% Text title : Bhagavannamanusaram Phalapraptih % File name : bhagavannAmAnusAraMphalaprAptiH.itx % Category : vishhnu % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : from Vishnudharma Upapurana. Adhyaya 24 % Latest update : December 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhagavannamanusaram Phalapraptih ..}## \itxtitle{.. bhagavannAmAnusAraM phalaprAptiH ..}##\endtitles ## ekasyaiva satastasya ब्रह्मणो द्विजसत्तम । नाम्नां बहुत्वं लोकानामुपकारकरं शृणु ॥ 10॥ निमित्तशक्तयो नाम्नो भेदतस्तदुदीरणात् । विभिन्नान्येव साध्यन्ते फलानि कुरुनन्दन ॥ 11॥ यच्छक्ति नाम तत्तस्य तत्तस्मिन्नेव वस्तुनि । साधकं पुरुषव्याघ्र सौम्यक्रूरेषु वस्तुषु ॥ 12॥ वासुदेवाच्युतानन्तसत्याज्य?पुरुषोत्तमैः । परमात्मेश्वराद्यैश्च स्तुतो नामभिरव्ययः ॥ 13॥ निमित्तभावं भगवान्विमुक्तेर्यात्यधोक्षजः । तथान्यकार्यसंसिद्धौ यद्यत्तत्तन्निशामय ॥ 14॥ धनकृद्धर्मकृद्धर्मी धर्मात्मा विश्वकृच्छुचिः शुचिषद्विष्णुरब्जाक्षः पुष्कराक्षो ह्यधोक्षयः । शुचिश्रवाः शिपिविष्टो यज्ञेशो यज्ञभावनः ॥ 15॥ नाम्नामित्येवमादीनां समुच्चारणतो नरः । धर्मं महान्तमाप्नोति पापबन्धक्षयं तथा ॥ 16॥ तथार्थप्राप्तये ब्रह्मन्देवनामानि मे शृणु । येषां समुच्चारणतो वित्तमाप्नोति भक्तिमान् ॥ 17॥ श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः । श्रियः पतिः श्रीपरमः श्रीमान् श्रीवत्सलाञ्छनः ॥ 18॥ नृसिंहो दुष्टदामनो जयो विष्णुस्त्रिविक्रमः । स्तुतः प्रयच्छते चार्थमेवमादिभिरच्युतः ॥ 19॥ काम्यः कामप्रदः कान्तः कामपालस्तथा हरिः । आनन्दो माधवश्चैव कामसंसिद्धये नृप ॥ 20॥ रामः परशुरामश्च नृसिंहो विष्णुरेव च । विक्रमश्चैवमादीनि जप्यान्यरिजिगीषुभिः ॥ 21॥ विद्यामभ्यसता नित्यं जप्तव्यः पुरुषोत्तमः । दामोदरं बन्धगतो नित्यमेव जपन्नरः ॥ 22॥ केशवं पुण्डरीकाक्षं पुष्कराक्षं तथा जपेत् । नेत्रबाधासु सर्वासु हृषीकेशं भयेषु च ॥ 23॥ अच्युतं चामृतं चैव जपेदौषधकर्मणि । भ्राजिष्णुमग्निहानौ च जपेदालम्बने स्थितम् ॥ 24॥ सङ्ग्रामाभिमुखं गच्छन्संस्मरेदपराजितम् । पातालनरसिंहं च जलप्रतरणे स्मरेत् ॥ 25॥ चक्रिणं गदिनं चैव शार्ङ्गिणं खड्गिनं तथा । क्षेमार्थे प्रसवन्राजन्दिक्षु प्राच्यादिषु स्मरेत् ॥ 26॥ अजितं चाधिकं चैव सर्वं सर्वेश्वरं तथा । संस्मरेत्पुरुषो भक्त्या व्यवहारेषु सर्वदा ॥ 27॥ नारायणं सर्वकालं क्षुतप्रस्खलितादिषु । ग्रहनक्षत्रपीडासु देवबाधाटवीषु च ॥ 28॥ दस्युवैरिनिरोधेषु व्याघ्रसिंहादिसङ्कटे अन्धकारे च तीव्रे च नरसिंहमनुस्मरेत् । तरत्यखिलदुर्गाणि तापार्तो जलशायिनम् ॥ 29॥ गरुडध्वजानुस्मरणादापद्भ्यो मुच्यते नरः । ज्वरदुष्टशिरोरोगविषवीर्यं प्रशाम्यति ॥ 30॥ स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिणे । कीर्तयेद्भगवन्नाम वासुदेवेति तत्परः ॥ 31॥ स्थगने वित्तधान्यादेरपध्याने च दुष्टजे । कुर्वीत तन्मना भूत्वा अनन्ताच्युतकीर्तनम् ॥ 32॥ नारायणं शार्ङ्गधरं श्रीधरं पुरुषोत्तमम् । वामनं खड्गिनं चैव दुःस्वप्नेषु च संस्मरेत् ॥ 33॥ एकार्णवाहिपर्यङ्कशायिनं च नरः स्मरेत् । वाय्वग्नीगृहदाहाय प्रवृद्धावुपलक्ष्य च ॥ 34॥ विद्यार्थी मोहविभ्रान्तिवेगाघूर्णितमानसः । मनुष्यो मुनिशार्दूल सदाश्वशिरसं स्मरेत् ॥ 35॥ बलभद्रं समृद्ध्यर्थी सीरकर्मणि कीर्तयेत् । जगत्सूतिमपत्यार्थी स्तुवन्भक्त्या न सीदति ॥ 36॥ जप्तव्यं सुप्रजाख्यं तु देवदेवस्य सत्तम । दम्पत्योरात्मसम्बन्धे विवाहाख्ये पुनः पुनः ॥ 37॥ श्रीशं सर्वाभ्युदयिके कर्मणि सम्प्रकीर्तयेत् । अरिष्टान्तेष्वशेषेषु विशोकं च सदा जपेत् ॥ 38॥ मरुत्प्रतापाग्निजलबन्धनादिषु मृत्युषु । स्वातन्त्र्यपरतन्त्रेषु वासुदेवं जपेद्बुधः ॥ 39॥ सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः । यद्वाभिरोचते नाम तत्सर्वार्थेषु कीर्तयेत् ॥ 40॥ सर्वार्थसिद्धिमाप्नोति नाम्नामेकार्थता यतः । सर्वाण्येतानि नामानि परस्य ब्रह्मणोऽनघ ॥ 41॥ एवमेतानि नामानि देवदेवस्य कीर्तयेत् यं यं काममभिध्यायेत्तं तमाप्नोत्यसंशयम् । सर्वान्कामानवाप्नोति समाराध्य जगद्गुरुम् ॥ 42॥ तन्मयत्वेन गोविन्दमित्येतद्दाल्भ्य नान्यथा । तन्मयो वाञ्छितान्कामान्यदवाप्नोति मानवः ॥ 43॥ इति विष्णुधर्मेषु चत्वारिंशोऽध्यायान्तर्गता भगवन्नामानुसारं फलप्राप्तिः समाप्ता । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}