% Text title : Vishnustava by Aditi % File name : aditikRRitaviShNustavaH.itx % Category : vishhnu, bRihaddharmapurANam % Location : doc\_vishhnu % Proofread by : Ruma Dewan % Description/comments : Brihaddharmapuranam | madhyakhaNDaH | adhyAyaH 46| 11\-36 || % Latest update : March 27, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnustava by Aditi ..}## \itxtitle{.. aditikR^itaviShNustavaH ..}##\endtitles ## अदितिरुवाच । तस्मै नमस्ते कृष्णाय हरये परमात्मने । अजाय चादितेयाय काश्यपाय नमोऽस्तुते ॥ 1॥ नमस्ते पृश्निगर्भाय कैवल्यपतये नमः । देववन्दितपादाब्ज नमस्तुभ्यं नमो नमः ॥ 2॥ स्मृतार्त्तिनाशकानन्त देव पद्मविलोचन । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 3॥ इदं ब्रह्माण्डमखिलं क्रीडागेण्डूकमेव ते । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 4॥ निक्षिप्तोत्क्षिप्तविक्षिप्तप्रतिक्षिप्ता वयन्तथा । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 5॥ विष्णो तव कृपा यस्य परमानन्दवर्षिणी । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 6॥ तपस्ते यस्य हृदयं भक्तिस्ते यस्य दर्शन । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 7॥ परमां निष्कलां सूक्ष्मां प्राप्य यश्चात्मनि स्थितः । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 8॥ प्राणायामादिनिर्धूतकल्मषो यं समीक्षते । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 9॥ चन्द्रादित्यौ दृशौ यस्य ब्राह्मणा यस्य वै मुखम् । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 10॥ निक्षिप्तोत्क्षिप्तविक्षिप्तप्रतिक्षिप्ता वयं पुनः । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 11॥ अग्निर्यस्य मुखं चास्य कर्णौ यस्य दिशोदश । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 12॥ वायुर्यस्य स्वयं श्वासो माया हास्यञ्च यस्य वै । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 13॥ पृथ्वी यस्यासनं सत्यं लोको मुकुटमेव यत् । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 14॥ दक्षिणा चोत्तरा दिक् च भुजौ यस्य महाबलौ । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 15॥ नासाग्रं यस्य पूर्वा दिक् पृष्ठं यस्य च पश्चिमा । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 16॥ यस्याज्ञाकारिणो वायुसूर्यचन्द्रधराम्बुदाः । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 17॥ त्रैलोक्यं लङ्कितं येन दुर्लङ्घ्यशासनेन वै । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 18॥ यस्योदरस्थं सकलं त्रैलोक्यं भूर्भुवादिकम् । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 19॥ मुखबाहूरुपादेभ्यो वर्णा यस्य बभूविरे । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 20॥ मनश्चक्षुःश्रुतित्वग्भ्यो यस्याभूवंस्तथाश्रमाः । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 21॥ सहस्त्रशीर्षा यः कूटः सहस्राक्षः सहस्त्रपात् । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 22॥ आदित्यकोटिवर्णो यो योऽतीतो निखिलन्तमः । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 23॥ एक उर्वरितो यस्तु कल्पान्ते महति प्रभुः । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 24॥ एतावानेव नैव त्वमनन्तगुणशक्तिमान् । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 25॥ त्रिगुणानामपार्थक्यात्सृष्ट्यादि कुरुषे च यः । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ 26॥ इति बृहद्धर्मपुराणान्तर्गता अदितिकृतः विष्णुस्तवः सम्पूर्णः । ॥ बृहद्धर्मपुराणम् । मध्यखण्डः । अध्यायः 46| 11\-36 ॥ ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}