% Text title : bhagavatstotrashivakRitam % File name : bhagavatstotrashivakRitam.itx % Category : vishhnu, vishnu % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description-comments : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211 % Latest update : January 19, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shivakRitaM bhagavatstotram ..}## \itxtitle{.. shivakR^itaM bhagavatstotram ..}##\endtitles ## श्रीगणेशाय नमः । शिव उवाच । जितं त आत्मविद्धुर्य स्वस्तये स्वस्तिरस्तु मे । भवता राधसा राद्धे सर्वस्मा आत्मने नमः ॥ 1॥ अमः पङ्क्रजनाभाय भूतसूक्ष्मेन्द्रियात्मने । वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ 2॥ सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च । नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ 3॥ नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्भने । नमः परमहंसाय पूर्णाय निभृतात्मने ॥ 4॥ स्वर्गापवर्गद्वाराय नित्यं शुचिपदे नमः । नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ 5॥ नम ऊर्जैषेत्रय्याःपतये यज्ञरेतसे । तृप्तिदाय च जीवानां नमः सर्वरसात्मने ॥ 6॥ सर्वसत्वात्मदेहाय विशेषाय स्थवीयसे । नभस्त्रैंलोक्यपालाय सहओजोबलाय च ॥ 7॥ अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने । नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ 8॥ प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे । नमो धर्मविपाकाय मृत्यवे दुःखदाय च ॥ 9॥ नमस्त आशिषामीश मनवे कारणात्मने । नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे । पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ 10॥ शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्भने । चेताकूतिरूपाय मनोवाचोविभूतये ॥ 11॥ दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् । रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ 12॥ स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् । चार्वायतचतुर्बाहुं सुजातरुचिराननम् ॥ 13॥ पद्मकाशपलाशाक्षं सुन्दरभ्रु सुनासिकम् । सुद्विजं सूकपोलास्यं समकर्णविभूषणम् ॥ 14॥ प्रीतिप्रहसितापाङ्गमलकैरुपशोभितम् । लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुडलम् ॥ 15॥ स्फुरत्किरीटवलयहारनूपुरमेखलम् । शङ्खचक्रगदापद्ममालामण्युत्तमर्धिमत् ॥ 16॥ सिंहस्कन्धत्विषो बिभ्रत्सौभाग्यग्रीवकौस्तुभम् । श्रियानपायिन्याक्षिप्तनिकषाश्मोरसोल्लसत् ॥ 17॥ पूररेचकसंविग्नवलिवल्गुदलोदरम् । प्रतिसङ्क्रामयद्विश्वं नाभ्यावर्तगभीरया ॥ 18॥ श्यामश्रोण्याधिरोचिष्णु दुकूलस्वर्णमेखलम् । समचार्वङ्घ्रिजघोरुनिम्नजानुसुदर्शनम् ॥ 19॥ पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरधं विधुन्वता । प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ 20॥ एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् । यद्भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम् ॥ 21॥ भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् । स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः ॥ 22॥ तं दुराराध्यमाराध्यं सतामपि दुरापया । एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहिः ॥ 23॥ यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते । विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा ॥ 24॥ क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ 25॥ अथानधाङ्घ्रेस्तव कीर्तितीर्थयोरतर्बहिःस्नानविधूपतपाप्मनाम् । भूतेष्वनुक्रोशसुसत्त्वशालिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ 26॥ न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् । यद्भक्तियोगानुगृहीतमजसा मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ 27॥ यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् । तत्त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ 28॥ यो माययेदं पुरुरूपयाऽसृजद्बिभर्ति भूयः क्षपयत्यविक्रियः । यद्भेदबुद्धिः स दिवात्मदुःस्थया तमात्मतन्त्रं भगवन् प्रतीमहि ॥ 29॥ क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु जयन्ति सिद्धये । भूतेन्द्रियातःकरणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः ॥ 30॥ त्वमेक आद्यः पुरुषः सुप्तशक्तिस्तया रजःसत्त्वतमो विभिद्यते । महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः ॥ 31॥ सृष्टं स्वशक्त्येदमनुप्रविष्टश्चतुर्विधं पुरमात्मांशकेन । अथो विदुस्तं पुरुषं सन्तमन्तर्भुक्ते हृषीकैर्मधु सारघं यः ॥ 32॥ स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः । भूतानि भूतैरनुमेयतत्त्वो घनावलीवायुरिवाविषह्यः ॥ 33॥ प्रमत्तमुच्चैरितिकृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् । त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥ 34॥ कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतनः । विशङ्कयास्मद्गुरुरर्चति स्म यद्विनोपपत्तिं मनवश्चतुर्दश ॥ 35॥ अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् । विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गतिः ॥ 36,॥ इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः । स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः ॥ 37॥ तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् । पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ 38॥ इदमाह पुरास्माकं भगवान् विश्वसृक्पतिः । भृग्वादीनामात्मजानां सिसृक्षुः संसिसृक्षताम् ॥ 39॥ ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः । अनेन ध्वस्ततमसः सिसृक्ष्मो विधिधाः प्रजाः ॥ 40॥ य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् । अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥ 41॥ विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम् । मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् ॥ 42॥ इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धान्वितः । शृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः ॥ 43॥ इति शिवकृतं भगवत्स्तोत्रं सम्पूर्णम् ॥ ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}