बवर्णादि श्रीबुद्धाष्टोत्तरशतनामावलिः

बवर्णादि श्रीबुद्धाष्टोत्तरशतनामावलिः

श्री हयग्रीवाय नमः । हरिः ॐ ॐ बुद्धाय नमः । ॐ बुधजनानन्दिने नमः । ॐ बुद्धिमते नमः । ॐ बुद्धिचोदनाय नमः । ॐ बुद्धप्रियाय नमः । ॐ बुद्धषट्काय नमः । ॐ बोधिताद्वैतसंहिताय नमः । ॐ बुद्धिदूराय नमः । ॐ बोधरूपाय नमः । ॐ बुद्धसर्वाय नमः । १० ॐ बुधान्तराय नमः । ॐ बुद्धिकृते नमः । ॐ बुद्धिविदे नमः । ॐ बुद्धये नमः । ॐ बुद्धिभिदे नमः । ॐ बुद्धिपते नमः । ॐ बुधाय नमः । ॐ बुद्ध्यालयाय नमः । ॐ बुद्धिलयाय नमः । ॐ बुद्धिगम्याय नमः । २० ॐ बुधेश्वराय नमः । ॐ बुद्ध्यकामाय नमः । ॐ बुद्धवपुषे नमः । ॐ बुद्धिभोक्त्रे नमः । ॐ बुधावनाय नमः । ॐ बुद्धिप्रतिगतानन्दाय नमः । ॐ बुद्धिमुषे नमः । ॐ बुद्धिभासकाय नमः । ॐ बुद्धिप्रियाय नमः । ॐ बुद्ध्यवश्याय नमः । ३० ॐ बुद्धिशोधिने नमः । ॐ बुधाशयाय नमः । ॐ बुद्धीश्वराय नमः । ॐ बुद्धिसखाय नमः । ॐ बुद्धिदाय नमः । ॐ बुद्धिबान्धवाय नमः । ॐ बुद्धिनिर्मितभूतौघाय नमः । ॐ बुद्धिसाक्षिणे नमः । ॐ बुधोत्तमाय नमः । ॐ बहुरूपाय नमः । ४० ॐ बहुगुणाय नमः । ॐ बहुमायाय नमः । ॐ बहुक्रियाय नमः । ॐ बहुभोगाय नमः । ॐ बहुमताय नमः । ॐ बहुनाम्ने नमः । ॐ बहुप्रदाय नमः । ॐ बुधेतरवराचार्याय नमः । ॐ बहुभद्राय नमः । ॐ बहुप्रधाय नमः । ५० ॐ वृन्दारकावनाय नमः । ॐ ब्रह्मणे नमः । ॐ ब्रह्मदूषणकैतवाय नमः । ॐ ब्रह्मैश्वर्याय नमः । ॐ बहुबलाय नमः । ॐ बहुवीर्याय नमः । ॐ बहुप्रभाय नमः । ॐ बहुवैराग्यभरिताय नमः । ॐ बहुश्रिये नमः । ॐ बहुधर्मविदे नमः । ६० ॐ बहुलोकजयिने नमः । ॐ बन्धमोचकाय नमः । ॐ बाधितस्मराय नमः । ॐ बृहस्पतिगुरवे नमः । ॐ ब्रह्मस्तुताय नमः । ॐ ब्रह्मादिनायकाय नमः । ॐ ब्रह्माण्डनायकाय नमः । ॐ ब्रध्नभास्वराय नमः । ॐ ब्रह्मतत्पराय नमः । ॐ बलभद्रसखाय नमः । ७० ॐ बद्धसुभद्राय नमः । ॐ बहुजीवनाय नमः । ॐ बहुभुजे नमः । ॐ बहिरन्तस्थाय नमः । ॐ बहिरिन्द्रियदुर्गमाय नमः । ॐ बलाहकाभाय नमः । ॐ बाधाच्छिदे नमः । ॐ बिसपुष्पाभलोचनाय नमः । ॐ बृहद्वक्षसे नमः । ॐ बृहत्क्रीडाय नमः । ८० ॐ बृहद्रुमाय नमः । ॐ बृहत्प्रियाय नमः । ॐ बृहत्तृप्ताय नमः । ॐ ब्रह्मरथाय नमः । ॐ ब्रह्मविदे नमः । ॐ ब्रह्मपारकृते नमः । ॐ बाधितद्वैतविषयाय नमः । ॐ बहुवर्णविभागहृते नमः । ॐ बृहज्जगद्भेददूषिणे नमः । ॐ बह्वाश्चर्यरसोदधये नमः । ९० ॐ बृहत्क्षमाय नमः । ॐ बहुकृपाय नमः । ॐ बहुशीलाय नमः । ॐ बलिप्रियाय नमः । ॐ बाधिताशिष्टनिकराय नमः । ॐ बाधातीताय नमः । ॐ बहूदयाय नमः । ॐ बाधितान्तश्शत्रुजालाय नमः । ॐ बद्धचित्तहयोत्तमाय नमः । ॐ बहुधर्मप्रवचनाय नमः । १०० ॐ बहुमन्तव्यभाषिताय नमः । ॐ बर्हिर्मुखशरण्याय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्राह्मणप्रियाय नमः । ॐ ब्रह्मस्तुताय नमः । ॐ ब्रह्मबन्धवे नमः । ॐ ब्रह्मसुवे नमः । ॐ ब्रह्मशाय नमः । १०८ ॥ इति बकारादि श्री बुद्धावताराष्टोत्तरशतनामावलि रियं रामेण रचिता पराभव श्रावणबहुल द्वितीयायां समर्पिता च श्री हयग्रीवायदेवाय ॥ Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu Composed by : paNDita shrI bellaMkoNDa rAmarAya kavIndra
% Text title            : bavarNAdi buddhAShTottarashatanAmAvaliH
% File name             : bavarNAdibuddha108nAmAvaliH.itx
% itxtitle              : dashAvatAra bavarNAdi buddhAShTottarashatanAmAvaliH
% engtitle              : bavarNAdi buddhAShTottarashatanAmAvaliH
% Category              : aShTottarashatanAmAvalI, vishhnu, dashAvatAra, paNDita-bellaMkoNDa-rAmarAya-kavIndra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Author                : paNDita shrI bellaMkoNDa rAmarAya kavIndra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : shrI dashAvatArAShTottara shatanAmAvaliH savyAkhyA
% Latest update         : January 24, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org