% Text title : Agastyakrita Parashuramastutih % File name : agastyakRRitAparashurAmastutiH.itx % Category : vishhnu, dashAvatAra, vishnu % Location : doc\_vishhnu % Author : Agastya % Transliterated by : Sudeep Dalbanjan % Proofread by : Sudeep Dalbanjan % Description/comments : bhArgavatantra | adhyAya 1 | 23-40|| % Latest update : August 21, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Agastyakrita Parashuramastutih ..}## \itxtitle{.. agastyakR^itA parashurAmastutiH ..}##\endtitles ## agastya uvAcha | jAmadagnyaM tanAlokya rAmaM sarvA~Ngasundaram | mudA paramayopetaH shirasA samavandiSham || 1|| kR^itto vanaspatiriva pAtito dharaNItale | vigraho me munishreShThAH rAmasya pavapadmayoH || 2|| anuj~nAtaH samutyAya toShayAmAsa taM prabhum | uchchaiH svaraM samAsAdya puNDarIkAkShavidyayA || 3|| jitante puNDarIkAkSha namaste vishvabhAvana | namaste.astu hR^iShIkesha mahApuruShapUrvaja || 4|| namaste vAsudevAya shAntAnandachidAtmane | ajitAya namastubhyaM ShADguNyanidhame namaH || 5|| mahAvibhUtisaMsthAya namaste puruShottama | sahasrashirase tubhyaM sahasracharaNAya te || 6|| sahasrabAhave tubhyaM sahasranayanAya te | amUrtAya namastubhyamekamUrtAya te namaH || 7|| anekamUrtaye tubhyamakSharAya cha te namaH | vyApine vedavedyAya namaste paramAtmane || 8|| chinmAtrarUpiNe tubhyaM namastraiyantamUrtaye | aNiShThAya sthaviShThAya mahiShThAya cha te namaH || 9|| nediShThAya daviShThAya kShepiShThAya cha te namaH | variShThAya vasiShThAya kaniShThAya cha te namaH || 10|| pa~nchAtmane namastubhayaM sarvAntaryAmiNe namaH | kalpanAkrosaDarUpAya sR^iShTisthityantahetave || 11|| namaste guNarUpAya guNarUpAnuvatine vyastAya cha samastAya samastavyastarUpiNe || 12|| AdimadhyAntashUnyAya yadvate cha namo namaH | praNavapratipAdyAya namaH praNavarUpiNe || 13|| lokayAtrAprasid.hdhyathaM sraShTR^ibrahmAdirUpiNe | namastubhyaM nR^isiMhAdimurtimedAya viShNave || 14|| vipAkaiH karmaNAM kleshairaspR^iShTavapuve namaH | namo brahmaNyadevAya tejasAM nidhaye namaH || 15|| nityAsAdhAraNAnekalokarakShAparichChade | sachchidAnandarUpAya vareNyAya namo namaH || 16|| yajamAnAya yaj~nAya yaShTavyAya namo namaH | ijyAphalAtmane tubhyaM namaH svAdhyAyashAline || 17|| namaH paramahaMsAya namaH sarvaguNAya te | sthitAya parame vyomni bhUyo bhUyo namo namaH || 18|| iti bhArgavatantrAntargatA agastyakR^itA parashurAmastutiH samAptA | bhArgavatantra | adhyAya 1 | 23\-40|| ## bhArgavatantra . adhyAya 1 . 23-40.. Encoded and proofread by Sudeep Dalbanjan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}