% Text title : Dashavatara Prarthana % File name : dashAvatAraprArthanA.itx % Category : vishhnu, dashAvatAra % Location : doc\_vishhnu % Author : raNganAthasUri % Proofread by : Rajesh Thyagarajan % Description/comments : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal % Latest update : May 10, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dashavatara Prarthana ..}## \itxtitle{.. dashAvatAraprArthanA ..}##\endtitles ## मत्स्यरूपिणो भगवतः प्रार्थना\- त्रय्या दुर्जयदानवेन्द्रहृतया वैयाकुलीं प्रापिते नालीकासनमानसे सरसिजे भानोरपायेन वा । मध्येऽम्भोनिधि यः प्रहृत्य तमरिं वाणीं पुराणीं पुनः प्रादात् तस्य यथापुरं स तनुतां श्रीमत्स्यमूर्तिः श्रियम् ॥ 1॥ कूर्मरूपिणो भगवतः प्रार्थना\- यच्छ्वासानिलपर्युदस्तजलधिक्रोडोच्चलद्वीचिका\- वेधःसौधविघट्टनोद्भटरवो ब्रह्माण्डमास्फोटयन् । दैत्यान् मोहयतो हरेर्दिविषदां पीयूषदानक्षणे साहाय्यं विततान शर्म कुहनामूर्तिः स निर्मातु नः ॥ 2॥ वराहरूपिणो भगवतः प्रार्थना\- दंष्ट्राग्रे पृथुसीम्नि यस्य जलधेरुन्मग्नमूर्तेः पुरा घोणे घुर्घुरधूर्णमानतनुतामासेदुषी मेदिनी । प्रीता शैलशिखाधिरोहजनितामाधत्त दिव्यां श्रियं मायासूकरशेखरः स दिशतामामोदभूमोदयम् ॥ 3॥ नरसिंहरूपिणो भगवतः प्रार्थना\- दंष्ट्रांशूच्चयपाण्डरैर्नखमुखैर्दैत्येन्द्रवक्षःस्थली\- निष्ट्यूतामितकुङ्कुमाभरुधिरप्राग्भारसम्भावितैः । मालिन्यं द्युसदां ममार्ज हृदये प्रह्लादमाह्लादयन् यः पूर्वं तमिमं भजेम शरणं वैकुण्ठकण्ठीरवम् ॥ 4॥ वामनरूपिणो भगवतः प्रार्थना\- आसीद् यस्य वितानमम्बरसरित् पूर्वं परस्तादसौ शीर्षत्राणमभूदथो गलतले मन्दारमालाभवत् । जाता धौतमथांशुकं कटितटे पादारविन्दे ततः सम्पेदे मधुबिन्दुरीतिमवतात् याच्ञावटुस्तद्वदुः ॥ 5॥ परशुरामरूपिणो भगवतः प्रार्थना\- दृप्तक्षत्रवधाध्वरे पितृवधामर्षोदयाद् दीक्षितो बाहा हेहयनायकस्य समिधः साहस्रमप्युज्ज्वलाः । धाराग्रज्वलदाशुशुक्षणिशिखामध्ये कुठारस्य यो निस्तन्द्रं जुहुवाम्बभूव मुनिराडव्यादभव्यात् स नः ॥ 6॥ श्रीरामभद्ररूपिणो भगवतः प्रार्थना\- वीरः कोऽपि सकृन्नतार्तिहरणश्रद्धाविशुद्धाशयः कामं कामपि सम्पदं वितनुतामाकल्पमल्पेतराम् । यस्यापाङ्गजशोणिमा स्तनतटे सेहे न मुक्ताश्रियं नेत्रे कज्जलकालिमानमपि च क्रव्यादवामभ्रुवाम् ॥ 7॥ बलभद्ररूपिणो भगवतः प्रार्थना\- यस्याहुर्मुसलं हलं प्रहरणं सङ्ग्रामसीमाजुषो भेत्तुं वैरिशिरोधनान् नमयितुं चान्यानपेक्षं बुधाः । येनाकार्षि च हस्तिनं कुरुमदज्वालारुजं जाह्नवी\- पूरे त्याजयितुं स लाङ्गलधरः कुर्वीत गुर्वी श्रियम् ॥ 8॥ श्रीकृष्णरूपिणो भगवतः प्रार्थना\- अन्विष्टोऽपि चिरादकृत्रिमगिरां श्रेणीभिरेणीदृशां गोपालाह्वयजन्मनां तु सुलभं स्वात्मानमाधत्त यः । यो विश्वस्य नियन्तृतामनुभवन्त्रप्यावहद् दूततां बघ्नीमोऽञ्जलिमादरेण करुणादिग्धाय मुग्धात्मने ॥ 9॥ कल्किरूपिणो भगवतः प्रार्थना\- राजन्यापशन्दैर्जगद्विपदलङ्कर्मीणचर्यापदै\- र्निर्मूले निखिले कलेरुपचयाद् धर्मे महीमण्डले । प्रादुर्भूय कृपाणपाणिरथ तान् निर्धूय भूयः पुरा धर्मं कार्तयुगं प्रवर्तयति यः कल्की श्रियै कल्पताम् ॥ 10॥ इति कौशिकरङ्गनाथसूरिः सुकुमारैः पदगुम्भनैः स्तुवन् सन् । परमं पुरुषं दशावतारम् . \-.\- .\- . शोभते कृतार्थः ॥ इति रङ्गनाथसूरिविरचिता श्रीदशावतार प्रार्थना समाप्ता । स्तोत्रसमुच्चयः 2 (61) ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}