% Text title : Bhava Vijnapti Stavah % File name : bhAvavijnaptistavaH.itx % Category : vishhnu % Location : doc\_vishhnu % Transliterated by : Mohan Chettoor % Proofread by : Mohan Chettoor, NA % Description/comments : Ramanuja Sampradaya. % Latest update : June 12, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. BhAvavijnapti StavaH ..}## \itxtitle{.. bhAvavij~naptistavaH ..}##\endtitles ## श्रियः पतिं तत्पदपङ्कजस्पृहा\- तृणीकृतान्यं यतिशेखरं तथा । श्रीरङ्गसूरिं मम देशिकेन्द्रं श्रीमच्छठारिं च नितान्तमाश्रये ॥ 1॥ यद्वक्षःस्थलमन्दिरं प्रविलसन्माणिक्यमुक्तावली\- दोलान्दोलनरागलोलहृदया निःसीमभाग्योदया । श्रीदेवी समलङ्करोति करुणापीयूषपाथोनिधि\- श्चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ 2॥ भागं यस्य च दक्षिणं भगवती सौभाग्यसौशील्यभू\- र्भूदेवी सततं विभूषयति यद्वामं च लीलाभिधा । देवीनीलसरोजसुन्दररुचिःसौन्दर्यलीलागृहं चेतासद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ 3॥ निर्लोभैरपि निःस्पृहैरपि दरानन्दैकमग्नैरपि प्रेम्णा सस्पृहमात्तलोभमसकृद्यद्रूपमालोक्यते । नैतावन्न भवन्त्यनुक्षणमभिप्रेक्ष्यापि तृप्तास्तत\- श्चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ 4॥ श्रीदेवीपरिशोभिताच्छहृदया भूभूषितादक्षिणे लीलास्वीकृतवामभागरुचिरा मूर्तिः परा राजते । यस्यैवोत्सवमूर्तिरित्यभिधया चेतश्चमत्कारिणी चेतासद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ 5॥ यस्याङ्घ्रिस्मरणं समस्तविपदामुन्मूलनं सम्पदा सर्वासामभिवृद्धिदं स्वजनतोद्धारप्रवृद्धाग्रहम् । सद्विद्योदयदं जवादभयदं श्रेयःसमूहप्रदं चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ 6॥ भ्रारन्त्वाभूवलयं दिशोऽपि निखिला लोकानधस्थांस्तथै\- वोर्ध्वस्थानभिवीक्ष्य नात्मसदृशं लावण्यलक्ष्मीः स्वयम् । प्रेम्णामुं समुपाश्रितेति जनधीर्यद्दर्शने जायते चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ 7॥ इन्दौ शारदरात्रिकैरवसभासौभाग्यशोभाकरे पद्मे पद्मनिवासिनीमुखनिभेप्यत्यन्तमन्दादरा । यस्मिन्नीक्षणगोचरे सति नृणां दृष्टिः सदाजायते चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ 8॥ रेवत्यां स्वजनाभिलाषचयधुक्पादाब्जयुग्मानतेः श्रीदेवीविलसत्सुवक्षस इलालीलाश्रितस्य प्रभोः । यात्रा यस्य विमानगस्य नगरे सञ्जायते सर्वत\- श्चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ 9॥ कति कति न विलोकितानि लोके हरिसदनानि मनोमनोहराणि । तदपि मम रतिः सुरासुरार्च्ये प्रतिदिनमेधत एव रङ्गराजे ॥ 10॥ पुर्य्यः सप्त नमोऽस्तु वः प्रतिदिनं मोक्षाख्यभिक्षाप्रदा यूयं वः शुभकीर्तयः प्रतिमहाशास्त्रं प्रसिद्धाश्चिरात् । क्षन्तव्यं मम मानसं तु चपलं संसेव्य युष्मानपि प्रेम्णा शान्तिमुपैति नैवहि विना श्रीरङ्गराजप्रभुम् ॥ 11॥ दृष्टेव काशी मथुरा च काञ्चीयुगं प्रभो द्वारवती तथैव । पुर्यप्ययोध्या न मयानुभूतं कुत्रापि युष्मात्पुरवाससौख्यम् ॥ 12॥ तर्कव्याकरणामृताब्धिविरता साहित्यमन्दादरा\- वेदान्तेष्वपि निःस्पृहापि च महाकोशेषु मुक्तादरा । चेतोवृत्तिरियं प्रभो विरहिणी कान्तेव सद्वंशजा त्यक्त्वा ये चरणाम्बुजं न रमते श्रीरङ्गभर्तुः प्रभो ॥ 13॥ प्रभो गङ्गायां वा सरिति यमुनायामपि मुदा प्रयागे वा तिष्ठन् शयनमशनं वाऽप्यनुभवन् । कदा श्रीरङ्गेशप्रभुचरणसेवासुखमहं पुनः प्राप्स्यामीति प्रतिलवमनुध्याननिरतः ॥ 14॥ भक्ताभीप्सितपूर्तिपण्डितपदाम्भोजइकवारस्मृते\- र्विश्वापत्प्रशमप्रवीणहृदय श्रीरङ्गराजप्रभो । आयासः कतमस्तवाऽस्ति भगवन् भावत्कपादाम्बुज\- द्वन्द्वाऽदूरनिवासवाञ्छितफलं दातुं दयाब्धेऽद्यमे ॥ 15॥ इन्द्रायेन्द्रपदं निधीश्वरपदं यक्षाधिराजाय वा दारिद्र्यापरमूर्तये निरुपमैश्वर्यंसुदाम्नेमुदा । दातुं गाढनिबद्धसत्परिकरस्यासीन्नलो भाङ्कुरो मद्वाञ्छापरिपूरणे कथमहो क्षोभोऽस्ति लोभस्तव ॥ 16॥ नैन्द्रे पदे न निधिनाथपदे पदे न क्ष्मापालकस्य न परत्रच मेऽस्ति वाञ्छा । श्रीरङ्गराज भवदेकसमीपवास\- वाञ्छास्तिसाऽपि भवता न हि पूर्यते किम् ॥ 17॥ जिह्वे निरर्गलतरासि विचारय त्वं किं जल्पसि प्रणतवत्सल एष ईशः । यद्यत्करोति स विभुस्तदसंशयांशं विद्धि स्वकीयजनतोभयलोकपथ्यम् ॥ 18॥ युष्मत्पादाम्बुरुहविरहव्याधितप्ताशयोऽयं दासो जल्पेत्किमपि यदिह श्रापते तन्न चिन्त्यम् । जाने यद्यप्यखिलजगतां श्रेयसे ते प्रवृत्ति बद्धोत्साहां त्यजति न मनोऽथाऽपि वाचालतां मे ॥ 19॥ श्रीरङ्गराज हृदयं भवदङ्घ्रियुग्मे देहस्तु सञ्चरित सम्प्रति यत्र कुत्र । इच्छा भवेत्तव यदा भगवंस्तदाऽयं कार्यस्त्वदीयपदपङ्कजसन्निधिस्थः ॥ 20॥ श्रीरङ्गराज तदलं बहुजल्पनेन यत्र क्व वा भवतु भाग्यवशात्स्थितिर्मे । चेतस्थितिस्तु भवदीयददाब्जयुग्मे भूयादहर्निशमियं चरमाऽर्थना मे ॥ 21॥ श्रीवेणुगोपालशठारिनाथ\- श्रीभाष्यकारा अपि चारुरूपाः । श्रीसौम्यजामातृमुनिश्च नित्यं यद्दक्षिणे भान्ति कृतप्रतिष्ठाः ॥ 22॥ श्रीमद्रमारमणवेङ्कटशैलनाथा\- .अनाथं जनं विविधतापभियाऽभियातम् । यद्वामभागपरिशोभितदिव्यरूपः शं पश्य मां निजकटाक्षविचित्रपातैः ॥ 23॥ सतस्तलोकस्म मनोहरन्ती निःसीमसौन्दर्यभरेण नित्यम् । मूर्तिर्मनो मोहमतो स्म सा मे श्रीरङ्गनाथस्य दयासुधाब्धेः ॥ 24॥ हे वेणुगोपाल मदीयगोगणः समर्पितोऽस्त्येव भवत्पदान्तिके । स चेद्विमार्गं श्रयिता तदा तु तद्गोपालतालाञ्छनकृत्तव प्रभोः ॥ 25॥ ततः प्रणामान् शतशः सहस्रशः समर्प्य विज्ञापयतीह किङ्करः । एष त्वदीयः स मदीयगोगणो विमार्गगो नैव भवेतथा कुरु ॥ 26॥ शठारे स्वामिन् हे मम तव पदाम्भोरुहयुगं श्रितस्यापीहैते दृढतरहठादिन्द्रियशठाः । तुदन्ति स्वान्तं तत्किमिति शठशत्रोस्तव जगत्पवित्रां कीर्ति नो हरति तदिमान् दण्डय विभो ॥ 27॥ वेदान्ताम्बुधिमन्थते न हि सुरा नैवाऽसुरानाऽचलो नाहिर्नात्मनि कूर्पता विषभिया शम्भुश्च नापेक्षितः । यस्याऽशेषमनुष्यपेयमकरोद्वेदार्थसारामृतं यस्तं त्वद्भुतविष्णुमानसमना रामानुजार्यं मुहुः ॥ 28॥ येऽपारसंसारसमुद्रमग्रा\- नज्ञान् विलोक्यातिदयार्द्रचित्ताः । सन्दर्शयामासुरमुं सुमार्गे श्रीलक्ष्मणार्यान्नम मे मनस्तान् ॥ 29॥ श्रीभाष्यनिर्माणयशःशरीर\- मद्याऽपि येषामतिचित्रमस्ति । अमृत्युमार्यं चरसाऽप्यजीयं श्रीलक्ष्मणार्यान् नम तान् मनो मे ॥ 30॥ आत्मप्रवर्तितमनुत्तमसम्प्रदायं द्रष्टुं पुनर्धृतजनीनिव लक्ष्मणार्यान् । मन्यन्त उत्तम जनानिह यान्मनस्तान् जान्मातृसंज्ञकमुनीन्नम सौम्य पूर्वान् ॥ 31॥ अञ्जनाचल शृङ्गारे श्रीनिवासे रतिर्मम । कालत्रये निरावाधा भूयादित्यर्थ्यतेऽनिशम् ॥ 32॥ वैश्या धार्मिककर्ममग्नमनसो यत्पादपद्मद्वयी\- भक्तिं प्रेमरसप्रभिन्नमनसः कुर्वन्ति निर्हेतुकीम् । यस्तेषां परिपूर्णतां नयति हृद्वाञ्छाः क्षणेनाऽखिला\- श्चेतःसद्मनि सर्वदा विजयतां श्रीरङ्गराजप्रभुः ॥ 33॥ काले नेत्रधराङ्कभूमितशुभे वर्षेऽथ मासे शुभे विद्वद्वन्दितकृष्णमिश्रतनयैः श्रीरङ्गपादाश्रयैः । रामाचार्यपुरःसरैर्विरचिता यस्य प्रतिष्ठामुदा चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः प्रभुः ॥ 34॥ श्रीमदीयपदपङ्कजसम्पत्कृष्णमिश्रकुलेजेष्वखिलेषु । अस्ति ते निरुपमा करुणादृक् तत्कृतेऽत्र पुनरुक्तिरियं मे ॥ 35॥ आर्या रामाचार्याः स्वाचरणारामशरणाश्च । विश्वख्यातसुयशसः सोऽयंश्रीरङ्गनाथ ते महिमा ॥ 36॥ पराङ्कुशा वादिविद्वद्गजराजपराङ्कुशाः । आसन् यत् पितृपादा मे महिमा सोऽपि तावकः ॥ 37॥ भक्तिसारा भक्तिसारा भक्तिसारोपमानकाः । भवन्ति भ्रातरो मे यन्महिमा सोऽपि तावकः ॥ 38॥ मत्कनिष्ठान् श्रीनिवासमधुसूदनसंज्ञकान् । घनश्यामं च गोपालं पाहि श्रीरङ्ग सर्वदा ॥ 39॥ श्रीरङ्गराज करुणावरुणालय त्व\- त्पादाब्जयुग्मशरणः किल वासुदेवः । स्वप्नेऽपि नाऽन्यशरणोऽस्ति ततोऽत्र कार्या नित्यं दयादृगिह दासजने दयाब्धे ॥ 40॥ नारायणात्मजनुषो मम वासुदेवे\- त्याख्यस्य राम गुरुवर्य्यकृपाप्तनीतेः । एषा कृतिर्विजयतामुपपुण्डरीकं श्रीमत्फतेपुरजनेर्हितरङ्गधाम्नः ॥ 41॥ बिहांणीपत्तनीय श्रीरङ्गधामैकजीविना । श्रीमता वासुदेवेन कृत श्रीरङ्गराट्स्तुतिः ॥ 42॥ इति भावविज्ञप्ति नामा स्तवः सम्पूर्णः ॥ ## Encoded and proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}