% Text title : dehalIshastutiH % File name : dehalIshastutiH.itx % Category : vishhnu, vedAnta-deshika % Location : doc\_vishhnu % Author : vedAntadeshika % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : May 13, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dehalishastutih ..}## \itxtitle{.. dehalIshastutiH ..}##\endtitles ## वेदान्तदेशिककृता (गोपपुरे \- तिरुक्कोयिलूर् \- पण्णातटे) विक्रम्य येन विजितानि जगन्ति भूम्ना विश्वस्य यं परमकारणमामनन्ति । विश्राणयन् प्रणयिनां विविधान् पुमर्थान् गोप्ता स मे भवतु गोपपुराधिराजः ॥ 1॥ देहल्यधीश्वर तवेदृशमीश्वरत्वं तुष्टूषतां दिशति गद्गदिकानुबन्धम् । वाचालयस्यथ च मां क्वचन क्षपायां क्षान्तेन दान्त कविमुख्यविमर्दनेन ॥ 2॥ त्वच्चक्रवद्द्रुतमनेहसि घूर्णमाने निम्नोन्नतक्रमनिदर्शितनेमिवृत्ताः । आराध्य गोपनगरे कृपयोदितं त्वां स्वाराज्यमग्र्यमलभन्त सुरासुरेन्द्राः ॥ 3॥ आकल्पपुष्पसुभगोन्नतबाहुशाखः पादे सदा परिपचेलिमसत्फलस्त्वम् । पण्णातटस्पृशि मृकण्डुतपोवनेऽस्मिन् छायानिलीनभुवनोऽसि तमालशाखी ॥ 4॥ चक्रस्य दैत्यदनुजादिषु वामभावं शङ्खस्य चाश्रितजनेष्वपि दक्षिणत्वम् । व्यक्तं प्रदर्शयति गोपपुराधिराज व्यत्यस्य नूनमनयोः करसम्प्रयोगम् ॥ 5॥ दीपेन केनचिदशीतरुचा निशीथे स्नेहोपपन्नपरिशुद्धगुणार्पितेन । दह्रावकाशनिबिडं ददृशुर्भवन्तं स्वाध्याययोगनयनाः शुचयः कवीन्द्राः ॥ 6॥ कासारपूर्वकविमुख्यविमर्दजन्मा पण्णातटेक्षुसुभगस्य रसो बहुस्ते । त्वत्पादपद्ममधुनि त्वदनन्यभोग्ये नूनं समाश्रयति नूतनशर्करात्वम् ॥ 7॥ वैरोचनेः सदसि वामनभूमिकावान् विक्रान्तिताण्डवरसेन विजृम्भमाणः । चक्रे भवान् मकरकुण्डलकर्णपाशः श्यामैकमेघभरितामिव सप्तलोकीम् ॥ 8॥ चित्रं न तत्त्रिषु मितानि पदेषु धत्ते विश्वान्यमूनि भुवनानि विशङ्कटेषु । भक्तैः समं क्वचिदसौ भवनैकदेशे माति स्म मूर्तिरमिता तदिहाद्भुतं नः ॥ 9॥ भक्तप्रिय त्वयि तथा परिवर्धमाने मुक्तावितानविततिस्तव पूर्वमासीत् । हारावलिः परमथो रशनाकलापः तारागणस्तदनु मौक्तिकनूपुरश्रीः ॥ 10॥ भिक्षोचितं प्रकटयन् प्रथमाश्रमं त्वं कृष्णाजिनं यवनिकां कृतवान् प्रियायाः । व्यक्ताकृतेस्तव समीक्ष्य भुजान्तरे तां त्वामेव गोपनगरीश जना विदुस्त्वाम् ॥ 11॥ सत्कुर्वतां तव पदं चतुराननत्वं पादोदकं च शिरसा वहतां शिवत्वम् । एकत्र विक्रमणकर्मणि तद्वयं ते देहल्यधीश युगपत्प्रथितं पृथिव्याम् ॥ 12॥ भक्तोपरोधसह पादसरोजतस्ते मन्दाकिनी विगलिता मकरन्दधारा । सद्यस्त्रिवर्गमपवर्गमपि क्षरन्ती पुण्या बभूव पुरशासन मौलिमाला ॥ 13॥ विक्रान्तकेतुपटिका पदवाहिनी ते न्यञ्चन्त्युपैति नतजीवितशिंशुमारम् । औत्तानपादिममृतांशुमशीतभानुं हेमाचलं पशुपतिं हिमवन्तमुर्वीम् ॥ 14॥ वेधः कमण्डलुजलैर्विहितार्चनं ते पादाम्बुजं प्रतिदिनं प्रतिपद्यमाना । स्तोत्रप्रिय त्रिपथगाऽऽदिसरिद्वराणां पण्णा बभूव भुवने बहुमानपात्रम् ॥ 15॥ स्वच्छन्दविक्रमसमुन्नमितादमुष्मात् स्रोतस्त्रयं यदभवत्तव पादपद्मात् । वेतालभूतसरसामपदिश्य वाचं प्रायेण तत्प्रसवभूमिमवाप भूयः ॥ 16॥ क्रीडापरेण भवता विहितोपरोधान् आराधकाननुपरोधमुदञ्चयिष्यन् । ताम्रेण पादनखरेण तदाऽण्डमध्ये घण्टापथं कमपि नूनमवर्तयस्त्वम् ॥ 17॥ कामाविलेऽपि करुणार्णवबिन्दुरेकः क्षिप्तः स्वकेलि तरसा तव देहलीश । तत्सन्ततेरुभयथा विततिं भजन्त्याः संसारदावदहनं शमयत्यशेषम् ॥ 18॥ नीडोदरान्निपतितस्य शुकार्भकस्य त्राणेन नाथ विहरन्निव सार्वभौमः । आदाय गोपनगराधिपते स्वयं मां क्रीडा दया व्यतिकरेण कृतार्थय त्वम् ॥ 19॥ लीलाशकुन्तमिव मां स्वपदोपलब्ध्यै स्वैरं क्षिपन् दुरितपञ्जरतो गुणस्थम् । तत्तादृशं कमपि गोपपुरीविहारिन् सन्तोषमुल्ललय सागरसम्भवायाः ॥ 20॥ वातूलकल्पवृजिनप्रभवैर्मदीयां वैयाकुलीं विषयसिन्धुतरङ्गभङ्गैः । दासोपमर्दसह दुर्निरसां त्वदन्यैः अन्वीक्ष्य गाढमनुकम्पितुमर्हसि त्वम् ॥ 21॥ एनस्विनीमिति सदा मयि जायमानां देहल्यधीश दृषदोऽपि विलापयन्तीम् । नाथे समग्रशकने त्वयि जागरूके किं ते सहेत करुणा करुणामवस्थाम् ॥ 22॥ आत्मोन्नतिं परनिकर्षमपीह वाञ्छन् निम्नेऽपि मोहजलधौ निपतामि भूयः । तन्मामुदञ्चय तवोन्नतपादनिघ्नं देहल्यधीश गुणितेन दयागुणेन ॥ 23॥ अक्षीणकल्मषरसोऽपि तवानृशंस्यात् लक्ष्मीसमक्षमपि विज्ञपयाम्यभीतः । भक्तोपमर्दरसिक स्वयमल्पबुद्धेः यन्मन्यसे मम हितं तदुपाददीथाः ॥ 24॥ मन्ये दयार्द्र हृदयेन महाधनं मे दत्तं त्वयेदमनपायमकिञ्चनत्वम् । येन स्तनन्धयमिव स्वहितानभिज्ञं न्यासीकरोषि निजपादसरोरुहे माम् ॥ 25॥ दुर्वारतीव्रदुरितप्रतिवावदूकैः औदार्यवद्भिरनघस्मितदर्शनीयैः । देहल्यधीश्वर दयाभरितैरपाङ्गैः वाचं विनापि वदसीव मयि प्रसादम् ॥ 26॥ अयमनवमसूक्तैरादिभक्तैर्यथावत् विशदितनिजतत्त्वो विश्वमव्यादभव्यात् । रथचरणनिरूढव्यञ्जनानां जनानां दुरितमथनलीलादोहली देहलीशः ॥ 27॥ इयमवितथवर्णा वर्णनीयस्वभावात् विदितनिगमसीम्ना वेङ्कटेशेन गीता । भवमरुभुवि तृष्णालोभपर्याकुलानां दिशतु फलमभीष्टं देहलीशस्तुतिर्नः ॥ 28॥ इति वेदान्तदेशिककृता देहलीशस्तुतिः समाप्ता । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}