ 8॥ करोषि न क्रियसे केनापि स्थापयसि न संस्थाप्यसेऽनन्यस्थितः । हरसि निखिलं न ह्रियसे अहीन्द्रनगरेन्द्रानघज्योतिस्स्फुरन् ॥ 9॥ अणुप्रमितस्याप्यच्युत शक्तिस्तव सकलधारणादिप्रभूता । तेन प्रतिवस्तुपूर्णः श्रूयसेऽप्रतिहतनिजस्थितिः सर्वगतः ॥ 10॥ सकलानां धरणनियमनस्वामित्वनियमसंस्थितः सर्वतनुः । श्रूयसेऽच्युत सर्वः सदा दर्शितकार्यकारणत्वकर्बुरः ॥ 11॥ पुरुषप्रधानशरीरो भुवनानां भवस्यच्युतोपादानम् । निजसङ्कल्पसनाथो वहसि निमित्तत्त्वमप्यद्भुतशक्तिः ॥ 12॥ विषमगुणाङ्कुरप्रकरे जलमिव सामान्यकारणं तव केलिः । निजकर्मशक्तिनियता अच्युत ब्रह्मादि स्थावरान्तविशेषाः ॥ 13॥ पुरुषास्तव विभूतिः अच्युत लक्ष्म्याः स्त्रीसंज्ञाः । नास्ति परं युवयोः सापि श्रीर्भवति तव किं पुनरितरत् ॥ 14॥ न खलु तव सदृशाभ्यधिकाः नाथ त्वमेव सर्वलोकशरण्यः । एतावज्ज्ञानसारमिति ज्ञातुं त्रिदशनाथेतरविचिन्ता ॥ 15॥ भाति फणीन्द्रपुराधिप प्रतिपालयत्सु प्रकटप्रभूतफला । अपि द्रुहिणप्रमुखैः आज्ञप्तिस्तवालङ्घनीयप्रभावा ॥ 16॥ नियमविधीनां प्रवृत्तिः सर्वेषामपि दाससत्योद्दिश्य त्वाम् । श्राद्धनिमन्त्रितब्राह्मणसमाधिसिद्धां लभन्ते त्रिदशा भुक्तम् ॥ 17॥ आराध्य त्रिदशविलयेऽच्युत नित्यं न तिष्ठसि यदि नाम त्वम् । कर्मणां कल्पितानां करिष्यति कल्पान्तरेषु को निर्वेशम् ॥ 18॥ कल्पयसि काङ्क्षितानि कल्पद्रुम इव श्रीकाञ्चनलतासहितः । नतसत्य सदाफलानि निजच्छायानिर्भिन्ननित्यतापत्रिभुवनः ॥ 19॥ सकलागमानां निष्ठा सकलसुराणामप्यन्तर आत्मा । सकलफलानां प्रसूतिः सकलजनानां समः खलु नतसत्य त्वम् ॥ 20॥ इति सर्वेषां समानः सत्यस्थितो दाससत्य सदा परिपूर्णः । कथं वहसि पक्षपातं पाण्डवप्रमुखेषु प्रेषणमपि सहमानः ॥ 21॥ विषमे कर्ममार्गे विपरिस्खलतां विह्वलितकरणानाम् । नाथ निखिलानामन्यो नास्ति त्वन्नतसत्य हस्तालम्बः ॥ 22॥ ज्ञानस्य कोऽविषयोऽच्युत करुणायास्तव को दूरस्थितः । शक्तेः कोऽतिभरस्तस्मात्खलूपायस्त्वमेव स्वयं सिद्धः ॥ 23॥ सङ्कल्पकर्णधारः किङ्करसत्य भवसागरेऽतिगभीरे । अनघस्त्वं खलु पोत आत्मनः कृपासमीरणेन प्रयुक्तः ॥ 24॥ अच्युत न ददति मोक्षमीश्वरभावेन भाविता इतरसुराः । रात्रिं परिवर्तयितुं लक्षमालेख्य दिनकराणामपि न क्षमम् ॥ 25॥ अमृतरससागरस्येव अहीन्द्रपुरनाथ निर्मलमहार्घाणि । तीर्यन्ते न विगणयितुं अनन्यसुलभानि तव गुणरत्नानि ॥ 26॥ भूषितश्रुतिसीमन्तो भुजगेन्द्रपुरेश सर्वगुणसीमान्तः । क्षपिततृषा मलमोहो मुनीनां हृदयेषु स्फुरसि श्यामलमयूखः ॥ 27॥ शुभलक्षणश्रीवत्सः शोभसे निर्मुक्तविरहक्षणश्रीवत्सः । रणदेवन सविहगः उद्भटगरुडनदीतीरवनसविधगतः ॥ 28॥ अकुमारयौवनस्थितमहीन्द्रपुरनाथाभिमतमनुरूपम् । नित्यं स्वभावसिद्धं श्रूयते सूरिमहितं सुखं तव रूपम् ॥ 29॥ त्रिगुणं तस्य विकाराः अच्युत पुरुष इत्यागमगण्यमानाः । अर्थास्तव खलु समस्ताः परस्मिन् रूपे भूषणास्त्रस्वरूपाः ॥ 30॥ निर्यन्ति त्वत्तोऽच्युत निक्षपितविपक्षनिष्ठुरपराक्रमणाः । संस्थापितपरमधर्माः साधु परित्राणसत्फला अवताराः ॥ 31॥ हरिमणिसदृक्ष निजरुचिहरितायमान भुजगेन्द्रपुरपर्यन्तः । काले दासजनानां कृष्ण घनो भवसि दत्तकारुण्यरसः ॥ 32॥ गरुडनदीकच्छारण्ये लक्ष्यसे लक्ष्मी मही करेणु मनोहरः । दृश्यमानबहुलदानो दिशा गजेन्द्र इव खण्डितदनुजेन्द्रद्रुमः ॥ 33॥ मुखचन्द्रमौलि दिनकरमध्यस्थितस्तव चिकुरभारान्धकारः । अघटितघटनाशक्तिं सत्यं स्थापयति दाससत्य समग्राम् ॥ 34॥ परिहसितपूर्णचन्द्रं पद्मसदृक्षप्रसन्नलोचनयुगलम् । सङ्कल्पितदुरितान्यपि संस्मृतं हरति दाससत्य तव मुखम् ॥ 35॥ माहात्म्यं तव महितं माङ्गलिकं तुलसीकौस्तुभप्रमुखानाम् । अच्युत स्थिरवनमालं वत्सं दर्शयति लक्ष्मी लक्षणसुभगम् ॥ 36॥ निर्विशति नित्यतापो देवजनो देवनायक विधिप्रमुखः । शीतलशान्तप्रभूतां छायां तव विपुलबाहुकल्पद्रुमाणाम् ॥ 37॥ सङ्कल्पचन्द्रक्षोभितत्रिगुणोदधि विपुलबुद्बुदप्रकरैः । ब्रह्माण्डैरपि भरितं किङ्करसत्य तव कस्मान्नु कृशमुदरम् ॥ 38॥ नाभिरुहं तव नलिनं भुजगेश्वरनगरनाथ शोभते सुभगम् । मध्यस्थितब्रह्मभ्रमरं वत्सासनलक्ष्मीपादपीठसदृक्षम् ॥ 39॥ दृढपीडितमधुकैटभशोणितपटलपरिपाटलाम्बरघटिता । राजत्यच्युत मुखरा रतिनाथ गजेन्द्रशृङ्खला तव रशना ॥ 40॥ दासानां सत्य दृश्यते दानववीराणां दीर्घनिद्राशयनम् । तवोदरस्थितत्रिभुवनप्रासादस्तम्भसच्छायमूरुयुगम् ॥ 41॥ जानुमणिदर्पणेन च जङ्घामरकतकलाचिकया च धन्या । अच्युत न मुञ्चति कान्तः लक्ष्मीरिव सरोजलाञ्छनौ तव चरणौ ॥ 42॥ श्रुतिसीमन्तप्रसूनं शोभते नतसत्य तव सर्वशरण्यम् । क्रमणक्षणजनितसुरनदीप्रशमितत्रैलोक्यपातकं पदपद्मम् ॥ 43॥ इति त्रिभुवनैकमूलमास्वादयन्त्यनघा अमृतस्वादुरसम् । ओषधिमहीधरपार्श्व उदितं त्वामोषधिमिव दासरुजाम् ॥ 44॥ सिद्धाञ्जनमिव श्यामां तव तनुं निजविलोचनेषु क्षिपन्तः । अच्युत लक्ष्मीनिवासं नित्यनिगूढं निधिमिव पश्यन्ति त्वाम् ॥ 45॥ विघटित निबिडान्धकारो घटमानज्योतिस्त्रिलोकैकग्रहपतिः । दृष्टगतो येषां त्वं नमत्सत्य न खलु तेषां मोहत्रियामा ॥ 46॥ विषयरसे विरक्ताः विकारजननैरपि च न खलु विक्रियमाणाः । जीवन्मुक्तसदृशा अच्युत दृश्यन्ते पावनास्तव भक्ताः ॥ 47॥ गन्धर्वनगरस्वप्नसदृक्षाणां श्रियां वनसरिताम् । न स्मरति त्वद्गृहीतः शरणागतसदामदो जीवगजः ॥ 48॥ न महयन्ति ज्ञानवन्तः तरङ्गडिण्डीरबुद्बुदसदृक्षाणि । विधिप्रमुखाणां पदानि घनकन्दलीकन्द कदलीस्तम्भसमानि ॥ 49॥ दृष्टस्वपरस्वभावाः पुरुषा गृहीत्वा स्वामिनस्तव शीलम् । नाथ नतसत्य सघृणाः न मुञ्चति कथमपि सर्वजनसौहार्दम् ॥ 50॥ मानमदेर्ष्यामत्सरदम्भासूयाभयामर्षलोभमुखाः । दृश्यन्ते न मोहसुताः दोषा दासानां सत्य तव भक्तानाम् ॥ 51॥ येषां मतिरितरमुखी कालः सकलोऽपि तेषां कलिविस्तारः । ये तव पदे प्रवणाः नास्ति कलिर्नागपतिनगरपते तेषाम् ॥ 52॥ अत्यासन्नविनाशाः अच्युत पश्यन्ति तावके भक्तजने । मोक्षरुचीनां मूढा दिवसकरमण्डल इव च्छिद्रम् ॥ 53॥ नित्रुटितदुर्मानघनाः निर्मलगुणघटिततारकाप्राग्भाराः । भासमानभक्तिज्योत्स्नाः नतसत्य स्फुरन्ति नभोनिभास्तव भक्ताः ॥ न खलु यमविषये गतिर्नतसत्य पदाम्बुजं तव प्रपन्नानाम् । स्खलितानामपि यथायोग्यं शिक्षा शुद्धान्तकिङ्कराणामिव लघ्वी ॥ 55॥ कर्मगतिदोषदुःखिताः कृतान्तभ्रुकुटीभुजङ्गीदर्शनत्रस्ताः । अर्चन्ति तव चरणौ अच्युत प्रभ्रष्टमन्मथरसास्वादाः ॥ 56॥ आलगति तव चरणौ अच्युत विधिनाऽप्यर्चनाऽऽचरिता । यैकान्तप्रयुक्ता शेषामिव स्वयं शिरसा प्रतिगृह्णासि ताम् ॥ 57॥ तव मुखज्योत्स्ना द्रावितमानसशशिकान्तप्रवाहसन्निभबाष्पान् । अच्युत न मुञ्चसि भक्तान् कदम्बगोलनिभकण्टकायमाननिजाङ्गान् ॥ सर्वेऽपि निर्वैराः शरणागतसत्य गृहीतशाश्वतधर्माः । गतसङ्गास्तव भक्ताः यान्ति त्वामेव दुर्लभमितरैः ॥ 59॥ अहिपतिनगरेन्द्र त्वां आसन्नमपि गगनमिव सदा दुर्ग्रहम् । विषयेषु विलगन्तः त्वरमाणा अपि न लभन्ते डोलायमानमनसः ॥ 60॥ भक्तास्तावकसेवारसभरिताः सकलरक्षणोत्सुकरुचिना । करणानि धरन्ति चिरं काङ्क्षितमोक्षा अप्यच्युत त्वया स्थापिताः ॥ स्थिरगुणगिरिजनितैः सन्तारयसि नतसत्य निजभक्तैः । जन्मपरिपाटीजलधिं जङ्गमस्थिरसेतुदर्शनीयैर्जनान् ॥ 62॥ प्रशमितभवान्तरभयाः प्राप्तं प्राप्तं हितमिति परिपश्यन्तः । भावयन्ति तव भक्ताः प्रियातिथिमिव नतसत्य पश्चिमदिवसम् ॥ 63॥ प्रकटतिमिरे भुवने पात्रप्रतिष्ठापितपरमज्ञानप्रदीपाः । नीयन्तेऽच्युत त्वया निजं पदं सदा स्वयम्प्रभं कृतकार्याः ॥ 64॥ दृढतीव्रभक्तिनयनाः परिपश्यन्तोऽहीन्द्रपुरनाथ त्वाम् । प्राप्तास्तव सायुज्यं पङ्क्तिं पूरयन्ति पन्नगेन्द्रमुखानाम् ॥ 65॥ सन्नतसुलभमच्युत समाधिसोपानक्रमविलम्बविमुखिताः । शरणं गत्वा त्वां मुक्ता मुचुकुन्द क्षत्रबन्धुप्रमुखाः ॥ 66॥ देवानां पशुसमानो जन्तुर्गत्वा देवनाथ तव पदम् । तैरेव सर्वैः संसरमाणैर्भवति सदा दत्तबलिः ॥ 67॥ मोहान्धकारमहार्णवमूर्च्छितमायामहारजनिप्रत्यूषः । अच्युत तव कटाक्षो विमुक्तिप्रस्थानप्रथमपरिकरबन्धः ॥ 68॥ मोक्षसुखवृक्षमूलं मोहजरातुरमहारसायनप्रवरम् । सकलकुशलैकक्षेत्रं किङ्करसत्य तव कीर्तनममृतनिभम् ॥ 69॥ नास्त्यभिक्रमनाशो विच्छेदेऽपि प्रत्यवायप्रसङ्गः । स्वल्पाऽपि तव सपर्या रक्षत्यच्युत महत्तराद्भयात् ॥ 70॥ अप्रसादे अप्रसन्नास्तव प्रसादे दाससत्य प्रसन्नाः । आराध्या भवन्ति परे किं तैः प्रसङ्गलम्भितप्रभावैः ॥ 71॥ इतरत्रिदशाः प्रसन्नाः किङ्करसत्य मम किं नु करिष्यन्ति हितम् । नीहारघनशतैर्न खलु पूर्यते कथमपि चातकतृष्णा ॥ 72॥ अनुगतसुखमृगतृष्णा अच्युत विश्राम्यति तव मामकतृष्णा । प्रवाहेषु प्रसृतायाः आश्रितप्रवहद्धनकृपासरितः ॥ 73॥ विकलसकलाङ्गविषमान् धर्मान् नतसत्य ध्वजनिभान् धारयन् । कान्तारपान्थक इव स्खलच्चरणोऽस्मि कातरविशीर्यमाणः ॥ 74॥ स्थिरधर्मवर्मस्थगितं अधर्मप्रवणानामग्रस्कन्धप्रवृत्तम् । अघटमानविप्रतीसारमच्युत मां हससि नूनं लक्ष्मीसमक्षम् ॥ 75॥ तरितुमच्युत दुरितमस्मिन् देह एक दिवसेऽपि कृतम् । कालोऽलं न सकलः करुणायास्तव पूर्णपात्रमस्म्ययम् ॥ 76॥ अच्युत तव गुणानां मम दोषाणामपि नास्ति कुत्रापि गणना । तथापि जयः प्रथमानामधिकं लीनानां भवति न खलु दौर्बल्यम् ॥ 77॥ रात्रिं दिवसमच्युत त्रुटितः पतन्त्यायुर्द्रुमखण्डानि । दृष्ट्वापि दृप्तमनसं बालमिदानीमपि भरस्व मामप्रमत्तः ॥ 78॥ निश्वासशङ्कनीये देहे पटलान्तसलिलबिन्दुसदृक्षे । जानासि नतसत्य त्वं जरत्करणेऽपि दीर्घयौवनतृष्णम् ॥ 79॥ अज्ञातनिजकर्तव्यं यदृच्छया ज्ञातेषु मामपि प्रतिकूलगतिम् । इति निजस्वभावव्रीलितं हातुं दासानां सत्य न खलु तव युक्तम् ॥ 80॥ कोऽहं किं करणीयं परिहरणीयमपि किमिति जानासि सर्वम् । शक्नोषि च तद्धितं मम त्रिदशेश्वर कुरुष्व निजहृदयनिक्षिप्तम् ॥ 81॥ इदानीमुपर्यप्ययं गुणगृहीतो दारुपुत्रक इव परवशः । तस्यापि मम त्रिदशेश्वर त्रिष्वपि करणेषु भव सुखसङ्कल्पः ॥ 82॥ निजकर्मनिगलयुगलमच्युत कृत्वा मम प्रियाप्रियवर्गे । कदा घोरकलेवरकारागृहकुहरनिर्गतं करिष्यसि माम् ॥ 83॥ हार्दे त्वयि कदा विश्रान्तं ब्रह्मधमनिमार्गं गमिष्यन्तम् । दिनकरदत्ताग्रकरमच्युत द्रक्ष्यसि दयित डिम्भमिव माम् ॥ 84॥ कदा अमानवान्ताः अग्निमुखा आतिवाहिकास्तव पुरुषाः । अतिलङ्घयिष्यन्ति मामच्युत तमोगहनत्रिगुणमरुकान्तारम् ॥ 85॥ लङ्घितविरजासरितं लम्भित सदा शुद्धसत्त्वमय सौम्यतनुम् । कृतब्रह्मालङ्कारं करिष्यसि नतसत्य किङ्करं कदा माम् ॥ 86॥ संसारसागरादुत्क्षिप्तं त्रिदशनाथ स्फुरितालोकम् । कदा करिष्यसि हृदये कौस्तुभमणिदर्पणमिव लक्ष्मीपुलकितम् ॥ 87॥ कदा तव पादपद्मे भविष्यामि नतसत्य केलिक्रान्त त्रिभुवने मदनरिपुमकुटमण्डनसुरसरित्स्रोतः सूचितमधुप्रवाहे ॥ 88॥ उपनिषच्छिरः कुसुममुत्तंसयित्वा तव पदाम्बुजयुगळम् । दयितो भविष्यामि कदा दासो दासानां सत्य सूरिसदृक्षः ॥ 89॥ अपुनर्निवृत्तियोग्यमवतारविहारसहचरत्वधन्यम् । आत्मसमभोगमात्रमनुभविष्यसि देवनाथ कदा नु माम् ॥ 90॥ इति स्फुटमनोरथं मामेतादृशवचनमात्रसारं वशगम् । कुरुष्व निजगुणगणैः सत्यं दासानां सत्य सदा स्वच्छन्दः ॥ 91॥ बालप्लवग इव तरळो मारुतिजातिरिति सागरं तरितुमनाः । प्रार्थये त्वामच्युत काङ्क्षितपदपद्म क्षमस्व मम कापेयम् ॥ 92॥ अच्युतविषयाक्रान्तं भवार्णवावर्तभ्रमि निस्त्रुट्यमानम् । जननी स्तनन्धयमिव मामुद्धृत्य सेवस्व स्वयं पथ्यम् ॥ 93॥ कर्ममयघर्मतप्तं सुखमृगतृष्णाभिः कदाऽप्यतृष्णाकम् । कारय निर्वृतं मां करकाशिशिरैरच्युत कटाक्षैः ॥ 94॥ तव चिन्तनविमुखानां दृष्टविषाणामिव दर्शनान्मोचयन् । अमृतमुखानामिव मामच्युत भक्तानां नयस्व नयनासारम् ॥ 95॥ विषमिलितमधुनिभेषु च तृणप्रतिमेषु च प्रतिग्रहेषु प्रलुठितम् । अमृतनिधाविवाच्युत स्थापय त्वयि निर्ममं मम हृदयम् ॥ 96॥ नित्यमस्मिन् कृपणे निक्षिप नमत्सत्य निधिसदृक्षौ । प्रवहन्नखप्रभाझरप्रशमितप्रणमत्सञ्ज्वरौ तव चरणौ ॥ 97॥ शरणागत इति जनिते जनवादेऽपि यद्यच्युत न रक्षसि माम् । भवेत्खलु सागरघोषः सागरपुलिने तादृशं तव वचनम् ॥ 98॥ निक्षिप्तोऽस्मि चागतिः निपुणैस्त्वयि नाथ कारुणिकैः । तांस्तव दृष्ट्वा प्रियान् भृतं नतसत्य भरस्वात्मनो भरम् ॥ 99॥ नतसत्य पक्कणानीतगलितकिरातभ्रमनिजकुमारमिव नृपः । भविष्यद्यौवनवधूं वर इव मां लभस्व मन्त्रजनविज्ञापितम् ॥ 100॥ इति कवितार्किककेसरि वेदान्ताचार्य वेङ्कटेशविरचितम् । सुभगमच्युतशतकं सहृदयहृदयेषु शोभतां समग्रगुणम् ॥ 101॥ इति वेदान्तदेशिकविरचितं अच्युतशतकं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}