% Text title : Amritasanjivana Stotram % File name : amRRitasanjIvanastotram.itx % Category : vishhnu % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Latest update : May 14, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Amritasanjivana Stotram ..}## \itxtitle{.. amR^itasa~njIvanastotram ..}##\endtitles ## अथापरमहं वक्ष्येऽमृतसञ्जीवनं स्तवम् । यस्यानुष्ठानमात्रेण मृत्युर्दूरात्पलायते ॥ 1॥ असाध्याः कष्टसाध्याश्च महारोगा भयङ्कराः । शीघ्रं नश्यन्ति पठनादस्यायुश्च प्रवर्धते ॥ 2॥ शाकिनीडाकिनीदोषाः कुदृष्टिग्रहशत्रुजाः । प्रेतवेतालयक्षोत्था बाधा नश्यन्ति चाखिलाः ॥ 3॥ दुरितानि समस्तानि नानाजन्मोद्भवानि च । संसर्गजविकाराणि विलीयन्तेऽस्य पाठतः ॥ 4॥ सर्वोपद्रवनाशाय सर्वबाधाप्रशान्तये । आयुःप्रवृद्धये चैतत्स्तोत्रं परममद्भुतम् ॥ 5॥ बालग्रहाभिभूतानां बालानां सुखदायकम् । सर्वारिष्टहरं चैतद्बलपुष्टिकरं परम् ॥ 6॥ बालानां जीवनायैतत्स्तोत्रं दिव्यं सुधोपमम् । मृतवत्सत्त्वहरणं चिरजीवित्वकारकम् ॥ 7॥ महारोगाभिभूतानां भयव्याकुलितात्मनाम् । सर्वाधिव्याधिहरणं भयघ्नममृतोपमम् ॥ 8॥ अल्पमृत्युश्चापमृत्युः पाठादस्य प्रणश्यति । जलाग्निविषशस्त्रारिनखिशृङ्गिभयं तथा ॥ 9॥ गर्भरक्षाकरं स्त्रीणां बालानां जीवनप्रदम् । महारोगहरं नॄणामल्पमृत्युहरं परम् ॥ 10॥ बाला वृद्धाश्च तरुणा नरा नार्यश्च दुःखिताः । भवन्ति सुखिनः पाठादस्य लोके चिरायुषः ॥ 11॥ अस्मात्परतरं नास्ति जीवनोपाय ऐहिकः । तस्मात्सर्वप्रयत्नेन पाठमस्य समाचरेत् ॥ 12॥ अयुतावृत्तिकं वाथ सहस्रावृत्तिकं तथा । तदर्धं वा तदर्धं वा पठेदेतच्च भक्तितः ॥ 13॥ कलशे विष्णुमाराध्य दीपं प्रज्वाल्य यत्नतः । सायं प्रातश्च विधिवत्स्तोत्रमेतत्पठेत्सुधीः ॥ 14॥ सर्पिषा हविषा वाऽपि संयावेनाथ भक्तितः । दशांशमानतो होमङ्कुर्यात्सर्वार्थसिद्धये ॥ 15॥ अथ स्तोत्रम् \- नमो नमो विश्वविभावनाय नमो नमो लोकसुखप्रदाय । नमो नमो विश्वसृजेश्वराय नमो नमो मुक्तिवरप्रदाय ॥ 16॥ नमो नमस्तेऽखिललोकपाय नमो नमस्तेऽखिलकामदाय । नमो नमस्तेऽखिलकारणाय नमो नमस्तेऽखिलरक्षकाय ॥ 17॥ नमो नमस्ते सकलार्तिहर्त्रे नमो नमस्ते विरुजप्रकर्त्रे । नमो नमस्तेऽखिलविश्वधर्त्रे नमो नमस्तेऽखिललोकभर्त्रे ॥ 18॥ सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते । विश्वं संह्रियते तदेव निखिलं रुद्रस्वरूपेण ते संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ 19॥ यो धन्वन्तरिसंज्ञया निगदितः क्षीराब्धितो निःसृतो हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत् । आयुर्वेदमरीरचन्द्ररतरुजां नाशाय स त्वं मुदा संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ 20॥ स्त्रीरूपं वरभूषणाम्बरधरं त्रैलोक्यसम्मोहनं कृत्वा पाययति स्म यः सुरगणान्पीयूषमत्युत्तमम् । चक्रे दैन्यगणान्सुधाविरहितान्सम्मोह्य स त्वं मुदा संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ 21॥ चाक्षुषोदधिसप्लावभूवेदप झषाकृते । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ 22॥ पृष्ठमन्दरनिर्घूर्णनिद्राक्ष कमठाकृते । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ 23॥ याच्ञाछलबलित्रासमुक्तनिर्जर वामन । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ 24॥ धरोद्धारहिरण्याक्षघातक्रोडाकृते प्रभो । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ 25॥ भक्तत्रासविनाशात्तचण्डत्व नृहरे विभो । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ 26॥ क्षत्रियारण्यसञ्छेदकुठारकर रैणुक । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ 27॥ रक्षोराजप्रतापाब्धिशोषणाशुग राघव । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ 28॥ भूभारासुरसन्दोहकालाग्ने रुक्मिणीपते । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ 29॥ वेदमार्गरतानर्हविभ्रान्त्यै बुद्धरूपधृक् । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ 30॥ कलिवर्णाश्रमास्पष्टधर्मर्द्ध्यै कल्किरूपभाक् । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ 31॥ असाध्याः कष्टसाध्या ये महारोगा भयङ्कराः । छिन्धि तानाशु चक्रेण चिरं जीवय जीवय ॥ 32॥ अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान् । भिन्धि भिन्धि गदाघातैश्चिरं जीवय जीवय ॥ 33॥ अहं न जाने किमपि त्वदन्यत्समाश्रये नाथ पदाम्बुजं ते । कुरुष्व तद्यन्मनसीप्सितं ते सुकर्मणा केन समक्षमीयाम् ॥ 34॥ त्वमेव तातो जननी त्वमेव त्वमेव नाथश्च त्वमेव बन्धुः । विद्याधनागारकुलं त्वमेव त्वमेव सर्वं मम देवदेव ॥ 35॥ न मेऽपराधं प्रविलोकय प्रभोऽपराधसिन्धोश्च दयानिधिस्त्वम् । तातेन दुष्टोऽपि सुतः सुरक्ष्यते दयालुता तेऽवतु सर्वदाऽस्मान् ॥ 36॥ अहह विस्मर नाथ च मां सदा करुणया निजया परिपूरितः । भुवि भवान् यदि मे नहि रक्षकः कथमहो मम जीवनमत्र वै ॥ 37॥ दह दह कृपया त्वं व्याधिजालं विशालं हर हर करवालं चाल्पमृत्योः करालम् । निजजनपरिपालं त्वां भजे भावयालं कुरु कुरु बहुकालं जीवितं मे सदाऽलम् ॥ 38॥ न यत्र धर्माचरणं च दानं व्रतं न यागो न च विष्णुचर्चा । न पितृगोविप्रवरामरार्चा स्वल्पायुषस्तत्र जना भवन्ति ॥ 39॥ क्लीं श्रीं क्लीं श्रीं नमो भगवते जनार्दनाय सकलदुरितानि नाशय नाशय क्ष्रौं आमारोग्यं कुरु कुरु ह्रीं दीर्घमायुर्देहि देहि स्वाहा । अस्य धारणतो जापादल्पमृत्युः प्रशाम्यति । गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम् ॥ 40॥ शतं पञ्चाशतं शक्त्याथवा पञ्चाधिविंशतिम् । पुस्तकानां द्विजेभ्यस्तु दद्याद्दीर्घायुषाप्तये ॥ 41॥ भूर्जपत्रे विलिख्येदं कण्ठे वा बाहुमूलके । सन्धारयेद्गर्भरक्षा बालरक्षा च जायते ॥ 42॥ सर्वे रोगा विनश्यन्ति सर्वा बाधा प्रशाम्यति । कुदृष्टिजं भयं नश्येत्तथा प्रेतादिजं भयम् ॥ 43॥ मया कथितमेतत्तेऽमृतसञ्जीवनं परम् । अल्पमृत्युहरं स्तोत्रं मृतवत्सत्त्वनाशनम् ॥ 44॥ इति श्रीसुदर्शनसंहितान्तर्गतं अमृतसञ्जीवनस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}