$1
भगवत्स्तोत्रं वासुकिकृत
$1

भगवत्स्तोत्रं वासुकिकृत

भक्ष्यमाणेषु नागेषु गरुडेन महात्मना । वासुकिः शरणं प्रायाद्देवदेवं जनार्दनम् ॥ १॥ वासुकिरुवाच । नमोऽस्तु ते देववराप्रमेय नमोऽस्तु ते शार्ङ्गगदासिपाणे । नमोऽस्तु ते दानवनाशनाय नमोऽस्तु ते पद्मजसंस्तुताय ॥ २॥ नमोऽस्तु ते लोकहिते रताय नमोऽस्तु ते वासवनन्दनाय । नमोऽस्तु ते भक्तवरप्रदाय नमोऽस्तु ते सत्पथदर्शनाय ॥ ३॥ उन्निद्रनीलनलिनद्युतिचारुवर्णं सन्तप्तहाटकनिभे वसने वसानम् । सद्रत्नचुम्बितकिरीटविराजमानं दामोदरं सुरगुरुं प्रणतोऽस्मि नित्यम् ॥ ४॥ क्षीरोदकन्यार्पितपादपद्मं हरिं प्रपन्नोऽस्म्यनघं वरेण्यम् । परं पुराणं परमं सनातनं तमादिदेवं प्रणतोऽस्मि भक्त्या ॥ ५॥ फणावलीरत्नसहस्रचित्रे शेषस्य भोगे विमले शयानम् । तमादिदेवं पुरुषं पुराणं नमामि भक्त्या परया रमेशम् ॥ ६॥ भूमेः समुद्धारणबद्धचित्तो दैत्येन्द्रानर्घात विधानदक्षः । लोकस्य सर्वस्य तु चिन्तयानः शुभाशुभं रक्ष ममाऽद्यदेव ॥ ७॥ खगपतिरतिभीमचण्डवेगो मम कुलमाशु विनाशयत्यनन्त । करुमुनिवरसंस्तुताद्यरक्षां पवनबलं विनिवारयस्व तार्क्ष्यम् ॥ ८॥ इति नीलमते वासुकिकृत भगवत्स्तोत्रम् ॥ From Nilamata Purana verses 97-104 NA
$1
% Text title            : bhagavatstotramvAsukinIlamate
% File name             : bhagavatstotramvAsukinIlamate.itx
% itxtitle              : bhagavatstotram (vAsukikRitaM nIlamatapurANAntargatam)
% engtitle              : bhagavatstotramvAsukinIlamate
% Category              : vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Latest update         : March 26, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org