% Text title : Shri Bhagavannama Ratnavali (Selected verses from Shrimad Bhagavatam) 03 04 % File name : bhagavannAmaratnAvalI.itx % Category : vishhnu % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From Shrimad Bhagavatapurana. From stotrArNavaH 03-04 % Latest update : August 14, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bhagavannama Ratnavali ..}## \itxtitle{.. shrIbhagavannAmaratnAvalI ..}##\endtitles ## स्वनामकीर्तनादेव सुलभं व्रजवल्लभम् । शुकशास्त्रेश्वरं कृष्णमाश्रये जगतां पतिम् ॥ 1॥ प्रथमस्कन्धे आपन्नः सन्तृति घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद्विभेति स्वयं भयम् ॥ 2॥ कुर्वाणा यत्र कर्माणि भगवच्छिक्षया सकृत् । गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ 3॥ स वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि य\- च्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥ 4॥ नामान्यनन्तस्य गतत्रपः पठन् गुण्यानि भद्राणि कृतानि च स्मरन् । गां पर्यटंस्तुष्टमना गतस्पृहो कालं प्रतीक्षन् विमदो विमत्सरः ॥ 5॥ भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् । त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥ 6॥ कुतः पुनर्गणतो नाम तस्य महत्तमैकान्तपरायणस्य । योऽनन्तकीर्तिर्भगवाननन्तो महागुणत्वाद्यमनन्तमाहुः ॥ 7॥ द्वितीयस्कन्धे एतन्निर्विद्यमानानामिच्छतामकुसोभयम् । योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ 8॥ श्वविडराहोष्ट्रखरैः सम्मितः पुरुषः पशुः । न यत्कर्णपथोपेतं जातु नाम गदाभृतः ॥ 9॥ तदश्मसारं हृदयं बतेदं यद्गृह्यमाणे हरिनामधेये । न विक्रियेताथ मुखे विकासो नेत्रे जलं गात्ररुहेषु हर्षः ॥ 10॥ यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्र्वणं यदहणम् । लोकस्य सद्यो विधुनोति किल्बिषं तस्मै सुभद्रश्रवसे नमो नमः ॥ 11॥ अन्तःपरस्युरुबलेन गृहीतपादो ग्राहेण यूथपतिरम्बुजहस्त आर्तः । आहेदमादिपुरुषाखिललोकनाथ\- तीर्थश्रवश्रवणमङ्गलनामधेय ॥ 12॥ धन्वन्तरिश्च भगवान् स्वयमेव कीर्ति\- र्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति । यज्ञे च भागममृतायुरवावरुन्धे आयुश्च वेदमनुशास्त्यवतीर्य लोके ॥ 13॥ तृतीयस्कन्धे \- यस्यावतारगुणकर्मविडम्बनानि नामानि येऽसुविगमे विवशा गृणन्ति । तेऽनेकजन्मशमलं सहसैव हित्वा संयान्त्यपावृतमृतं तमजं प्रपद्ये ॥ 14॥ भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च । आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाञ्च मे ॥ 15॥ यन्नामधेयश्रवणानुकीर्तनात् यत्प्रह्वणाद्यत्स्मरणादपि क्वचित् । श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात् ॥ 16॥ अहो बत श्वपचोऽतो गरीयान् यज्जिह्वाग्रे वर्तते नाम तुभ्यम् । तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानू चुर्नाम गृणन्ति ये ते ॥ 17॥ चतुर्थस्कन्धे स प्रसीद त्वमस्माकमाकाङ्क्षतां दर्शनं सम्परिभ्रष्टसत्कर्मणाम् । कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः ॥ 18॥ औत्तानपाद भगवांस्तव शार्ङ्गधन्वा देवः क्षिणोत्ववनतार्तिहरो विपक्षान् । यन्नामधेयमभिधाय निशम्य वाद्धा लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम् ॥ 29॥ पञ्चमस्कन्धे \- नैवंविधः पुरुषकार उरुक्रमस्य पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम् । चित्रं विदूरविगतः सकृदाददीत यन्नामधेयमधुना स जहाति बन्धम् ॥ 20॥ अथ कथञ्चित् स्खलनचलनक्षुधापतनजृम्भणदुरवस्थानादिषु विवशानां नः श्रीमच्चरणारविन्दस्मरणाय ज्वरमरणदशायामपि सकलकश्मलनिरसनानि तव गुणकृतनामधेयानि वचनगोचराणि भवन्तु । यस्य ह वाह क्षुतपतनप्रस्खलनादिषु सकृन्नामाभिगृणन् पुरुषः कर्मबन्धनमञ्जसा विधुनोति । यस्य ह वै प्रतिबाधनं त्विह मुमुक्षवोऽन्यथैवोपलभन्ते । यन्नाम श्रुतमनुकीर्तयेदकस्मा\- दार्तो यदि पतितः प्रलम्भनाद्वा । हन्त्यंहः सपदि नृणामशेषमन्यं कं शेषाद्भगवत आश्रयेन्मुमुक्षुः ॥ 21॥ षष्ठस्कन्धे दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् । प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः ॥ 22॥ निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् । भर्तुर्नाम महाराज पार्षदाः सहसापतन् ॥ 23॥ अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि । यद्वयाजहार विवशो नाम स्वस्त्ययनं हरेः ॥ 24॥ एतेनैव ह्यघोनस्य कृतं स्यादघनिष्कृतम् । यदा नारायणायेति जगाद चतुरक्षरम् ॥ 25॥ स्तेनः सुरापो मित्रध्रुक् ब्रह्महा गुरुतल्पगः । स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ 26॥ सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥ 27॥ न निष्कृतैरुदितैर्बह्मवादिभि\- स्तथा हि शुध्यत्यघवान् व्रतादिभिः । यथा हरेर्नामपदैरुदाहृतै\- स्तदुत्तमश्लोकगुणोपलम्भकम् ॥ 28॥ नैकान्तिकं तद्धि कृतेऽघनिष्कृते मनः पुनर्वावति चेदसत्पथे । तत्कर्मनिर्हारमभीप्सतां हरे\- र्गुणानुवादः खलु सत्त्वभावनः ॥ 29॥ अथैनं मापनयत कृताशेषाघनिष्कृतिम् । यदसौ भगवन्नाम म्रियमाणः समग्रहीत ॥ 30॥ साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव दा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ 31॥ पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः । हरिरित्यवशेनाह पुमान्नार्हति यातनाः ॥ 32॥ अज्ञानादथ वा ज्ञानादुत्तमश्लोकनाम यत् । सङ्कीर्तितमघं पुंसो दहत्येधो यथानलः ॥ 33॥ यथागदं वीर्यतममुपयुक्तं यदृच्छया । अजानतोऽप्यात्मगुणं कुर्यान्मन्त्रोऽप्युदाहृतः ॥ 34॥ अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः । वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ 35॥ क्व चाहं कितवः पापः ब्रह्मघ्नो निरपत्रपः । क्वच नारायणेत्येतद्भगवन्नाम मङ्गलम् ॥ 36॥ एवं स विष्ठावितसर्वधर्मों दास्याः पतिः पतितो गर्ह्यकर्मा । निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥ 37॥ नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात् । न यत्पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं तदन्यथा ॥ 38॥ नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः । अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ॥ 39॥ एतावतालमघनिर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् । आकृश्य पुत्रमघवान् सदजामिलोऽपि नारायणेति म्रियमाण उपैति मुक्तिम् ॥ 40॥ जिह्वा न वक्ति भगवन् गुणनामधेयं चेतश्च न स्मरति तच्चरणारविन्दम् । कृष्णाय नो नमति यच्छिर एकदापि तानानयध्वमसतोऽकृतविष्णुकृत्यान् ॥ 41॥ सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः । बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥ 42॥ ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् । श्वादः पुल्कसको वापि मुच्येरन् यस्य कीर्तनात् ॥ 43॥ न हि भगवन्नघटितं त्वदर्शनान्नृर्णामखिलपापक्षयः । यन्नाम्नः सकुच्छ्रवणात् पुल्कसोऽपि मुच्येत संसारात् ॥ 44॥ सप्तमस्कन्धे यदा ग्रहग्रस्त इव क्वचिद्धस\- त्याक्रन्दते ध्यायति वन्दते जनम् । मुहुश्च संवक्ति हरे जगत्पते नारायणेत्यात्मरतिर्गतत्रपः ॥ 45॥ तदा पुमान् मुक्तसमस्तबन्धन\- स्तद्भावभावानुकृताशयाकृतिः । निर्दग्धबीजानुशयो महीयसा भक्तिप्रवाहेण समेत्यधोक्षजम् ॥ 46॥ अष्टमस्कन्धे यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद\- तीर्थश्रवश्रवणमङ्गलनामधेय । आपन्नलोकवृजिनोपशमोदयाद्य शं नः कृधीश भगवन्नसि दीननाथः ॥ 47॥ मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः । सर्वं करोति निश्छिद्रं नामसङ्गीर्तनं तद ॥ 48॥ नवमस्कन्धे अजानता ते महिमानुभावं कृतं मयाघं भवतः प्रियाणाम् । विधेहि तस्यापचितिं विधात\- र्मुच्येत यन्नाम्न्युदिते नारकोऽपि ॥ 42॥ यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः । तस्य तीर्थपदः किं वा दासानामवशिष्यते ॥ 50॥ दशमस्कन्धे शृण्वन् गृणन् संस्मरयंश्च चिन्तय\- न्नामानि रूपाणि च मङ्गलानि ते । क्रियासु यस्त्वच्चरणारविन्दयो\- राविष्टचित्तो न भवाय कल्पते ॥ 51॥ उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः । सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥ 52॥ यन्नाम गृह्णन्नखिलान् श्रोतॄनात्मानमेव च । सद्यः पुनाति किं भूयस्तस्य स्पृष्टः पदा हि ते ॥ 53॥ इति ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णविषक्तमानसाः । विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति ॥ 54॥ देवदेव जगन्नाथ पुण्यश्रवणकीर्तन । यदूत्तमोत्तमश्लोक नारायण नमोऽस्तु ते ॥ 55॥ हे नाथ हे रमानाथ व्रजनाथार्तिनाशन । मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवे ॥ 56॥ मनसो वृत्तयो नः स्युः कृष्णपादाम्बुजाश्रयाः । वाचाभिधानी नाम्नां कायस्तत्प्रह्वणादिषु ॥ 57॥ नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर । दामोदरारविन्दाक्ष गोविन्द गरुडध्वज ॥ 58॥ देवदेव जगन्नाथ गोविन्द पुरुषोत्तम । नारायण हृषीकेश पुण्यश्लोकाच्युताव्यय ॥ 59॥ तीर्थं चक्रे नृपोनं यदजनि यदुषु स्वःसरित्पादशौचं विद्वद्स्निग्धाः स्वरूपं ययुरजितपरा श्रीर्यदर्थेऽन्ययत्नः । यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्मः कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य ॥ 60॥ एकादशस्कन्धे शृण्वन् सुभद्राणि रथाङ्गपाणे\- र्जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तदर्थकानि गायन् विलज्जो विचरेदसङ्गः ॥ 61॥ एवं व्रतः स्वप्रियनामकीर्त्या जातानुरागो दुतचित्त उच्चैः । हसत्यसौ रोदिति रौति गाय\- त्युन्मादवन्नृत्यति लोकबाह्यः ॥ 62॥ कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः । यत्र सङ्कीर्तनेनैव सर्वस्वार्थो हि लभ्यते ॥ 63॥ कांश्चिन्ममानुध्यानेन नामसङ्कीर्तनादिभिः । योगेश्वरानुवृत्त्या वा हन्यादशुभदान् शुभैः ॥ 64॥ द्वादशस्कन्धे \- यन्नामधेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ 65॥ कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः । कीर्तनादेव कृष्णस्य मुक्तबन्धः परं ब्रजेत् ॥ 66॥ कृते यद्धयायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥ 67॥ श्रीकृष्ण कृष्णसख वृष्णिवृषावनिधु\- ग्राजन्यवंशदहनानपवर्गवीर्य । गोविन्द गोपवनिताव्रजभृत्यगीत\- तीर्थश्रव श्रवणमङ्गल पाहि भृत्यान् ॥ 68॥ नामरत्नावलीमेतां कण्ठे धृत्वा रमापतेः । तद्दर्शनार्हो भवति भक्तिपूतः पुमानिह ॥ 69॥ इति श्रीभगवनामावली सम्पूर्णा । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}