% Text title : mahAviShNustotram devaiH kRitaM % File name : devaiHkRRitaMmahAviShNustotram.itx % Category : vishhnu % Location : doc\_vishhnu % Transliterated by : Vishwas Bhide % Proofread by : Vishwas Bhide, PSA Easwaran % Acknowledge-Permission: http://satsangdhara.net % Latest update : April 30, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devaih Kritam Mahavishnu Stotram ..}## \itxtitle{.. devaiH kR^itaM mahAviShNustotram ..}##\endtitles ## (देवीभागवततः) सूत उवाच \- ते गत्वा देवदेवेशं रमानाथं जगद्गुरुम् । विष्णुं कमलपत्राक्षं ददृशुः प्रभयान्वितम् ॥ 1॥ स्तोत्रेण तुष्टुवुर्भक्त्या गद्गदस्वरसत्कृताः । देवा ऊचुः \- जय विष्णो रमेशाद्य महापुरुष पूर्वज ॥ 2॥ दैत्यारे कामजनक सर्वकामफलप्रद । महावराह गोविन्द महायज्ञस्वरूपक ॥ 3॥ महाविष्णो ध्रुवेशाद्य जगदुत्पत्तिकारण । मत्स्यावतारे वेदानामुद्धाराधाररूपक ॥ 4॥ सत्यव्रत धराधीश मत्स्यरूपाय ते नमः । जयाकूपार दैत्यारे सुरकार्यसमर्पक ॥ 5॥ अमृताप्तिकरेशान कूर्मरूपाय ते नमः । जयादिदैत्यनाशार्थमादिसूकररूपधृक् ॥ 6॥ मह्युद्धारकृतोद्योगकोलरूपाय ते नमः । नारसिंहं वपुः कृत्वा महादैत्यं ददार यः ॥ 7॥ करजैर्वरदृप्ताङ्गं तस्मै नृहरये नमः । वामनं रूपमास्थाय त्रैलोक्यैश्वर्यमोहितम् ॥ 8॥ बलिं सञ्छलयामास तस्मै वामनरूपिणे । दुष्टक्षत्रविनाशाय सहस्रकरशत्रवे ॥ 9॥ रेणुकागर्भजाताय जामदग्न्याय ते नमः । दुष्टराक्षसपौलस्त्यशिरश्छेदपटीयसे ॥ 10॥ श्रीमद्दाशरथे तुभ्यं नमोऽनन्तक्रमाय च । कंसदुर्योधनाद्यैश्च दैत्यैः पृथ्वीशलाञ्छनैः ॥ 11॥ भाराक्रान्तां महीं योऽसावुज्जहार महाविभुः । धर्मं संस्थापयामास पापं कृत्वा सुदूरतः ॥ 12॥ तस्मै कृष्णाय देवाय नमोऽस्तु बहुधा विभो । दुष्टयज्ञविघाताय पशुहिंसानिवृत्तये ॥ 13॥ बौद्धरूपं दधौ योऽसौ तस्मै देवाय ते नमः । म्लेच्छप्रायेऽखिले लोके दुष्टराजन्यपीडिते ॥ 14॥ कल्किरूपं समादध्यौ देवदेवाय ते नमः । दशावतारास्ते देव भक्तानां रक्षणाय वै ॥ 15॥ दुष्टदैत्यविघाताय तस्मात्त्वं सर्वदुःखहृत् । जय भक्तार्तिनाशाय धृतं नारीजलात्मसु ॥ 16॥ रूपं येन त्वया देव कोऽन्यस्त्वत्तो दयानिधिः । इत्येवं देवदेवेशं स्तुत्वा श्रीपीतवाससम् ॥ 17॥ प्रणेमुर्भक्तिसहिताः साष्टाङ्गं विबुधर्षभाः । तेषां स्तवं समाकर्ण्य देवः श्रीपुरुषोत्तमः ॥ 18॥ उवाच विबुधान्सर्वान् हर्षयच्छ्रीगदाधरः । श्रीभगवानुवाच \- प्रसन्नोऽस्मि स्तवेनाहं देवास्तापं विमुञ्चथ ॥ 19॥ भवतां नाशयिष्यामि दुःखं परमदुःसहम् । वृणुध्वं च वरं मत्तो देवाः परमदुर्लभम् ॥ 20॥ ददामि परमप्रीतः स्तवस्यास्य प्रसादतः । य एतत्पठते स्तोत्रं कल्य उत्थाय मानवः ॥ 21॥ मयि भक्तिं परां कृत्वा न तं शोकः स्पृशेत्कदा । अलक्ष्मीः कालकर्णी च नाक्रामेत्तद्गृहं सुराः ॥ 22॥ नोपसर्गा न वेताला न ग्रहा ब्रह्मराक्षसाः । न रोगा वातिकाः पैत्ताः श्लेष्मसम्भविनस्तथा ॥ 23॥ नाकालमरणं तस्य कदापि च भविष्यति । सन्ततिश्चिरकालस्था भोगाः सर्वे सुखादयः ॥ 24॥ सम्भविष्यन्ति तन्मर्त्यगृहे यः स्तोत्रपाठकः । किं पुनर्बहुनोक्तेन स्तोत्रं सर्वार्थसाधकम् ॥ 25॥ एतस्य पठनानॄणां भुक्तिमुक्ती न दूरतः । देवा भवत्सुयद्दुःखं कथ्यतां तदसंशयम् ॥ 26॥ नाशयामि न सन्देहश्चात्र कार्योऽणुरेव च । एवं श्रीभगवद्वाक्यं श्रुत्वा सर्वे दिवौकसः । प्रसन्नमनसः सर्वे पुनरूचुर्वृषाकपिम् ॥ 27॥ इति देवीभागवते दशमस्कन्धे पञ्चमाध्यायान्तर्गतं देवैःकृतं महाविष्णुस्तोत्रं समाप्तम् ॥ ## Encoded by Vishwas Bhide Proofread by Vishwas Bhide, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}