श्रीभार्गवकवचम्

श्रीभार्गवकवचम्

गम्भीरो माहात्म्यात्प्रशमशुचिरत्यन्तसुजनः प्रसन्नः पुण्यानां प्रचय इव सर्वस्य सुखदः । प्रभुत्वस्योत्कर्षात्परिणति विशुद्धेश्च तपसा - मसौ दृष्टः सत्त्वं प्रबलयति पापं च नुदति ॥ ॥ श्री गणेशाय नमः ॥ श्री नारायण उवाच । कैलासशिखरे रम्ये शङ्करं लोकशङ्करम् । कैवल्यचरणं गौरी पप्रच्छ हितमद्भुतम् ॥ १॥ पार्वत्युवाच । देवदेव महादेव देवेश वृषभध्वज । त्वत्तः श्रुतान्यशेषाणि जामदग्न्यस्य साम्प्रतम् ॥ २॥ हरेरंशावतीर्णस्य मन्त्रयन्त्रादिकान्यलम् । न श्रुतं कवचं देव न चोक्तं भवता मम ॥ ३॥ वक्तुमर्हसि देवेश भक्तायै गुह्यमप्युत । इति पृष्टः स गिरिशो मन्त्रयन्त्राङ्गतत्त्ववित् ॥ ४॥ उवाच प्रहसन्देवीं हिताय जगतामिदम् । रहस्यमपि हि ब्रूयुर्लोकैकहितदृष्टयः ॥ ५॥ शिव उवाच । श‍ृणु प्रिये प्रियमिदं मम गुह्यतरं परम् । धर्मार्थकाममोक्षाणामनायासं सुसिद्धिदम् ॥ ६॥ एकमौपयिङ्क मन्ये विष्णुवक्षःस्थलालयाम् । श्रियमाक्रष्टुकामानामिदं कवचमुत्तमम् ॥ ७॥ एकातपत्रसहितां य इच्छेत्सागराम्बराम् । स जामदग्न्यकवचं नित्यमावर्तयेन्नरः ॥ ८॥ उद्दण्डशस्त्रदोर्दण्ड प्रचण्डरिपुमण्डलम् । कथञ्जयेयुर्वीरेन्द्राः कवचानावृताङ्गकाः ॥ ९॥ परप्रयुक्त कृत्यादिदोषो भूतादयोऽपि वा । प्रयान्ति भीता रामस्य वर्मणा विक्ष्य रक्षितम् ॥ १०॥ किमन्यैः कवचैर्देवि किमन्यैर्मनुभिश्च वा । जामदग्न्यः परं यस्य दैवतं भृत्यवत्सलः ॥ ११॥ कवचस्यास्य गिरिजे ऋष्यादिन्यासकल्पनम् । मूलमन्त्रोक्तविधिना कारयेत्साधकोत्तमः ॥ १२॥ अस्य श्रीभार्गवकवास्तोत्रमन्त्रस्य अङ्गिरा ऋषिः, बृहतीछन्दः, श्रीमान्जामदग्न्यो देवता, श्रीभार्गवरामप्रीत्यर्थे भार्गवकवचस्तोत्रजपेविनियोगः । अथ करन्यासः । ॐ रां रामाय नमः अङ्गुष्ठाभ्यां नमः । ॐ रां रामाय नमः तर्जनीभ्यां नमः । ॐ रां रामाय नमः मध्यमाभ्यां नमः । ॐ रां रामाय नमः अनामिकाभ्यां नमः । ॐ रां रामाय नमः कनिष्ठिकाभ्यां नमः । ॐ रां रामाय नमः करतलकरपृष्ठाभ्यां नमः । अथ षडङ्गन्यासः । ॐ ऱां रामाय नमः हृदयाय नमः । ॐ ऱां रामाय नमः शिरसे स्वाहा । ॐ ऱां रामाय नमः शिखायै वषट् । ॐ ऱां रामाय नमः कवचाय हुम् । ॐ ऱां रामाय नमः नेत्रत्रयाय वौषट् । ॐ ऱां रामाय नमः अस्त्राय फट् । अथ ध्यानम् । उद्दोर्दण्डचलत्कुठारशिखरस्फारस्फु लिङ्गङ्कुर व्रातामोघमहास्त्रनाशितजगद्धिद्धेषिवंशाटवीम् । वन्दे भार्गवमुग्रकार्मुकधरं शान्तं प्रसन्नाननम्, वीर श्रीपरिचुम्ब्यमानमहितस्वब्रह्मतेजोनिधिम् ॥ १३॥ ॐ जामदग्न्यः शिरः पातु पातु मूर्धानमूर्ध्वदृक् । ललाटं ललितः पातु भ्रुवौ भृत्यार्तिनाशनः ॥ १४॥ श्रवसी सुश्रवा मेऽव्यात्कर्णौ कर्णान्तलोचनः । नेत्रे गोत्रार्तिहा मेऽव्याल्लोचने भवमोचनः ॥ १५॥ गण्डे मे खण्डपरशुः कपोलौ पातु शीलवान् । नासे सुनासः पायान्मे नासिके दासवत्सलः ॥ १६॥ रसनां रसरूपोऽव्याद्रसज्ञां रेणुकासुतः । अधरौ पातु मे नित्यमधरीकृतशात्रवः ॥ १७॥ वक्त्रं चित्रचरित्रोऽव्याद्दन्तान्दन्तिन्द्रविक्रमः । चुबुकं रिपुजित्पातु ग्रीवां श्रीवत्सलाञ्छनः ॥ १८॥ स्कन्धौ मे स्कन्दविजयी कक्षे मे क्षत्रियान्तकः । भुजौ मे सततं पातु सहस्रभुजशासनः ॥ १९॥ करौ हितकरः पातु पाणी क्षोणी भरापहः । अङ्गुलीर्मङ्गलगुणो नखानि मखकृन्मम ॥ २०॥ वक्षः पातु ममाभीक्ष्णं क्षतजाभिषवप्रियः । उरः पुरुषवीरो मे पार्श्वौ पातु परश्वधी ॥ २१॥ उदरस्थजगत्पायादुदरं मम सर्वदा । भयापहोऽव्यान्नाभिं मे मध्यं निध्यातविष्टपः ॥ २२॥ लिङ्गं शङ्करशिष्योऽव्यादुपस्थं निस्तुलप्रभः । पाय्वपानं च मे पायात्सायकासनवान्सदा ॥ २३॥ त्रिः सप्तकृत्वः कुलहा त्रिकं मेऽवतु सर्वदा । परमेष्ठ्यवतात्पृष्ठं पिठरं दृढ विक्रमः ॥ २४॥ ऊरु मेरुसमः पातु जानू मे जगतां पतिः । जङ्घे सङ्घातहन्ताव्यात्प्रपदे विपदान्तकः ॥ २५॥ पादौ मे पादचार्यव्याच्चरणौ करणानिधिः । पादाङ्गुलीः पापहा मे पायात्पादतले परः ॥ २६॥ परश्वधधरः पायद्रामः पादनखानि मे । पूर्वाभिभाषी मां पायात्पूर्वस्यां दिशि सन्ततम् ॥ २७॥ दक्षिणस्यामपि दिशि दक्षयज्ञान्तक प्रियः । पश्चिमस्यां सदा पायात्पाश्चात्याम्बुधिमर्दनः ॥ २८॥ वित्तेशरक्षिताशायां पायान्मां सत्तमार्चितः । सर्वतः सर्वजित्पायान्ममाङ्गनि भयात्प्रभुः ॥ २९॥ मनो महेन्द्रनिलयश्चित्तं मे दृप्तनाशनः । बुद्धिं सिद्धार्चितः पायादहन्तामनहङ्कृतिः ॥ ३०॥ कर्माणि कार्तवीर्यारिर्हेलां हैहयवंशहाः । हरत्वमोघदृङ् मोहं क्रोधं च क्रोधदर्पहा ॥ ३१॥ श्रियं करोतु मे श्रीशः पुष्टिं मे पुष्टिवर्धनः । सन्तानं सततं दद्याद्भृगुसतानभूरुहः ॥ ३२॥ आयूंषि मे वितनुतादार्यः परमपूरुषः । आशां मे पूरयत्वाशु कश्यपार्पितविष्टपः । श्रीमान्परशुरायो मां पातु सर्वात्मना सदा ॐ ॥ ३३॥ इत्येतत्कवचं दिव्यमभेद्यं मन्त्रयन्त्रिभिः । कथितं देवि ते गुह्यं प्रियेति परमाद्भुतम् ॥ ३४॥ न नास्तिकाय नादात्रे न चाश्रद्धालवे प्रिये । देयान्नाविनीतायैतन्नाभक्ताय कदाचन ॥ ३५॥ नाजापकाय नाज्ञात्रे नासत्यवचसे क्वचित् । नामालामन्त्रिणे देवि प्रदेयं नाप्यमन्त्रिणे ॥ ३६॥ देयं श्रद्धालवे भक्त्या प्रणताय नतात्मने । गुणान्विताय शुद्धाय मन्त्रगोप्त्रे च मन्त्रिणे ॥ ३७॥ अवश्यमेतज्जप्तव्यं त्रिसन्ध्यं नियमान्वितैः । मन्त्रावसाने मन्त्रज्ञै रचितं मन्त्रसिद्धये ॥ ३८॥ वर्मैतच्च जपेन्मन्त्री जपेद्वा सततं मनुः । आसेचितादिव तरोः फलं नाप्नोति सद्रसम् ॥ ३९॥ जयकामो भूर्जपत्रे रक्तबिन्दुभिरुज्जवलैः । लिखित्वावर्तयेद्रात्रौ कवचंशतसंख्यया ॥ ४०॥ सम्पूज्य धूपदीपाद्यैर्ध्यात्वा च हृदि भार्गवम् । हस्ते बध्वा रणं गत्वा विजयश्रियमाप्नुयात् ॥ ४१॥ एवं सम्प्रस्थितस्यास्य विद्यावादे रणेऽपि वा । वाचस्पतिर्वा शक्रो वा वश्यः स्यात्किमुतापरे ॥ ४२॥ अथवा तिलकं कृत्वा रक्तक्षोदेन भामिनी । कवचेनाभिजप्तेन गच्छन्जयमवाप्नुयात् ॥ ४३॥ श्रीकामस्तु महेन्द्राद्रेर्द्रोणिं गत्वा मनोहराम् । तत्र मण्डलमास्थाय चण्डभानुं विलोकयन् ॥ ४४॥ जपेदिदं महद्वर्म प्रत्यहं शतसंख्यया । मण्डलान्ते श्रियं श्रेष्ठा लभते भार्गवाज्ञया ॥ ४५॥ सिद्धयो विविधास्तस्य दिव्यज्योतिर्लतालयः । सिध्यन्ति सिद्धवन्द्यस्य कृपया विस्मयावहाः ॥ ४६॥ भूतप्रेतपिशाचश्च रोगश्च विविधाशुभाः । दुष्टा नृपास्तस्कराश्च व्याग्रसिंहगजादयः ॥ ४७॥ श्रीमद्भृगुकुलोत्तंसदंशदंशितमद्रजे । दृष्ट्वैव हि पलायन्ते मृत्युं दृष्ट्वैव हि प्रजाः ॥ ४८॥ जामदग्न्यस्य यो वाञ्छेत्सान्निध्यं योगिदुर्लभम् । दारिद्र्यदुःखशमनं संसारभयनाशनम् ॥ ४९॥ स महेन्द्रस्य शिखरे स्नात्वोपस्थाय भास्करम् । तन्मध्यवर्तिनं शान्तं जटामण्डलमण्डितम् ॥ ५०॥ परश्चधधनुर्दण्डराजितां सद्वयान्वितम् । अक्षसूत्रं सुविभ्राणं दक्षिणेऽङ्गुलिपल्लवे ॥ ५१॥ वामजानुतलन्यस्तवामपाणि कुशेशयम् । उन्मज्जज्ज्वलं ग्रीवमामीलित विलोचनम् ॥ ५२॥ सुप्रसन्नमुखाम्भोजं सुस्मितं पल्लवाधरम् । सुन्दरं सुन्दरापाङ्गं भोगिभोगभुजद्वयम् ॥ ५३॥ भक्तानुग्राहकं देवं जामदग्न्यं जगत्पतिम् । ध्यायन्तमात्मनात्मानं ध्यायेत्प्रणतवस्तलम् ॥ ५४॥ अथ द्वादशभिः पुण्यैर्नामभिः पापहारिभिः । जपतामिष्टदैर्भृत्यपारिजातं समर्चयेत् ॥ ५५॥ जामदग्न्यो जनन्नेता ब्रह्मण्यो ब्रह्मवत्सलः । कीर्तवीर्यकुलोच्छेत्ता क्षत्रवंशप्रतापनः ॥ ५६॥ विश्वजिद्दीक्षितो रामः कश्यपाशासुरद्रुमः । परश्वधधरः शान्तो महेन्द्रकृतकेतनः ॥ ५७॥ एतैर्द्वादशभिर्दिव्यैर्गोप्यैरभ्यर्च्य नामभिः । उपतिष्ठेत्पुनर्गुह्यैर्मुख्यैर्नामभिरीश्वरम् । क्षिप्रप्रसादजननैश्चतुर्वर्गफलोदयैः ॥ ५८॥ हन्त ते सम्प्रवक्ष्यामि तान्यपि प्रणतासि यत् । इमानि गौरि नामानि सुगोप्यानि सतामपि ॥ ५९॥ ॐ हंसस्त्रयीमयो धाता योगीन्द्रहृदालयः । त्रिधामा त्रिगुणातीतस्त्रिमूर्तिस्त्रिजगन्मयः ॥ ६०॥ नारायणः परं ब्रह्म परं तत्त्वं परात्परः । भार्गवो धर्मचरणो भर्गरूपः सतां गतिः ॥ ६१॥ इति षोडशभिः स्तुत्वा नामभिऋर्षिपुङ्गवम् । सर्वाशिषां पतिं देवं सकलाभीष्टदायकैः ॥ ६२॥ आत्मानं विन्यसेदङ्गेष्वनेन कवचेन सः । मृगीमुद्रिकया धीमान्वज्रसारेण सारवित् ॥ ६३॥ दशचारं प्रतिदिनं मासमेकं समाचरेत् । स्पप्ने पश्यति देवेशं भार्गवं भृगुनन्दनम् ॥ ६४॥ चिन्तितार्थप्रदं सौम्यं चिन्तामणिमिवापरम् । मासत्रयं तु विन्यस्ते साक्षात्पश्यति जापकः ॥ ६५॥ मनसः सम्प्रसादेन लब्ध्वा वरमनुत्तमम् । अणिमादिगुणैर्युक्तो ब्रह्मलोकमवाप्नुयात् ॥ ६६॥ अथवा योगसिद्धिं यो धातु सिद्धिं च वाच्छति । कुरुक्षेत्रे महेन्द्रे वा जपेदयुतमात्मवान् ॥ ६७॥ सर्वाश्चौषधयस्तस्य खेचरत्वाधिसिद्धिदाः । रससिद्धिप्रदाश्चापि सिध्यन्त्यस्य न संशयः ॥ ६८॥ महेन्द्राद्रिरिव क्षेत्रं सिद्धिदं नास्ति भूतले । जामदग्न्य इवान्योऽस्ति न देवो भृत्यवत्सलः ॥ ६९॥ प्रस्फुरद्रुणसौवर्णराशीनां जन्मभूः परः । तथेदमिव वर्मान्यद्धर्मादिफलदं न हि ॥ ७०॥ कवचेऽस्मिन्सकृज्जप्ते मन्त्रावृत्ति सहस्रजम् । फलमाप्नोत्यविकलं तस्मान्नित्यं जपेन्नरः ॥ ७१॥ अमन्त्री वापि मन्त्री वा भार्गवे भक्तिमान्नरः । जपेन्नित्यमिदं वर्म मन्त्रसिद्धिमवाप्नुयात् ॥ ७२॥ सारस्वतमिदं देवि कवचं वाक्प्रदं नृणाम्॥ मूकोऽपि वाग्मी भवति जपन्नेतद्रुरुर्यथा ॥ ७३॥ नित्यं परश्वधभृतः कवचस्यास्य धारणात् । सभासु वदतां श्रेष्ठो राज्ञां भवति च प्रियः ॥ ७४॥ वैदिकं तान्त्रिकं चैव मान्त्रिकं ज्ञानमुत्तमम् । कवचस्यास्य जापी तु ब्रह्मज्ञानं च विन्दति ॥ ७५॥ इत्येतदुक्तं कवचं मया हैहयविद्विषः । गोपनीयमिदं देवि ममात्मासि मणिर्यथा ॥ ७६॥ धन्यं यशस्यमायुष्यं श्रीकरं पुष्टिवर्धनम् । जपतां कवचं नित्यं सर्वसौभाग्यपूरितम् ॥ ७७॥ इति श्री विष्णुयामले उपरिभागे जामदग्न्यदिव्याञ्जनसिद्धि - कल्पे त्रयस्त्रिंशत्पटलः ॥ श्री भार्गवार्पणमस्तु ॥ ॥ इति श्रीभार्गवकवचं सम्पूर्णम् ॥ Encoded and proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com Text from ᳚Bhagavan Parashuram᳚ by Dr. Viracharya Shastri.
% Text title            : bhArgavakavacham
% File name             : bhArgavakavacham.itx
% itxtitle              : bhArgavakavacham (viShNuyAmalatantrArgatam)
% engtitle              : Shri BhArgavakavacham
% Category              : kavacha, vishhnu, vishnu_misc, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : vishnu_misc
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail.com, NA
% Description-comments  : From @@Bhagvan Parashuram@@ by Dr. Viracharya Shastri
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : July 21, 2014
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org